(१०) ५. लोणकपल्लवग्गो
१. अच्चायिकसुत्तवण्णना
९३. पञ्चमस्स पठमे अच्चायिकानीति अतिपातिकानि। करणीयानीति अवस्सकिच्चानि। यञ्हि न अवस्सं कातब्बं, तं किच्चन्ति वुच्चति। अवस्सं कातब्बं करणीयं नाम। सीघं सीघन्ति वेगेन वेगेन। तस्स खो तन्ति एत्थ तन्ति निपातमत्तम्। नत्थि सा इद्धि वा आनुभावो वाति सा वा इद्धि सो वा आनुभावो नत्थि। उत्तरस्वेति ततियदिवसे। उतुपरिणामिनीति लद्धउतुपरिणामानि हुत्वा। जायन्तिपीति ततियदिवसे निक्खन्तसेतङ्कुरानि होन्ति, सत्ताहे पत्ते नीलङ्कुरानि होन्ति। गब्भीनिपि होन्तीति दियड्ढमासं पत्वा गहितगब्भानि होन्ति। पच्चन्तिपीति तयो मासे पत्वा पच्चन्ति। इदानि यस्मा बुद्धानं गहपतिकेन वा सस्सेहि वा अत्थो नत्थि, सासने पन तप्पटिरूपकं पुग्गलं वा अत्थं वा दस्सेतुं तं तं ओपम्मं आहरन्ति। तस्मा यमत्थं दस्सेतुकामेन एतं आभतं, तं दस्सेन्तो एवमेव खोतिआदिमाह। तं अत्थतो उत्तानमेव। सिक्खा पन इधापि मिस्सिका एव कथिता।
२. पविवेकसुत्तवण्णना
९४. दुतिये चीवरपविवेकन्ति चीवरं निस्साय उप्पज्जनककिलेसेहि विवित्तभावम्। सेसद्वयेपि एसेव नयो। साणानीति साणवाकचेलानि। मसाणानीति मिस्सकचेलानि। छवदुस्सानीति मतसरीरतो छड्डितवत्थानि, एरकतिणादीनि वा गन्थेत्वा कतनिवासनानि। पंसुकूलानीति पथवियं छड्डितनन्तकानि। तिरीटानीति रुक्खतचवत्थानि। अजिनानीति अजिनमिगचम्मानि। अजिनक्खिपन्ति तदेव मज्झे फालितं, सहखुरकन्तिपि वदन्ति। कुसचीरन्ति कुसतिणानि गन्थेत्वा कतचीरम्। वाकचीरफलकचीरेसुपि एसेव नयो। केसकम्बलन्ति मनुस्सकेसेहि कतकम्बलम्। वालकम्बलन्ति अस्सवालादीहि कतकम्बलम्। उलूकपक्खिकन्ति उलूकपत्तानि गन्थेत्वा कतनिवासनम्।
साकभक्खाति अल्लसाकभक्खा। सामाकभक्खाति सामाकतण्डुलभक्खा। नीवारादीसु नीवारा नाम अरञ्ञे सयं जातवीहिजाति। दद्दुलन्ति चम्मकारेहि चम्मं लिखित्वा छड्डितकसटम्। हटं वुच्चति सिलेसोपि सेवालोपि कणिकारादिरुक्खनिय्यासोपि। कणन्ति कुण्डकम्। आचामोति भत्तउक्खलिकाय लग्गो झामओदनो। तं छड्डितट्ठाने गहेत्वा खादन्ति, ओदनकञ्जियन्तिपि वदन्ति। पिञ्ञाकादयो पाकटाव। पवत्तफलभोजीति पतितफलभोजी। भुसागारन्ति खलसालम्।
सीलवाति चतुपारिसुद्धिसीलेन समन्नागतो। दुस्सील्यञ्चस्स पहीनं होतीति पञ्च दुस्सील्यानि पहीनानि होन्ति। सम्मादिट्ठिकोति याथावदिट्ठिको। मिच्छादिट्ठीति अयाथावदिट्ठि। आसवाति चत्तारो आसवा। अग्गप्पत्तोति सीलग्गप्पत्तो। सारप्पत्तोति सीलसारं पत्तो। सुद्धोति परिसुद्धो। सारे पतिट्ठितोति सीलसमाधिपञ्ञासारे पतिट्ठितो।
