२४ (६) १. ब्राह्मणवग्गो

(६) १. ब्राह्मणवग्गो

१. पठमद्वेब्राह्मणसुत्तवण्णना

५२. ब्राह्मणवग्गस्स पठमे जिण्णाति जराजिण्णा। वुद्धाति वयोवुद्धा। महल्लकाति जातिमहल्लका। अद्धगताति तयो अद्धे अतिक्कन्ता। वयोअनुप्पत्ताति ततियं वयं अनुप्पत्ता। येन भगवा तेनुपसङ्कमिंसूति पुत्तदारे अत्तनो वचनं अकरोन्ते दिस्वा ‘‘समणस्स गोतमस्स सन्तिकं गन्त्वा निय्यानिकमग्गं गवेसिस्सामा’’ति चिन्तेत्वा उपसङ्कमिंसु। मयमस्सु, भो गोतम, ब्राह्मणाति; भो गोतम, मयं ब्राह्मणा न खत्तिया नामच्चा न गहपतिकाति ब्राह्मणभावं जानापेत्वा जिण्णातिआदिमाहंसु। अकतभीरुत्ताणाति अकतभयपरित्ताणा। अवस्सयभूतं पतिट्ठाकम्मं अम्हेहि न कतन्ति दस्सेन्ति। तग्घाति एकंसत्थे निपातो, सम्पटिच्छनत्थे वा। एकन्तेन तुम्हे एवरूपा, अहम्पि खो एतं सम्पटिच्छामीति च दस्सेति। उपनीयतीति उपसंहरीयति। अयं हि जातिया जरं उपनीयति, जराय ब्याधिं, ब्याधिना मरणं, मरणेन पुन जातिम्। तेन वुत्तं – ‘‘उपनीयती’’ति।
इदानि यस्मा ते ब्राह्मणा महल्लकत्ता पब्बजित्वापि वत्तं पूरेतुं न सक्खिस्सन्ति, तस्मा ने पञ्चसु सीलेसु पतिट्ठापेन्तो भगवा योध कायेन संयमोतिआदिमाह। तत्थ कायेन संयमोति कायद्वारेन संवरो। सेसेसुपि एसेव नयो। तं तस्स पेतस्साति तं पुञ्ञं तस्स परलोकं गतस्स तायनट्ठेन ताणं, निलीयनट्ठेन लेणं, पतिट्ठानट्ठेन दीपो, अवस्सयनट्ठेन सरणं, उत्तमगतिवसेन परायणञ्च होतीति दस्सेति। गाथा उत्तानत्थायेव। एवं ते ब्राह्मणा तथागतेन पञ्चसु सीलेसु समादपिता यावजीवं पञ्च सीलानि रक्खित्वा सग्गे निब्बत्तिंसु।

२. दुतियद्वेब्राह्मणसुत्तवण्णना

५३. दुतिये भाजनन्ति यंकिञ्चि भण्डकम्। सेसं पठमे वुत्तनयेनेव वेदितब्बम्।

३. अञ्ञतरब्राह्मणसुत्तवण्णना

५४. ततिये सम्मोदनीयन्ति सम्मोदजननिम्। सारणीयन्ति सरितब्बयुत्तकम्। वीतिसारेत्वाति परियोसापेत्वा। कित्तावताति कित्तकेन। सन्दिट्ठिको धम्मो होतीति सामं पस्सितब्बो होति। अकालिकोति न कालन्तरे फलदायको। एहिपस्सिकोति ‘‘एहि पस्सा’’ति एवं दस्सेतुं सक्काति आगमनीयपटिपदं पुच्छति। ओपनेय्यिकोति अत्तनो चित्तं उपनेतब्बो। पच्चत्तं वेदितब्बोति सामंयेव जानितब्बो। विञ्ञूहीति पण्डितेहि। परियादिन्नचित्तोति आदिन्नगहितपरामट्ठचित्तो हुत्वा। चेतेतीति चिन्तेति। सेसमेत्थ उत्तानमेव। इमस्मिं पन सुत्ते ब्राह्मणेन लोकुत्तरमग्गो पुच्छितो, सत्थारापि सोयेव कथितो। सो हि सामं पस्सितब्बत्ता सन्दिट्ठिको नामाति।

