३२ (१४) ४. योधाजीववग्गो

(१४) ४. योधाजीववग्गो

१. योधाजीवसुत्तवण्णना

१३४. चतुत्थस्स पठमे युद्धं उपजीवतीति योधाजीवो। राजारहोति रञ्ञो अनुच्छविको। राजभोग्गोति रञ्ञो उपभोगपरिभोगो। अङ्गन्तेव सङ्ख्यं गच्छतीति हत्थो विय पादो विय च अवस्सं इच्छितब्बत्ता अङ्गन्ति सङ्ख्यं गच्छति। दूरे पाती होतीति उदके उसभमत्तं , थले अट्ठुसभमत्तं, ततो वा उत्तरिन्ति दूरे कण्डं पातेति। दुट्ठगामणिअभयस्स हि योधाजीवो नवउसभमत्तं कण्डं पातेसि, पच्छिमभवे बोधिसत्तो योजनप्पमाणम्। अक्खणवेधीति अविराधितवेधी, अक्खणं वा विज्जु विज्जन्तरिकाय विज्झितुं समत्थोति अत्थो। महतो कायस्स पदालेताति एकतोबद्धं फलकसतम्पि महिंसचम्मसतम्पि अङ्गुट्ठपमाणबहलं लोहपट्टम्पि चतुरङ्गुलबहलं असनपदरम्पि विदत्थिबहलं उदुम्बरपदरम्पि दीघन्तेन वालिकसकटम्पि विनिविज्झितुं समत्थोति अत्थो। यंकिञ्चि रूपन्तिआदि विसुद्धिमग्गे वित्थारितमेव। नेतं ममातिआदि तण्हामानदिट्ठिपटिक्खेपवसेन वुत्तम्। सम्मप्पञ्ञाय पस्सतीति सम्मा हेतुना कारणेन सहविपस्सनाय मग्गपञ्ञाय पस्सति। पदालेतीति अरहत्तमग्गेन पदालेति।

२. परिसासुत्तवण्णना

१३५. दुतिये उक्काचितविनीताति अप्पटिपुच्छित्वा विनीता दुब्बिनीतपरिसा। पटिपुच्छाविनीताति पुच्छित्वा विनीता सुविनीतपरिसा। यावताविनीताति पमाणवसेन विनीता, पमाणं ञत्वा विनीतपरिसाति अत्थो। ‘‘यावतज्झा’’ति पाळिया पन याव अज्झासयाति अत्थो, अज्झासयं ञत्वा विनीतपरिसाति वुत्तं होति। ततियं उत्तानमेव।

४. उप्पादासुत्तवण्णना

१३७. चतुत्थे धम्मट्ठितताति सभावट्ठितता। धम्मनियामताति सभावनियामता। सब्बे सङ्खाराति चतुभूमकसङ्खारा। अनिच्चाति हुत्वा अभावट्ठेन अनिच्चा। दुक्खाति सम्पटिपीळनट्ठेन दुक्खा। अनत्ताति अवसवत्तनट्ठेन अनत्ता। इति इमस्मिं सुत्ते तीणि लक्खणानि मिस्सकानि कथितानि।

५. केसकम्बलसुत्तवण्णना

१३८. पञ्चमे तन्तावुतानं वत्थानन्ति पच्चत्ते सामिवचनं, तन्तेहि वायितवत्थानीति अत्थो। केसकम्बलोति मनुस्सकेसेहि वायितकम्बलो । पुथुसमणब्राह्मणवादानन्ति इदम्पि पच्चत्ते सामिवचनम्। पटिकिट्ठोति पच्छिमको लामको। मोघपुरिसोति तुच्छपुरिसो। पटिबाहतीति पटिसेधेति। खिप्पं उड्डेय्याति कुमिनं ओड्डेय्य। छट्ठसत्तमानि उत्तानत्थानेव।

८. अस्सखळुङ्कसुत्तवण्णना

१४१. अट्ठमे अस्सखळुङ्कोति अस्सपोतो। इदमस्स जवस्मिं वदामीति अयमस्स ञाणजवोति वदामि। इदमस्स वण्णस्मिं वदामीति अयमस्स गुणवण्णोति वदामि। इदमस्स आरोहपरिणाहस्मिन्ति अयमस्स उच्चभावो परिमण्डलभावोति वदामीति।

९. अस्सपरस्ससुत्तवण्णना

१४२. नवमे अस्सपरस्सेति अस्सेसु परस्से। पुरिसपरस्सेति पुरिसेसु परस्से, पुरिसपुरिसेति अत्थो। इमस्मिं सुत्ते तीणि मग्गफलानि कथितानि। तत्थ अयं तीहि मग्गेहि ञाणजवसम्पन्नोति वेदितब्बो।

१०. अस्साजानीयसुत्तवण्णना

१४३. दसमे भद्रेति भद्दके। अस्साजानीयेति कारणाकारणं जाननके अस्से। पुरिसाजानीयेसुपि एसेव नयो। इमस्मिं सुत्ते अरहत्तफलं कथितम्। तत्रायं अरहत्तमग्गेन ञाणजवसम्पन्नोति वेदितब्बो।

११. पठममोरनिवापसुत्तवण्णना

१४४. एकादसमे अच्चन्तनिट्ठोति अन्तं अतिक्कन्तनिट्ठो, अकुप्पनिट्ठो धुवनिट्ठोति अत्थो। सेसं सदिसमेव।

१२. दुतियमोरनिवापसुत्तवण्णना

१४५. द्वादसमे इद्धिपाटिहारियेनाति इज्झनकपाटिहारियेन। आदेसनापाटिहारियेनाति आदिसित्वा अपदिसित्वा कथनअनुकथनकथापाटिहारियेन।

१३. ततियमोरनिवापसुत्तवण्णना

१४६. तेरसमे सम्मादिट्ठियाति फलसमापत्तत्थाय सम्मादिट्ठिया। सम्माञाणेनाति फलञाणेन। सम्माविमुत्तियाति सेसेहि फलसमापत्तिधम्मेहि। इमेसु तीसुपि सुत्तेसु खीणासवोव कथितोति।
योधाजीववग्गो चतुत्थो।