३० (१२) २. आपायिकवग्गो

(१२) २. आपायिकवग्गो

१. आपायिकसुत्तवण्णना

११४. दुतियस्स पठमे अपायं गच्छिस्सन्तीति आपायिका। निरयं गच्छिस्सन्तीति नेरयिका। इदमप्पहायाति इदं ब्रह्मचारिपटिञ्ञतादिं पापधम्मत्तयं अविजहित्वा। ब्रह्मचारिपटिञ्ञोति ब्रह्मचारिपटिरूपको, तेसं वा आकप्पं अविजहनेन ‘‘अहम्पि ब्रह्मचारी’’ति एवंपटिञ्ञो। अनुद्धंसेतीति अक्कोसति परिभासति चोदेति। नत्थि कामेसु दोसोति किलेसकामेन वत्थुकामे सेवन्तस्स नत्थि दोसो। पातब्यतन्ति पिवितब्बतं परिभुञ्जितब्बतं निरासङ्केन चित्तेन पिपासितस्स पानीयपिवनसदिसं परिभुञ्जितब्बतम्। इमस्मिं सुत्ते वट्टमेव कथितम्।

२. दुल्लभसुत्तवण्णना

११५. दुतिये कतञ्ञू कतवेदीति ‘‘इमिना मय्हं कत’’न्ति तेन कतकम्मं ञत्वा विदितं पाकटं कत्वा पटिकरणकपुग्गलो।

३. अप्पमेय्यसुत्तवण्णना

११६. ततिये सुखेन मेतब्बोति सुप्पमेय्यो। दुक्खेन मेतब्बोति दुप्पमेय्यो। पमेतुं न सक्कोतीति अप्पमेय्यो। उन्नळोति उग्गतनळो, तुच्छमानं उक्खिपित्वा ठितोति अत्थो। चपलोति पत्तमण्डनादिना चापल्लेन समन्नागतो। मुखरोति मुखखरो। विकिण्णवाचोति असञ्ञतवचनो। असमाहितोति चित्तेकग्गतारहितो। विब्भन्तचित्तोति भन्तचित्तो भन्तगाविभन्तमिगसप्पटिभागो। पाकतिन्द्रियोति विवटिन्द्रियो। सेसमेत्थ उत्तानमेवाति।

४. आनेञ्जसुत्तवण्णना

११७. चतुत्थे तदस्सादेतीति तं झानं अस्सादेति। तं निकामेतीति तदेव पत्थेति। तेन च वित्तिं आपज्जतीति तेन झानेन तुट्ठिं आपज्जति। तत्र ठितोति तस्मिं झाने ठितो। तदधिमुत्तोति तत्थेव अधिमुत्तो। तब्बहुलविहारीति तेन बहुलं विहरन्तो। सहब्यतं उपपज्जतीति सहभावं उपपज्जति, तस्मिं देवलोके निब्बत्ततीति अत्थो । निरयम्पि गच्छतीतिआदि निरयादीहि अविप्पमुत्तत्ता अपरपरियायवसेन तत्थ गमनं सन्धाय वुत्तम्। न हि तस्स उपचारज्झानतो बलवतरं अकुसलं अत्थि, येन अनन्तरं अपाये निब्बत्तेय्य। भगवतो पन सावकोति सोतापन्नसकदागामिअनागामीनं अञ्ञतरो। तस्मिंयेव भवेति तत्थेव अरूपभवे। परिनिब्बायतीति अप्पच्चयपरिनिब्बानेन परिनिब्बायति। अधिप्पयासोति अधिकप्पयोगो। सेसमेत्थ वुत्तनयेनेव वेदितब्बम्। इमस्मिं पन सुत्ते पुथुज्जनस्स उपपत्तिज्झानं कथितं, अरियसावकस्स तदेव उपपत्तिज्झानञ्च विपस्सनापादकज्झानञ्च कथितम्।