४. परिब्बाजकसुत्तवण्णना

५५. चतुत्थे ब्राह्मणपरिब्बाजकोति ब्राह्मणजातिको परिब्बाजको, न खत्तियादिजातिको। अत्तत्थम्पीति दिट्ठधम्मिकसम्परायिकं लोकियलोकुत्तरमिस्सकं अत्तनो अत्थम्।

५. निब्बुतसुत्तवण्णना

५६. पञ्चमे अकालिकन्ति न कालन्तरे पत्तब्बम्। ओपनेय्यिकन्ति पटिपत्तिया उपगन्तब्बम्।

६. पलोकसुत्तवण्णना

५७. छट्ठे आचरियपाचरियानन्ति आचरियानञ्चेव आचरियाचरियानञ्च। अवीचि मञ्ञे फुटो अहोसीति यथा अवीचि महानिरयो निरन्तरफुटो नेरयिकसत्तेहि परिपुण्णो, मनुस्सेहि एवं परिपुण्णो होति। कुक्कुटसंपातिकाति एकगामस्स छदनपिट्ठितो उप्पतित्वा इतरगामस्स छदनपिट्ठे पतनसङ्खातो कुक्कुटसंपातो एतासु अत्थीति कुक्कुटसंपातिका। कुक्कुटसंपादिकातिपि पाठो, गामन्तरतो गामन्तरं कुक्कुटानं पदसा गमनसङ्खातो कुक्कुटसंपादो एतासु अत्थीति अत्थो। उभयम्पेतं घननिवासतंयेव दीपेति। अधम्मरागरत्ताति रागो नाम एकन्तेनेव अधम्मो, अत्तनो परिक्खारेसु पन उप्पज्जमानो न अधम्मरागोति अधिप्पेतो, परपरिक्खारेसु उप्पज्जमानोव अधम्मरागोति। विसमलोभाभिभूताति लोभस्स समकालो नाम नत्थि, एकन्तं विसमोव एस। अत्तना परिग्गहितवत्थुम्हि पन उप्पज्जमानो समलोभो नाम, परपरिग्गहितवत्थुम्हि उप्पज्जमानोव विसमोति अधिप्पेतो। मिच्छाधम्मपरेताति अवत्थुपटिसेवनसङ्खातेन मिच्छाधम्मेन समन्नागता। देवो न सम्मा धारं अनुप्पवेच्छतीति वस्सितब्बयुत्ते काले वस्सं न वस्सति। दुब्भिक्खन्ति दुल्लभभिक्खम्। दुस्सस्सन्ति विविधसस्सानं असम्पज्जनेन दुस्सस्सम्। सेतट्ठिकन्ति सस्से सम्पज्जमाने पाणका पतन्ति, तेहि दट्ठत्ता निक्खन्तनिक्खन्तानि सालिसीसानि सेतवण्णानि होन्ति निस्सारानि। तं सन्धाय वुत्तं ‘‘सेतट्ठिक’’न्ति। सलाकावुत्तन्ति वपितं वपितं सस्सं सलाकामत्तमेव सम्पज्जति, फलं न देतीति अत्थो। यक्खाति यक्खाधिपतिनो। वाळे अमनुस्से ओस्सज्जन्तीति चण्डयक्खे मनुस्सपथे विस्सज्जेन्ति, ते लद्धोकासा महाजनं जीवितक्खयं पापेन्ति।

