३१ (१३) ३. कुसिनारवग्गो

(१३) ३. कुसिनारवग्गो

१. कुसिनारसुत्तवण्णना

१२४. ततियस्स पठमे कुसिनारायन्ति एवंनामके नगरे। बलिहरणे वनसण्डेति एवंनामके वनसण्डे। तत्थ किर भूतबलिकरणत्थं बलिं हरन्ति, तस्मा बलिहरणन्ति वुच्चति। आकङ्खमानोति इच्छमानो। सहत्थाति सहत्थेन। सम्पवारेतीति अलं अलन्ति वाचाय चेव हत्थविकारेन च पटिक्खिपापेति। साधु वत मायन्ति साधु वत मं अयम्। गथितोति तण्हागेधेन गथितो। मुच्छितोति तण्हामुच्छनाययेव मुच्छितो। अज्झोपन्नोति तण्हाय गिलित्वा परिनिट्ठपेत्वा पवत्तो। अनिस्सरणपञ्ञोति छन्दरागं पहाय संकड्ढित्वा परिभुञ्जन्तो निस्सरणपञ्ञो नाम होति, अयं न तादिसो, सच्छन्दरागो परिभुञ्जतीति अनिस्सरणपञ्ञो। सुक्कपक्खो वुत्तविपरियायेन वेदितब्बो। नेक्खम्मवितक्कादयो पनेत्थ मिस्सका कथिताति वेदितब्बा।

२. भण्डनसुत्तवण्णना

१२५. दुतिये पजहिंसूति पजहन्ति। बहुलमकंसूति पुनप्पुनं करोन्ति। इधापि तयो वितक्का मिस्सकाव कथिता।

३. गोतमकचेतियसुत्तवण्णना

१२६. ततिये गोतमके चेतियेति गोतमकयक्खस्स भवने। तथागतो हि पठमबोधियं वीसति वस्सानि कदाचि चापाले चेतिये, कदाचि सारन्ददे, कदाचि बहुपुत्ते, कदाचि गोतमकेति एवं येभुय्येन देवकुलेसुयेव विहासि। इमस्मिं पन काले वेसालिं उपनिस्साय गोतमकस्स यक्खस्स भवनट्ठाने विहासि। तेन वुत्तं – ‘‘गोतमके चेतिये’’ति। एतदवोचाति एतं ‘‘अभिञ्ञायाह’’न्तिआदिकं सुत्तं अवोच।
इदञ्च भगवता सुत्तं अत्थुप्पत्तियं वुत्तन्ति वेदितब्बम्। कतरअत्थुप्पत्तियन्ति? मूलपरियायअत्थुप्पत्तियं (म॰ नि॰ १.१ आदयो)। सम्बहुला किर ब्राह्मणपब्बजिता अत्तना उग्गहितबुद्धवचनं निस्साय जाननमदं उप्पादेत्वा धम्मस्सवनग्गं न गच्छन्ति – ‘‘सम्मासम्बुद्धो कथेन्तो अम्हेहि ञातमेव कथेस्सति, नो अञ्ञात’’न्ति। भिक्खू तथागतस्स आरोचेसुम्। सत्था ते भिक्खू पक्कोसापेत्वा मुखपटिञ्ञं गहेत्वा मूलपरियायं देसेसि। ते भिक्खू देसनाय नेव आगतट्ठानं, न गतट्ठानं अद्दसंसु। अपस्सन्ता ‘‘सम्मासम्बुद्धो ‘मय्हं कथा निय्याती’ति मुखसम्पत्तमेव कथेती’’ति चिन्तयिंसु। सत्था तेसं मनं जानित्वा इमं सुत्तन्तं आरभि।
तत्थ अभिञ्ञायाति ‘‘इमे पञ्चक्खन्धा, द्वादसायतनानि, अट्ठारस धातुयो, बावीसतिन्द्रियानि, चत्तारि सच्चानि, नव हेतू, सत्त फस्सा, सत्त वेदना, सत्त चेतना, सत्त सञ्ञा, सत्त चित्तानी’’ति जानित्वा पटिविज्झित्वा पच्चक्खं कत्वा, तथा – ‘‘इमे चत्तारो सतिपट्ठाना’’तिआदिना नयेन ते ते धम्मे जानित्वा पटिविज्झित्वा पच्चक्खमेव कत्वाति अत्थो। सनिदानन्ति सप्पच्चयमेव कत्वा कथेमि, नो अप्पच्चयम्। सप्पाटिहारियन्ति पच्चनीकपटिहरणेन सप्पाटिहारियमेव कत्वा कथेमि, नो अप्पाटिहारियम्। अलञ्च पन वोति युत्तञ्च पन तुम्हाकम्। तुट्ठियाति ‘‘सम्मासम्बुद्धो भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घो’’ति तीणि रतनानि गुणतो अनुस्सरन्तानं तुम्हाकं युत्तमेव तुट्ठिं कातुन्ति अत्थो। सेसपदद्वयेपि एसेव नयो।
अकम्पित्थाति छहि आकारेहि अकम्पित्थ। एवरूपो हि पथविकम्पो बोधिमण्डेपि अहोसि। बोधिसत्ते किर दक्खिणदिसाभागेन बोधिमण्डं अभिरुळ्हे दक्खिणदिसाभागो हेट्ठा अवीचिं पापुणन्तो विय अहोसि, उत्तरभागो उग्गन्त्वा भवग्गं अभिहनन्तो विय। पच्छिमदिसं गते पच्छिमभागो हेट्ठा अवीचिं पापुणन्तो विय अहोसि, पाचीनभागो उग्गन्त्वा भवग्गं अभिहनन्तो विय। उत्तरदिसं गते उत्तरदिसाभागो हेट्ठा अवीचिं पापुणन्तो विय, दक्खिणदिसाभागो उग्गन्त्वा भवग्गं अभिहनन्तो विय। पाचीनदिसं गते पाचीनदिसाभागो हेट्ठा अवीचिं पापुणन्तो विय, पच्छिमभागो उग्गन्त्वा भवग्गं अभिहनन्तो विय। बोधिरुक्खोपि सकिं हेट्ठा अवीचिं पापुणन्तो विय, सकिं उग्गन्त्वा भवग्गं अभिहनन्तो विय। तस्मिम्पि दिवसे एवं छहि आकारेहि चक्कवाळसहस्सी महापथवी अकम्पित्थ।