सेय्यथापीति यथा नाम। सम्पन्नन्ति परिपुण्णं परिपक्कसालिभरितम्। सङ्घरापेय्याति सङ्कड्ढापेय्य। उब्बहापेय्याति खलट्ठानं आहरापेय्य। भुसिकन्ति भुसम्। कोट्टापेय्याति उदुक्खले पक्खिपापेत्वा मुसलेहि पहरापेय्य। अग्गप्पत्तानीति तण्डुलग्गं पत्तानि। सारप्पत्तादीसुपि एसेव नयो। सेसं उत्तानमेव। यं पनेत्थ ‘‘दुस्सील्यञ्चस्स पहीनं मिच्छादिट्ठि चस्स पहीना’’ति वुत्तं, तं सोतापत्तिमग्गेन पहीनभावं सन्धाय वुत्तन्ति वेदितब्बम्।
३. सरदसुत्तवण्णना
९५. ततिये विद्धेति वलाहकविगमेन दूरीभूते। देवेति आकासे। अभिविहच्चाति अभिविहनित्वा। यतोति यस्मिं काले। विरजन्ति रागरजादिरहितम्। तेसंयेव मलानं विगतत्ता वीतमलम्। धम्मचक्खुन्ति चतुसच्चधम्मपरिग्गाहकं सोतापत्तिमग्गचक्खुम्। नत्थि तं संयोजनन्ति दुविधमेवस्स संयोजनं नत्थि, इतरम्पि पन पुन इमं लोकं आनेतुं असमत्थताय नत्थीति वुत्तम्। इमस्मिं सुत्ते झानानागामी नाम कथितोति।
४. परिसासुत्तवण्णना
९६. चतुत्थे न बाहुलिका होन्तीति पच्चयबाहुल्लिका न होन्ति। न साथलिकाति तिस्सो सिक्खा सिथिलं कत्वा न गण्हन्ति। ओक्कमने निक्खित्तधुराति ओक्कमनं वुच्चति अवगमनट्ठेन पञ्च नीवरणानि, तेसु निक्खित्तधुरा। पविवेके पुब्बङ्गमाति कायचित्तउपधिविवेकसङ्खाते तिविधेपि विवेके पुब्बङ्गमा। वीरियं आरभन्तीति दुविधम्पि वीरियं पग्गण्हन्ति। अप्पत्तस्साति झानविपस्सनामग्गफलसङ्खातस्स अप्पत्तविसेसस्स। सेसपदद्वयेपि एसेव नयो। पच्छिमा जनताति सद्धिविहारिकअन्तेवासिकादयो। दिट्ठानुगतिं आपज्जतीति आचरियुपज्झायेहि कतं अनुकरोति। यं ताय जनताय आचरियुपज्झायेसु दिट्ठं, तस्स अनुगतिं आपज्जति नाम। अयं वुच्चति, भिक्खवे, अग्गवती परिसाति, भिक्खवे, अयं परिसा अग्गपुग्गलवती नाम वुच्चति।
भण्डनजाताति जातभण्डना। कलहजाताति जातकलहा। भण्डनन्ति चेत्थ कलहस्स पुब्बभागो, हत्थपरामासादिवसेन वीतिक्कमो कलहो नाम। विवादापन्नाति विरुद्धवादं आपन्ना। मुखसत्तीहीति गुणविज्झनट्ठेन फरुसा वाचा ‘‘मुखसत्तियो’’ति वुच्चन्ति, ताहि मुखसत्तीहि। वितुदन्ता विहरन्तीति विज्झन्ता विचरन्ति।
समग्गाति सहिता। सम्मोदमानाति समप्पवत्तमोदा। खीरोदकीभूताति खीरोदकं विय भूता। पियचक्खूहीति उपसन्तेहि मेत्तचक्खूहि। पीति जायतीति पञ्चवण्णा पीति उप्पज्जति। कायो पस्सम्भतीति नामकायोपि रूपकायोपि विगतदरथो होति। पस्सद्धकायोति असारद्धकायो। सुखं वेदियतीति कायिकचेतसिकसुखं वेदियति। समाधियतीति आरम्मणे सम्मा ठपीयति।
