२५ (७) २. महावग्गो

(७) २. महावग्गो

१. तित्थायतनसुत्तवण्णना

६२. दुतियस्स पठमे तित्थायतनानीति तित्थभूतानि आयतनानि, तित्थियानं वा आयतनानि। तत्थ तित्थं जानितब्बं, तित्थकरा जानितब्बा, तित्थिया जानितब्बा, तित्थियसावका जानितब्बा। तित्थं नाम द्वासट्ठि दिट्ठियो। तित्थिकरा नाम तासं दिट्ठीनं उप्पादका। तित्थिया नाम येसं ता दिट्ठियो रुच्चन्ति खमन्ति। तित्थियसावका नाम तेसं पच्चयदायका। आयतनन्ति ‘‘कम्बोजो अस्सानं आयतनं, गुन्नं दक्खिणापथो आयतन’’न्ति एत्थ सञ्जातिट्ठानं आयतनं नाम।
‘‘मनोरमे आयतने, सेवन्ति नं विहङ्गमा।
छायं छायत्थिनो यन्ति, फलत्थं फलभोजिनो’’ति॥ (अ॰ नि॰ ५.३८) –
एत्थ समोसरणट्ठानम्। ‘‘पञ्चिमानि, भिक्खवे, विमुत्तायतनानी’’ति (अ॰ नि॰ ५.२६) एत्थ कारणम्। तं इध सब्बम्पि लब्भति। सब्बेपि हि दिट्ठिगतिका सञ्जायमाना इमेसुयेव तीसु ठानेसु सञ्जायन्ति, समोसरणमानापि एतेसुयेव तीसु ठानेसु समोसरन्ति सन्निपतन्ति, दिट्ठिगतिकभावे च नेसं एतानेव तीणि कारणानीति तित्थभूतानि सञ्जातिआदिना अत्थेन आयतनानीतिपि तित्थायतनानि। तेनेवत्थेन तित्थियानं आयतनानीतिपि तित्थायतनानि। समनुयुञ्जियमानानीति का नामेता दिट्ठियोति एवं पुच्छियमानानि। समनुगाहियमानानीति किंकारणा एता दिट्ठियो उप्पन्नाति एवं सम्मा अनुग्गाहियमानानि। समनुभासियमानानीति पटिनिस्सज्जेथ एतानि पापकानि दिट्ठिगतानीति एवं सम्मा अनुसासियमानानि। अपिच तीणिपि एतानि अनुयोगपुच्छावेवचनानेव। तेन वुत्तं अट्ठकथायं – ‘‘समनुयुञ्जतीति वा समनुग्गाहतीति वा समनुभासतीति वा एसेसे एकट्ठे समे समभागे तज्जाते तञ्ञेवा’’ति।
परम्पि गन्त्वाति आचरियपरम्परा लद्धिपरम्परा अत्तभावपरम्पराति एतेसु यंकिञ्चि परम्परं गन्त्वापि। अकिरियाय सण्ठहन्तीति अकिरियमत्ते संतिट्ठन्ति। ‘‘अम्हाकं आचरियो पुब्बेकतवादी, अम्हाकं पाचरियो पुब्बेकतवादी, अम्हाकं आचरियपाचरियो पुब्बेकतवादी। अम्हाकं आचरियो इस्सरनिम्मानवादी , अम्हाकं पाचरियो इस्सरनिम्मानवादी, अम्हाकं आचरियपाचरियो इस्सरनिम्मानवादी। अम्हाकं आचरियो अहेतुअपच्चयवादी, अम्हाकं पाचरियो अहेतुअपच्चयवादी, अम्हाकं आचरियपाचरियो अहेतुअपच्चयवादी’’ति एवं गच्छन्तानि हि एतानि आचरियपरम्परं गच्छन्ति नाम। ‘‘अम्हाकं आचरियो पुब्बेकतलद्धिको, अम्हाकं पाचरियो…पे॰… अम्हाकं आचरियपाचरियो अहेतुअपच्चयलद्धिको’’ति एवं गच्छन्तानि लद्धिपरम्परं गच्छन्ति नाम। ‘‘अम्हाकं आचरियस्स अत्तभावो पुब्बेकतहेतु, अम्हाकं पाचरियस्स…पे॰… अम्हाकं आचरियपाचरियस्स अत्तभावो अहेतु अपच्चयो’’ति एवं गच्छन्तानि अत्तभावपरम्परं गच्छन्ति नाम। एवं पन सुविदूरम्पि गच्छन्तानि अकिरियमत्तेयेव सण्ठहन्ति, एकोपि एतेसं दिट्ठिगतिकानं कत्ता वा कारेता वा न पञ्ञायति।
पुरिसपुग्गलोति सत्तो। कामञ्च पुरिसोतिपि वुत्ते पुग्गलोतिपि वुत्ते सत्तोयेव वुत्तो होति, अयं पन सम्मुतिकथा नाम यो यथा जानाति, तस्स तथा वुच्चति। पटिसंवेदेतीति अत्तनो सन्ताने उप्पन्नं जानाति पटिसंविदितं करोति, अनुभवति वा। पुब्बेकतहेतूति पुब्बेकतकारणा, पुब्बेकतकम्मपच्चयेनेव पटिसंवेदेतीति अत्थो। इमिना कम्मवेदनञ्च किरियवेदनञ्च पटिक्खिपित्वा एकं विपाकवेदनमेव सम्पटिच्छन्ति। ये वा इमे पित्तसमुट्ठाना आबाधा सेम्हसमुट्ठाना वातसमुट्ठाना सन्निपातिका उतुपरिणामजा विसमपरिहारजा ओपक्कमिका आबाधा कम्मविपाकजा आबाधाति अट्ठ रोगा वुत्ता, तेसु सत्त पटिक्खिपित्वा एकं विपाकवेदनंयेव सम्पटिच्छन्ति। येपिमे दिट्ठधम्मवेदनीयं उपपज्जवेदनीयं अपरपरियायवेदनीयन्ति तयो कम्मरासयो वुत्ता, तेसुपि द्वे पटिबाहित्वा एकं अपरपरियायकम्मंयेव सम्पटिच्छन्ति। येपिमे दिट्ठधम्मवेदनीयो विपाको उपपज्जवेदनीयो अपरपरियायवेदनीयोति तयो विपाकरासयो वुत्ता, तेसुपि द्वे पटिबाहित्वा एकं अपरपरियायविपाकमेव सम्पटिच्छन्ति। येपिमे कुसलचेतना अकुसलचेतना विपाकचेतना किरियचेतनाति चत्तारो चेतनारासयो वुत्ता, तेसुपि तयो पटिबाहित्वा एकं विपाकचेतनंयेव सम्पटिच्छन्ति।
इस्सरनिम्मानहेतूति इस्सरनिम्मानकारणा, इस्सरेन निम्मितत्ता पटिसंवेदेतीति अत्थो। अयं हि तेसं अधिप्पायो – इमा तिस्सो वेदना पच्चुप्पन्ने अत्तना कतमूलकेन वा आणत्तिमूलकेन वा पुब्बेकतेन वा अहेतुअपच्चया वा पटिसंवेदितुं नाम न सक्का, इस्सरनिम्मानकारणायेव पन इमा पटिसंवेदेतीति। एवंवादिनो पनेते हेट्ठा वुत्तेसु अट्ठसु रोगेसु एकम्पि असम्पटिच्छित्वा सब्बे पटिबाहन्ति, हेट्ठा वुत्तेसु च तीसु कम्मरासीसु तीसु विपाकरासीसु चतूसु चेतनारासीसु एकम्पि असम्पटिच्छित्वा सब्बेपि पटिबाहन्ति।
अहेतुअपच्चयाति हेतुञ्च पच्चयञ्च विना, अकारणेनेव पटिसंवेदेतीति अत्थो। अयञ्हि नेसं अधिप्पायो – इमा तिस्सो वेदना पच्चुप्पन्ने अत्तना कतमूलकेन वा आणत्तिमूलकेन वा पुब्बेकतेन वा इस्सरनिम्मानहेतुना वा पटिसंवेदितुं नाम न सक्का, अहेतुअपच्चयायेव पन इमा पटिसंवेदेतीति। एवंवादिनो पनेते हेट्ठा वुत्तेसु रोगादीसु एकम्पि असम्पटिच्छित्वा सब्बं पटिबाहन्ति।
एवं सत्था मातिकं निक्खिपित्वा इदानि तं विभजित्वा दस्सेतुं तत्र, भिक्खवेतिआदिमाह। तत्थ एवं वदामीति लद्धिपतिट्ठापनत्थं एवं वदामीति दस्सेति। लद्धिञ्हि अप्पतिट्ठापेत्वा निग्गय्हमाना लद्धितो लद्धिं सङ्कमन्ति, भो गोतम, न मयं पुब्बेकतवादं वदामातिआदीनि वदन्ति। लद्धिया पन पतिट्ठापिताय सङ्कमितुं अलभन्ता सुनिग्गहिता होन्ति, इति नेसं लद्धिपतिट्ठापनत्थं एवं वदामीति आह। तेनहायस्मन्तोति तेन हि आयस्मन्तो। किं वुत्तं होति – यदि एतं सच्चं, एवं सन्ते तेन तुम्हाकं वादेन। पाणातिपातिनो भविस्सन्ति पुब्बेकतहेतूति ये केचि लोके पाणं अतिपातेन्ति, सब्बे ते पुब्बेकतहेतु पाणातिपातिनो भविस्सन्ति। किंकारणा? न हि पाणातिपातकम्मं अत्तना कतमूलकेन न आणत्तिमूलकेन न इस्सरनिम्मानहेतुना न अहेतुअपच्चया सक्का पटिसंवेदेतुं, पुब्बेकतहेतुयेव पटिसंवेदेतीति अयं वो लद्धि। यथा च पाणातिपातिनो, एवं पाणातिपाता विरमन्तापि पुब्बेकतहेतुयेव विरमिस्सन्तीति। इति भगवा तेसंयेव लद्धिं गहेत्वा तेसं निग्गहं आरोपेति। इमिना नयेन अदिन्नादायिनोतिआदीसुपि योजना वेदितब्बा।
सारतो पच्चागच्छतन्ति सारभावेन गण्हन्तानम्। छन्दोति कत्तुकम्यताछन्दो। इदं वा करणीयं इदं वा अकरणीयन्ति एत्थ अयं अधिप्पायो – इदं वा करणीयन्ति कत्तब्बस्स करणत्थाय, इदं वा अकरणीयन्ति अकत्तब्बस्स अकरणत्थाय कत्तुकम्यता वा पच्चत्तपुरिसकारो वा न होति। छन्दवायामेसु वा असन्तेसु ‘‘इदं कत्तब्ब’’न्तिपि ‘‘इदं न कत्तब्ब’’न्तिपि न होति। इति करणीयाकरणीये खो पन सच्चतो थेततो अनुपलब्भियमानेति एवं कत्तब्बे च अकत्तब्बे च भूततो थिरतो अपञ्ञायमाने अलब्भमाने। यदि हि कत्तब्बं कातुं अकत्तब्बतो च विरमितुं लभेय्य, करणीयाकरणीयं सच्चतो थेततो उपलब्भेय्य। यस्मा पन उभयम्पि तं एस नुपलब्भति, तस्मा तं सच्चतो थेततो न उपलब्भति, एवं तस्मिं च अनुपलब्भियमानेति अत्थो। मुट्ठस्सतीनन्ति नट्ठस्सतीनं विस्सट्ठस्सतीनम्। अनारक्खानं विहरतन्ति छसु द्वारेसु निरारक्खानं विहरन्तानम्। न होति पच्चत्तं सहधम्मिको समणवादोति एवं भूतानं तुम्हाकं वा अञ्ञेसं वा मयं समणाति पच्चत्तं सकारणो समणवादो न होति न इज्झति। समणापि हि पुब्बेकतकारणायेव होन्ति, अस्समणापि पुब्बेकतकारणायेवाति। सहधम्मिकोति सकारणो। निग्गहो होतीति मम निग्गहो होति, ते पन निग्गहिता होन्तीति।
एवं पुब्बेकतवादिनो निग्गहेत्वा इदानि इस्सरनिम्मानवादिनो निग्गहेतुं तत्र, भिक्खवेतिआदिमाह। तस्सत्थो पुब्बेकतवादे वुत्तनयेनेव वेदितब्बो, तथा अहेतुकवादेपि।
एवं इमेसं तित्थायतनानं परम्पि गन्त्वा अकिरियाय सण्ठहनभावेन तुच्छभावं अनिय्यानिकभावं, असारभावेन थुसकोट्टनसदिसतं आपज्जनभावेन अग्गिसञ्ञाय धममानखज्जुपनकसरिक्खतं तंदिट्ठिकानं पुरिमस्सपि मज्झिमस्सपि पच्छिमस्सपि अत्थदस्सनताय अभावेन अन्धवेणूपमतं सद्दमत्तेनेव तानि गहेत्वा सारदिट्ठिकानं पथवियं पतितस्स बेलुवपक्कस्स दद्दभायितसद्दं सुत्वा ‘‘पथवी संवट्टमाना आगच्छती’’ति सञ्ञाय पलायन्तेन ससकेन सरिक्खभावञ्च दस्सेत्वा इदानि अत्तना देसितस्स धम्मस्स सारभावञ्चेव निय्यानिकभावञ्च दस्सेतुं अयं खो पन, भिक्खवेतिआदिमाह। तत्थ अनिग्गहितोति अञ्ञेहि अनिग्गहितो निग्गहेतुं असक्कुणेय्यो। असंकिलिट्ठोति निक्किलेसो परिसुद्धो, ‘‘संकिलिट्ठं नं करिस्सामा’’ति पवत्तेहिपि तथा कातुं असक्कुणेय्यो। अनुपवज्जोति उपवादविनिमुत्तो। अप्पटिकुट्ठोति ‘‘किं इमिना हरथ न’’न्ति एवं अप्पटिबाहितो , अनुपक्कुट्ठो वा। विञ्ञूहीति पण्डितेहि। अपण्डितानञ्हि अजानित्वा कथेन्तानं वचनं अप्पमाणम्। तस्मा विञ्ञूहीति आह।
इदानि तस्स धम्मस्स दस्सनत्थं ‘‘कतमो च, भिक्खवे’’ति पञ्हं पुच्छित्वा ‘‘इमा छ धातुयो’’तिआदिना नयेन मातिकं निक्खिपित्वा यथापटिपाटिया विभजित्वा दस्सेन्तो पुन इमा छ धातुयोतिआदिमाह। तत्थ धातुयोति सभावा। निज्जीवनिस्सत्तभावप्पकासको हि सभावट्ठो धात्वट्ठो नाम। फस्सायतनानीति विपाकफस्सानं आकरट्ठेन आयतनानि। मनोपविचाराति वितक्कविचारपादेहि अट्ठारससु ठानेसु मनस्स उपविचारा।
पथवीधातूति पतिट्ठाधातु। आपोधातूति आबन्धनधातु। तेजोधातूति परिपाचनधातु। वायोधातूति वित्थम्भनधातु। आकासधातूति असम्फुट्ठधातु। विञ्ञाणधातूति विजाननधातु। एवमिदं धातुकम्मट्ठानं आगतम्। तं खो पनेतं सङ्खेपतो आगतट्ठाने सङ्खेपतोपि वित्थारतोपि कथेतुं वट्टति। वित्थारतो आगतट्ठाने सङ्खेपतो कथेतुं न वट्टति, वित्थारतोव वट्टति। इमस्मिं पन तित्थायतनसुत्ते इदं सङ्खेपतो छधातुवसेन कम्मट्ठानं आगतम्। तं उभयथापि कथेतुं वट्टति।
सङ्खेपतो छधातुवसेन कम्मट्ठानं परिग्गण्हन्तोपि एवं परिग्गण्हाति – पथवीधातु आपोधातु तेजोधातु वायोधातूति इमानि चत्तारि महाभूतानि, आकासधातु उपादारूपम्। एकस्मिं च उपादारूपे दिट्ठे सेसानि तेवीसति दिट्ठानेवाति सल्लक्खेतब्बानि। विञ्ञाणधातूति चित्तं विञ्ञाणक्खन्धो होति, तेन सहजाता वेदना वेदनाक्खन्धो, सञ्ञा सञ्ञाक्खन्धो, फस्सो च चेतना च सङ्खारक्खन्धोति इमे चत्तारो अरूपक्खन्धा नाम। चत्तारि पन महाभूतानि चतुन्नञ्च महाभूतानं उपादारूपं रूपक्खन्धो नाम। तत्थ चत्तारो अरूपक्खन्धा नामं, रूपक्खन्धो रूपन्ति नामञ्च रूपञ्चाति द्वेयेव धम्मा होन्ति, ततो उद्धं सत्तो वा जीवो वा नत्थीति एवं एकस्स भिक्खुनो सङ्खेपतो छधातुवसेन अरहत्तसम्पापकं कम्मट्ठानं वेदितब्बम्।
वित्थारतो परिग्गण्हन्तो पन चत्तारि महाभूतानि परिग्गण्हित्वा आकासधातुपरिग्गहानुसारेन तेवीसति उपादारूपानि परिग्गण्हाति। अथ नेसं पच्चयं उपपरिक्खन्तो पुन चत्तारेव महाभूतानि दिस्वा तेसु पथवीधातु वीसतिकोट्ठासा, आपोधातु द्वादस, तेजोधातु चत्तारो, वायोधातु छकोट्ठासाति कोट्ठासवसेन समोधानेत्वा द्वाचत्तालीस महाभूतानि च ववत्थपेत्वा तेसु तेवीसति उपादारूपानि पक्खिपित्वा पञ्चसट्ठि रूपानि ववत्थपेति। तानि च वत्थुरूपेन सद्धिं छसट्ठि होन्तीति छसट्ठि रूपानि पस्सति। विञ्ञाणधातु पन लोकियचित्तवसेन एकासीति चित्तानि। तानि सब्बानिपि विञ्ञाणक्खन्धो नाम होति। तेहि सहजाता वेदनादयोपि तत्तकायेवाति एकासीति वेदना वेदनाक्खन्धो, एकासीति सञ्ञा सञ्ञाक्खन्धो, एकासीति चेतना सङ्खारक्खन्धोति इमे चत्तारो अरूपक्खन्धा तेभूमकवसेन गय्हमाना चतुवीसाधिकानि तीणि धम्मसतानि होन्तीति इति इमे च अरूपधम्मा छसट्ठि च रूपधम्माति सब्बेपि समोधानेत्वा नामञ्च रूपञ्चाति द्वेव धम्मा होन्ति, ततो उद्धं सत्तो वा जीवो वा नत्थीति नामरूपवसेन पञ्चक्खन्धे ववत्थपेत्वा तेसं पच्चयं परियेसन्तो अविज्जापच्चया तण्हापच्चया कम्मपच्चया आहारपच्चयाति एवं पच्चयं दिस्वा ‘‘अतीतेपि इमेहि पच्चयेहि इदं वट्टं पवत्तित्थ, अनागतेपि एतेहि पच्चयेहि पवत्तिस्सति, एतरहिपि एतेहियेव पवत्तती’’ति तीसु कालेसु कङ्खं वितरित्वा अनुक्कमेन पटिपज्जमानो अरहत्तं पापुणाति। एवं वित्थारतोपि छधातुवसेन अरहत्तसम्पापकं कम्मट्ठानं वेदितब्बम्।
चक्खु फस्सायतनन्ति सुवण्णादीनं सुवण्णादिआकरो विय द्वे चक्खुविञ्ञाणानि द्वे सम्पटिच्छनानि तीणि सन्तीरणानीति इमेहि सत्तहि विञ्ञाणेहि सहजातानं सत्तन्नं फस्सानं समुट्ठानट्ठेन आकरोति आयतनम्। सोतं फस्सायतनन्तिआदीसुपि एसेव नयो। मनो फस्सायतनन्ति एत्थ पन द्वावीसति विपाकफस्सा योजेतब्बा। इति हिदं छफस्सायतनानं वसेन कम्मट्ठानं आगतम्। तं सङ्खेपतोपि वित्थारतोपि कथेतब्बम्। सङ्खेपतो ताव – एत्थ हि पुरिमानि पञ्च आयतनानि उपादारूपं, तेसु दिट्ठेसु अवसेसं उपादारूपं दिट्ठमेव होति। छट्ठं आयतनं चित्तं, तं विञ्ञाणक्खन्धो होति, तेन सहजाता वेदनादयो सेसा तयो अरूपक्खन्धाति हेट्ठा वुत्तनयेनेव सङ्खेपतो च वित्थारतो च अरहत्तसम्पापकं कम्मट्ठानं वेदितब्बम्।
चक्खुना रूपं दिस्वाति चक्खुविञ्ञाणेन रूपं पस्सित्वा। सोमनस्सट्ठानियन्ति सोमनस्सस्स कारणभूतम्। उपविचरतीति तत्थ मनं चारेन्तो उपविचरति। सेसपदेसुपि एसेव नयो । एत्थ च इट्ठं वा होतु अनिट्ठं वा, यं रूपं दिस्वा सोमनस्सं उप्पज्जति, तं सोमनस्सट्ठानियं नाम। यं दिस्वा दोमनस्सं उप्पज्जति, तं दोमनस्सट्ठानियं नाम। यं दिस्वा उपेक्खा उप्पज्जति, तं उपेक्खाट्ठानियं नामाति वेदितब्बम्। सद्दादीसुपि एसेव नयो। इति इदं सङ्खेपतो कम्मट्ठानं आगतम्। तं खो पनेतं सङ्खेपतो आगतट्ठाने सङ्खेपतोपि वित्थारतोपि कथेतुं वट्टति। वित्थारतो आगतट्ठाने सङ्खेपतो कथेतुं न वट्टति। इमस्मिं पन तित्थायतनसुत्ते इदं सङ्खेपतो अट्ठारसमनोपविचारवसेन कम्मट्ठानं आगतम्। तं सङ्खेपतोपि वित्थारतोपि कथेतुं वट्टति।
तत्थ सङ्खेपतो ताव – चक्खु सोतं घानं जिव्हा कायो, रूपं सद्दो गन्धो रसोति इमानि नव उपादारूपानि, तेसु दिट्ठेसु सेसं उपादारूपं दिट्ठमेव होति। फोट्ठब्बं तीणि महाभूतानि, तेहि दिट्ठेहि चतुत्थं दिट्ठमेव होति। मनो विञ्ञाणक्खन्धो, तेन सहजाता वेदनादयो तयो अरूपक्खन्धाति हेट्ठा वुत्तनयेनेव सङ्खेपतो च वित्थारतो च अरहत्तसम्पापकं कम्मट्ठानं वेदितब्बम्।
अरियसच्चानीति अरियभावकरानि, अरियपटिविद्धानि वा सच्चानि। अयमेत्थ सङ्खेपो, वित्थारतो पनेतं पदं विसुद्धिमग्गे (विसुद्धि॰ २.५२९) पकासितम्। छन्नं, भिक्खवे, धातूनन्ति इदं किमत्थं आरद्धं? सुखावबोधनत्थम्। यस्स हि तथागतो द्वादसपदं पच्चयावट्टं कथेतुकामो होति, तस्स गब्भावक्कन्ति वट्टं दस्सेति। गब्भावक्कन्ति वट्टस्मिं हि दस्सिते कथेतुम्पि सुखं होति परं अवबोधे उतुम्पीति सुखावबोधनत्थं इदमारद्धन्ति वेदितब्बम्। तत्थ छन्नं धातूनन्ति हेट्ठा वुत्तानंयेव पथवीधातुआदीनम्। उपादायाति पटिच्च। एतेन पच्चयमत्तं दस्सेति। इदं वुत्तं होति ‘‘छधातुपच्चया गब्भस्सावक्कन्ति होती’’ति। कस्स छन्नं धातूनं पच्चयेन, किं मातु, उदाहु पितूति? न मातु न पितु, पटिसन्धिग्गण्हनकसत्तस्सेव पन छन्नं धातूनं पच्चयेन गब्भस्सावक्कन्ति नाम होति। गब्भो च नामेस निरयगब्भो तिरच्छानयोनिगब्भो पेत्तिविसयगब्भो मनुस्सगब्भो देवगब्भोति नानप्पकारो होति। इमस्मिं पन ठाने मनुस्सगब्भो अधिप्पेतो। अवक्कन्ति होतीति ओक्कन्ति निब्बत्ति पातुभावो होति, कथं होतीति? तिण्णं सन्निपातेन। वुत्तञ्हेतं –
‘‘तिण्णं खो पन, भिक्खवे, सन्निपाता गब्भस्सावक्कन्ति होति। कतमेसं तिण्णं ? इध मातापितरो च सन्निपतिता होन्ति, माता च न उतुनी होति, गन्धब्बो च न पच्चुपट्ठितो होति। नेव ताव गब्भस्सावक्कन्ति होति। इध मातापितरो च सन्निपतिता होन्ति, माता च उतुनी होति, गन्धब्बो च न पच्चुपट्ठितो होति, नेव ताव गब्भस्सावक्कन्ति होति। यतो च खो, भिक्खवे, मातापितरो च सन्निपतिता होन्ति, माता च उतुनी होति, गन्धब्बो च पच्चुपट्ठितो होति। एवं तिण्णं सन्निपाता गब्भस्सावक्कन्ति होती’’ति (म॰ नि॰ १.४०८)।
ओक्कन्तिया सति नामरूपन्ति ‘‘विञ्ञाणपच्चया नामरूप’’न्ति वुत्तट्ठाने वत्थुदसकं कायदसकं भावदसकं तयो अरूपिनो खन्धाति तेत्तिंस धम्मा गहिता, इमस्मिं पन ‘‘ओक्कन्तिया सति नामरूप’’न्ति वुत्तट्ठाने विञ्ञाणक्खन्धम्पि पक्खिपित्वा गब्भसेय्यकानं पटिसन्धिक्खणे चतुत्तिंस धम्मा गहिताति वेदितब्बा। नामरूपपच्चया सळायतनन्तिआदीहि यथेव ओक्कन्तिया सति नामरूपपातुभावो दस्सितो, एवं नामरूपे सति सळायतनपातुभावो, सळायतने सति फस्सपातुभावो, फस्से सति वेदनापातुभावो दस्सितो।
वेदियमानस्साति एत्थ वेदनं अनुभवन्तोपि वेदियमानोति वुच्चति जानन्तोपि। ‘‘वेदियामहं, भन्ते, वेदियतीति मं सङ्घो धारेतू’’ति (चूळव॰ अट्ठ॰ १०२) एत्थ हि अनुभवन्तो वेदियमानो नाम, ‘‘सुखं वेदनं वेदियमानो सुखं वेदनं वेदियामीति पजानाती’’ति (म॰ नि॰ १.११३; दी॰ नि॰ २.३८०; विभ॰ ३६३) एत्थ जानन्तो। इधापि जानन्तोव अधिप्पेतो। इदं दुक्खन्ति पञ्ञपेमीति एवं जानन्तस्स सत्तस्स ‘‘इदं दुक्खं एत्तकं दुक्खं, नत्थि इतो उद्धं दुक्ख’’न्ति पञ्ञपेमि बोधेमि जानापेमि। अयं दुक्खसमुदयोतिआदीसुपि एसेव नयो।
तत्थ दुक्खादीसु अयं सन्निट्ठानकथा – ठपेत्वा हि तण्हं तेभूमका पञ्चक्खन्धा दुक्खं नाम, तस्सेव पभाविका पुब्बतण्हा दुक्खसमुदयो नाम, तेसं द्विन्नम्पि सच्चानं अनुप्पत्तिनिरोधो दुक्खनिरोधो नाम, अरियो अट्ठङ्गिको मग्गो दुक्खनिरोधगामिनी पटिपदा नाम। इति भगवा ओक्कन्तिया सति नामरूपन्ति कथेन्तोपि वेदियमानस्स जानमानस्सेव कथेसि, नामरूपपच्चया सळायतनन्ति कथेन्तोपि, सळायतनपच्चया फस्सोति कथेन्तोपि, फस्सपच्चया वेदनाति कथेन्तोपि, वेदियमानस्स खो पनाहं, भिक्खवे, इदं दुक्खन्ति पञ्ञपेमीति कथेन्तोपि , अयं दुक्खसमुदयोति, अयं दुक्खनिरोधोति, अयं दुक्खनिरोधगामिनी पटिपदाति पञ्ञपेमीति कथेन्तोपि वेदियमानस्स जानमानस्सेव कथेसि।
इदानि तानि पटिपाटिया ठपितानि सच्चानि वित्थारेन्तो कतमञ्च, भिक्खवेतिआदिमाह। तं सब्बं सब्बाकारेन विसुद्धिमग्गे (विसुद्धि॰ २.५३७) वित्थारितमेव। तत्थ वुत्तनयेनेव वेदितब्बम्। अयं पन विसेसो – तत्थ ‘‘दुक्खसमुदयं अरियसच्चं यायं तण्हा पोनोब्भविका’’ति (म॰ नि॰ १.१३३; दी॰ नि॰ २.४००; विभ॰ २०३) इमाय तन्तिया आगतं, इध ‘‘अविज्जापच्चया सङ्खारा’’ति पच्चयाकारवसेन। तत्थ च दुक्खनिरोधं अरियसच्चं ‘‘यो तस्सायेव तण्हाय असेसविरागनिरोधो’’ति (म॰ नि॰ १.१३४; दी॰ नि॰ २.४०१; विभ॰ २०४) इमाय तन्तिया आगतं, इध ‘‘अविज्जायत्वेव असेसविरागनिरोधा’’ति पच्चयाकारनिरोधवसेन।
तत्थ असेसविरागनिरोधाति असेसविरागेन च असेसनिरोधेन च। उभयम्पेतं अञ्ञमञ्ञवेवचनमेव। सङ्खारनिरोधोति सङ्खारानं अनुप्पत्तिनिरोधो होति। सेसपदेसुपि एसेव नयो। इमेहि पन पदेहि यं आगम्म अविज्जादयो निरुज्झन्ति, अत्थतो तं निब्बानं दीपितं होति। निब्बानञ्हि अविज्जानिरोधोतिपि सङ्खारनिरोधोतिपि एवं तेसं तेसं धम्मानं निरोधनामेन कथीयति। केवलस्साति सकलस्स। दुक्खक्खन्धस्साति वट्टदुक्खरासिस्स। निरोधो होतीति अप्पवत्ति होति। तत्थ यस्मा अविज्जादीनं निरोधो नाम खीणाकारोपि वुच्चति अरहत्तम्पि निब्बानम्पि, तस्मा इध खीणाकारदस्सनवसेन द्वादससु ठानेसु अरहत्तं, द्वादससुयेव निब्बानं कथितन्ति वेदितब्बम्। इदं वुच्चतीति एत्थ निब्बानमेव सन्धाय इदन्ति वुत्तम्। अट्ठङ्गिकोति न अट्ठहि अङ्गेहि विनिमुत्तो अञ्ञो मग्गो नाम अत्थि। यथा पन पञ्चङ्गिकं तूरियन्ति वुत्ते पञ्चङ्गमत्तमेव तूरियन्ति वुत्तं होति, एवमिधापि अट्ठङ्गिकमत्तमेव मग्गो होतीति वेदितब्बो। अनिग्गहितोति न निग्गहितो। निग्गण्हन्तो हि हापेत्वा वा दस्सेति वड्ढेत्वा वा तं परिवत्तेत्वा वा। तत्थ यस्मा चत्तारि अरियसच्चानि ‘‘न इमानि चत्तारि, द्वे वा तीणि वा’’ति एवं हापेत्वापि ‘‘पञ्च वा छ वा’’ति एवं वड्ढेत्वापि ‘‘न इमानि चत्तारि अरियसच्चानि, अञ्ञानेव चत्तारि अरियसच्चानी’’ति दस्सेतुं न सक्का। तस्मा अयं धम्मो अनिग्गहितो नाम। सेसं सब्बत्थ उत्तानमेवाति।