७. वच्छगोत्तसुत्तवण्णना

५८. सत्तमे महप्फलन्ति महाविपाकम्। धम्मस्स चानुधम्मं ब्याकरोन्तीति एत्थ धम्मो नाम कथितकथा, अनुधम्मो नाम कथितस्स पटिकथनम्। सहधम्मिकोति सकारणो सहेतुको। वादानुपातोति वादस्स अनुपातो, अनुपतनं पवत्तीति अत्थो। गारय्हं ठानन्ति गरहितब्बयुत्तं कारणम्। इदं वुत्तं होति – भोता गोतमेन वुत्ता सकारणा वादप्पवत्ति किञ्चिपि गारय्हं कारणं न आगच्छतीति। अथ वा तेहि परेहि वुत्ता सकारणा वादप्पवत्ति किञ्चि गारय्हं कारणं न आगच्छतीति पुच्छति।
अन्तरायकरो होतीति अन्तरायं विनासं किच्छलाभकं विलोमकं करोति। पारिपन्थिकोति पन्थदूहनचोरो। खतो च होतीति गुणखननेन खतो होति। उपहतोति गुणुपघातेनेव उपहतो।
चन्दनिकायाति असुचिकललकूपे। ओलिगल्लेति निद्धमनकलले। सो चाति सो सीलवाति वुत्तखीणासवो। सीलक्खन्धेनाति सीलरासिना। सेसपदेसुपि एसेव नयो। एत्थ च विमुत्तिञाणदस्सनं वुच्चति पच्चवेक्खणञाणं, तं असेक्खस्स पवत्तत्ता असेक्खन्ति वुत्तम्। इतरानि सिक्खापरियोसानप्पत्तताय सयम्पि असेक्खानेव। तानि च पन लोकुत्तरानि, पच्चवेक्खणञाणं लोकियम्।
रोहिणीसूति रत्तवण्णासु। सरूपासूति अत्तनो वच्छकेहि समानरूपासु। पारेवतासूति कपोतवण्णासु। दन्तोति निब्बिसेवनो। पुङ्गवोति उसभो। धोरय्होति धुरवाहो। कल्याणजवनिक्कमोति कल्याणेन उजुना जवेन गन्ता। नास्स वण्णं परिक्खरेति अस्स गोणस्स सरीरवण्णं न उपपरिक्खन्ति, धुरवहनकम्ममेव पन उपपरिक्खन्ति। यस्मिं कस्मिञ्चि जातियेति यत्थ कत्थचि कुलजाते। यासु कासुचि एतासूति एतासु खत्तियादिप्पभेदासु यासु कासुचि जातीसु।
ब्रह्मचरियस्स केवलीति ब्रह्मचरियस्स केवलेन समन्नागतो, परिपुण्णभावेन युत्तोति अत्थो। खीणासवो हि सकलब्रह्मचारी नाम होति। तेनेतं वुत्तम्। पन्नभारोति ओरोपितभारो, खन्धभारं किलेसभारं कामगुणभारञ्च ओरोपेत्वा ठितोति अत्थो। कतकिच्चोति चतूहि मग्गेहि किच्चं कत्वा ठितो। पारगू सब्बधम्मानन्ति सब्बधम्मा वुच्चन्ति पञ्चक्खन्धा द्वादसायतनानि अट्ठारस धातुयो, तेसं सब्बधम्मानं अभिञ्ञापारं, परिञ्ञापारं, पहानपारं, भावनापारं, सच्छिकिरियापारं, समापत्तिपारञ्चाति छब्बिधं पारं गतत्ता पारगू। अनुपादायाति अग्गहेत्वा। निब्बुतोति किलेससन्तापरहितो। विरजेति रागदोसमोहरजरहिते।
अविजानन्ताति खेत्तं अजानन्ता। दुम्मेधाति निप्पञ्ञा। अस्सुताविनोति खेत्तविनिच्छयसवनेन रहिता। बहिद्धाति इमम्हा सासना बहिद्धा। न हि सन्ते उपासरेति बुद्धपच्चेकबुद्धखीणासवे उत्तमपुरिसे न उपसङ्कमन्ति। धीरसम्मतेति पण्डितेहि सम्मते सम्भाविते। मूलजाता पतिट्ठिताति इमिना सोतापन्नस्स सद्धं दस्सेति। कुले वा इध जायरेति इध वा मनुस्सलोके खत्तियब्राह्मणवेस्सकुले जायन्ति। अयमेव हि तिविधा कुलसम्पत्ति नाम। अनुपुब्बेन निब्बानं, अधिगच्छन्तीति सीलसमाधिपञ्ञाति इमे गुणे पूरेत्वा अनुक्कमेन निब्बानं अधिगच्छन्तीति।