थुल्लफुसितकेति महाफुसितके। पब्बतकन्दरपदरसाखाति एत्थ कन्दरो नाम ‘‘क’’न्ति लद्धनामेन उदकेन दारितो उदकभिन्नो पब्बतप्पदेसो, यो ‘‘नितम्भो’’तिपि ‘‘नदिकुञ्जो’’तिपि वुच्चति। पदरं नाम अट्ठ मासे देवे अवस्सन्ते फलितो भूमिप्पदेसो। साखाति कुसोब्भगामिनियो खुद्दकमातिकायो। कुसोब्भाति खुद्दकआवाटा। महासोब्भाति महाआवाटा। कुन्नदियोति खुद्दकनदियो। महानदियोति गङ्गायमुनादिका महासरिता।
५-७. पठमआजानीयसुत्तादिवण्णना
९७-९९. पञ्चमे अङ्गेहीति गुणङ्गेहि। राजारहोति रञ्ञो अरहो अनुच्छविको। राजभोग्गोति रञ्ञो उपभोगभूतो। रञ्ञो अङ्गन्ति रञ्ञो हत्थपादादिअङ्गसमताय अङ्गन्तेव सङ्खं गच्छति। वण्णसम्पन्नोति सरीरवण्णेन सम्पन्नो। बलसम्पन्नोति कायबलेन सम्पन्नो। आहुनेय्योति आहुतिसङ्खातं पिण्डपातं पटिग्गहेतुं युत्तो। पाहुनेय्योति पाहुनकभत्तस्स अनुच्छविको। दक्खिणेय्योति दसविधदानवत्थुपरिच्चागवसेन सद्धादानसङ्खाताय दक्खिणाय अनुच्छविको। अञ्जलिकरणीयोति अञ्जलिपग्गहणस्स अनुच्छविको। अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति सब्बलोकस्स असदिसं पुञ्ञविरुहनट्ठानम्।
वण्णसम्पन्नोति गुणवण्णेन सम्पन्नो। बलसम्पन्नोति वीरियबलेन सम्पन्नो। जवसम्पन्नोति ञाणजवेन सम्पन्नो। थामवाति ञाणथामेन समन्नागतो। दळ्हपरक्कमोति थिरपरक्कमो। अनिक्खित्तधुरोति अट्ठपितधुरो पग्गहितधुरो, अग्गफलं अरहत्तं अप्पत्वा वीरियधुरं न निक्खिपिस्सामीति एवं पटिपन्नो। इमस्मिं सुत्ते चतुसच्चवसेन सोतापत्तिमग्गो, सोतापत्तिमग्गेन च ञाणजवसम्पन्नता कथिताति। छट्ठे तीणि च मग्गानि तीणि च फलानि, तीहि मग्गफलेहि च ञाणजवसम्पन्नता कथिता। सत्तमे अरहत्तफलं, अरहत्तफलेनेव च मग्गकिच्चं कथितम्। फलं पन जवितजवेन उप्पज्जनतो जवोति च वत्तुं वट्टति।
८. पोत्थकसुत्तवण्णना
१००. अट्ठमे नवोति करणं उपादाय वुच्चति। पोत्थकोति वाकमयवत्थम्। मज्झिमोति परिभोगमज्झिमो। जिण्णोति परिभोगजिण्णो। उक्खलिपरिमज्जनन्ति उक्खलिपरिपुञ्छनं दुस्सीलोति निस्सीलो। दुब्बण्णतायाति गुणवण्णाभावेन दुब्बण्णताय। दिट्ठानुगतिं आपज्जन्तीति तेन कतं अनुकरोन्ति। न महप्फलं होतीति विपाकफलेन महप्फलं न होति। न महानिसंसन्ति विपाकानिसंसेनेव न महानिसंसम्। अप्पग्घतायाति विपाकग्घेन अप्पग्घताय। कासिकं वत्थन्ति तीहि कप्पासअंसूहि सुत्तं कन्तित्वा कतवत्थं, तञ्च खो कासिरट्ठेयेव उट्ठितम्। सेसं उत्तानमेव। सीलं पनेत्थ मिस्सकं कथितन्ति।
९. लोणकपल्लसुत्तवण्णना