२. भयसुत्तवण्णना

६३. दुतिये अमातापुत्तिकानीति माता च पुत्तो च मातापुत्तं, परित्तातुं समत्थभावेन नत्थि एत्थ मातापुत्तन्ति अमातापुत्तिकानि। यन्ति यस्मिं समये। तत्थ मातापि पुत्तं नप्पटिलभतीति तस्मिं अग्गिभये उप्पन्ने मातापि पुत्तं पस्सितुं न लभति, पुत्तोपि मातरं पस्सितुं न लभतीति अत्थो। भयं होतीति चित्तुत्रासभयं होति। अटविसङ्कोपोति अटविया सङ्कोपो। अटवीति चेत्थ अटविवासिनो चोरा वेदितब्बा। यदा हि ते अटवितो जनपदं ओतरित्वा गामनिगमराजधानियो पहरित्वा विलुम्पन्ति, तदा अटविसङ्कोपो नाम होति, तं सन्धायेतं वुत्तम्। चक्कसमारूळ्हाति एत्थ इरियापथचक्कम्पि वट्टति यानचक्कम्पि। भयस्मिं हि सम्पत्ते येसं यानकानि अत्थि, ते अत्तनो परिक्खारभण्डं तेसु आरोपेत्वा पलायन्ति। येसं नत्थि , ते काजेन वा आदाय सीसेन वा उक्खिपित्वा पलायन्तियेव। ते चक्कसमारूळ्हा नाम होन्ति। परियायन्तीति इतो चितो च गच्छन्ति। कदाचीति किस्मिञ्चिदेव काले। करहचीति तस्सेव वेवचनम्। मातापि पुत्तं पटिलभतीति आगच्छन्तं वा गच्छन्तं वा एकस्मिं ठाने निलीनं वा पस्सितुं लभति। उदकवाहकोति नदीपूरो। मातापि पुत्तं पटिलभतीति कुल्ले वा उळुम्पे वा मत्तिकाभाजने वा दारुक्खण्डे वा लग्गं वुय्हमानं पस्सितुं पटिलभति, सोत्थिना वा पुन उत्तरित्वा गामे वा अरञ्ञे वा ठितं पस्सितुं लभतीति।
एवं परियायतो अमातापुत्तिकानि भयानि दस्सेत्वा इदानि निप्परियायेन दस्सेन्तो तीणिमानीतिआदिमाह। तत्थ जराभयन्ति जरं पटिच्च उप्पज्जनकभयम्। इतरेसुपि एसेव नयो। वुत्तम्पि चेतं – ‘‘जरं पटिच्च उप्पज्जति भयं भयानकं छम्भितत्तं लोमहंसो चेतसो उत्रासो। ब्याधिं पटिच्च, मरणं पटिच्च उप्पज्जति भयं भयानकं छम्भितत्तं लोमहंसो चेतसो उत्रासो’’ति (विभ॰ ९२१)। सेसं सब्बत्थ उत्तानमेवाति।