४. भरण्डुकालामसुत्तवण्णना

१२७. चतुत्थे केवलकप्पन्ति सकलकप्पम्। अन्वाहिण्डन्तोति विचरन्तो। नाद्दसाति किं कारणा न अद्दस? अयं किर भरण्डु कालामो सक्यानं अग्गपिण्डं खादन्तो विचरति। तस्स वसनट्ठानं सम्पत्तकाले एका धम्मदेसना समुट्ठहिस्सतीति ञत्वा भगवा एवं अधिट्ठासि, यथा अञ्ञो आवसथो न पञ्ञायित्थ। तस्मा न अद्दस। पुराणसब्रह्मचारीति पोराणको सब्रह्मचारी। सो किर आळारकालामकाले तस्मिंयेव अस्समे अहोसि, तं सन्धायेवमाह। सन्थरं पञ्ञापेहीति सन्थरितब्बं सन्थराहीति अत्थो। सन्थरं पञ्ञापेत्वाति कप्पियमञ्चके पच्चत्थरणं पञ्ञापेत्वा। कामानं परिञ्ञं पञ्ञापेतीति एत्थ परिञ्ञा नाम समतिक्कमो, तस्मा कामानं समतिक्कमं पठमज्झानं पञ्ञापेति। न रूपानं परिञ्ञन्ति रूपानं समतिक्कमभूतं अरूपावचरसमापत्तिं न पञ्ञापेति। न वेदनानं परिञ्ञन्ति वेदनानं समतिक्कमं निब्बानं न पञ्ञापेति। निट्ठाति गति निप्फत्ति। उदाहु पुथूति उदाहु नाना।