१०१. नवमे यथा यथायन्ति यथा यथा अयम्। तथा तथा तन्ति तथा तथा तं कम्मम्। इदं वुत्तं होति – यो एवं वदेय्य – ‘‘यथा यथा कम्मं करोति, तथा तथास्स विपाकं पटिसंवेदियतेव। न हि सक्का कतस्स कम्मस्स विपाकं पटिसेधेतुम्। तस्मा यत्तकं कम्मं करोति, तत्तकस्स विपाकं पटिसंवेदियतेवा’’ति। एवं सन्तन्ति एवं सन्ते। ब्रह्मचरियवासो न होतीति यं मग्गभावनतो पुब्बे उपपज्जवेदनीयं कम्मं कतं, तस्स अवस्सं पटिसंवेदनीयत्ता ब्रह्मचरियं वुत्थम्पि अवुत्थमेव होति। ओकासो न पञ्ञायति सम्मा दुक्खस्स अन्तकिरियायाति यस्मा च एवं सन्ते तेन कम्मायूहनञ्चेव विपाकानुभवना च होति, तस्मा हेतुना नयेन वट्टदुक्खस्स अन्तकिरियाय ओकासो न पञ्ञायति नाम।
यथा यथा वेदनीयन्ति येन येनाकारेन वेदितब्बम्। तथा तथास्स विपाकं पटिसंवेदियतीति तेन तेनाकारेन अस्स विपाकं पच्चनुभोति। इदं वुत्तं होति – यदेतं सत्तसु जवनेसु पठमजवनकम्मं सति पच्चये विपाकवारं लभन्तमेव दिट्ठधम्मवेदनीयं होति, असति अहोसिकम्मं नाम। यञ्च सत्तमजवनकम्मं सति पच्चये उपपज्जवेदनीयं होति, असति अहोसिकम्मं नाम। यञ्च मज्झे पञ्चजवनकम्मं याव संसारप्पवत्ति, ताव अपरपरियायवेदनीयं नाम होति। एतेसु आकारेसु येन येनाकारेन वेदितब्बं कम्मं अयं पुरिसो करोति, तेन तेनेवस्स विपाकं पटिसंवेदियति नाम। अट्ठकथायञ्हि लद्धविपाकवारमेव कम्मं यथावेदनीयं कम्मं नामाति वुत्तम्। एवं सन्तं, भिक्खवे, ब्रह्मचरियवासो होतीति कम्मक्खयकरस्स ब्रह्मचरियस्स खेपेतब्बकम्मसम्भवतो वासो नाम होति, वुत्थं सुवुत्थमेव होतीति अत्थो। ओकासो पञ्ञायति सम्मा दुक्खस्स अन्तकिरियायाति यस्मा एवं सन्ते तेन तेन मग्गेन अभिसङ्खारविञ्ञाणस्स निरोधेन तेसु तेसु भवेसु आयतिं वट्टदुक्खं न उप्पज्जति, तस्मा ओकासो पञ्ञायति सम्मा दुक्खस्स अन्तकिरियाय।
इदानि तं यथावेदनीयकम्मसभावं दस्सेन्तो इध, भिक्खवे, एकच्चस्सातिआदिमाह। तत्थ अप्पमत्तकन्ति परित्तं थोकं मन्दं लामकम्। तादिसंयेवाति तंसरिक्खकमेव। दिट्ठधम्मवेदनीयन्ति तस्मिं कम्मेयेव दिट्ठधम्मे विपच्चितब्बं विपाकवारं लभन्तं दिट्ठधम्मवेदनीयं होति। नाणुपि खायतीति दुतिये अत्तभावे अणुपि न खायति, अणुमत्तम्पि दुतिये अत्तभावे विपाकं न देतीति अत्थो। बहुदेवाति बहुकं पन विपाकं किमेव दस्सतीति अधिप्पायो। अभावितकायोतिआदीहि कायभावनारहितो वट्टगामी पुथुज्जनो दस्सितो। परित्तोति परित्तगुणो। अप्पातुमोति आतुमा वुच्चति अत्तभावो, तस्मिं महन्तेपि गुणपरित्तताय अप्पातुमोयेव। अप्पदुक्खविहारीति अप्पकेनपि पापेन दुक्खविहारी। भावितकायोतिआदीहि खीणासवो दस्सितो। सो हि कायानुपस्सनासङ्खाताय कायभावनाय भावितकायो नाम। कायस्स वा वड्ढितत्ता भावितकायो। भावितसीलोति वड्ढितसीलो। सेसपदद्वयेपि एसेव नयो। पञ्चद्वारभावनाय वा भावितकायो। एतेन इन्द्रियसंवरसीलं वुत्तं, भावितसीलोति इमिना सेसानि तीणि सीलानि। अपरित्तोति न परित्तगुणो। महत्तोति अत्तभावे परित्तेपि गुणमहन्तताय महत्तो। अप्पमाणविहारीति खीणासवस्सेतं नाममेव। सो हि पमाणकरानं रागादीनं अभावेन अप्पमाणविहारी नाम।