३. वेनागपुरसुत्तवण्णना

६४. ततिये कोसलेसूति एवंनामके जनपदे। चारिकं चरमानोति अद्धानगमनं गच्छन्तो। चारिका च नामेसा भगवतो दुविधा होति तुरितचारिका च अतुरितचारिका चाति। तत्थ दूरेपि बोधनेय्यपुग्गलं दिस्वा तस्स बोधनत्थाय सहसा गमनं तुरितचारिका नाम । सा महाकस्सपपच्चुग्गमनादीसु दट्ठब्बा। यं पन गामनिगमपटिपाटिया देवसिकं योजनअद्धयोजनवसेन पिण्डपातचरियादीहि लोकं अनुग्गण्हन्तस्स गमनं, अयं अतुरितचारिका नाम। इमं सन्धायेतं वुत्तं – ‘‘चारिकं चरमानो’’ति। वित्थारेन पन चारिकाकथा सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय अम्बट्ठसुत्तवण्णनायं (दी॰ नि॰ अट्ठ॰ १.२५४) वुत्ता। ब्राह्मणगामोति ब्राह्मणानं समोसरणगामोपि ब्राह्मणगामोति वुच्चति, ब्राह्मणानं भोगगामोपि। इध समोसरणगामो ब्राह्मणवसनगामोति अधिप्पेतो। तदवसरीति तत्थ अवसरि, सम्पत्तोति अत्थो। विहारो पनेत्थ अनियामितो। तस्मा तस्स अविदूरे बुद्धानं अनुच्छविको एको वनसण्डो अत्थि, सत्था तं वनसण्डं गतोति वेदितब्बो।
अस्सोसुन्ति सुणिंसु उपलभिंसु, सोतद्वारसम्पत्तवचननिग्घोसानुसारेन जानिंसु। खोति अवधारणत्थे, पदपूरणमत्ते वा निपातो। तत्थ अवधारणत्थेन ‘‘अस्सोसुं एव, न तेसं कोचि सवनन्तरायो अहोसी’’ति अयमत्थो वेदितब्बो। पदपूरणेन ब्यञ्जनसिलिट्ठतामत्तमेव।
इदानि यमत्थं अस्सोसुं, तं पकासेतुं समणो खलु, भो, गोतमोतिआदि वुत्तम्। तत्थ समितपापत्ता समणोति वेदितब्बो। खलूति अनुस्सवत्थे निपातो। भोति तेसं अञ्ञमञ्ञं आलपनमत्तम्। गोतमोति भगवतो गोत्तवसेन परिदीपनं, तस्मा ‘‘समणो खलु, भो, गोतमो’’ति एत्थ समणो किर, भो, गोतमगोत्तोति एवमत्थो दट्ठब्बो। सक्यपुत्तोति इदं पन भगवतो उच्चाकुलपरिदीपनम्। सक्यकुला पब्बजितोति सद्धापब्बजितभावपरिदीपनं, केनचि पारिजुञ्ञेन अनभिभूतो अपरिक्खीणंयेव तं कुलं पहाय सद्धाय पब्बजितोति वुत्तं होति। तं खो पनाति इत्थम्भूताख्यानत्थे उपयोगवचनं, तस्स खो पन भोतो गोतमस्साति अत्थो। कल्याणोति कल्याणगुणसमन्नागतो, सेट्ठोति वुत्तं होति। कित्तिसद्दोति कित्तियेव, थुतिघोसो वा। अब्भुग्गतोति सदेवकं लोकं अज्झोत्थरित्वा उग्गतो। किन्ति? इतिपि सो भगवा…पे॰… बुद्धो भगवाति। तत्रायं पदसम्बन्धो – सो भगवा इतिपि अरहं, इतिपि सम्मासम्बुद्धो…पे॰… इतिपि भगवाति। इमिना च इमिना च कारणेनाति वुत्तं होति।
तत्थ ‘‘आरकत्ता, अरीनं अरानञ्च हतत्ता, पच्चयादीनं अरहत्ता, पापकरणे रहाभावाति इमेहि कारणेहि सो भगवा अरहन्ति वेदितब्बो’’तिआदिना नयेन मातिकं निक्खिपित्वा सब्बानेव एतानि पदानि विसुद्धिमग्गे (विसुद्धि॰ १.१२५-१२७) बुद्धानुस्सतिनिद्देसे वित्थारितानीति ततो नेसं वित्थारो गहेतब्बो।
सो इमं लोकन्ति सो भवं गोतमो इमं लोकं, इदानि वत्तब्बं निदस्सेति। सदेवकन्ति सह देवेहि सदेवकम्। एवं सह मारेन समारकम्। सह ब्रह्मुना सब्रह्मकम्। सह समणब्राह्मणेहि सस्समणब्राह्मणिम्। पजातत्ता पजा, तं पजम्। सह देवमनुस्सेहि सदेवमनुस्सम्। तत्थ सदेवकवचनेन पञ्चकामावचरदेवग्गहणं वेदितब्बं, समारकवचनेन छट्ठकामावचरदेवग्गहणं, सब्रह्मकवचनेन ब्रह्मकायिकादिब्रह्मग्गहणं, सस्समणब्राह्मणिवचनेन सासनस्स पच्चत्थिकपच्चामित्तसमणब्राह्मणग्गहणं, समितपापबाहितपापसमणब्राह्मणग्गहणञ्च, पजावचनेन सत्तलोकग्गहणं, सदेवमनुस्सवचनेन सम्मुतिदेवअवसेसमनुस्सग्गहणम्। एवमेत्थ तीहि पदेहि ओकासलोकेन सद्धिं सत्तलोको, द्वीहि पजावसेन सत्तलोकोव गहितोति वेदितब्बो।
अपरो नयो – सदेवकग्गहणेन अरूपावचरलोको गहितो, समारकग्गहणेन छकामावचरदेवलोको, सब्रह्मकग्गहणेन रूपीब्रह्मलोको, सस्समणब्राह्मणादिग्गहणेन चतुपरिसवसेन, सम्मुतिदेवेहि वा सह मनुस्सलोको, अवसेससब्बसत्तलोको वा। पोराणा पनाहु – सदेवकन्ति देवताहि सद्धिं अवसेसलोकम्। समारकन्ति मारेन सद्धिं अवसेसलोकम्। सब्रह्मकन्ति ब्रह्मेहि सद्धिं अवसेसलोकम्। एवं सब्बेपि तिभवूपगे सत्ते तीहाकारेहि तीसु पदेसु पक्खिपित्वा पुन द्वीहि पदेहि परियादातुं सस्समणब्राह्मणिं पजं सदेवमनुस्सन्ति वुत्तम्। एवं पञ्चहि पदेहि तेन तेनाकारेन तेधातुकमेव परियादिन्नन्ति।
सयं अभिञ्ञा सच्छिकत्वा पवेदेतीति सयन्ति सामं, अपरनेय्यो हुत्वा। अभिञ्ञाति अभिञ्ञाय, अधिकेन ञाणेन ञत्वाति अत्थो। सच्छिकत्वाति पच्चक्खं कत्वा , एतेन अनुमानादिपटिक्खेपो कतो। पवेदेतीति बोधेति ञापेति पकासेति।
सो धम्मं देसेति आदिकल्याणं…पे॰… परियोसानकल्याणन्ति सो भगवा सत्तेसु कारुञ्ञतं पटिच्च हित्वापि अनुत्तरं विवेकसुखं धम्मं देसेति। तञ्च खो अप्पं वा बहुं वा देसेन्तो आदिकल्याणादिप्पकारमेव देसेति, आदिम्हिपि कल्याणं भद्दकं अनवज्जमेव कत्वा देसेति, मज्झेपि, परियोसानेपि कल्याणं भद्दकं अनवज्जमेव कत्वा देसेतीति वुत्तं होति।
तत्थ अत्थि देसनाय आदिमज्झपरियोसानं, अत्थि सासनस्स। देसनाय ताव चतुप्पदिकायपि गाथाय पठमपादो आदि नाम, ततो द्वे मज्झं नाम, अन्ते एको परियोसानं नाम। एकानुसन्धिकस्स सुत्तस्स निदानं आदि, इदमवोचाति परियोसानं, उभिन्नं अन्तरा मज्झम्। अनेकानुसन्धिकस्स सुत्तस्स पठमानुसन्धि आदि, अन्ते अनुसन्धि परियोसानं, मज्झे एको वा द्वे वा बहू वा मज्झमेव।
सासनस्स सीलसमाधिविपस्सना आदि नाम। वुत्तम्पि चेतं – ‘‘को चादि कुसलानं धम्मानं, सीलञ्च सुविसुद्धं दिट्ठि च उजुका’’ति (सं॰ नि॰ ५.३६९)। ‘‘अत्थि, भिक्खवे, मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा’’ति एवं वुत्तो पन अरियमग्गो मज्झं नाम। फलञ्चेव निब्बानञ्च परियोसानं नाम। ‘‘तस्मातिह त्वं, ब्राह्मण, ब्रह्मचरियं एतंपारं एतंपरियोसान’’न्ति एत्थ फलं परियोसनन्ति वुत्तम्। ‘‘निब्बानोगधञ्हि, आवुसो विसाख, ब्रह्मचरियं वुस्सति निब्बानपरायणं निब्बानपरियोसान’’न्ति (म॰ नि॰ १.४६६) एत्थ निब्बानं परियोसानन्ति वुत्तम्। इध पन देसनाय आदिमज्झपरियोसानं अधिप्पेतम्। भगवा हि धम्मं देसेन्तो आदिम्हि सीलं दस्सेत्वा मज्झे मग्गं परियोसाने निब्बानं दस्सेति। तेन वुत्तं – ‘‘सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याण’’न्ति। तस्मा अञ्ञोपि धम्मकथिको धम्मं कथेन्तो –
‘‘आदिम्हि सीलं दस्सेय्य, मज्झे मग्गं विभावये।
परियोसानम्हि निब्बानं, एसा कथिकसण्ठिती’’ति॥
सात्थं सब्यञ्जनन्ति यस्स हि यागुभत्तइत्थिपुरिसादिवण्णनानिस्सिता देसना होति, न सो सात्थं देसेति। भगवा पन तथारूपं देसनं पहाय चतुसतिपट्ठानादिनिस्सितं देसनं देसेति। तस्मा ‘‘सात्थं देसेती’’ति वुच्चति। यस्स पन देसना एकब्यञ्जनादियुत्ता वा सब्बनिरोट्ठब्यञ्जना वा सब्बविस्सट्ठब्यञ्जना वा सब्बनिग्गहितब्यञ्जना वा, तस्स दमिळकिरातयवनादिमिलक्खानं भासा विय ब्यञ्जनपारिपूरिया अभावतो अब्यञ्जना नाम देसना होति। भगवा पन –
‘‘सिथिलं धनितञ्च दीघरस्सं, लहुकं गरुकञ्च निग्गहीतम्।
सम्बन्धं ववत्थितं विमुत्तं, दसधा ब्यञ्जनबुद्धिया पभेदो’’ति॥ –
एवं वुत्तं दसविधं ब्यञ्जनं अमक्खेत्वा परिपुण्णब्यञ्जनमेव कत्वा धम्मं देसेति। तस्मा ‘‘सब्यञ्जनं कत्वा देसेती’’ति वुच्चति। केवलपरिपुण्णन्ति एत्थ केवलन्ति सकलाधिवचनम्। परिपुण्णन्ति अनूनाधिकवचनम्। इदं वुत्तं होति – सकलपरिपुण्णमेव देसेति, एकदेसनापि अपरिपुण्णा नत्थीति। परिसुद्धन्ति निरुपक्किलेसम्। यो हि ‘‘इमं धम्मदेसनं निस्साय लाभं वा सक्कारं वा लभिस्सामी’’ति देसेति, तस्स अपरिसुद्धा देसना नाम होति। भगवा पन लोकामिसनिरपेक्खो हितफरणेनेव मेत्ताभावनाय मुदुहदयो उल्लुम्पनसभावसण्ठितेन चित्तेन देसेति। तस्मा परिसुद्धं देसेतीति वुच्चति। ब्रह्मचरियं पकासेतीति एत्थ ब्रह्मचरियन्ति सिक्खत्तयसङ्गहितं सकलं सासनम्। तस्मा ब्रह्मचरियं पकासेतीति सो धम्मं देसेति आदिकल्याणं…पे॰… परिसुद्धं, एवं देसेन्तो च सिक्खत्तयसङ्गहितं सकलसासनब्रह्मचरियं पकासेतीति एवमेत्थ अत्थो दट्ठब्बो। ब्रह्मचरियन्ति सेट्ठट्ठेन ब्रह्मभूतं चरियं, ब्रह्मभूतानं वा बुद्धादीनं चरियन्ति वुत्तं होति।
साधु खो पनाति सुन्दरं खो पन, अत्थावहं सुखावहन्ति वुत्तं होति। तथारूपानं अरहतन्ति यथारूपो सो भवं गोतमो, एवरूपानं अनेकेहिपि कप्पकोटिसतसहस्सेहि दुल्लभदस्सनानं ब्यामप्पभापरिक्खित्तेहि असीतिअनुब्यञ्जनपटिमण्डितेहि द्वत्तिंसमहापुरिसलक्खणवरेहि समाकिण्णमनोरमसरीरानं अनप्पकदस्सनानं अतिमधुरधम्मनिग्घोसानं यथाभूतगुणाधिगमेन लोके अरहन्तोति लद्धसद्दानं अरहतम्। दस्सनं होतीति पसादसोम्मानि अक्खीनि उम्मीलेत्वा दस्सनमत्तम्पि साधु होति। सचे पन अट्ठङ्गसमन्नागतेन ब्रह्मस्सरेन धम्मं देसेन्तस्स एकपदम्पि सोतुं लभिस्साम, साधुतरंयेव भविस्सतीति एवं अज्झासयं कत्वा। येन भगवा तेनुपसङ्कमिंसूति सब्बकिच्चानि पहाय तुट्ठमानसा अगमंसु। अञ्जलिं पणामेत्वाति एते उभतोपक्खिका, ते एवं चिन्तेसुं – ‘‘सचे नो मिच्छादिट्ठिका चोदेस्सन्ति ‘कस्मा तुम्हे समणं गोतमं वन्दित्था’ति, तेसं ‘किं अञ्जलिकरणमत्तेनापि वन्दितं होती’ति वक्खाम । सचे नो सम्मादिट्ठिका चोदेस्सन्ति ‘कस्मा भगवन्तं न वन्दित्था’ति, ‘किं सीसेन भूमिं पहरन्तेनेव वन्दितं होति। ननु अञ्जलिकम्मम्पि वन्दना एवा’ति वक्खामा’’ति।
नामगोत्तन्ति , ‘‘भो गोतम, अहं असुकस्स पुत्तो दत्तो नाम मित्तो नाम इधागतो’’ति वदन्ता नामं सावेन्ति नाम। ‘‘भो गोतम, अहं वासेट्ठो नाम कच्चानो नाम इधागतो’’ति वदन्ता गोत्तं सावेन्ति नाम। एते किर दलिद्दा जिण्णकुलपुत्ता ‘‘परिसमज्झे नामगोत्तवसेन पाकटा भविस्सामा’’ति एवं अकंसु। ये पन तुण्हीभूता निसीदिंसु, ते केराटिका चेव अन्धबाला च। तत्थ केराटिका ‘‘एकं द्वे कथासल्लापे करोन्ते विस्सासिको होति, अथ विस्सासे सति एकं द्वे भिक्खा अदातुं न युत्त’’न्ति ततो अत्तानं मोचेन्ता तुण्हीभूता निसीदन्ति। अन्धबाला अञ्ञाणतायेव अवक्खित्तमत्तिकापिण्डा विय यत्थ कत्थचि तुण्हीभूता निसीदन्ति।
वेनागपुरिकोति वेनागपुरवासी। एतदवोचाति पादन्ततो पट्ठाय याव केसग्गा तथागतस्स सरीरं ओलोकेन्तो असीतिअनुब्यञ्जनसमुज्जलेहि द्वत्तिंसमहापुरिसलक्खणेहि पटिमण्डितं सरीरा निक्खमित्वा समन्ततो असीतिहत्थप्पदेसं अज्झोत्थरित्वा ठिताहि छब्बण्णाहि घनबुद्धरंसीहि सम्परिवारितं तथागतस्स सरीरं दिस्वा सञ्जातविम्हयो वण्णं भणन्तो एतं ‘‘अच्छरियं, भो गोतमा’’तिआदिवचनं अवोच।
तत्थ यावञ्चिदन्ति अधिमत्तप्पमाणपरिच्छेदवचनमेतम्। तस्स विप्पसन्नपदेन सद्धिं सम्बन्धो। यावञ्च विप्पसन्नानि अधिमत्तविप्पसन्नानीति अत्थो। इन्द्रियानीति चक्खादीनि छ इन्द्रियानि। तस्स हि पञ्चन्नं इन्द्रियानं पतिट्ठितोकासस्स विप्पसन्नतं दिस्वा तेसं विप्पसन्नता पाकटा अहोसि। यस्मा पन सा मने विप्पसन्नेयेव होति, अविप्पसन्नचित्तानञ्हि इन्द्रियप्पसादो नाम नत्थि, तस्मास्स मनिन्द्रियप्पसादोपि पाकटो अहोसि। तं एस विप्पसन्नतं गहेत्वा ‘‘विप्पसन्नानि इन्द्रियानी’’ति आह। परिसुद्धोति निम्मलो। परियोदातोति पभस्सरो। सारदं बदरपण्डुन्ति सरदकाले जातं नातिसुपरिपक्कं बदरम्। तञ्हि परिसुद्धञ्चेव होति परियोदातञ्च। तालपक्कन्ति सुपरिपक्कतालफलम्। सम्पति बन्धना पमुत्तन्ति तंखणञ्ञेव बन्धना पमुत्तम्। तस्स हि बन्धनमूलं अपनेत्वा परमुखं कत्वा फलके ठपितस्स चतुरङ्गुलमत्तं ठानं ओलोकेन्तानं परिसुद्धं परियोदातं हुत्वा खायति। तं सन्धायेवमाह । नेक्खं जम्बोनदन्ति सुरत्तवण्णस्स जम्बोनदसुवण्णस्स घटिका। दक्खकम्मारपुत्तसुपरिकम्मकतन्ति दक्खेन सुवण्णकारपुत्तेन सुट्ठु कतपरिकम्मम्। उक्कामुखे सुकुसलसम्पहट्ठन्ति सुवण्णकारउद्धने पचित्वा सुकुसलेन सुवण्णकारेन घट्टनपरिमज्जनहंसनेन सुट्ठु पहट्ठं सुपरिमद्दितन्ति अत्थो। पण्डुकम्बले निक्खित्तन्ति अग्गिना पचित्वा दीपिदाठाय घंसित्वा गेरुकपरिकम्मं कत्वा रत्तकम्बले ठपितम्। भासतेति सञ्जातओभासताय भासते। तपतेति अन्धकारविद्धंसनताय तपते। विरोचतीति विज्जोतमानं हुत्वा विरोचति, सोभतीति अत्थो।
उच्चासयनमहासयनानीति एत्थ अतिक्कन्तप्पमाणं उच्चासयनं नाम, आयतवित्थतं अकप्पियभण्डं महासयनं नाम। इदानि तानि दस्सेन्तो सेय्यथिदं, आसन्दीतिआदिमाह। तत्थ आसन्दीति अतिक्कन्तप्पमाणं आसनम्। पल्लङ्कोति पादेसु वाळरूपानि ठपेत्वा कतो। गोनकोति दीघलोमको महाकोजवो। चतुरङ्गुलाधिकानि किर तस्स लोमानि। चित्तकोति वानचित्तं उण्णामयत्थरणम्। पटिकाति उण्णामयो सेतत्थरको। पटलिकाति घनपुप्फो उण्णामयत्थरको, यो आमलकपट्टोतिपि वुच्चति। तूलिकाति तिण्णं तूलानं अञ्ञतरपुण्णा तूलिका। विकतिकाति सीहब्यग्घादिरूपविचित्रो उण्णामयत्थरको। उद्दलोमीति उभतोदसं उण्णामयत्थरणम्। केचि एकतो उग्गतपुप्फन्ति वदन्ति। एकन्तलोमीति एकतोदसं उण्णामयत्थरणम्। केचि उभतो उग्गतपुप्फन्ति वदन्ति। कट्टिस्सन्ति रतनपरिसिब्बितं कोसेय्यकट्टिस्समयं पच्चत्थरणम्। कोसेय्यन्ति रतनपरिसिब्बितमेव कोसियसुत्तमयं पच्चत्थरणम्। कुत्तकन्ति सोळसन्नं नाटकित्थीनं ठत्वा नच्चनयोग्गं उण्णामयत्थरणम्। हत्थत्थरादयो हत्थिपिट्ठादीसु अत्थरणकअत्थरका चेव हत्थिरूपादीनि दस्सेत्वा कतअत्थरका च। अजिनप्पवेणीति अजिनचम्मेहि मञ्चप्पमाणेन सिब्बित्वा कतप्पवेणी। सेसं हेट्ठा वुत्तत्थमेव।
निकामलाभीति अतिकामलाभी इच्छितिच्छितलाभी। अकिच्छलाभीति अदुक्खलाभी। अकसिरलाभीति विपुललाभी महन्तलाभी, उळारुळारानेव लभति मञ्ञेति सन्धाय वदति। अयं किर ब्राह्मणो सयनगरुको, सो भगवतो विप्पसन्निन्द्रियादितं दिस्वा ‘‘अद्धा एस एवरूपेसु उच्चासयनमहासयनेसु निसीदति चेव निपज्जति च। तेनस्स विप्पसन्नानि इन्द्रियानि, परिसुद्धो छविवण्णो परियोदातो’’ति मञ्ञमानो इमं सेनासनवण्णं कथेसि।
लद्धा च पन न कप्पन्तीति एत्थ किञ्चि किञ्चि कप्पति। सुद्धकोसेय्यञ्हि मञ्चेपि अत्थरितुं वट्टति, गोनकादयो च भूमत्थरणपरिभोगेन, आसन्दिया पादे छिन्दित्वा, पल्लङ्कस्स वाळे भिन्दित्वा, तूलिकं विजटेत्वा ‘‘बिम्बोहनञ्च कातु’’न्ति (चूळव॰ २९७) वचनतो इमानिपि एकेन विधानेन कप्पन्ति। अकप्पियं पन उपादाय सब्बानेव न कप्पन्तीति वुत्तानि।
वनन्तञ्ञेव पविसामीति अरञ्ञंयेव पविसामि। यदेवाति यानियेव। पल्लङ्कं आभुजित्वाति समन्ततो ऊरुबद्धासनं बन्धित्वा। उजुं कायं पणिधायाति अट्ठारस पिट्ठिकण्टके कोटिया कोटिं पटिपादेन्तो उजुं कायं ठपेत्वा। परिमुखं सतिं उपट्ठपेत्वाति कम्मट्ठानाभिमुखं सतिं ठपेत्वा, परिग्गहितनिय्यानं वा कत्वाति अत्थो। वुत्तञ्हेतं – ‘‘परीति परिग्गहट्ठो। मुखन्ति निय्यानट्ठो। सतीति उपट्ठानट्ठो। तेन वुच्चति परिमुखं सतिं उपट्ठपेत्वा’’ति (पटि॰ म॰ १.१६४)। उपसम्पज्ज विहरामीति पटिलभित्वा पच्चक्खं कत्वा विहरामि। एवंभूतोति एवं पठमज्झानादीसु अञ्ञतरसमङ्गी हुत्वा। दिब्बो मे एसो तस्मिं समये चङ्कमो होतीति चत्तारि हि रूपज्झानानि समापज्जित्वा चङ्कमन्तस्स चङ्कमो दिब्बचङ्कमो नाम होति, समापत्तितो वुट्ठाय चङ्कमन्तस्सापि चङ्कमो दिब्बचङ्कमोयेव। ठानादीसुपि एसेव नयो। तथा इतरेसु द्वीसु विहारेसु।
सो एवं पजानामि ‘‘रागो मे पहीनो’’ति महाबोधिपल्लङ्के अरहत्तमग्गेन पहीनरागमेव दस्सेन्तो ‘‘सो एवं पजानामि रागो मे पहीनो’’ति आह। सेसपदेसुपि एसेव नयो। इमिना पन किं कथितं होतीति? पच्चवेक्खणा कथिता, पच्चवेक्खणाय फलसमापत्ति कथिता। फलसमापत्तिञ्हि समापन्नस्सपि समापत्तितो वुट्ठितस्सापि चङ्कमादयो अरियचङ्कमादयो होन्ति। सेसमेत्थ उत्तानत्थमेवाति।