५. हत्थकसुत्तवण्णना

१२८. पञ्चमे अभिक्कन्ताय रत्तियाति एत्थ अभिक्कन्तसद्दो खयसुन्दराभिरूपअब्भनुमोदनादीसु दिस्सति। तत्थ ‘‘अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पठमो यामो, चिरनिसिन्नो भिक्खुसङ्घो, उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्ख’’न्ति एवमादीसु खये दिस्सति। ‘‘अयं इमेसं चतुन्नं पुग्गलानं अभिक्कन्ततरो च पणीततरो चा’’ति एवमादीसु (अ॰ नि॰ ४.१००) सुन्दरे।
‘‘को मे वन्दति पादानि, इद्धिया यससा जलम्।
अभिक्कन्तेन वण्णेन, सब्बा ओभासयं दिसा’’ति॥ (वि॰ व॰ ८५७) –
एवमादीसु अभिरूपे। ‘‘अभिक्कन्तं, भो गोतमा’’ति एवमादीसु (पारा॰ १५) अब्भनुमोदने। इध पन सुन्दरे। तेन अभिक्कन्ताय रत्तियाति इट्ठाय कन्ताय मनापाय रत्तियाति वुत्तं होति। अभिक्कन्तवण्णाति इध अभिक्कन्तसद्दो अभिरूपे, वण्णसद्दो पन छविथुतिकुलवग्गकारणसण्ठानपमाणरूपायतनादीसु दिस्सति। तत्थ ‘‘सुवण्णवण्णोसि भगवा’’ति एवमादीसु (म॰ नि॰ २.३९९; सु॰ नि॰ ५५३) छवियम्। ‘‘कदा सञ्ञूळ्हा पन ते गहपति समणस्स गोतमस्स वण्णा’’ति एवमादीसु (म॰ नि॰ २.७७) थुतियम्। ‘‘चत्तारोमे, भो गोतम, वण्णा’’ति एवमादीसु (दी॰ नि॰ ३.११५) कुलवग्गे। ‘‘अथ केन नु वण्णेन, गन्धत्थेनोति वुच्चती’’ति एवमादीसु (सं॰ नि॰ १.२३४) कारणे। ‘‘महन्तं हत्थिराजवण्णं अभिनिम्मिनित्वा’’ति एवमादीसु (सं॰ नि॰ १.१३८) सण्ठाने। ‘‘तयो पत्तस्स वण्णा’’ति एवमादीसु (पारा॰ ६०२) पमाणे। ‘‘वण्णो गन्धो रसो ओजा’’ति एवमादीसु रूपायतने। सो इध छविया दट्ठब्बो। तेन अभिक्कन्तवण्णाति अभिरूपच्छवि, इट्ठवण्णा मनापवण्णाति वुत्तं होति।
केवलकप्पन्ति एत्थ केवलसद्दो अनवसेसयेभुय्याब्यामिस्सानतिरेकदळ्हत्थविसंयोगादिअनेकत्थो। तथा हिस्स ‘‘केवलपरिपुण्णं परिसुद्धं ब्रह्मचरिय’’न्ति एवमादीसु (पारा॰ १) अनवसेसता अत्थो। ‘‘केवलकप्पा च अङ्गमगधा पहूतं खादनीयं भोजनीयं आदाय उपसङ्कमिस्सन्ती’’ति एवमादीसु (महाव॰ ४३) येभुय्यता। ‘‘केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति एवमादीसु (विभ॰ २२५) अब्यामिस्सता। ‘‘केवलं सद्धामत्तकं नून अयमायस्मा’’ति एवमादीसु (महाव॰ २४४) अनतिरेकता। ‘‘आयस्मतो, भन्ते, अनुरुद्धस्स बाहियो नाम सद्धिविहारिको केवलकप्पं सङ्घभेदाय ठितो’’ति एवमादीसु (अ॰ नि॰ ४.२४३) दळ्हत्थता। ‘‘केवली वुसितवा उत्तमपुरिसोति वुच्चती’’ति एवमादीसु (सं॰ नि॰ ३.५७) विसंयोगो। इध पन अनवसेसता अत्थोति अधिप्पेता।
कप्पसद्दो पनायं अभिसद्दहनवोहारकालपञ्ञत्तिछेदनविकप्पलेससमन्तभावादिअनेकत्थो। तथा हिस्स ‘‘ओकप्पनियमेतं भोतो गोतमस्स, यथा तं अरहतो सम्मासम्बुद्धस्सा’’ति एवमादीसु (म॰ नि॰ १.३८७) अभिसद्दहनमत्थो। ‘‘अनुजानामि, भिक्खवे, पञ्चहि समणकप्पेहि फलं परिभुञ्जितु’’न्ति एवमादीसु (चूळव॰ २५०) वोहारो। ‘‘येन सुदं निच्चकप्पं विहरामी’’ति एवमादीसु (म॰ नि॰ १.३८७) कालो। ‘‘इच्चायस्मा कप्पो’’ति एवमादीसु (सु॰ नि॰ १०९८; चूळनि॰ कप्पमाणवपुच्छा ११७, कप्पमाणवपुच्छानिद्देसो ६१) पञ्ञत्ति । ‘‘अलङ्कतो कप्पितकेसमस्सू’’ति एवमादीसु (जा॰ २.२२.१३६८; वि॰ व॰ १०९४) छेदनम्। ‘‘कप्पति द्वङ्गुलकप्पो’’ति एवमादीसु (चूळव॰ ४४६) विकप्पो। ‘‘अत्थि कप्पो निपज्जितु’’न्ति एवमादीसु (अ॰ नि॰ ८.८०) लेसो। ‘‘केवलकप्पं वेळुवनं ओभासेत्वा’’ति एवमादीसु (सं॰ नि॰ १.९४) समन्तभावो। इध पनस्स समन्तभावो अत्थो अधिप्पेतो। तस्मा केवलकप्पं जेतवनन्ति एत्थ अनवसेसं समन्ततो जेतवनन्ति अत्थो।
ओभासेत्वाति आभाय फरित्वा। वालुकायाति सण्हाय वालुकाय। न सण्ठातीति न पतिट्ठाति। ओळारिकन्ति ब्रह्मदेवताय हि पथवियं पतिट्ठानकाले अत्तभावो ओळारिको मापेतुं वट्टति पथवी वा, तस्मा एवमाह। धम्माति इमिना पुब्बे उग्गहितबुद्धवचनं दस्सेति। नप्पवत्तिनो अहेसुन्ति सज्झायमूळ्हका वाचा परिहीनायेव अहेसुम्। अप्पटिवानोति अनिवत्तो अनुक्कण्ठितो।
दस्सनस्साति चक्खुविञ्ञाणेन दस्सनस्स। उपट्ठानस्साति चतूहि पच्चयेहि उपट्ठानस्स। अधिसीलन्ति दसविधं सीलम्। तञ्हि पञ्चसीलं उपादाय अधिसीलन्ति वुच्चति। अविहं गतोति अविहब्रह्मलोके निब्बत्तोस्मीति दस्सेति।