परित्तेति खुद्दके। उदकमल्लकेति उदकसरावे। ओरब्भिकोति उरब्भसामिको। उरब्भघातकोति सूनकारो। जापेतुं वाति धनजानिया जापेतुम्। झापेतुन्तिपि पाठो, अयमेवत्थो। यथापच्चयं वा कातुन्ति यथा इच्छति, तथा कातुम्। उरब्भधनन्ति एळकअग्घनकमूलम्। सो पनस्स सचे इच्छति, देति। नो चे इच्छति, गीवायं गहेत्वा निक्कड्ढापेति। सेसं वुत्तनयेनेव वेदितब्बम्। इमस्मिं पन सुत्ते वट्टविवट्टं कथितन्ति।
१०. पंसुधोवकसुत्तवण्णना
१०२. दसमे धोवतीति विक्खालेति। सन्धोवतीति सुट्ठु धोवति, पुनप्पुनं धोवति। निद्धोवतीति निग्गण्हित्वा धोवति। अनिद्धन्तकसावन्ति अनीहतदोसं अनपनीतकसावम्। पभङ्गूति पभिज्जनसभावं, अधिकरणीयं ठपेत्वा मुट्ठिकाय पहटमत्तं भिज्जति। पट्टिकायाति सुवण्णपट्टकाय। गीवेय्यकेति गीवालङ्कारे।
अधिचित्तन्ति समथविपस्सनाचित्तम्। अनुयुत्तस्साति भावेन्तस्स। सचेतसोति चित्तसम्पन्नो। दब्बजातिकोति पण्डितजातिको। कामवितक्कादीसु कामे आरब्भ उप्पन्नो वितक्को कामवितक्को। ब्यापादविहिंससम्पयुत्ता वितक्का ब्यापादविहिंसवितक्का नाम। ञातिवितक्कादीसु ‘‘अम्हाकं ञातका बहू पुञ्ञवन्ता’’तिआदिना नयेन ञातके आरब्भ उप्पन्नो वितक्को ञातिवितक्को। ‘‘असुको जनपदो खेमो सुभिक्खो’’तिआदिना नयेन जनपदमारब्भ उप्पन्नो वितक्को जनपदवितक्को। ‘‘अहो वत मं परे न अवजानेय्यु’’न्ति एवं उप्पन्नो वितक्को अनवञ्ञत्तिपटिसंयुत्तो वितक्को नाम। धम्मवितक्कावसिस्सन्तीति धम्मवितक्का नाम दसविपस्सनुपक्किलेसवितक्का। सो होति समाधि न चेव सन्तोति सो अवसिट्ठधम्मवितक्को विपस्सनासमाधि अवूपसन्तकिलेसत्ता सन्तो न होति। न पणीतोति न अतप्पको। नप्पटिप्पस्सद्धिलद्धोति न किलेसपटिप्पस्सद्धिया लद्धो। न एकोदिभावाधिगतोति न एकग्गभावप्पत्तो। ससङ्खारनिग्गय्हवारितगतोति ससङ्खारेन सप्पयोगेन किलेसे निग्गण्हित्वा वारेत्वा वारितो, न किलेसानं छिन्नन्ते उप्पन्नो, किलेसे पन वारेत्वा उप्पन्नो।