४. सरभसुत्तवण्णना

६५. चतुत्थे राजगहेति एवंनामके नगरे। गिज्झकूटे पब्बतेति गिज्झसदिसानिस्स कूटानि, गिज्झा वा तस्स कूटेसु वसन्तीति गिज्झकूटो, तस्मिं गिज्झकूटे पब्बते। एतेनस्स राजगहं गोचरगामं कत्वा विहरन्तस्स वसनट्ठानं दस्सितम्। गिज्झकूटस्मिञ्हि तथागतं उद्दिस्स विहारो कारितो, गिज्झकूटविहारोत्वेवस्स नामम्। तत्थायं तस्मिं समये विहरतीति। सरभो नाम परिब्बाजको अचिरपक्कन्तो होतीति सरभोति एवंनामको परिब्बाजको इमस्मिं सासने पब्बजित्वा नचिरस्सेव पक्कन्तो होति, अधुना विब्भन्तोति अत्थो। सम्मासम्बुद्धे हि लोके उप्पन्ने तित्थिया नट्ठलाभसक्कारा अहेसुं, तिण्णं रतनानं महालाभसक्कारो उप्पज्जि। यथाह –
‘‘तेन खो पन समयेन भगवा सक्कतो होति गरुकतो मानितो पूजितो अपचितो लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानम्। अञ्ञतित्थिया पन परिब्बाजका असक्कता होन्ति अगरुकता अमानिता अपूजिता न लाभिनो चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारान’’न्ति (उदा॰१४; सं॰नि॰१.२.७०)।
ते एवं परिहीनलाभसक्कारा पञ्चसतमत्ता एकस्मिं परिब्बाजकारामे सन्निपतित्वा सम्मन्तयिंसु – ‘‘भो, मयं समणस्स गोतमस्स उप्पन्नकालतो पट्ठाय हतलाभसक्कारा जाता, समणस्स गोतमस्स सावकानञ्चस्स एकं अवण्णं उपधारेथ, अवण्णं पत्थरित्वा एतस्स सासनं गरहित्वा अम्हाकं लाभसक्कारं उप्पादेस्सामा’’ति। ते वज्जं ओलोकेन्ता – ‘‘तीसु द्वारेसु आजीवे चाति चतूसुपि ठानेसु समणस्स गोतमस्स वज्जं पस्सितुं न सक्का, इमानि चत्तारि ठानानि मुञ्चित्वा अञ्ञत्थ ओलोकेथा’’ति आहंसु। अथ नेसं अन्तरे एको एवमाह – ‘‘अहं अञ्ञं न पस्सामि, इमे अन्वड्ढमासं सन्निपतित्वा द्वारवातपानानि पिधाय सामणेरानम्पि पवेसनं न देन्ति। जीवितसदिसापि उपट्ठाका दट्ठुं न लभन्ति, आवट्टनिमायं ओसारेत्वा ओसारेत्वा जनं आवट्टेत्वा आवट्टेत्वा खादन्ति। सचे तं मयं आहरितुं सक्खिस्साम, एवं नो लाभसक्कारउळारो भविस्सती’’ति। अपरोपि एवमेव वदन्तो उट्ठासि। सब्बे एकवादा अहेसुम्। ततो आहंसु – ‘‘यो तं आहरितुं सक्खिस्सति, तं मयं अम्हाकं समये जेट्ठकं करिस्सामा’’ति।
ततो कोटितो पट्ठाय ‘‘त्वं सक्खिस्ससि, त्वं सक्खिस्ससी’’ति पुच्छित्वा ‘‘अहं न सक्खिस्सामि, अहं न सक्खिस्सामी’’ति बहूहि वुत्ते सरभं पुच्छिंसु – ‘‘त्वं सक्खिस्ससि आचरिया’’ति। सो आह – ‘‘अगरु एतं आहरितुं, सचे तुम्हे अत्तनो कथाय ठत्वा मं जेट्ठकं करिस्सथा’’ति। अगरु एतमाचरिय आहर, त्वं कतोयेवासि अम्हेहि जेट्ठकोति। सो आह – ‘‘तं आहरन्तेन थेनेत्वा वा विलुम्पित्वा वा आहरितुं न सक्का, समणस्स पन गोतमस्स सावकसदिसेन हुत्वा तस्स सावके वन्दित्वा वत्तपटिवत्तं कत्वा तेसं पत्ते भत्तं भुञ्जित्वा आहरितुं सक्का। रुच्चति वो एतस्स एत्तकस्स किरिया’’ति। यंकिञ्चि कत्वा आहरित्वा च नो देहीति। तेन हि मं दिस्वा अपस्सन्ता विय भवेय्याथाति परिब्बाजकानं सञ्ञं दत्वा दुतियदिवसे पातोव उट्ठाय गिज्झकूटमहाविहारं गन्त्वा दिट्ठदिट्ठानं भिक्खूनं पञ्चपतिट्ठितेन पादे वन्दि। भिक्खू आहंसु – ‘‘अञ्ञे परिब्बाजका चण्डा फरुसा, अयं पन सद्धो भविस्सति पसन्नो’’ति। भन्ते, तुम्हे ञत्वा युत्तट्ठानस्मिंयेव पब्बजिता, मयं पन अनुपधारेत्वा अतित्थेनेव पक्खन्ता अनिय्यानिकमग्गे विचरामाति। सो एवं वत्वा दिट्ठे दिट्ठे भिक्खू पुनप्पुनं वन्दति, न्हानोदकादीनि पटियादेति, दन्तकट्ठं कप्पियं करोति, पादे धोवति मक्खेति, अतिरेकभत्तं लभित्वा भुञ्जति।
तं इमिना नीहारेन वसन्तं एको महाथेरो दिस्वा, ‘‘परिब्बाजक, त्वं सद्धो पसन्नो, किं न पब्बजसी’’ति। को मं, भन्ते, पब्बाजेस्सति। मयञ्हि चिरकालं भदन्तानं पच्चत्थिका हुत्वा विचरिम्हाति। थेरो ‘‘सचे त्वं पब्बजितुकामो, अहं तं पब्बाजेस्सामी’’ति वत्वा पब्बाजेसि। सो पब्बजितकालतो पट्ठाय निरन्तरं वत्तपटिवत्तमकासि। अथ नं थेरो वत्ते पसीदित्वा नचिरस्सेव उपसम्पादेसि। सो उपोसथदिवसे भिक्खूहि सद्धिं उपोसथग्गं पविसित्वा भिक्खू महन्तेन उस्साहेन पातिमोक्खं पग्गण्हन्ते दिस्वा ‘‘इमिना नीहारेन ओसारेत्वा ओसारेत्वा लोकं खादन्ति, कतिपाहेन हरिस्सामी’’ति चिन्तेसि। सो परिवेणं गन्त्वा उपज्झायं वन्दित्वा, ‘‘भन्ते, को नामो अयं धम्मो’’ति पुच्छि। पातिमोक्खो नाम, आवुसोति। उत्तमधम्मो एस, भन्ते, भविस्सतीति। आम, आवुसो, सकलसासनधारणी अयं सिक्खाति। भन्ते, सचे एस सिक्खाधम्मो उत्तमो, इममेव पठमं गण्हामीति। गण्हावुसोति थेरो सम्पटिच्छि। सो गण्हन्तो परिब्बाजके पस्सित्वा ‘‘कीदिसं आचरिया’’ति पुच्छितो, ‘‘आवुसो, मा चिन्तयित्थ, कतिपाहेन आहरिस्सामी’’ति वत्वा नचिरस्सेव उग्गण्हित्वा उपज्झायं आह – ‘‘एत्तकमेव, भन्ते, उदाहु अञ्ञम्पि अत्थी’’ति। एत्तकमेव, आवुसोति।
सो पुनदिवसे यथानिवत्थपारुतोव गहितनीहारेनेव पत्तं गहेत्वा गिज्झकूटा निक्खम्म परिब्बाजकारामं अगमासि। परिब्बाजका दिस्वा ‘‘कीदिसं, आचरिय, नासक्खित्थ मञ्ञे आवट्टनिमायं आहरितु’’न्ति तं परिवारयिंसु। मा चिन्तयित्थ, आवुसो, आहटा मे आवट्टनिमाया, इतो पट्ठाय अम्हाकं लाभसक्कारो महा भविस्सति। तुम्हे अञ्ञमञ्ञं समग्गा होथ, मा विवादं अकत्थाति। सचे ते, आचरिय, सुग्गहिता, अम्हेपि नं वाचेहीति। सो आदितो पट्ठाय पातिमोक्खं ओसारेसि। अथ ते सब्बेपि – ‘‘एथ, भो, नगरे विचरन्ता समणस्स गोतमस्स अवण्णं कथेस्सामा’’ति अनुग्घाटितेसुयेव नगरद्वारेसु द्वारसमीपं गन्त्वा विवटेन द्वारेन सब्बपठमं पविसिंसु। एवं सलिङ्गेनेव अपक्कन्तं तं परिब्बाजकं सन्धाय – ‘‘सरभो नाम परिब्बाजको अचिरपक्कन्तो होती’’ति वुत्तम्।
तं दिवसं पन भगवा पच्चूससमये लोकं ओलोकेन्तो इदं अद्दस – ‘‘अज्ज सरभो परिब्बाजको नगरे विचरित्वा पकासनीयकम्मं करिस्सति, तिण्णं रतनानं अवण्णं कथेन्तो विसं सिञ्चित्वा परिब्बाजकारामं गमिस्सति, अहम्पि तत्थेव गमिस्सामि, चतस्सोपि परिसा तत्थेव ओसरिस्सन्ति। तस्मिं समागमे चतुरासीति पाणसहस्सानि अमतपानं पिविस्सन्ती’’ति। ततो ‘‘तस्स ओकासो होतु, यथारुचिया अवण्णं पत्थरतू’’ति चिन्तेत्वा आनन्दत्थेरं आमन्तेसि – ‘‘आनन्द, अट्ठारससु महाविहारेसु भिक्खुसङ्घस्स मया सद्धिंयेव पिण्डाय चरितुं आरोचेही’’ति। थेरो तथा अकासि। भिक्खू पत्तचीवरमादाय सत्थारमेव परिवारयिंसु। सत्था भिक्खुसङ्घं आदाय द्वारगामसमीपेयेव पिण्डाय चरि। सरभोपि परिब्बाजकेहि सद्धिं नगरं पविट्ठो तत्थ तत्थ परिसमज्झे राजद्वारवीथिचतुक्कादीसु च गन्त्वा ‘‘अञ्ञातो मया समणानं सक्यपुत्तियानं धम्मो’’तिआदीनि अभासि। तं सन्धाय सो राजगहे परिसति एवं वाचं भासतीतिआदि वुत्तम्। तत्थ अञ्ञातोति ञातो अवबुद्धो, पाकटं कत्वा उग्गहितोति दीपेति। अञ्ञायाति जानित्वा। अपक्कन्तोति सलिङ्गेनेव अपक्कन्तो। सचे हि समणस्स गोतमस्स सासने कोचि सारो अभविस्स, नाहं अपक्कमिस्सम्। तस्स पन सासनं असारं निस्सारं, आवट्टनिमायं ओसारेत्वा समणा लोकं खादन्तीति एवमत्थं दीपेन्तो एवमाह।
अथ खो सम्बहुला भिक्खूति अथ एवं तस्मिं परिब्बाजके भासमाने अरञ्ञवासिनो पञ्चसता भिक्खू ‘‘असुकट्ठानं नाम सत्था पिण्डाय चरितुं गतो’’ति अजानन्ता भिक्खाचारवेलायं राजगहं पिण्डाय पविसिंसु। ते सन्धायेतं वुत्तम्। अस्सोसुन्ति सुणिंसु। येन भगवा तेनुपसङ्कमिंसूति ‘‘इमं कारणं दसबलस्स आरोचेस्सामा’’ति उपसङ्कमिंसु।
सिप्पिनिकातीरन्ति सिप्पिनिकाति एवंनामिकाय नदिया तीरम्। अधिवासेसि भगवा तुण्हीभावेनाति कायङ्गवाचङ्गानि अचोपेत्वा अब्भन्तरे खन्तिं धारेत्वा चित्तेनेव अधिवासेसीति अत्थो। एवं अधिवासेत्वा पुन चिन्तेसि – ‘‘किं नु खो अज्ज मया सरभस्स वादं मद्दितुं गच्छन्तेन एककेन गन्तब्बं , उदाहु भिक्खुसङ्घपरिवुतेना’’ति। अथस्स एतदहोसि – सचाहं भिक्खुसङ्घपरिवुतो गमिस्सामि, महाजनो एवं चिन्तेस्सति – ‘‘समणो गोतमो वादुप्पत्तिट्ठानं गच्छन्तो पक्खं उक्खिपित्वा गन्त्वा परिसबलेन उप्पन्नं वादं मद्दति, परवादीनं सीसं उक्खिपितुं न देती’’ति। न खो पन मय्हं उप्पन्ने वादे परं गहेत्वा मद्दनकिच्चं अत्थि, अहमेव गन्त्वा मद्दिस्सामि। अनच्छरियं चेतं य्वाहं इदानि बुद्धभूतो अत्तनो उप्पन्नं वादं मद्देय्यं, चरियं चरणकाले अहेतुकपटिसन्धियं निब्बत्तेनापि हि मया वहितब्बं धुरं अञ्ञो वहितुं समत्थो नाम नाहोसि। इमस्स पनत्थस्स साधनत्थं –
‘‘यतो यतो गरु धुरं, यतो गम्भीरवत्तनी।
तदास्सु कण्हं युञ्जेन्ति, स्वास्सु तं वहते धुर’’न्ति॥ (जा॰ १.१.२९) –
इदं कण्हजातकं आहरितब्बम्। अतीते किर एको सत्थवाहो एकिस्सा महल्लिकाय गेहे निवासं गण्हि। अथस्स एकिस्सा धेनुया रत्तिभागसमनन्तरे गब्भवुट्ठानं अहोसि। सा एकं वच्छकं विजायि। महल्लिकाय वच्छकं दिट्ठकालतो पट्ठाय पुत्तसिनेहो उदपादि। पुनदिवसे सत्थवाहपुत्तो – ‘‘तव गेहवेतनं गण्हाही’’ति आह। महल्लिका ‘‘मय्हं अञ्ञेन किच्चं न अत्थि, इममेव वच्छकं देही’’ति आह। गण्ह, अम्माति। सा तं गण्हित्वा खीरं पायेत्वा यागुभत्ततिणादीनि ददमाना पोसेसि। सो वुद्धिमन्वाय परिपुण्णरूपो बलवीरियसम्पन्नो अहोसि सम्पन्नाचारो, काळको नाम नामेन। अथेकस्स सत्थवाहस्स पञ्चहि सकटसतेहि आगच्छन्तस्स उदकभिन्नट्ठाने सकटचक्कं लग्गि। सो दसपि वीसम्पि तिंसम्पि योजेत्वा नीहरापेतुं असक्कोन्तो काळकं उपसङ्कमित्वा आह – ‘‘तात, तव वेतनं दस्सामि, सकटं मे उक्खिपित्वा देही’’ति। एवञ्च पन वत्वा तं आदाय – ‘‘अञ्ञो इमिना सद्धिं धुरं वहितुं समत्थो नत्थी’’ति धुरसकटे योत्तं बन्धित्वा तं एककंयेव योजेसि। सो तं सकटं उक्खिपित्वा थले पतिट्ठापेत्वा एतेनेव निहारेन पञ्च सकटसतानि नीहरि। सो सब्बपच्छिमसकटं नीहरित्वा मोचियमानो ‘‘सु’’न्ति कत्वा सीसं उक्खिपि।
सत्थवाहो ‘‘अयं एत्तकानि सकटानि उक्खिपन्तो एवं न अकासि, वेतनत्थं मञ्ञे करोती’’ति सकटगणनाय कहापणे गहेत्वा पञ्चसतभण्डिकं तस्स गीवाय बन्धापेसि। सो अञ्ञेसं अत्तनो सन्तिकं अल्लीयितुं अदेन्तो उजुकं गेहमेव अगमासि। महल्लिका दिस्वा मोचेत्वा कहापणभावं ञत्वा ‘‘कस्मा, पुत्त, एवमकासि, मा त्वं ‘मया कम्मं कत्वा आभतेन अयं जीविस्सती’ति सञ्ञमकासी’’ति वत्वा गोणं उण्होदकेन न्हापेत्वा तेलेन अब्भञ्जित्वा ‘‘इतो पट्ठाय पुन मा एवमकासी’’ति ओवदि। एवं सत्था ‘‘चरियं चरणकाले अहेतुकपटिसन्धियं निब्बत्तेनापि हि मया वहितब्बधुरं अञ्ञो वहितुं समत्थो नाम नाहोसी’’ति चिन्तेत्वा एककोव अगमासि। तं दस्सेतुं अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितोतिआदि वुत्तम्।
तत्थ पटिसल्लानाति पुथुत्तारम्मणेहि चित्तं पटिसंहरित्वा सल्लानतो, फलसमापत्तितोति अत्थो। तेनुपसङ्कमीति परिब्बाजकेसु सकलनगरे पकासनीयकम्मं कत्वा नगरा निक्खम्म परिब्बाजकारामे सन्निपतित्वा ‘‘सचे, आवुसो सरभ, समणो गोतमो आगमिस्सति, किं करिस्ससी’’ति। समणे गोतमे एकं करोन्ते अहं द्वे करिस्सामि, द्वे करोन्ते चत्तारि, चत्तारि करोन्ते पञ्च, पञ्च करोन्ते दस, दस करोन्ते वीसति, वीसति करोन्ते तिंसं, तिंसं करोन्ते चत्तालीसं, चत्तालीसं करोन्ते पञ्ञासं, पञ्ञासं करोन्ते सतं, सतं करोन्ते सहस्सं करिस्सामीति एवं अञ्ञमञ्ञं सीहनादकथं समुट्ठापेत्वा निसिन्नेसु उपसङ्कमि।
उपसङ्कमन्तो पन यस्मा परिब्बाजकारामस्स नगरमज्झेनेव मग्गो, तस्मा सुरत्तदुपट्टं निवासेत्वा सुगतमहाचीवरं पारुपित्वा विस्सट्ठबलो राजा विय एककोव नगरमज्झेन अगमासि। मिच्छादिट्ठिका दिस्वा ‘‘परिब्बाजका समणस्स गोतमस्स पकासनीयकम्मं करोन्ता अवण्णं पत्थरिंसु, सो एते अनुवत्तित्वा सञ्ञापेतुं गच्छति मञ्ञे’’ति अनुबन्धिंसु। सम्मादिट्ठिकापि ‘‘सम्मासम्बुद्धो पत्तचीवरं आदाय एककोव निक्खन्तो, अज्ज सरभेन सद्धिं महाधम्मसङ्गामो भविस्सति। मयम्पि तस्मिं समागमे कायसक्खिनो भविस्सामा’’ति अनुबन्धिंसु। सत्था पस्सन्तस्सेव महाजनस्स परिब्बाजकारामं उपसङ्कमि।
परिब्बाजका रुक्खानं खन्धविटपसाखन्तरेहि समुग्गच्छन्ता छब्बण्णघनबुद्धरस्मियो दिस्वा ‘‘अञ्ञदा एवरूपो ओभासो नाम नत्थि, किं नु खो एत’’न्ति उल्लोकेत्वा ‘‘समणो गोतमो आगच्छती’’ति आहंसु। तं सुत्वाव सरभो जाणुकन्तरे सीसं ठपेत्वा अधोमुखो निसीदि। एवं तस्मिं समये भगवा तं आरामं उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। तथागतो हि जम्बुदीपतले अग्गकुले जातत्ता अग्गासनारहोतिस्स सब्बत्थ आसनं पञ्ञत्तमेव होति। एवं पञ्ञत्ते महारहे बुद्धासने निसीदि।
ते परिब्बाजका सरभं परिब्बाजकं एतदवोचुन्ति सम्मासम्बुद्धे किर सरभेन सद्धिं एत्तकं कथेन्तेयेव भिक्खुसङ्घो सत्थु पदानुपदिको हुत्वा परिब्बाजकारामं सम्पापुणि, चतस्सोपि परिसा परिब्बाजकारामेयेव ओसरिंसु। ततो ते परिब्बाजका ‘‘अच्छरियं समणस्स गोतमस्स कम्मं, सकलनगरं विचरित्वा अवण्णं पत्थरित्वा पकासनीयकम्मं कत्वा आगतानं वेरीनं पटिसत्तूनं पच्चामित्तानं सन्तिकं आगन्त्वा थोकम्पि विग्गाहिककथं न कथेसि, आगतकालतो पट्ठाय सतपाकतेलेन मक्खेन्तो विय अमतपानं पायेन्तो विय मधुरकथं कथेती’’ति सब्बेपि सम्मासम्बुद्धं अनुवत्तन्ता एतदवोचुम्।
याचेय्यासीति आयाचेय्यासि पत्थेय्यासि पिहेय्यासि। तुण्हीभूतोति तुण्हीभावं उपगतो। मङ्कुभूतोति नित्तेजतं आपन्नो। पत्तक्खन्धोति ओनतगीवो। अधोमुखोति हेट्ठामुखो। सम्मासम्बुद्धस्स ते पटिजानतोति ‘‘अहं सम्मासम्बुद्धो, सब्बे धम्मा मया अभिसम्बुद्धा’’ति एवं पटिजानतो तव। अनभिसम्बुद्धाति इमे नाम धम्मा तया अनभिसम्बुद्धा। तत्थाति तेसु अनभिसम्बुद्धाति एवं दस्सितधम्मेसु। अञ्ञेन वा अञ्ञं पटिचरिस्सतीति अञ्ञेन वा वचनेन अञ्ञं वचनं पटिच्छादेस्सति, अञ्ञं पुच्छितो अञ्ञं कथेस्सतीति अधिप्पायो। बहिद्धा कथं अपनामेस्सतीति बहिद्धा अञ्ञं आगन्तुककथं आहरन्तो पुरिमकथं अपनामेस्सति। अप्पच्चयन्ति अनभिरद्धिं अतुट्ठाकारं पातुकरिस्सतीति पाकटं करिस्सति। एत्थ च अप्पच्चयेन दोमनस्सं वुत्तं, पुरिमेहि द्वीहि मन्दबलवभेदो कोधोयेव।
एवं भगवा पठमवेसारज्जेन सीहनादं नदित्वा पुन दुतियादीहि नदन्तो यो खो मं परिब्बाजकातिआदिमाह। तत्थ यस्स खो पन ते अत्थाय धम्मो देसितोति यस्स मग्गस्स वा फलस्स वा अत्थाय तया चतुसच्चधम्मो देसितो। सो न निय्यातीति सो धम्मो न निय्याति न निग्गच्छति, न तं अत्थं साधेतीति वुत्तं होति। तक्करस्साति यो नं करोति, तस्स पटिपत्तिपूरकस्स पुग्गलस्साति अत्थो। सम्मा दुक्खक्खयायाति हेतुना नयेन कारणेन सकलस्स वट्टदुक्खस्स खयाय। अथ वा यस्स खो पन ते अत्थाय धम्मो देसितोति यस्स ते अत्थाय धम्मो देसितो। सेय्यथिदं – रागपटिघातत्थाय असुभकम्मट्ठानं, दोसपटिघातत्थाय मेत्ताभावना, मोहपटिघातत्थाय पञ्च धम्मा, वितक्कुपच्छेदाय आनापानस्सति। सो न निय्याति तक्करस्स सम्मा दुक्खक्खयायाति सो धम्मो यो नं यथादेसितं करोति, तस्स तक्करस्स सम्मा हेतुना नयेन कारणेन वट्टदुक्खक्खयाय न निय्याति न निग्गच्छति, तं अत्थं न साधेतीति अयमेत्थ अत्थो। सेय्यथापि सरभो परिब्बाजकोति यथा अयं सरभो परिब्बाजको पज्झायन्तो अप्पटिभानो निसिन्नो, एवं निसीदिस्सतीति।
एवं तीहि पदेहि सीहनादं नदित्वा देसनं निवत्तेन्तस्सेव तथागतस्स तस्मिं ठाने सन्निपतिता चतुरासीतिपाणसहस्सपरिमाणा परिसा अमतपानं पिवि, सत्था परिसाय अमतपानस्स पीतभावं ञत्वा वेहासं अब्भुग्गन्त्वा पक्कामि। तमत्थं दस्सेतुं अथ खो भगवातिआदि वुत्तम्। तत्थ सीहनादन्ति सेट्ठनादं अभीतनादं अप्पटिनादम्। वेहासं पक्कामीति अभिञ्ञापादकं चतुत्थज्झानं समापज्जित्वा वुट्ठाय अधिट्ठाय सद्धिं भिक्खुसङ्घेन आकासं पक्खन्दि। एवं पक्खन्दो च पन तंखणञ्ञेव गिज्झकूटमहाविहारे पतिट्ठासि।
वाचाय सन्नितोदकेनाति वचनपतोदेन। सञ्जम्भरिमकंसूति सम्भरितं निरन्तरफुटं अकंसु, उपरि विज्झिंसूति वुत्तं होति। ब्रहारञ्ञेति महारञ्ञे। सीहनादं नदिस्सामीति सीहस्स नदतो आकारं दिस्वा ‘‘अयम्पि तिरच्छानगतो, अहम्पि, इमस्स चत्तारो पादा, मय्हम्पि, अहम्पि एवमेव सीहनादं नदिस्सामी’’ति चिन्तेसि। सो सीहस्स सम्मुखा नदितुं असक्कोन्तो तस्मिं गोचराय पक्कन्ते एकको नदितुं आरभि। अथस्स सिङ्गालसद्दोयेव निच्छरि। तेन वुत्तं – सिङ्गालकंयेव नदतीति। भेरण्डकन्ति तस्सेव वेवचनम्। अपिच भिन्नस्सरं अमनापसद्दं नदतीति वुत्तं होति। एवमेव खो त्वन्ति इमिना ओपम्मेन परिब्बाजका तथागतं सीहसदिसं कत्वा सरभं सिङ्गालसदिसं अकंसु। अम्बुकसञ्चरीति खुद्दककुक्कुटिका। पुरिसकरवितं रविस्सामीति महाकुक्कुटं रवन्तं दिस्वा ‘‘इमस्सपि द्वे पादा द्वे पक्खा, मय्हम्पि तथेव, अहम्पि एवरूपं रवितं रविस्सामी’’ति सा तस्स सम्मुखा रवितुं असक्कोन्ती तस्मिं पक्कन्ते रवमाना कुक्कुटिकारवंयेव रवि। तेन वुत्तं – अम्बुकसञ्चरिरवितंयेव रवतीति। उसभोति गोणो। सुञ्ञायाति तुच्छाय जेट्ठकवसभेहि विरहिताय । गम्भीरं नदितब्बं मञ्ञतीति जेट्ठकवसभस्स नादसदिसं गम्भीरनादं नदितब्बं मञ्ञति। सेसं सब्बत्थ उत्तानत्थमेवाति।