५. विपत्तिसम्पदासुत्तवण्णना

११८. पञ्चमे सीलविपत्तीति सीलस्स विपन्नाकारो। सेसद्वयेपि एसेव नयो। नत्थि दिन्नन्ति दिन्नस्स फलाभावं सन्धाय वदति। यिट्ठं वुच्चति महायोगो। हुतन्ति पहेणकसक्कारो अधिप्पेतो। तम्पि उभयं फलाभावमेव सन्धाय पटिक्खिपति। सुकतदुक्कटानन्ति सुकतदुक्कतानं, कुसलाकुसलानन्ति अत्थो। फलं विपाकोति यं फलन्ति वा विपाकोति वा वुच्चति, तं नत्थीति वदति। नत्थि अयं लोकोति परलोके ठितस्स अयं लोको नत्थि, नत्थि परो लोकोति इध लोके ठितस्सापि परलोको नत्थि, सब्बे तत्थ तत्थेव उच्छिज्जन्तीति दस्सेति। नत्थि माता नत्थि पिताति तेसु सम्मापटिपत्तिमिच्छापटिपत्तीनं फलाभाववसेन वदति। नत्थि सत्ता ओपपातिकाति चवित्वा उप्पज्जनकसत्ता नाम नत्थीति वदति। सम्पदाति पारिपूरियो। सीलसम्पदाति सीलस्स परिपुण्णअवेकल्लभावो। सेसद्वयेपि एसेव नयो। अत्थि दिन्नन्तिआदि वुत्तपटिपक्खनयेन गहेतब्बम्।

६. अपण्णकसुत्तवण्णना

११९. छट्ठे अपण्णको मणीति छहि तलेहि समन्नागतो पासको। सुगतिं सग्गन्ति चातुमहाराजिकादीसु अञ्ञतरं सग्गं लोकम्। इमस्मिं सुत्ते सीलञ्च सम्मादिट्ठि चाति उभयम्पि मिस्सकं कथितम्। सत्तमं उत्तानमेव।

८. पठमसोचेय्यसुत्तवण्णना

१२१. अट्ठमे सोचेय्यानीति सुचिभावा। कायसोचेय्यन्ति कायद्वारे सुचिभावो। सेसद्वयेपि एसेव नयो। इमेसु पन पटिपाटिया चतूसु सुत्तेसु अगारिकपटिपदा कथिता। सोतापन्नसकदागामीनम्पि वट्टति।

९. दुतियसोचेय्यसुत्तवण्णना

१२२. नवमे अज्झत्तन्ति नियकज्झत्तम्। कामच्छन्दन्ति कामच्छन्दनीवरणम्। ब्यापादादीसुपि एसेव नयो। सेसमेत्थ हेट्ठा वुत्तनयमेव। गाथाय पन कायसुचिन्ति कायद्वारे सुचिं, कायेन वा सुचिम्। सेसद्वयेपि एसेव नयो। निन्हातपापकन्ति सब्बे पापे निन्हापेत्वा धोवित्वा ठितम्। इमिना सुत्तेनपि गाथायपि खीणासवोव कथितोति।

१०. मोनेय्यसुत्तवण्णना

१२३. दसमे मोनेय्यानीति मुनिभावा। कायमोनेय्यन्ति कायद्वारे मुनिभावो साधुभावो पण्डितभावो। सेसद्वयेपि एसेव नयो। इदं वुच्चति, भिक्खवे, कायमोनेय्यन्ति इदं तिविधकायदुच्चरितप्पहानं कायमोनेय्यं नाम। अपिच तिविधं कायसुचरितम्पि कायमोनेय्यं, तथा कायारम्मणं ञाणं कायमोनेय्यं, कायपरिञ्ञा कायमोनेय्यं, परिञ्ञासहगतो मग्गो कायमोनेय्यं, काये छन्दरागस्स पहानं कायमोनेय्यं, कायसङ्खारनिरोधो चतुत्थज्झानसमापत्ति कायमोनेय्यम्। वचीमोनेय्येपि एसेव नयो।
अयं पनेत्थ विसेसो – यथा इध चतुत्थज्झानसमापत्ति, एवं तत्थ वचीसङ्खारनिरोधो दुतियज्झानसमापत्ति वचीमोनेय्यन्ति वेदितब्बा। मनोमोनेय्यम्पि इमिनाव नयेन अत्थं ञत्वा चित्तसङ्खारनिरोधो सञ्ञावेदयितनिरोधसमापत्ति मनोमोनेय्यन्ति वेदितब्बा। कायमुनिन्ति कायद्वारे मुनिं उत्तमं परिसुद्धं, कायेन वा मुनिम्। सेसद्वयेपि एसेव नयो। सब्बप्पहायिनन्ति खीणासवम्। खीणासवो हि सब्बप्पहायी नामाति।
आपायिकवग्गो दुतियो।