होति सो, भिक्खवे, समयोति एत्थ समयो नाम उतुसप्पायं आहारसप्पायं सेनासनसप्पायं पुग्गलसप्पायं धम्मस्सवनसप्पायन्ति इमेसं पञ्चन्नं सप्पायानं पटिलाभकालो। यं तं चित्तन्ति यस्मिं समये तं विपस्सनाचित्तम्। अज्झत्तंयेव सन्तिट्ठतीति अत्तनियेव तिट्ठति। नियकज्झत्तञ्हि इध अज्झत्तं नाम। गोचरज्झत्तम्पि वट्टति। पुथुत्तारम्मणं पहाय एकस्मिं निब्बानगोचरेयेव तिट्ठतीति वुत्तं होति। सन्निसीदतीति सुट्ठु निसीदति। एकोदि होतीति एकग्गं होति। समाधियतीति सम्मा आधियति। सन्तोतिआदीसु पच्चनीककिलेसवूपसमेन सन्तो। अतप्पकट्ठेन पणीतो। किलेसपटिप्पस्सद्धिया लद्धत्ता पटिप्पस्सद्धलद्धो। एकग्गभावं गतत्ता एकोदिभावाधिगतो। किलेसानं छिन्नन्ते उप्पन्नत्ता न सप्पयोगेन किलेसे निग्गण्हित्वा वारेत्वा वारितोति न ससङ्खारनिग्गय्हवारितगतो। एत्तावता अयं भिक्खु विवट्टेत्वा अरहत्तं पत्तो नाम होति।
इदानि खीणासवस्स सतो अभिञ्ञापटिपदं दस्सेन्तो यस्स यस्स चातिआदिमाह। तत्थ अभिञ्ञा सच्छिकरणीयस्साति अभिजानित्वा पच्चक्खं कातब्बस्स। सति सतिआयतनेति पुब्बहेतुसङ्खाते चेव इदानि च पटिलद्धब्बे अभिञ्ञापादकज्झानादिभेदे च सति सतिकारणे। वित्थारतो पन अयं अभिञ्ञाकथा विसुद्धिमग्गे (विसुद्धि॰ २.३६५ आदयो) वुत्तनयेनेव वेदितब्बा। आसवानं खयातिआदि चेत्थ फलसमापत्तिवसेन वुत्तन्ति वेदितब्बम्।
११. निमित्तसुत्तवण्णना
१०३. एकादसमेपि अधिचित्तं समथविपस्सनाचित्तमेव। तीणि निमित्तानीति तीणि कारणानि। कालेन कालन्ति काले काले, युत्तकालेति अत्थो। कालेन कालं समाधिनिमित्तं मनसिकातब्बन्तिआदीसु तं तं कालं सल्लक्खेत्वा एकग्गताय युत्तकाले एकग्गता मनसिकातब्बा। एकग्गता हि इध समाधिनिमित्तन्ति वुत्ता। तत्र वचनत्थो – समाधियेव निमित्तं समाधिनिमित्तम्। सेसपदद्वयेपि एसेव नयो। पग्गहोति पन वीरियस्स नामं, उपेक्खाति मज्झत्तभावस्स। तस्मा वीरियस्स युत्तकाले वीरियं मनसिकातब्बं, मज्झत्तभावस्स युत्तकाले मज्झत्तभावे ठातब्बन्ति। ठानं तं चित्तं कोसज्जाय संवत्तेय्याति कारणं विज्जति येन तं चित्तं कोसज्जभावे तिट्ठेय्य। इतरेसुपि एसेव नयो। उपेक्खानिमित्तंयेव मनसि करेय्याति एत्थ च ञाणजवं उपेक्खेय्याति अयमत्थो। आसवानं खयायाति अरहत्तफलत्थाय।
उक्कं बन्धेय्याति अङ्गारकपल्लं सज्जेय्य। आलिम्पेय्याति तत्थ अङ्गारे पक्खिपित्वा अग्गिं दत्वा नाळिकाय धमन्तो अग्गिं गाहापेय्य। उक्कामुखे पक्खिपेय्याति अङ्गारे वियूहित्वा अङ्गारमत्थके वा ठपेय्य, मूसाय वा पक्खिपेय्य। अज्झुपेक्खतीति पक्कापक्कभावं उपधारेति।
सम्मा समाधियति आसवानं खयायाति अरहत्तफलत्थाय सम्मा ठपीयति। एत्तावता हि विपस्सनं वड्ढेत्वा अरहत्तप्पत्तो भिक्खु दस्सितो। इदानि तस्स खीणासवस्स अभिञ्ञाय पटिपदं दस्सेन्तो यस्स यस्स चातिआदिमाह। तं हेट्ठा वुत्तनयेनेव वेदितब्बम्।
लोणकपल्लवग्गो पञ्चमो।
दुतियपण्णासकं निट्ठितम्।
३. ततियपण्णासकं