५. केसमुत्तिसुत्तवण्णना

६६. पञ्चमे कालामानं निगमोति कालामा नाम खत्तिया, तेसं निगमो। केसमुत्तियाति केसमुत्तनिगमवासिनो। उपसङ्कमिंसूति सप्पिनवनीतादिभेसज्जानि चेव अट्ठविधपानकानि च गाहापेत्वा उपसङ्कमिंसु। सकंयेव वादं दीपेन्तीति अत्तनोयेव लद्धिं कथेन्ति। जोतेन्तीति पकासेन्ति। खुंसेन्तीति घट्टेन्ति। वम्भेन्तीति अवजानन्ति। परिभवन्तीति लामकं करोन्ति। ओमक्खिं करोन्तीति उक्खित्तकं करोन्ति, उक्खिपित्वा छड्डेन्ति। अपरेपि, भन्तेति सो किर अटविमुखे गामो, तस्मा तत्थ अटविं अतिक्कन्ता च अतिक्कमितुकामा च वासं कप्पेन्ति। तेसुपि पठमं आगता अत्तनो लद्धिं दीपेत्वा पक्कमिंसु, पच्छा आगता ‘‘किं ते जानन्ति, अम्हाकं अन्तेवासिका ते, अम्हाकं सन्तिके किञ्चि किञ्चि सिप्पं उग्गण्हिंसू’’ति अत्तनो लद्धिं दीपेत्वा पक्कमिंसु। कालामा एकलद्धियम्पि सण्ठहितुं न सक्खिंसु। ते एतमत्थं दीपेत्वा भगवतो एवमारोचेत्वा तेसं नो, भन्तेतिआदिमाहंसु। तत्थ होतेव कङ्खाति होतियेव कङ्खा। विचिकिच्छाति तस्सेव वेवचनम्। अलन्ति युत्तम्।
मा अनुस्सवेनाति अनुस्सवकथायपि मा गण्हित्थ। मा परम्परायाति परम्परकथायपि मा गण्हित्थ। मा इतिकिरायाति एवं किर एतन्ति मा गण्हित्थ। मा पिटकसम्पदानेनाति अम्हाकं पिटकतन्तिया सद्धिं समेतीति मा गण्हित्थ। मा तक्कहेतूति तक्कग्गाहेनपि मा गण्हित्थ। मा नयहेतूति नयग्गाहेनपि मा गण्हित्थ। मा आकारपरिवितक्केनाति सुन्दरमिदं कारणन्ति एवं कारणपरिवितक्केनपि मा गण्हित्थ। मा दिट्ठिनिज्झानक्खन्तियाति अम्हाकं निज्झायित्वा खमित्वा गहितदिट्ठिया सद्धिं समेतीतिपि मा गण्हित्थ। मा भब्बरूपतायाति अयं भिक्खु भब्बरूपो, इमस्स कथं गहेतुं युत्तन्तिपि मा गण्हित्थ। मा समणो नो गरूति अयं समणो अम्हाकं गरु, इमस्स कथं गहेतुं युत्तन्तिपि मा गण्हित्थ। समत्ताति परिपुण्णा। समादिन्नाति गहिता परामट्ठा। यंस होतीति यं कारणं तस्स पुग्गलस्स होति। अलोभादयो लोभादिपटिपक्खवसेन वेदितब्बा। विगताभिज्झोतिआदीहि मेत्ताय पुब्बभागो कथितो।
इदानि मेत्तादिकं कम्मट्ठानं कथेन्तो मेत्तासहगतेनातिआदिमाह। तत्थ कम्मट्ठानकथाय वा भावनानये वा पाळिवण्णनाय वा यं वत्तब्बं सिया, तं सब्बं विसुद्धिमग्गे (विसुद्धि॰ १.२४०) वुत्तमेव। एवं अवेरचित्तोति एवं अकुसलवेरस्स च पुग्गलवेरिनो च नत्थिताय अवेरचित्तो। अब्याबज्झचित्तोति कोधचित्तस्स अभावेन निद्दुक्खचित्तो। असंकिलिट्ठचित्तोति किलेसस्स नत्थिताय असंकिलिट्ठचित्तो। विसुद्धचित्तोति किलेसमलाभावेन विसुद्धचित्तो होतीति अत्थो। तस्साति तस्स एवरूपस्स अरियसावकस्स। अस्सासाति अवस्सया पतिट्ठा। सचे खो पन अत्थि परो लोकोति यदि इमम्हा लोका परलोको नाम अत्थि। अथाहं कायस्स भेदा परम्मरणा…पे॰… उपपज्जिस्सामीति अत्थेतं कारणं, येनाहं कायस्स भेदा परम्मरणा सुगतिं सग्गं लोकं उपपज्जिस्सामीति एवं सब्बत्थ नयो वेदितब्बो। अनीघन्ति निद्दुक्खम्। सुखिन्ति सुखितम्। उभयेनेव विसुद्धं अत्तानं समनुपस्सामीति यञ्च पापं न करोमि, यञ्च करोतोपि न करीयति, इमिना उभयेनापि विसुद्धं अत्तानं समनुपस्सामि। सेसं सब्बत्थ उत्तानत्थमेवाति।