८. तिकण्णसुत्तवण्णना

५९. अट्ठमे तिकण्णोति तस्स नामम्। उपसङ्कमीति ‘‘समणो किर गोतमो पण्डितो, गच्छिस्सामि तस्स सन्तिक’’न्ति चिन्तेत्वा भुत्तपातरासो महाजनपरिवुतो उपसङ्कमि। भगवतो सम्मुखाति दसबलस्स पुरतो निसीदित्वा। वण्णं भासतीति कस्मा भासति? सो किर इतो पुब्बे तथागतस्स सन्तिकं अगतपुब्बो। अथस्स एतदहोसि – ‘‘बुद्धा नाम दुरासदा, मयि पठमतरं अकथेन्ते कथेय्य वा न वा। सचे न कथेस्सति, अथ मं समागमट्ठाने कथेन्तं एवं वक्खन्ति ‘त्वं इध कस्मा कथेसि, येन ते समणस्स गोतमस्स सन्तिकं गन्त्वा वचनमत्तम्पि न लद्ध’न्ति। तस्मा ‘एवं मे अयं गरहा मुच्चिस्सती’’’ति मञ्ञमानो भासति। किञ्चापि ब्राह्मणानं वण्णं भासति, तथागतस्स पन ञाणं घट्टेस्सामीति अधिप्पायेनेव भासति। एवम्पि तेविज्जा ब्राह्मणाति तेविज्जकब्राह्मणा एवंपण्डिता एवंधीरा एवंब्यत्ता एवंबहुस्सुता एवंवादिनो, एवंसम्मताति अत्थो। इतिपीति इमिना तेसं पण्डितादिआकारपरिच्छेदं दस्सेति। एत्तकेन कारणेन पण्डिता…पे॰… एत्तकेन कारणेन सम्मताति अयञ्हि एत्थ अत्थो।
यथा कथं पन ब्राह्मणाति एत्थ यथाति कारणवचनं, कथं पनाति पुच्छावचनम्। इदं वुत्तं होति – कथं पन, ब्राह्मण, ब्राह्मणा तेविज्जं पञ्ञापेन्ति। यथा एवं सक्का होति जानितुं, तं कारणं वदेहीति। तं सुत्वा ब्राह्मणो ‘‘जाननट्ठानेयेव मं सम्मासम्बुद्धो पुच्छि, नो अजाननट्ठाने’’ति अत्तमनो हुत्वा इध, भो गोतमातिआदिमाह। तत्थ उभतोति द्वीहिपि पक्खेहि। मातितो च पितितो चाति यस्स माता ब्राह्मणी, मातु माता ब्राह्मणी, तस्सापि माता ब्राह्मणी। पिता ब्राह्मणो, पितु पिता ब्राह्मणो, तस्सापि पिता ब्राह्मणो, सो उभतो सुजातो मातितो च पितितो च। संसुद्धगहणिकोति यस्स संसुद्धा मातु गहणी, कुच्छीति अत्थो। ‘‘समवेपाकिनिया गहणिया’’ति पन एत्थ कम्मजतेजोधातु गहणीति वुच्चति।
याव सत्तमा पितामहयुगाति एत्थ पितु पिता पितामहो, पितामहस्स युगं पितामहयुगम्। युगन्ति आयुप्पमाणं वुच्चति। अभिलापमत्तमेव चेतं, अत्थतो पन पितामहोयेव पितामहयुगम्। ततो उद्धं सब्बेपि पुब्बपुरिसा पितामहग्गहणेनेव गहिता। एवं याव सत्तमो पुरिसो, ताव संसुद्धगहणिको, अथ वा अक्खित्तो अनुपक्कुट्ठो जातिवादेनाति दस्सेति। अक्खित्तोति ‘‘अपनेथ एतं, किं इमिना’’ति एवं अक्खित्तो अनवक्खित्तो। अनुपक्कुट्ठोति न उपक्कुट्ठो, न अक्कोसं वा निन्दं वा पत्तपुब्बो। केन कारणेनाति? जातिवादेन। ‘‘इतिपि हीनजातिको एसो’’ति एवरूपेन वचनेनाति अत्थो।
