(८) ३. अपण्णकवग्गो
१. पधानसुत्तवण्णना
७१. ततियवग्गस्स पठमे अपण्णकप्पटिपदन्ति अविरद्धप्पटिपदम्। योनि चस्स आरद्धा होतीति कारणञ्चस्स परिपुण्णं होति। आसवानं खयायाति अरहत्तत्थाय। दुतियं उत्तानमेव।
३. सप्पुरिससुत्तवण्णना
७३. ततिये अवण्णोति अगुणो। पातु करोतीति कथेति, पाकटं करोति। पञ्हाभिनीतोति पञ्हत्थाय अभिनीतो। अहापेत्वा अलम्बित्वाति अपरिहीनं अलम्बितं कत्वा। एत्थ च असप्पुरिसो पापिच्छताय अत्तनो अवण्णं छादेति, सप्पुरिसो लज्जिताय अत्तनो वण्णम्। इदानि यस्मा असप्पुरिसो हिरोत्तप्परहितो संवासेन अवजानाति, सप्पुरिसो पन हिरोत्तप्पसमन्नागतो संवासेनापि नावजानाति। तस्मा असप्पुरिसभावसाधकं अधुनागतवधुकोपम्मं दस्सेतुं सेय्यथापि, भिक्खवे, वधुकातिआदिमाह। तत्थ वधुकाति सुणिसा। तिब्बन्ति बहलम्। सेसमेत्थ उत्तानत्थमेवाति।
४-५. अग्गसुत्तद्वयवण्णना
७४-७५. चतुत्थे सीलग्गन्ति अग्गप्पत्तं उत्तमसीलम्। एसेव नयो सब्बत्थ। पञ्चमे रूपग्गन्ति यं रूपं सम्मसित्वा अरहत्तं पापुणाति, इदं रूपग्गं नाम। सेसेसुपि एसेव नयो। भवग्गन्ति एत्थ पन यस्मिं अत्तभावे ठितो अरहत्तं पापुणाति, एतं भवग्गं नामाति।
६. कुसिनारसुत्तवण्णना
७६. छट्ठे उपवत्तनेति पाचीनगताय सालपन्तिया उत्तरेन निवत्तित्वा ठिताय वेमज्झट्ठाने। अन्तरेन यमकसालानन्ति द्विन्नं सालरुक्खानं अन्तरे। कङ्खाति द्वेळ्हकम्। विमतीति विनिच्छितुं असमत्थता। ‘‘बुद्धो नु खो न बुद्धो नु खो, धम्मो नु खो न धम्मो नु खो, सङ्घो नु खो न सङ्घो नु खो, मग्गो नु खो न मग्गो नु खो, पटिपदा नु खो न पटिपदा नु खो’’ति यस्स संसयो उप्पज्जेय्य, तं वो वदामि पुच्छथ, भिक्खवेति अयमेत्थ सङ्खेपत्थो। सत्थुगारवेनपि न पुच्छेय्याथाति ‘‘मयं सत्थु सन्तिके पब्बजिम्ह, चत्तारो पच्चयापि नो सत्थु सन्तकाव। ते मयं एत्तकं कालं कङ्खं अकत्वा न अरहाम अज्ज पच्छिमे काले कङ्खं कातु’’न्ति सचे एवं सत्थरि गारवेन न पुच्छथ। सहायकोपि, भिक्खवे, सहायकस्स आरोचेतूति तुम्हाकं यो यस्स भिक्खुस्स सन्दिट्ठो सम्भत्तो, सो तस्स आरोचेतु, अहं एकस्स भिक्खुस्स कथेस्सामि, तस्स कथं सुत्वा सब्बे निक्कङ्खा भवथाति दस्सेति। एवं पसन्नोति एवं सद्दहामि अहन्ति अत्थो। ञाणमेवाति निक्कङ्खभावपच्चक्खकरणञाणंयेव एत्थ तथागतस्स, न सद्धामत्तन्ति अत्थो। इमेसञ्हि, आनन्दाति इमेसं अन्तोसाणियं निसिन्नानं पञ्चन्नं भिक्खुसतानम्। यो पच्छिमकोति यो गुणवसेन पच्छिमको, आनन्दत्थेरंयेव सन्धायाह।
७. अचिन्तेय्यसुत्तवण्णना