६. साळ्हसुत्तवण्णना

६७. छट्ठे मिगारनत्ताति मिगारसेट्ठिनो नत्ता। सेखुनियनत्ताति सेखुनियसेट्ठिनो नत्ता। उपसङ्कमिंसूति भुत्तपातरासा दासकम्मकरपरिवुता उपसङ्कमिंसु। तेसं किर पुरेभत्ते पुब्बण्हसमयेयेव गेहे एको पञ्हो समुट्ठितो, तं पन कथेतुं ओकासो नाहोसि। ते ‘‘तं पञ्हं सोस्सामा’’ति थेरस्स सन्तिकं गन्त्वा वन्दित्वा तुण्ही निसीदिंसु। थेरो ‘‘गामे तं समुट्ठितं पञ्हं सोतुं आगता भविस्सन्ती’’ति तेसं मनं ञत्वा तमेव पञ्हं आरभन्तो एथ तुम्हे साळ्हातिआदिमाह। तत्थ अत्थि लोभोति लुब्भनसभावो लोभो नाम अत्थीति पुच्छति। अभिज्झाति खो अहं साळ्हा एतमत्थं वदामीति एतं लोभसङ्खातं अत्थं अहं ‘‘अभिज्झा’’ति वदामि, ‘‘तण्हा’’ति वदामीति समुट्ठितपञ्हस्स अत्थं दीपेन्तो आह। एवं सब्बवारेसु नयो नेतब्बो।
सो एवं पजानातीति सो चत्तारो ब्रह्मविहारे भावेत्वा ठितो अरियसावको समापत्तितो वुट्ठाय विपस्सनं आरभन्तो एवं पजानाति। अत्थि इदन्ति अत्थि दुक्खसच्चसङ्खातं खन्धपञ्चकं नामरूपवसेन परिच्छिन्दित्वा पजानन्तो एस ‘‘एवं पजानाति अत्थि इद’’न्ति वुत्तो। हीनन्ति समुदयसच्चम्। पणीतन्ति मग्गसच्चम्। इमस्स सञ्ञागतस्स उत्तरि निस्सरणन्ति इमस्स विपस्सनासञ्ञासङ्खातस्स सञ्ञागतस्स उत्तरि निस्सरणं नाम निब्बानं, तमत्थीति इमिना निरोधसच्चं दस्सेति। विमुत्तस्मिं विमुत्तमिति ञाणन्ति एकूनवीसतिविधं पच्चवेक्खणञाणं कथितम्। अहु पुब्बे लोभोति पुब्बे मे लोभो अहोसि। तदहु अकुसलन्ति तं अकुसलं नाम अहोसि, तदा वा अकुसलं नाम अहोसि। इच्चेतं कुसलन्ति इति एतं कुसलं, तस्सेव अकुसलस्स नत्थिभावं कुसलं खेमन्ति सन्धाय वदति। निच्छातोति नित्तण्हो। निब्बुतोति अब्भन्तरे सन्तापकरानं किलेसानं अभावेन निब्बुतो। सीतिभूतोति सीतलीभूतो। सुखप्पटिसंवेदीति कायिकचेतसिकस्स सुखस्स पटिसंवेदिता। ब्रह्मभूतेनाति सेट्ठभूतेन। सेसं सब्बत्थ उत्तानत्थमेवाति।

७. कथावत्थुसुत्तवण्णना

६८. सत्तमे कथावत्थूनीति कथाकारणानि, कथाय भूमियो पतिट्ठायोति अत्थो। अतीतं वा, भिक्खवे, अद्धानन्ति अतीतमद्धानं नाम कालोपि वट्टति खन्धापि। अनागतपच्चुप्पन्नेसुपि एसेव नयो। तत्थ अतीते कस्सपो नाम सम्मासम्बुद्धो अहोसि, तस्स किकी नाम कासिकराजा अग्गुपट्ठाको अहोसि, वीसति वस्ससहस्सानि आयु अहोसीति इमिना नयेन कथेन्तो अतीतं आरब्भ कथं कथेति नाम। अनागते मेत्तेय्यो नाम बुद्धो भविस्सति, तस्स सङ्खो नाम राजा अग्गुपट्ठाको भविस्सति, असीति वस्ससहस्सानि आयु भविस्सतीति इमिना नयेन कथेन्तो अनागतं आरब्भ कथं कथेति नाम। एतरहि असुको नाम राजा धम्मिकोति इमिना नयेन कथेन्तो पच्चुप्पन्नं आरब्भ कथं कथेति नाम।
कथासम्पयोगेनाति कथासमागमेन। कच्छोति कथेतुं युत्तो। अकच्छोति कथेतुं न युत्तो। एकंसब्याकरणीयं पञ्हन्तिआदीसु, ‘‘चक्खु, अनिच्च’’न्ति पुट्ठेन, ‘‘आम, अनिच्च’’न्ति एकंसेनेव ब्याकातब्बम्। एसेव नयो सोतादीसु। अयं एकंसब्याकरणीयो पञ्हो। ‘‘अनिच्चं नाम चक्खू’’ति पुट्ठेन पन ‘‘न चक्खुमेव, सोतम्पि अनिच्चं, घानम्पि अनिच्च’’न्ति एवं विभजित्वा ब्याकातब्बम्। अयं विभज्जब्याकरणीयो पञ्हो। ‘‘यथा चक्खु, तथा सोतम्। यथा सोतं, तथा चक्खू’’ति पुट्ठेन ‘‘केनट्ठेन पुच्छसी’’ति पटिपुच्छित्वा ‘‘दस्सनट्ठेन पुच्छामी’’ति वुत्ते ‘‘न ही’’ति ब्याकातब्बम्। ‘‘अनिच्चट्ठेन पुच्छामी’’ति वुत्ते, ‘‘आमा’’ति ब्याकातब्बम्। अयं पटिपुच्छाब्याकरणीयो पञ्हो। ‘‘तं जीवं तं सरीर’’न्तिआदीनि पुट्ठेन पन ‘‘अब्याकतमेतं भगवता’’ति ठपेतब्बो, एस पञ्हो न ब्याकातब्बो। अयं ठपनीयो पञ्हो।
ठानाठाने न सण्ठातीति कारणाकारणे न सण्ठाति। तत्रायं नयो – सस्सतवादी युत्तेन कारणेन पहोति उच्छेदवादिं निग्गहेतुं, उच्छेदवादी तेन निग्गय्हमानो ‘‘किं पनाहं उच्छेदं वदामी’’ति सस्सतवादिभावमेव दीपेति, अत्तनो वादे पतिट्ठातुं न सक्कोति। एवं उच्छेदवादिम्हि पहोन्ते सस्सतवादी, पुग्गलवादिम्हि पहोन्ते सुञ्ञतवादी, सुञ्ञतवादिम्हि पहोन्ते पुग्गलवादीति एवं ठानाठाने न सण्ठाति नाम।
परिकप्पे न सण्ठातीति इदं पञ्हपुच्छनेपि पञ्हकथनेपि लब्भति। कथं? एकच्चो हि ‘‘पञ्हं पुच्छिस्सामी’’ति कण्ठं सोधेति, सो इतरेन ‘‘इदं नाम त्वं पुच्छिस्ससी’’ति वुत्तो ञातभावं ञत्वा ‘‘न एतं, अञ्ञं पुच्छिस्सामी’’ति वदति। पञ्हं पुट्ठोपि ‘‘पञ्हं कथेस्सामी’’ति हनुं संसोधेति, सो इतरेन ‘‘इदं नाम कथेस्ससी’’ति वुत्तो ञातभावं ञत्वा ‘‘न एतं, अञ्ञं कथेस्सामी’’ति वदति। एवं परिकप्पे न सण्ठाति नाम।
अञ्ञातवादे न सण्ठातीति अञ्ञातवादे जानितवादे न सण्ठाति। कथं? एकच्चो पञ्हं पुच्छति, तं इतरो ‘‘मनापो तया पञ्हो पुच्छितो, कहं ते एस उग्गहितो’’ति वदति। इतरो पुच्छितब्बनियामेनेव पञ्हं पुच्छित्वापि तस्स कथाय ‘‘अपञ्हं नु खो पुच्छित’’न्ति विमतिं करोति। अपरो पञ्हं पुट्ठो कथेति, तमञ्ञो ‘‘सुट्ठु ते पञ्हो कथितो, कत्थ ते उग्गहितो, पञ्हं कथेन्तेन नाम एवं कथेतब्बो’’ति वदति। इतरो कथेतब्बनियामेनेव पञ्हं कथेत्वापि तस्स कथाय ‘‘अपञ्हो नु खो मया कथितो’’ति विमतिं करोति।
पटिपदाय न सण्ठातीति पटिपत्तियं न तिट्ठति, वत्तं अजानित्वा अपुच्छितब्बट्ठाने पुच्छतीति अत्थो। अयं पञ्हो नाम चेतियङ्गणे पुच्छितेन न कथेतब्बो, तथा भिक्खाचारमग्गे गामं पिण्डाय चरणकाले। आसनसालाय निसिन्नकाले यागुं वा भत्तं वा गहेत्वा निसिन्नकाले परिभुञ्जित्वा निसिन्नकाले दिवाविहारट्ठानगमनकालेपि। दिवाट्ठाने निसिन्नकाले पन ओकासं कारेत्वाव पुच्छन्तस्स कथेतब्बो, अकारेत्वा पुच्छन्तस्स न कथेतब्बो। इदं वत्तं अजानित्वा पुच्छन्तो पटिपदाय न सण्ठाति नाम। एवं सन्तायं, भिक्खवे, पुग्गलो अकच्छो होतीति, भिक्खवे, एतं इमस्मिं च कारणे सति अयं पुग्गलो न कथेतुं युत्तो नाम होति।
ठानाठाने सण्ठातीति सस्सतवादी युत्तेन कारणेन पहोति उच्छेदवादिं निग्गहेतुं, उच्छेदवादी तेन निग्गय्हमानोपि ‘‘अहं तया सतक्खत्तुं निग्गय्हमानोपि उच्छेदवादीयेवा’’ति वदति। इमिना नयेन सस्सतपुग्गलसुञ्ञतवादादीसुपि नयो नेतब्बो। एवं ठानाठाने सण्ठाति नाम। परिकप्पे सण्ठातीति ‘‘पञ्हं पुच्छिस्सामी’’ति कण्ठं सोधेन्तो ‘‘त्वं इमं नाम पुच्छिस्ससी’’ति वुत्ते, ‘‘आम, एतंयेव पुच्छिस्सामी’’ति वदति। पञ्हं कथेस्सामीति हनुं संसोधेन्तोपि ‘‘त्वं इमं नाम कथेस्ससी’’ति वुत्ते, ‘‘आम, एतंयेव कथेस्सामी’’ति वदति। एवं परिकप्पे सण्ठाति नाम।
अञ्ञातवादे सण्ठातीति इमं पञ्हं पुच्छित्वा ‘‘सुट्ठु ते पञ्हो पुच्छितो, पुच्छन्तेन नाम एवं पुच्छितब्ब’’न्ति वुत्ते सम्पटिच्छति, विमतिं न उप्पादेति। पञ्हं कथेत्वापि ‘‘सुट्ठु ते पञ्हो कथितो, कथेन्तेन नाम एवं कथेतब्ब’’न्ति वुत्ते सम्पटिच्छति, विमतिं न उप्पादेति। पटिपदाय सण्ठातीति गेहे निसीदापेत्वा यागुखज्जकादीनि दत्वा याव भत्तं निट्ठाति, तस्मिं अन्तरे निसिन्नो पञ्हं पुच्छति । सप्पिआदीनि भेसज्जानि अट्ठविधानि पानकानि वत्थच्छादनमालागन्धादीनि वा आदाय विहारं गन्त्वा तानि दत्वा दिवाट्ठानं पविसित्वा ओकासं कारेत्वा पञ्हं पुच्छति। एवञ्हि वत्तं ञत्वा पुच्छन्तो पटिपदाय सण्ठाति नाम। तस्स पञ्हं कथेतुं वट्टति।
अञ्ञेनञ्ञं पटिचरतीति अञ्ञेन वचनेन अञ्ञं पटिच्छादेति, अञ्ञं वा पुच्छितो अञ्ञं कथेति। बहिद्धा कथं अपनामेतीति आगन्तुककथं ओतारेन्तो पुरिमकथं बहिद्धा अपनामेति। तत्रिदं वत्थु – भिक्खू किर सन्निपतित्वा एकं दहरं, ‘‘आवुसो, त्वं इमञ्चिमञ्च आपत्तिं आपन्नो’’ति आहंसु। सो आह – ‘‘भन्ते, नागदीपं गतोम्ही’’ति। आवुसो , न मयं तव नागदीपगमनेन अत्थिका, आपत्तिं पन आपन्नोति पुच्छामाति। भन्ते, नागदीपं गन्त्वा मच्छे खादिन्ति। आवुसो, तव मच्छखादनेन कम्मं नत्थि, आपत्तिं किरसि आपन्नोति। सो ‘‘नातिसुपक्को मच्छो मय्हं अफासुकमकासि, भन्ते’’ति। आवुसो, तुय्हं फासुकेन वा अफासुकेन वा कम्मं नत्थि, आपत्तिं आपन्नोसीति। भन्ते, याव तत्थ वसिं, ताव मे अफासुकमेव जातन्ति। एवं आगन्तुककथावसेन बहिद्धा कथं अपनामेतीति वेदितब्बम्।
अभिहरतीति इतो चितो च सुत्तं आहरित्वा अवत्थरति। तेपिटकतिस्सत्थेरो विय। पुब्बे किर भिक्खू महाचेतियङ्गणे सन्निपतित्वा सङ्घकिच्चं कत्वा भिक्खूनं ओवादं दत्वा अञ्ञमञ्ञं पञ्हसाकच्छं करोन्ति। तत्थायं थेरो तीहि पिटकेहि ततो ततो सुत्तं आहरित्वा दिवसभागे एकम्पि पञ्हं निट्ठापेतुं न देति। अभिमद्दतीति कारणं आहरित्वा मद्दति। अनुपजग्घतीति परेन पञ्हे पुच्छितेपि कथितेपि पाणिं पहरित्वा महाहसितं हसति, येन परस्स ‘‘अपुच्छितब्बं नु खो पुच्छिं, अकथेतब्बं नु खो कथेसि’’न्ति विमति उप्पज्जति। खलितं गण्हातीति अप्पमत्तकं मुखदोसमत्तं गण्हाति , अक्खरे वा पदे वा ब्यञ्जने वा दुरुत्ते ‘‘एवं नामेतं वत्तब्ब’’न्ति उज्झायमानो विचरति। सउपनिसोति सउपनिस्सयो सपच्चयो।
ओहितसोतोति ठपितसोतो। अभिजानाति एकं धम्मन्ति एकं कुसलधम्मं अभिजानाति अरियमग्गम्। परिजानाति एकं धम्मन्ति एकं दुक्खसच्चधम्मं तीरणपरिञ्ञाय परिजानाति। पजहति एकं धम्मन्ति एकं सब्बाकुसलधम्मं पजहति विनोदेति ब्यन्तीकरोति। सच्छिकरोति एकं धम्मन्ति एकं अरहत्तफलधम्मं निरोधमेव वा पच्चक्खं करोति। सम्माविमुत्तिं फुसतीति सम्मा हेतुना नयेन कारणेन अरहत्तफलविमोक्खं ञाणफस्सेन फुसति।
एतदत्था, भिक्खवे, कथाति, भिक्खवे, या एसा कथासम्पयोगेनाति कथा दस्सिता, सा एतदत्था, अयं तस्सा कथाय भूमि पतिट्ठा। इदं वत्थु यदिदं अनुपादा चित्तस्स विमोक्खोति एवं सब्बपदेसु योजना वेदितब्बा। एतदत्था मन्तनाति या अयं कच्छाकच्छेसु पुग्गलेसु कच्छेन सद्धिं मन्तना, सापि एतदत्थायेव। एतदत्था उपनिसाति ओहितसोतो सउपनिसोति एवं वुत्ता उपनिसापि एतदत्थायेव। एतदत्थं सोतावधानन्ति तस्सा उपनिसाय सोतावधानं , तम्पि एतदत्थमेव। अनुपादाति चतूहि उपादानेहि अग्गहेत्वा। चित्तस्स विमोक्खोति अरहत्तफलविमोक्खो। अरहत्तफलत्थाय हि सब्बमेतन्ति सुत्तन्तं विनिवत्तेत्वा उपरि गाथाहि कूटं गण्हन्तो ये विरुद्धातिआदिमाह।
तत्थ विरुद्धाति विरोधसङ्खातेन कोपेन विरुद्धा। सल्लपन्तीति सल्लापं करोन्ति। विनिविट्ठाति अभिनिविट्ठा हुत्वा। समुस्सिताति मानुस्सयेन सुट्ठु उस्सिता। अनरियगुणमासज्जाति अनरियगुणकथं गुणमासज्ज कथेन्ति। गुणं घट्टेत्वा कथा हि अनरियकथा नाम, न अरियकथा, तं कथेन्तीति अत्थो। अञ्ञोञ्ञविवरेसिनोति अञ्ञमञ्ञस्स छिद्दं अपराधं गवेसमाना। दुब्भासितन्ति दुक्कथितम्। विक्खलितन्ति अप्पमत्तकं मुखदोसखलितम्। सम्पमोहं पराजयन्ति अञ्ञमञ्ञस्स अप्पमत्तेन मुखदोसेन सम्पमोहञ्च पराजयञ्च। अभिनन्दन्तीति तुस्सन्ति। नाचरेति न चरति न कथेति। धम्मट्ठपटिसंयुत्ताति या च धम्मे ठितेन कथितकथा, सा धम्मट्ठा चेव होति तेन च धम्मेन पटिसंयुत्ताति धम्मट्ठपटिसंयुत्ता। अनुन्नतेन मनसाति अनुद्धतेन चेतसा। अपळासोति युगग्गाहपळासवसेन अपळासो हुत्वा। असाहसोति रागदोसमोहसाहसानं वसेन असाहसो हुत्वा।
अनुसूयायमानोति न उसूयमानो। दुब्भट्ठे नापसादयेति दुक्कथितस्मिं न अपसादेय्य। उपारम्भं न सिक्खेय्याति कारणुत्तरियलक्खणं उपारम्भं न सिक्खेय्य। खलितञ्च न गाहयेति अप्पमत्तकं मुखखलितं ‘‘अयं ते दोसो’’ति न गाहयेय्य। नाभिहरेति नावत्थरेय्य। नाभिमद्देति एकं कारणं आहरित्वा न मद्देय्य। न वाचं पयुतं भणेति सच्चालिकपटिसंयुत्तं वाचं न भणेय्य। अञ्ञातत्थन्ति जाननत्थम्। पसादत्थन्ति पसादजननत्थम्। न समुस्सेय्य मन्तयेति न मानुस्सयेन समुस्सितो भवेय्य। न हि मानुस्सिता हुत्वा पण्डिता कथयन्ति, मानेन पन अनुस्सितोव हुत्वा मन्तये कथेय्य भासेय्याति।