अज्झायकोति इदं ‘‘न दानिमे झायन्ति, न दानिमे झायन्तीति खो, वासेट्ठ, अज्झायका अज्झायकातेव ततियं अक्खरं उपनिब्बत्त’’न्ति (दी॰ नि॰ ३.१३२) एवं पठमकप्पिककाले झानविरहितानं ब्राह्मणानं गरहवचनं उप्पन्नम्। इदानि पन तं अज्झायतीति अज्झायको, मन्ते परिवत्तेतीति इमिना अत्थेन पसंसावचनं कत्वा वोहरन्ति। मन्ते धारेतीति मन्तधरो।
तिण्णं वेदानन्ति इरुब्बेदयजुब्बेदसामब्बेदानम्। ओट्ठपहतकरणवसेन पारं गतोति पारगू। सह निघण्डुना च केटुभेन च सनिघण्डुकेटुभानम्। निघण्डूति नामनिघण्डुरुक्खादीनं वेवचनपकासकसत्थम्। केटुभन्ति किरियाकप्पविकप्पो कवीनं उपकाराय सत्थम्। सह अक्खरप्पभेदेन साक्खरप्पभेदानम्। अक्खरप्पभेदोति सिक्खा च निरुत्ति च। इतिहासपञ्चमानन्ति आथब्बणवेदं चतुत्थं कत्वा इतिह आस, इतिह आसाति ईदिसवचनपटिसंयुत्तो पुराणकथासङ्खातो खत्तविज्जासङ्खातो वा इतिहासो पञ्चमो एतेसन्ति इतिहासपञ्चमा। तेसं इतिहासपञ्चमानं वेदानम्।
पदं तदवसेसञ्च ब्याकरणं अधीयति वेदेति चाति पदको वेय्याकरणो। लोकायतं वुच्चति वितण्डवादसत्थम्। महापुरिसलक्खणन्ति महापुरिसानं बुद्धादीनं लक्खणदीपकं द्वादससहस्सगन्थपमाणं सत्थं, यत्थ सोळससहस्सगाथापदपरिमाणा बुद्धमन्ता नाम अहेसुं, येसं वसेन ‘‘इमिना लक्खणेन समन्नागता बुद्धा नाम होन्ति , इमिना पच्चेकबुद्धा, द्वे अग्गसावका, असीति महासावका, बुद्धमाता, बुद्धपिता, अग्गुपट्ठाका, अग्गुपट्ठायिका, राजा चक्कवत्ती’’ति अयं विसेसो ञायति। अनवयोति इमेसु लोकायतमहापुरिसलक्खणेसु अनूनो परिपूरकारी, अवयो न होतीति वुत्तं होति। अवयो नाम यो तानि अत्थतो च गन्थतो च सन्धारेतुं न सक्कोति। अथ वा अनवयोति अनु अवयो, सन्धिवसेन उकारलोपो। अनु अवयो परिपुण्णसिप्पोति अत्थो।
तेन हीति इदं भगवा नं आयाचन्तं दिस्वा ‘‘इदानिस्स पञ्हं कथेतुं कालो’’ति ञत्वा आह। तस्सत्थो – यस्मा मं आयाचसि, तस्मा सुणाहीति। विविच्चेव कामेहीतिआदि विसुद्धिमग्गे (विसुद्धि॰ १.७०) वित्थारितमेव। इध पनेतं तिस्सन्नं विज्जानं पुब्बभागपटिपत्तिदस्सनत्थं वुत्तन्ति वेदितब्बम्। तत्थ द्विन्नं विज्जानं अनुपदवण्णना चेव भावनानयो च विसुद्धिमग्गे (विसुद्धि॰ २.४०२ आदयो) वित्थारितोव।