७७. सत्तमे अचिन्तेय्यानीति चिन्तेतुं अयुत्तानि। न चिन्तेतब्बानीति अचिन्तेय्यत्तायेव न चिन्तेतब्बानि। यानि चिन्तेन्तोति यानि कारणानि चिन्तेन्तो। उम्मादस्साति उम्मत्तकभावस्स। विघातस्साति दुक्खस्स। बुद्धविसयोति बुद्धानं विसयो, सब्बञ्ञुतञ्ञाणादीनं बुद्धगुणानं पवत्ति च आनुभावो च। झानविसयोति अभिञ्ञाझानविसयो। कम्मविपाकोति दिट्ठधम्मवेदनीयादीनं कम्मानं विपाको। लोकचिन्ताति ‘‘केन नु खो चन्दिमसूरिया कता, केन महापथवी, केन महासमुद्दो, केन सत्ता उप्पादिता, केन पब्बता, केन अम्बतालनाळिकेरादयो’’ति एवरूपा लोकचिन्ता।
८. दक्खिणसुत्तवण्णना
७८. अट्ठमे दक्खिणाविसुद्धियोति दानसङ्खाताय दक्खिणाय विसुज्झनकारणानि। दायकतो विसुज्झतीति महप्फलभावेन विसुज्झति, महप्फला होतीति अत्थो। कल्याणधम्मोति सुचिधम्मो। पापधम्मोति लामकधम्मो। दायकतो विसुज्झतीति एत्थ वेस्सन्तरमहाराजा कथेतब्बो। सो हि जूजकब्राह्मणस्स दारके दत्वा महापथविं कम्पेसि। पटिग्गाहकतो विसुज्झतीति एत्थ कल्याणीनदीमुखद्वारवासी केवट्टो कथेतब्बो। सो किर दीघसुमत्थेरस्स तिक्खत्तुं पिण्डपातं दत्वा मरणमञ्चे निपन्नो ‘‘अय्यस्स मं दीघसुमत्थेरस्स दिन्नपिण्डपातो उद्धरती’’ति आह। नेव दायकतोति एत्थ वड्ढमानवासी लुद्दको कथेतब्बो। सो किर पेतदक्खिणं देन्तो एकस्स दुस्सीलस्सेव तयो वारे अदासि। ततियवारे ‘‘अमनुस्सो दुस्सीलो मं विलुम्पती’’ति विरवि। एकस्स सीलवतो भिक्खुनो दत्वा पापितकालेयेवस्स पापुणि। दायकतो चेव विसुज्झति पटिग्गाहकतो चाति एत्थ असदिसदानं कथेतब्बन्ति।
९. वणिज्जसुत्तवण्णना
७९. नवमे तादिसा वाति तंसदिसाव तंसरिक्खकाव। छेदगामिनी होतीति छेदं गच्छति। यं पत्थितं, तं सब्बं नस्सतीति अत्थो। न यथाधिप्पाया होतीति यथाज्झासया न होति। पराधिप्पाया होतीति परज्झासया अज्झासयतो अधिकतरफला होति। समणं वा ब्राह्मणं वाति एत्थ समितपापबाहितपापताहि समणब्राह्मणता वेदितब्बा। वदतु, भन्ते, पच्चयेनाति, भन्ते, चतुब्बिधेन चीवरादिना पच्चयेन वदेय्यासीति एवं पवारेति निमन्तेति। येन पवारेतीति परिच्छिन्दित्वा यत्तकेन पवारेति। तं न देतीति तं सब्बसोव न देति। न यथाधिप्पायं देतीति यथा तस्स अज्झासयो, एवं दातुं न सक्कोति, हापेत्वा अप्पकं देति। यथाधिप्पायं देतीति यत्तकं सो इच्छति, तत्तकमेव देति। पराधिप्पायं देतीति अप्पकं पवारेत्वा अवत्थरित्वा बहुं देति।
१०. कम्बोजसुत्तवण्णना
८०. दसमे नेव सभायं निसीदतीति विनिच्छयकरणत्थं विनिच्छयसभायं नेव निसीदति । न कम्मन्तं पयोजेतीति कसिवणिज्जादिमहाकम्मन्तं नप्पयोजेति। न कम्बोजं गच्छतीति भोगे सम्भरणत्थाय कम्बोजरट्ठं न गच्छति। देसनामत्तमेव चेतं, यं किञ्चि तिरोरट्ठं न गच्छतीति अत्थो। कोधनोतिआदीसु कोधनताय कोधपरियुट्ठितो अत्थानत्थं न जानाति, इस्सुकिताय परसम्पत्तिं न सहति, मच्छरिताय धनं दत्वा किच्चं कातुं न सक्कोति, निप्पञ्ञताय किच्चं संविधातुं न सक्कोति। तस्मा एतानि सभानिसीदनादीनि न करोतीति।
अपण्णकवग्गो ततियो।