८. अञ्ञतित्थियसुत्तवण्णना

६९. अट्ठमे भगवंमूलकाति भगवा मूलं एतेसन्ति भगवंमूलका। इदं वुत्तं होति – इमे, भन्ते, अम्हाकं धम्मा पुब्बे कस्सपसम्मासम्बुद्धेन उप्पादिता, तस्मिं परिनिब्बुते एकं बुद्धन्तरं अञ्ञो समणो वा ब्राह्मणो वा इमे धम्मे उप्पादेतुं समत्थो नाम नाहोसि, भगवतो पन नो इमे धम्मा उप्पादिता। भगवन्तञ्हि निस्साय मयं इमे धम्मे आजानाम पटिविज्झामाति एवं भगवंमूलका नो, भन्ते, धम्माति। भगवंनेत्तिकाति भगवा धम्मानं नेता विनेता अनुनेता यथासभावतो पाटियेक्कं पाटियेक्कं नामं गहेत्वाव दस्सेताति धम्मा भगवंनेत्तिका नाम होन्ति। भगवंपटिसरणाति चतुभूमकधम्मा सब्बञ्ञुतञ्ञाणस्स आपाथं आगच्छमाना भगवति पटिसरन्ति नामाति भगवंपटिसरणा। पटिसरन्तीति ओसरन्ति समोसरन्ति। अपिच महाबोधिमण्डे निसिन्नस्स भगवतो पटिवेधवसेन फस्सो आगच्छति – ‘‘अहं भगवा किन्नामो’’ति। त्वं फुसनट्ठेन फस्सो नाम। वेदना, सञ्ञा, सङ्खारा, विञ्ञाणं आगच्छति – ‘‘अहं भगवा किन्नाम’’न्ति। त्वं विजाननट्ठेन विञ्ञाणं नामाति। एवं चतुभूमकधम्मानं यथासभावतो पाटियेक्कं पाटियेक्कं नामं गण्हन्तो भगवा धम्मे पटिसरतीति भगवंपटिसरणा। भगवन्तंयेव पटिभातूति भगवतोव एतस्स भासितस्स अत्थो उपट्ठातु, तुम्हेयेव नो कथेत्वा देथाति अत्थो।
रागो खोति रज्जनवसेन पवत्तरागो। अप्पसावज्जोति लोकवज्जवसेनपि विपाकवज्जवसेनपीति द्वीहिपि वज्जेहि अप्पसावज्जो, अप्पदोसोति अत्थो। कथं? मातापितरो हि भातिभगिनिआदयो च पुत्तभातिकानं आवाहविवाहमङ्गलं नाम कारेन्ति। एवं तावेसो लोकवज्जवसेन अप्पसावज्जो। सदारसन्तोसमूलिका पन अपाये पटिसन्धि नाम न होतीति एवं विपाकवज्जवसेन अप्पसावज्जो। दन्धविरागीति विरज्जमानो पनेस सणिकं विरज्जति, न सीघं मुच्चति। तेलमसिरागो विय चिरं अनुबन्धति, द्वे तीणि भवन्तरानि गन्त्वापि नापगच्छतीति दन्धविरागी।
तत्रिदं वत्थु – एको किर पुरिसो भातु जायाय मिच्छाचारं चरति। तस्सापि इत्थिया अत्तनो सामिकतो सोयेव पियतरो अहोसि। सा तमाह – ‘‘इमस्मिं कारणे पाकटे जाते महती गरहा भविस्सति, तव भातिकं घातेही’’ति। सो ‘‘नस्स, वसलि, मा एवं पुन अवचा’’ति अपसादेसि। सा तुण्ही हुत्वा कतिपाहच्चयेन पुन कथेसि, तस्स चित्तं द्वज्झभावं अगमासि। ततो ततियवारं कथितो ‘‘किन्ति कत्वा ओकासं लभिस्सामी’’ति आह। अथस्स सा उपायं कथेन्ती ‘‘त्वं मया वुत्तमेव करोहि, असुकट्ठाने महाककुधसमीपे तित्थं अत्थि, तत्थ तिखिणं दण्डकवासिं गहेत्वा तिट्ठाही’’ति। सो तथा अकासि। जेट्ठभातापिस्स अरञ्ञे कम्मं कत्वा घरं आगतो। सा तस्मिं मुदुचित्ता विय हुत्वा ‘‘एहि सामि , सीसे ते ओलिखिस्सामी’’ति ओलिखन्ती ‘‘उपक्किलिट्ठं ते सीस’’न्ति आमलकपिण्डं दत्वा ‘‘गच्छ असुकट्ठाने सीसं धोवित्वा आगच्छाही’’ति पेसेसि। सो ताय वुत्ततित्थमेव गन्त्वा आमलककक्केन सीसं मक्खेत्वा उदकं ओरुय्ह ओनमित्वा सीसं धोवि। अथ नं इतरो रुक्खन्तरतो निक्खमित्वा खन्धट्ठिके पहरित्वा जीविता वोरोपेत्वा गेहं अगमासि।
इतरो भरियाय सिनेहं परिच्चजितुमसक्कोन्तो तस्मिंयेव गेहे महाधम्मनि हुत्वा निब्बत्ति। सो तस्सा ठितायपि निसिन्नायपि गन्त्वा सरीरे पतति। अथ नं सा ‘‘सोयेव अयं भविस्सती’’ति घातापेसि। सो पुन तस्सा सिनेहेन तस्मिंयेव गेहे कुक्कुरो हुत्वा निब्बत्ति। सो पदसा गमनकालतो पट्ठाय तस्सा पच्छतो पच्छतो चरति। अरञ्ञं गच्छन्तियापि सद्धिंयेव गच्छति। तं दिस्वा मनुस्सा ‘‘निक्खन्तो सुनखलुद्दको, कतरट्ठानं गमिस्सती’’ति उप्पण्डेन्ति। सा पुन तं घातापेसि।
सोपि पुन तस्मिंयेव गेहे वच्छको हुत्वा निब्बत्ति। तथेव तस्सा पच्छतो पच्छतो चरति। तदापि नं मनुस्सा दिस्वा ‘‘निक्खन्तो गोपालको, कत्थ गावियो चरिस्सन्ती’’ति उप्पण्डेन्ति। सा तस्मिम्पि ठाने तं घातापेसि। सो तदापि तस्सा उपरि सिनेहं छिन्दितुं असक्कोन्तो चतुत्थे वारे तस्सायेव कुच्छियं जातिस्सरो हुत्वा निब्बत्ति। सो पटिपाटिया चतूसु अत्तभावेसु ताय घातितभावं दिस्वा ‘‘एवरूपाय नाम पच्चत्थिकाय कुच्छिस्मिं निब्बत्तोस्मी’’ति ततो पट्ठाय तस्सा हत्थेन अत्तानं फुसितुं न देति। सचे नं सा फुसति, कन्दति रोदति। अथ नं अय्यकोव पटिजग्गति। तं अपरभागे वुद्धिप्पत्तं अय्यको आह – ‘‘तात, कस्मा त्वं मातु हत्थेन अत्तानं फुसितुं न देसि। सचेपि तं फुसति, महासद्देन रोदसि कन्दसी’’ति। अय्यकेन पुट्ठो ‘‘न एसा मय्हं माता, पच्चामित्ता एसा’’ति तं पवत्तिं सब्बं आरोचेसि। सो तं आलिङ्गित्वा रोदित्वा ‘‘एहि, तात, किं अम्हाकं ईदिसे ठाने निवासकिच्च’’न्ति तं आदाय निक्खमित्वा एकं विहारं गन्त्वा पब्बजित्वा उभोपि तत्थ वसन्ता अरहत्तं पापुणिंसु।
महासावज्जोति लोकवज्जवसेनपि विपाकवज्जवसेनपीति द्वीहिपि कारणेहि महासावज्जो। कथं? दोसेन हि दुट्ठो हुत्वा मातरिपि अपरज्झति, पितरिपि भातिभगिनिआदीसुपि पब्बजितेसुपि। सो गतगतट्ठानेसु ‘‘अयं पुग्गलो मातापितूसुपि अपरज्झति, भातिभगिनिआदीसुपि, पब्बजितेसुपी’’ति महतिं गरहं लभति। एवं ताव लोकवज्जवसेन महासावज्जो। दोसवसेन पन कतेन आनन्तरियकम्मेन कप्पं निरये पच्चति। एवं विपाकवज्जवसेन महासावज्जो। खिप्पविरागीति खिप्पं विरज्जति। दोसेन हि दुट्ठो मातापितूसुपि चेतियेपि बोधिम्हिपि पब्बजितेसुपि अपरज्झित्वा ‘‘मय्हं खमथा’’ति। अच्चयं देसेति। तस्स सह खमापनेन तं कम्मं पाकतिकमेव होति।
मोहोपि द्वीहेव कारणेहि महासावज्जो। मोहेन हि मूळ्हो हुत्वा मातापितूसुपि चेतियेपि बोधिम्हिपि पब्बजितेसुपि अपरज्झित्वा गतगतट्ठाने गरहं लभति। एवं ताव लोकवज्जवसेन महासावज्जो। मोहवसेन पन कतेन आनन्तरियकम्मेन कप्पं निरये पच्चति। एवं विपाकवज्जवसेनपि महासावज्जो। दन्धविरागीति सणिकं विरज्जति। मोहेन मूळ्हेन हि कतकम्मं सणिकं मुच्चति। यथा हि अच्छचम्मं सतक्खत्तुम्पि धोवियमानं न पण्डरं होति, एवमेव मोहेन मूळ्हेन कतकम्मं सीघं न मुच्चति, सणिकमेव मुच्चतीति। सेसमेत्थ उत्तानमेवाति।

९. अकुसलमूलसुत्तवण्णना

७०. नवमे अकुसलमूलानीति अकुसलानं मूलानि, अकुसलानि च तानि मूलानि चाति वा अकुसलमूलानि। यदपि, भिक्खवे, लोभोति योपि, भिक्खवे, लोभो। तदपि अकुसलमूलन्ति सोपि अकुसलमूलम्। अकुसलमूलं वा सन्धाय इध तम्पीति अत्थो वट्टतियेव। एतेनुपायेन सब्बत्थ नयो नेतब्बो। अभिसङ्खरोतीति आयूहति सम्पिण्डेति रासिं करोति। असता दुक्खं उप्पादयतीति अभूतेन अविज्जमानेन यंकिञ्चि तस्स अभूतं दोसं वत्वा दुक्खं उप्पादेति। वधेन वातिआदि येनाकारेन दुक्खं उप्पादेति, तं दस्सेतुं वुत्तम्। तत्थ जानियाति धनजानिया। पब्बाजनायाति गामतो वा रट्ठतो वा पब्बाजनीयकम्मेन । बलवम्हीति अहमस्मि बलवा। बलत्थो इतिपीति बलेन मे अत्थो इतिपि, बले वा ठितोम्हीतिपि वदति।
अकालवादीति कालस्मिं न वदति, अकालस्मिं वदति नाम। अभूतवादीति भूतं न वदति , अभूतं वदति नाम। अनत्थवादीति अत्थं न वदति, अनत्थं वदति नाम। अधम्मवादीति धम्मं न वदति, अधम्मं वदति नाम। अविनयवादीति विनयं न वदति, अविनयं वदति नाम।
तथा हायन्ति तथा हि अयम्। न आतप्पं करोति तस्स निब्बेठनायाति तस्स अभूतस्स निब्बेठनत्थाय वीरियं न करोति। इतिपेतं अतच्छन्ति इमिनापि कारणेन एतं अतच्छम्। इतरं तस्सेव वेवचनम्।
दुग्गति पाटिकङ्खाति निरयादिका दुग्गति इच्छितब्बा, सा अस्स अवस्सभाविनी, तत्थानेन निब्बत्तितब्बन्ति अत्थो। उद्धस्तोति उपरि धंसितो। परियोनद्धोति समन्ता ओनद्धो। अनयं आपज्जतीति अवुड्ढिं आपज्जति। ब्यसनं आपज्जतीति विनासं आपज्जति। गिम्हकालस्मिञ्हि मालुवासिपाटिकाय फलिताय बीजानि उप्पतित्वा वटरुक्खादीनं मूले पतन्ति। तत्थ यस्स रुक्खस्स मूले तीसु दिसासु तीणि बीजानि पतितानि होन्ति, तस्मिं रुक्खे पावुस्सकेन मेघेन अभिवट्ठे तीहि बीजेहि तयो अङ्कुरा उट्ठहित्वा तं रुक्खं अल्लीयन्ति। ततो पट्ठाय रुक्खदेवतायो सकभावेन सण्ठातुं न सक्कोन्ति। तेपि अङ्कुरा वड्ढमाना लताभावं आपज्जित्वा तं रुक्खं अभिरुहित्वा सब्बविटपसाखापसाखा संसिब्बित्वा तं रुक्खं उपरि परियोनन्धन्ति। सो मालुवालताहि संसिब्बितो घनेहि महन्तेहि मालुवापत्तेहि सञ्छन्नो देवे वा वस्सन्ते वाते वा वायन्ते तत्थ तत्थ पलुज्जित्वा खाणुमत्तमेव अवसिस्सति। तं सन्धायेतं वुत्तम्।
एवमेव खोति एत्थ पन इदं ओपम्मसंसन्दनं – सालादीसु अञ्ञतररुक्खो विय हि अयं सत्तो दट्ठब्बो, तिस्सो मालुवालता विय तीणि अकुसलमूलानि, याव रुक्खसाखा असम्पत्ता, ताव तासं लतानं उजुकं रुक्खारोहनं विय लोभादीनं द्वारं असम्पत्तकालो, साखानुसारेन गमनकालो विय द्वारवसेन गमनकालो, परियोनद्धकालो विय लोभादीहि परियुट्ठितकालो, खुद्दकसाखानं पलुज्जनकालो विय द्वारप्पत्तानं किलेसानं वसेन खुद्दानुखुद्दका आपत्तियो आपन्नकालो, महासाखानं पलुज्जनकालो विय गरुकापत्तिं आपन्नकालो, लतानुसारेन ओतिण्णेन उदकेन मूलेसु तिन्तेसु रुक्खस्स भूमियं पतनकालो विय कमेन चत्तारि पाराजिकानि आपज्जित्वा चतूसु अपायेसु निब्बत्तनकालो दट्ठब्बो।
सुक्कपक्खो वुत्तविपल्लासेन वेदितब्बो। एवमेव खोति एत्थ पन इदं ओपम्मसंसन्दनं – सालादीसु अञ्ञतररुक्खो विय अयं सत्तो दट्ठब्बो, तिस्सो मालुवालता विय तीणि अकुसलमूलानि, तासं अप्पवत्तिं कातुं आगतपुरिसो विय योगावचरो, कुद्दालो विय पञ्ञा, कुद्दालपिटकं विय सद्धापिटकं, पलिखननखणित्ति विय विपस्सनापञ्ञा, खणित्तिया मूलच्छेदनं विय विपस्सनाञाणेन अविज्जामूलस्स छिन्दनकालो, खण्डाखण्डिकं छिन्दनकालो विय खन्धवसेन दिट्ठकालो, फालनकालो विय मग्गञाणेन किलेसानं समुग्घातितकालो, मसिकरणकालो विय धरमानकपञ्चक्खन्धकालो, महावाते ओपुणित्वा अप्पवत्तनकालो विय उपादिन्नकक्खन्धानं अप्पटिसन्धिकनिरोधेन निरुज्झित्वा पुनब्भवे पटिसन्धिअग्गहणकालो दट्ठब्बोति। इमस्मिं सुत्ते वट्टविवट्टं कथितम्।