पठमा विज्जाति पठमं उप्पन्नाति पठमा, विदितकरणट्ठेन विज्जा। किं विदितं करोति? पुब्बेनिवासम्। अविज्जाति तस्सेव पुब्बेनिवासस्स अविदितकरणट्ठेन तप्पटिच्छादको मोहो वुच्चति। तमोति स्वेव मोहो पटिच्छादकट्ठेन तमोति वुच्चति। आलोकोति सायेव विज्जा ओभासकरणट्ठेन आलोकोति वुच्चति। एत्थ च विज्जा अधिगताति अयं अत्थो । सेसं पसंसावचनम्। योजना पनेत्थ अयमस्स विज्जा अधिगता, अथस्स अधिगतविज्जस्स अविज्जा विहता विनट्ठाति अत्थो। कस्मा? यस्मा विज्जा उप्पन्ना। इतरस्मिम्पि पदद्वये एसेव नयो। यथा तन्ति एत्थ यथाति ओपम्मं, तन्ति निपातमत्तम्। सतिया अविप्पवासेन अप्पमत्तस्स। वीरियातापेन आतापिनो। काये च जीविते च अनपेक्खताय पहितत्तस्स। पेसितत्तस्साति अत्थो। इदं वुत्तं होति – यथा अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो अविज्जा विहञ्ञेय्य, विज्जा उप्पज्जेय्य। तमो विहञ्ञेय्य, आलोको उप्पज्जेय्य, एवमेव तस्स अविज्जा विहता , विज्जा उप्पन्ना। तमो विहतो, आलोको उप्पन्नो। एतस्स तेन पधानानुयोगस्स अनुरूपमेव फलं लद्धन्ति।
चुतूपपातकथायं विज्जाति दिब्बचक्खुञाणविज्जा। अविज्जाति सत्तानं चुतिपटिसन्धिप्पटिच्छादिका अविज्जा। सेसं वुत्तनयमेव।
ततियविज्जाय सो एवं समाहिते चित्तेति विपस्सनापादकं चतुत्थज्झानचित्तं वेदितब्बम्। आसवानं खयञाणायाति अरहत्तमग्गञाणत्थाय। अरहत्तमग्गो हि आसवविनासनतो आसवानं खयोति वुच्चति, तत्र चेतं ञाणं तत्थ परियापन्नत्ताति। चित्तं अभिनिन्नामेतीति विपस्सनाचित्तं अभिनीहरति। सो इदं दुक्खन्ति एवमादीसु एत्तकं दुक्खं, न इतो भिय्योति सब्बम्पि दुक्खसच्चं सरसलक्खणप्पटिवेधेन यथाभूतं पजानाति पटिविज्झति, तस्स च दुक्खस्स निब्बत्तिकं तण्हं ‘‘अयं दुक्खसमुदयो’’ति, तदुभयम्पि यं ठानं पत्वा निरुज्झति , तं तेसं अपवत्तिं निब्बानं ‘‘अयं दुक्खनिरोधो’’ति। तस्स च सम्पापकं अरियमग्गं ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति सरसलक्खणप्पटिवेधेन यथाभूतं पजानाति पटिविज्झतीति एवमत्थो वेदितब्बो।
एवं सरूपतो सच्चानि दस्सेत्वा इदानि किलेसवसेन परियायतो दस्सेन्तो इमे आसवातिआदिमाह। तस्स एवं जानतो एवं पस्सतोति तस्स भिक्खुनो एवं जानन्तस्स एवं पस्सन्तस्स। सह विपस्सनाय कोटिप्पत्तं मग्गं कथेसि। कामासवाति कामासवतो। विमुच्चतीति इमिना मग्गक्खणं दस्सेति। मग्गक्खणे हि चित्तं विमुच्चति, फलक्खणे विमुत्तं होति। विमुत्तस्मिं विमुत्तमिति ञाणन्ति इमिना पच्चवेक्खणञाणं दस्सेति। खीणा जातीतिआदीहि तस्स भूमिम्। तेन हि ञाणेन सो पच्चवेक्खन्तो खीणा जातीतिआदीनि पजानाति। कतमा पनस्स जाति खीणा, कथञ्च नं पजानातीति? न तावस्स अतीता जाति खीणा पुब्बेव खीणत्ता, न अनागता, अनागते वायामाभावतो, न पच्चुप्पन्ना, विज्जमानत्ता। या पन मग्गस्स अभावितत्ता उप्पज्जेय्य एकचतुपञ्चवोकारभवेसु एकचतुपञ्चक्खन्धप्पभेदा जाति, सा मग्गस्स भावितत्ता अनुप्पादधम्मतं आपज्जनेन खीणा। तं सो मग्गभावनाय पहीनकिलेसे पच्चवेक्खित्वा किलेसाभावे विज्जमानम्पि कम्मं आयतिअप्पटिसन्धिकं होतीति जानन्तो पजानाति।