६. कटुवियसुत्तवण्णना

१२९. छट्ठे गोयोगपिलक्खस्मिन्ति गावीनं विक्कयट्ठाने उट्ठितपिलक्खस्स सन्तिके। रित्तस्सादन्ति झानसुखाभावेन रित्तस्सादम्। बाहिरस्सादन्ति कामगुणसुखवसेन बाहिरस्सादम्। कटुवियन्ति उच्छिट्ठम्। आमगन्धेनाति कोधसङ्खातेन विस्सगन्धेन। अवस्सुतन्ति तिन्तम्। मक्खिकाति किलेसमक्खिका। नानुपतिस्सन्तीति उट्ठाय न अनुबन्धिस्सन्ति। नान्वास्सविस्सन्तीति अनुबन्धित्वा न खादिस्सन्ति। संवेगमापादीति सोतापन्नो जातो।
कटुवियकतोति उच्छिट्ठकतो। आरका होतीति दूरे होति। विघातस्सेव भागवाति दुक्खस्सेव भागी। चरेतीति चरति गच्छति। दुम्मेधोति दुप्पञ्ञो। इमस्मिं सुत्ते वट्टमेव कथितं, गाथासु वट्टविवट्टं कथितन्ति। सत्तमे वट्टमेव भासितम्।

८. दुतियअनुरुद्धसुत्तवण्णना

१३१. अट्ठमे इदं ते मानस्मिन्ति अयं ते नवविधेन वड्ढितमानोति अत्थो। इदं ते उद्धच्चस्मिन्ति इदं तव उद्धच्चं चित्तस्स उद्धतभावो। इदं ते कुक्कुच्चस्मिन्ति इदं तव कुक्कुच्चम्।

९. पटिच्छन्नसुत्तवण्णना

१३२. नवमे आवहन्तीति निय्यन्ति। पटिच्छन्नो आवहतीति पटिच्छन्नोव हुत्वा निय्याति। विवटो विरोचतीति एत्थ एकतो उभतो अत्ततो सब्बत्थकतोति चतुब्बिधा विवटता वेदितब्बा। तत्थ एकतो विवटं नाम असाधारणसिक्खापदम्। उभतो विवटं नाम साधारणसिक्खापदम्। अत्ततो विवटं नाम पटिलद्धधम्मगुणो। सब्बत्थकविवटं नाम तेपिटकं बुद्धवचनम्।

१०. लेखसुत्तवण्णना

१३३. दसमे अभिण्हन्ति अभिक्खणं निरन्तरम्। आगाळ्हेनाति गाळ्हेन कक्खळेन। फरुसेनाति फरुसवचनेन। गाळ्हं कत्वा फरुसं कत्वा वुच्चमानोपीति अत्थो। अमनापेनाति मनं अनल्लीयन्तेन अवड्ढन्तेन। सन्धियतिमेवाति घटियतियेव। संसन्दतिमेवाति निरन्तरोव होति। सम्मोदतिमेवाति एकीभावमेव गच्छति। सेसं सब्बत्थ उत्तानमेवाति।
कुसिनारवग्गो ततियो।