१०. उपोसथसुत्तवण्णना

७१. दसमे तदहुपोसथेति तस्मिं अहु उपोसथे तं दिवसं उपोसथे, पन्नरसिकउपोसथदिवसेति वुत्तं होति। उपसङ्कमीति उपोसथङ्गानि अधिट्ठाय गन्धमालादिहत्था उपसङ्कमि। हन्दाति ववस्सग्गत्थे निपातो। दिवा दिवस्साति दिवसस्स दिवा नाम मज्झन्हो, इमस्मिं ठिते मज्झन्हिके कालेति अत्थो। कुतो नु त्वं आगच्छसीति किं करोन्ती विचरसीति पुच्छति। गोपालकुपोसथोति गोपालकेहि सद्धिं उपवसनउपोसथो। निगण्ठुपोसथोति निगण्ठानं उपवसनउपोसथो। अरियुपोसथोति अरियानं उपवसनउपोसथो। सेय्यथापि विसाखेति यथा नाम, विसाखे। सायन्हसमये सामिकानं गावो निय्यातेत्वाति गोपालका हि देवसिकवेतनेन वा पञ्चाहदसाहअद्धमासमासछमाससंवच्छरपरिच्छेदेन वा गावो गहेत्वा रक्खन्ति। इध पन देवसिकवेतनेन रक्खन्तं सन्धायेतं वुत्तं – निय्यातेत्वाति पटिच्छापेत्वा ‘‘एता वो गावो’’ति दत्वा। इति पटिसञ्चिक्खतीति अत्तनो गेहं गन्त्वा भुञ्जित्वा मञ्चे निपन्नो एवं पच्चवेक्खति। अभिज्झासहगतेनाति तण्हाय सम्पयुत्तेन। एवं खो, विसाखे, गोपालकुपोसथो होतीति अरियुपोसथोव अयं, अपरिसुद्धवितक्कताय पन गोपालकउपोसथट्ठाने ठितो। न महप्फलोति विपाकफलेन न महप्फलो। न महानिसंसोति विपाकानिसंसेन न महानिसंसो। न महाजुतिकोति विपाकोभासेन न महाओभासो। न महाविप्फारोति विपाकविप्फारस्स अमहन्तताय न महाविप्फारो।
समणजातिकाति समणायेव। परं योजनसतन्ति योजनसतं अतिक्कमित्वा ततो परम्। तेसु दण्डं निक्खिपाहीति तेसु योजनसततो परभागेसु ठितेसु सत्तेसु दण्डं निक्खिप, निक्खित्तदण्डो होहि। नाहं क्वचनि कस्सचि किञ्चनतस्मिन्ति अहं कत्थचि कस्सचि परस्स किञ्चनतस्मिं न होमि। किञ्चनं वुच्चति पलिबोधो, पलिबोधो न होमीति वुत्तं होति। न च मम क्वचनि कत्थचि किञ्चनतत्थीति ममापि क्वचनि अन्तो वा बहिद्धा वा कत्थचि एकपरिक्खारेपि किञ्चनता नत्थि, पलिबोधो नत्थि, छिन्नपलिबोधोहमस्मीति वुत्तं होति। भोगेति मञ्चपीठयागुभत्तादयो। अदिन्नंयेव परिभुञ्जतीति पुनदिवसे मञ्चे निपज्जन्तोपि पीठे निसीदन्तोपि यागुं पिवन्तोपि भत्तं भुञ्जन्तोपि ते भोगे अदिन्नेयेव परिभुञ्जति। न महप्फलोति निप्फलो। ब्यञ्जनमेव हि एत्थ सावसेसं, अत्थो पन निरवसेसो। एवं उपवुत्थस्स हि उपोसथस्स अप्पमत्तकम्पि विपाकफलं इट्ठं कन्तं मनापं नाम नत्थि। तस्मा निप्फलोत्वेव वेदितब्बो। सेसपदेसुपि एसेव नयो।
उपक्किलिट्ठस्स चित्तस्साति इदं कस्मा आह? संकिलिट्ठेन हि चित्तेन उपवुत्थो उपोसथो न महप्फलो होतीति दस्सितत्ता विसुद्धेन चित्तेन उपवुत्थस्स महप्फलता अनुञ्ञाता होति। तस्मा येन कम्मट्ठानेन चित्तं विसुज्झति, तं चित्तविसोधनकम्मट्ठानं दस्सेतुं इदमाह । तत्थ उपक्कमेनाति पच्चत्तपुरिसकारेन, उपायेन वा। तथागतं अनुस्सरतीति अट्ठहि कारणेहि तथागतगुणे अनुस्सरति। एत्थ हि इतिपि सो भगवाति सो भगवा इतिपि सीलेन, इतिपि समाधिनाति सब्बे लोकियलोकुत्तरा बुद्धगुणा सङ्गहिता। अरहन्तिआदीहि पाटियेक्कगुणाव निद्दिट्ठा। तथागतं अनुस्सरतो चित्तं पसीदतीति लोकियलोकुत्तरे तथागतगुणे अनुस्सरन्तस्स चित्तुप्पादो पसन्नो होति।
चित्तस्स उपक्किलेसाति पञ्च नीवरणा। कक्कन्ति आमलककक्कम्। तज्जं वायामन्ति तज्जातिकं तदनुच्छविकं कक्केन मक्खनघंसनधोवनवायामम्। परियोदपना होतीति सुद्धभावकरणं होति। किलिट्ठस्मिं हि सीसे पसाधनं पसाधेत्वा नक्खत्तं कीळमानो न सोभति, परिसुद्धे पन तस्मिं पसाधनं पसाधेत्वा नक्खत्तं कीळमानो सोभति, एवमेव किलिट्ठचित्तेन उपोसथङ्गानि अधिट्ठाय उपोसथो उपवुत्थो न महप्फलो होति, परिसुद्धेन पन चित्तेन उपोसथङ्गानि अधिट्ठाय उपवुत्थो उपोसथो महप्फलो होतीति अधिप्पायेन एवमाह। ब्रह्मुपोसथं उपवसतीति ब्रह्मा वुच्चति सम्मासम्बुद्धो, तस्स गुणानुस्सरणवसेन अयं उपोसथो ब्रह्मुपोसथो नाम, तं उपवसति। ब्रह्मुना सद्धिं संवसतीति सम्मासम्बुद्धेन सद्धिं संवसति। ब्रह्मञ्चस्स आरब्भाति सम्मासम्बुद्धं आरब्भ।
धम्मं अनुस्सरतीति सहतन्तिकं लोकुत्तरधम्मं अनुस्सरति। सोत्तिन्ति कुरुविन्दकसोत्तिम्। कुरुविन्दकपासाणचुण्णेन हि सद्धिं लाखं योजेत्वा मणिके कत्वा विज्झित्वा सुत्तेन आवुणित्वा तं मणि कलापपन्तिं उभतो गहेत्वा पिट्ठिं घंसेन्ति, तं सन्धाय वुत्तं – ‘‘सोत्तिञ्च पटिच्चा’’ति। चुण्णन्ति न्हानीयचुण्णम्। तज्जं वायामन्ति उब्बट्टनघंसनधोवनादिकं तदनुरूपवायामम्। धम्मुपोसथन्ति सहतन्तिकं नवलोकुत्तरधम्मं आरब्भ उपवुत्थत्ता अयं उपोसथो ‘‘धम्मुपोसथो’’ति वुत्तो। इधापि परियोदपनाति पदे ठत्वा पुरिमनयेनेव योजना कातब्बा।
सङ्घं अनुस्सरतीति अट्ठन्नं अरियपुग्गलानं गुणे अनुस्सरति। उस्मञ्च पटिच्चाति द्वे तयो वारे गाहापितं उसुमं पटिच्च। उसञ्चातिपि पाठो, अयमेवत्थो । खारन्ति छारिकम्। गोमयन्ति गोमुत्तं वा अजलण्डिका वा। परियोदपनाति इधापि पुरिमनयेनेव योजना कातब्बा। सङ्घुपोसथन्ति अट्ठन्नं अरियपुग्गलानं गुणे आरब्भ उपवुत्थत्ता अयं उपोसथो ‘‘सङ्घुपोसथो’’ति वुत्तो।
सीलानीति गहट्ठो गहट्ठसीलानि, पब्बजितो पब्बजितसीलानि। अखण्डानीतिआदीनं अत्थो विसुद्धिमग्गे (विसुद्धि॰ १.२१) वित्थारितोव। वालण्डुपकन्ति अस्सवालेहि वा मकचिवालादीहि वा कतं अण्डुपकम्। तज्जं वायामन्ति तेलेन तेमेत्वा मलस्स तिन्तभावं ञत्वा छारिकं पक्खिपित्वा वालण्डुपकेन घंसनवायामो। इध परियोदपनाति पदे ठत्वा एवं योजना कातब्बा किलिट्ठस्मिञ्हि आदासे मण्डितपसाधितोपि अत्तभावो ओलोकियमानो न सोभति, परिसुद्धे सोभति। एवमेव किलिट्ठेन चित्तेन उपवुत्थो उपोसथो न महप्फलो होति, परिसुद्धेन पन महप्फलो होतीति। सीलुपोसथन्ति अत्तनो सीलानुस्सरणवसेन उपवुत्थो उपोसथो सीलुपोसथो नाम। सीलेन सद्धिन्ति अत्तनो पञ्चसीलदससीलेन सद्धिम्। सीलञ्चस्स आरब्भाति पञ्चसीलं दससीलञ्च आरब्भ।
देवता अनुस्सरतीति देवता सक्खिट्ठाने ठपेत्वा अत्तनो सद्धादिगुणे अनुस्सरति। उक्कन्ति उद्धनम्। लोणन्ति लोणमत्तिका। गेरुकन्ति गेरुकचुण्णम्। नाळिकसण्डासन्ति धमननाळिकञ्चेव परिवत्तनसण्डासञ्च। तज्जं वायामन्ति उद्धने पक्खिपनधमनपरिवत्तनादिकं अनुरूपं वायामम्। इध परियोदपनाति पदे ठत्वा एवं योजना वेदितब्बा – संकिलिट्ठसुवण्णमयेन हि पसाधनभण्डेन पसाधिता नक्खत्तं कीळमाना न सोभन्ति, परिसुद्धसुवण्णमयेन सोभन्ति। एवमेव संकिलिट्ठचित्तस्स उपोसथो न महप्फलो होति, परिसुद्धचित्तस्स महप्फलो। देवतुपोसथन्ति देवता सक्खिट्ठाने ठपेत्वा अत्तनो गुणे अनुस्सरन्तेन उपवुत्थउपोसथो देवतुपोसथो नाम। सेसं इमेसु बुद्धानुस्सतिआदीसु कम्मट्ठानेसु यं वत्तब्बं सिया, तं सब्बं विसुद्धिमग्गे (विसुद्धि॰ १.१२३ आदयो) वुत्तमेव।
पाणातिपातन्ति पाणवधम्। पहायाति तं पाणातिपातचेतनासङ्खातं दुस्सील्यं पजहित्वा। पटिविरताति पहीनकालतो पट्ठाय ततो दुस्सील्यतो ओरता विरताव। निहितदण्डा निहितसत्थाति परूपघातत्थाय दण्डं वा सत्थं वा आदाय अवत्तनतो निक्खित्तदण्डा चेव निक्खित्तसत्था चाति अत्थो। एत्थ च ठपेत्वा दण्डं सब्बम्पि अवसेसं उपकरणं सत्तानं विहिंसनभावतो सत्थन्ति वेदितब्बम्। यं पन भिक्खू कत्तरदण्डं वा दन्तकट्ठवासिं वा पिप्फलकं वा गहेत्वा विचरन्ति, न तं परूपघातत्थाय। तस्मा निहितदण्डा निहितसत्थात्वेव सङ्खं गच्छन्ति। लज्जीति पापजिगुच्छनलक्खणाय लज्जाय समन्नागता। दयापन्नाति दयं मेत्तचित्ततं आपन्ना। सब्बपाणभूतहितानुकम्पीति सब्बे पाणभूते हितेन अनुकम्पका, ताय एव दयापन्नताय सब्बेसं पाणभूतानं हितचित्तकाति अत्थो। अहम्पज्जाति अहम्पि अज्ज। इमिनापि अङ्गेनाति इमिनापि गुणङ्गेन। अरहतं अनुकरोमीति यथा पुरतो गच्छन्तं पच्छतो गच्छन्तो अनुगच्छति नाम, एवं अहम्पि अरहन्तेहि पठमं कतं इमं गुणं पच्छा करोन्तो तेसं अरहन्तानं अनुकरोमि। उपोसथो च मे उपवुत्थो भविस्सतीति एवं करोन्तेन मया अरहतञ्च अनुकतं भविस्सति, उपोसथो च उपवुत्थो भविस्सति।
अदिन्नादानन्ति अदिन्नस्स परपरिग्गहितस्स आदानं, थेय्यं चोरिकन्ति अत्थो। दिन्नमेव आदियन्तीति दिन्नादायी। चित्तेनपि दिन्नमेव पटिकङ्खन्तीति दिन्नपाटिकङ्खी। थेनेतीति थेनो, न थेनेन अथेनेन। अथेनत्तायेव सुचिभूतेन। अत्तनाति अत्तभावेन, अथेनं सुचिभूतं अत्तभावं कत्वा विहरन्तीति वुत्तं होति।
अब्रह्मचरियन्ति असेट्ठचरियम्। ब्रह्मं सेट्ठं आचारं चरन्तीति ब्रह्मचारी। आराचारीति अब्रह्मचरियतो दूराचारी। मेथुनाति रागपरियुट्ठानवसेन सदिसत्ता मेथुनकाति लद्धवोहारेहि पटिसेवितब्बतो मेथुनोति सङ्खं गता असद्धम्मा। गामधम्माति गामवासीनं धम्मा।
मुसावादाति अलिकवचना तुच्छवचना। सच्चं वदन्तीति सच्चवादी। सच्चेन सच्चं संदहन्ति घट्टेन्तीति सच्चसन्धा, न अन्तरन्तरा मुसा वदन्तीति अत्थो । यो हि पुरिसो कदाचि मुसावादं वदति, कदाचि सच्चम्। तस्स मुसावादेन अन्तरितत्ता सच्चं सच्चेन न घटीयति। तस्मा न सो सच्चसन्धो। इमे पन न तादिसा, जीवितहेतुपि मुसा अवत्वा सच्चेन सच्चं संदहन्तियेवाति सच्चसन्धा। थेताति थिरा, ठितकथाति अत्थो। एको पुग्गलो हलिद्दिरागो विय थुसरासिम्हि निखातखाणु विय अस्सपिट्ठे ठपितकुम्भण्डमिव च न ठितकथो होति। एको पासाणलेखा विय इन्दखीलो विय च ठितकथो होति, असिना सीसं छिन्दन्तेपि द्वे कथा न कथेति। अयं वुच्चति थेतो। पच्चयिकाति पत्तियायितब्बका, सद्धायिकाति अत्थो। एकच्चो हि पुग्गलो न पच्चयिको होति, ‘‘इदं केन वुत्तं, असुकेन नामा’’ति वुत्ते ‘‘मा तस्स वचनं सद्दहथा’’ति वत्तब्बतं आपज्जति। एको पच्चयिको होति, ‘‘इदं केन वुत्तं, असुकेना’’ति वुत्ते ‘‘यदि तेन वुत्तं, इदमेव पमाणं, इदानि पटिक्खिपितब्बं नत्थि, एवमेवं इद’’न्ति वत्तब्बतं आपज्जति। अयं वुच्चति पच्चयिको। अविसंवादका लोकस्साति ताय सच्चवादिताय लोकं न विसंवादेन्तीति अत्थो।
सुरामेरयमज्जपमादट्ठानन्ति सुरामेरयमज्जानं पानचेतनासङ्खातं पमादकारणम्। एकभत्तिकाति पातरासभत्तं सायमासभत्तन्ति द्वे भत्तानि। तेसु पातरासभत्तं अन्तोमज्झन्हिकेन परिच्छिन्नं, इतरं मज्झन्हिकतो उद्धं अन्तोअरुणेन। तस्मा अन्तोमज्झन्हिके दसक्खत्तुं भुञ्जमानापि एकभत्तिकाव होन्ति। तं सन्धाय वुत्तं – ‘‘एकभत्तिका’’ति। रत्तिभोजनं रत्ति, ततो उपरताति रत्तूपरता। अतिक्कन्ते मज्झन्हिके याव सूरियत्थङ्गमना भोजनं विकालभोजनं नाम, ततो विरतत्ता विरता विकालभोजना।
सासनस्स अननुलोमत्ता विसूकं पटाणिभूतं दस्सनन्ति विसूकदस्सनं, अत्तना नच्चननच्चापनादिवसेन नच्चञ्च गीतञ्च वादितञ्च, अन्तमसो मयूरनच्चनादिवसेनापि पवत्तानं नच्चादीनं विसूकभूतं दस्सनञ्चाति नच्चगीतवादितविसूकदस्सनम्। नच्चादीनि हि अत्तना पयोजेतुं वा परेहि पयोजापेतुं वा पयुत्तानि पस्सितुं वा नेव भिक्खूनं, न भिक्खुनीनं वट्टन्ति।
मालादीसु मालाति यंकिञ्चि पुप्फम्। गन्धन्ति यंकिञ्चि गन्धजातम्। विलेपनन्ति छविरागकरणम्। तत्थ पिळन्धन्तो धारेति नाम, ऊनट्ठानं पूरेन्तो मण्डेति नाम, गन्धवसेन छविरागवसेन च सादियन्तो विभूसेति नाम। ठानं वुच्चति कारणं, तस्मा याय दुस्सील्यचेतनाय तानि मालाधारणादीनि महाजनो करोति, ततो पटिविरताति अत्थो। उच्चासयनं वुच्चति पमाणातिक्कन्तं, महासयनं अकप्पियत्थरणं, ततो पटिविरताति अत्थो।
कीवमहप्फलोति कित्तकं महप्फलो। सेसपदेसुपि एसेव नयो। पहूतरत्तरतनानन्ति पहूतेन रत्तसङ्खातेन रतनेन समन्नागतानं, सकलजम्बुदीपतलं भेरितलसदिसं कत्वा कटिप्पमाणेहि सत्तहि रतनेहि पूरितानन्ति अत्थो। इस्सरियाधिपच्चन्ति इस्सरभावेन वा इस्सरियमेव वा आधिपच्चं, न एत्थ साहसिककम्मन्तिपि इस्सरियाधिपच्चम्। रज्जं कारेय्याति एवरूपं चक्कवत्तिरज्जं कारेय्य। अङ्गानन्तिआदीनि तेसं जनपदानं नामानि। कलं नाग्घति सोळसिन्ति एकं अहोरत्तं उपवुत्थउपोसथे पुञ्ञं सोळसभागे कत्वा ततो एकं भागञ्च न अग्घति। एकरत्तुपोसथस्स सोळसिया कलाय यं विपाकफलं, तंयेव ततो बहुतरं होतीति अत्थो। कपणन्ति परित्तकम्।
अब्रह्मचरियाति असेट्ठचरियतो। रत्तिं न भुञ्जेय्य विकालभोजनन्ति उपोसथं उपवसन्तो रत्तिभोजनञ्च दिवाविकालभोजनञ्च न भुञ्जेय्य। मञ्चे छमायंव सयेथ सन्थतेति मुट्ठिहत्थपादके कप्पियमञ्चे वा सुधादिपरिकम्मकताय भूमियं वा तिणपण्णपलालादीनि सन्थरित्वा कते सन्थते वा सयेथाति अत्थो। एतं हि अट्ठङ्गिकमाहुपोसथन्ति एवं पाणातिपातादीनि असमाचरन्तेन उपवुत्थं उपोसथं अट्ठहि अङ्गेहि समन्नागतत्ता अट्ठङ्गिकन्ति वदन्ति। तं पन उपवसन्तेन ‘‘स्वे उपोसथिको भविस्सामी’’ति अज्जेव ‘‘इदञ्च इदञ्च करेय्याथा’’ति आहारादिविधानं विचारेतब्बम्। उपोसथदिवसे पातोव भिक्खुस्स वा भिक्खुनिया वा दससीललक्खणञ्ञुनो उपासकस्स वा उपासिकाय वा सन्तिके वाचं भिन्दित्वा उपोसथङ्गानि समादातब्बानि। पाळिं अजानन्तेन पन ‘‘बुद्धपञ्ञत्तं उपोसथं अधिट्ठामी’’ति अधिट्ठातब्बम्। अञ्ञं अलभन्तेन अत्तनापि अधिट्ठातब्बं, वचीभेदो पन कातब्बोयेव । उपोसथं उपवसन्तेन परूपरोधपटिसंयुत्ता कम्मन्ता न विचारेतब्बा, आयवयगणनं करोन्तेन न वीतिनामेतब्बं, गेहे पन आहारं लभित्वा निच्चभत्तिकभिक्खुना विय परिभुञ्जित्वा विहारं गन्त्वा धम्मो वा सोतब्बो, अट्ठतिंसाय आरम्मणेसु अञ्ञतरं वा मनसिकातब्बम्।
सुदस्सनाति सुन्दरदस्सना। ओभासयन्ति ओभासयमाना। अनुपरियन्तीति विचरन्ति। यावताति यत्तकं ठानम्। अन्तलिक्खगाति आकासङ्गमा। पभासन्तीति जोतन्ति पभा मुञ्चन्ति। दिसाविरोचनाति सब्बदिसासु विरोचमाना। अथ वा पभासन्तीति दिसाहि दिसा ओभासन्ति। विरोचनाति विरोचमाना। वेळुरियन्ति मणीति वत्वापि इमिना जातिमणिभावं दस्सेति। एकवस्सिकवेळुवण्णञ्हि वेळुरियं जातिमणि नाम। तं सन्धायेवमाह। भद्दकन्ति लद्धकम्। सिङ्गीसुवण्णन्ति गोसिङ्गसदिसं हुत्वा उप्पन्नत्ता एवं नामकं सुवण्णम्। कञ्चनन्ति पब्बतेय्यं पब्बते जातसुवण्णम्। जातरूपन्ति सत्थुवण्णसुवण्णम्। हटकन्ति किपिल्लिकाहि नीहटसुवण्णम्। नानुभवन्तीति न पापुणन्ति। चन्दप्पभाति सामिअत्थे पच्चत्तं, चन्दप्पभायाति अत्थो। उपवस्सुपोसथन्ति उपवसित्वा उपोसथम्। सुखुद्रयानीति सुखफलानि सुखवेदनीयानि। सग्गमुपेन्ति ठानन्ति सग्गसङ्खातं ठानं उपगच्छन्ति, केनचि अनिन्दिता हुत्वा देवलोके उप्पज्जन्तीति अत्थो। सेसमेत्थ यं अन्तरन्तरा न वुत्तं, तं वुत्तानुसारेनेव वेदितब्बन्ति।
महावग्गो दुतियो।