वुसितन्ति वुत्थं परिवुत्थं, कतं चरितं निट्ठितन्ति अत्थो। ब्रह्मचरियन्ति मग्गब्रह्मचरियम्। पुथुज्जनकल्याणकेन हि सद्धिं सत्त सेक्खा ब्रह्मचरियवासं वसन्ति नाम, खीणासवो वुत्थवासो। तस्मा सो अत्तनो ब्रह्मचरियवासं पच्चवेक्खन्तो ‘‘वुसितं ब्रह्मचरिय’’न्ति पजानाति। कतं करणीयन्ति चतूसु सच्चेसु चतूहि मग्गेहि परिञ्ञापहानसच्छिकिरियाभावनाभिसमयवसेन सोळसविधम्पि किच्चं निट्ठापितन्ति अत्थो। पुथुज्जनकल्याणकादयो हि तं किच्चं करोन्ति, खीणासवो कतकरणीयो। तस्मा सो अत्तनो करणीयं पच्चवेक्खन्तो ‘‘कतं करणीय’’न्ति पजानाति। नापरं इत्थत्तायाति पुन इत्थभावाय, एवं सोळसविधकिच्चभावाय किलेसक्खयाय वा मग्गभावनाकिच्चं मे नत्थीति पजानाति। अथ वा इत्थत्तायाति इत्थभावतो, इमस्मा एवं पकारा इदानि वत्तमानक्खन्धसन्ताना अपरं खन्धसन्तानं मय्हं नत्थि, इमे पन पञ्चक्खन्धा परिञ्ञाता तिट्ठन्ति छिन्नमूलका रुक्खा विय। ते चरिमकविञ्ञाणनिरोधेन अनुपादानो विय जातवेदो निब्बायिस्सन्तीति पजानाति। इध विज्जाति अरहत्तमग्गञाणविज्जा। अविज्जाति चतुसच्चप्पटिच्छादिका अविज्जा। सेसं वुत्तनयमेव।
अनुच्चावचसीलस्साति यस्स सीलं कालेन हायति, कालेन वड्ढति, सो उच्चावचसीलो नाम होति। खीणासवस्स पन सीलं एकन्तवड्ढितमेव। तस्मा सो अनुच्चावचसीलो नाम होति। वसीभूतन्ति वसिप्पत्तम्। सुसमाहितन्ति सुट्ठु समाहितं, आरम्मणम्हि सुट्ठपितम्। धीरन्ति धितिसम्पन्नम्। मच्चुहायिनन्ति मच्चुं जहित्वा ठितम्। सब्बप्पहायिनन्ति सब्बे पापधम्मे पजहित्वा ठितम्। बुद्धन्ति चतुसच्चबुद्धम्। अन्तिमदेहिनन्ति सब्बपच्छिमसरीरधारिनम्। तं नमस्सन्ति गोतमन्ति तं गोतमगोत्तं बुद्धसावका नमस्सन्ति। अथ वा गोतमबुद्धस्स सावकोपि गोतमो, तं गोतमं देवमनुस्सा नमस्सन्तीति अत्थो।
पुब्बेनिवासन्ति पुब्बेनिवुत्थक्खन्धपरम्परम्। योवेतीति यो अवेति अवगच्छति। योवेदीतिपि पाठो। यो अवेदि, विदितं पाकटं कत्वा ठितोति अत्थो। सग्गापायञ्च पस्सतीति छ कामावचरे नव ब्रह्मलोके चत्तारो च अपाये पस्सति। जातिक्खयं पत्तोति अरहत्तं पत्तो। अभिञ्ञावोसितोति जानित्वा किच्चवोसानेन वोसितो। मुनीति मोनेय्येन समन्नागतो खीणासवमुनि। एताहीति हेट्ठा निद्दिट्ठाहि पुब्बेनिवासञाणादीहि। नाञ्ञं लपितलापनन्ति यो पनञ्ञो तेविज्जोति अञ्ञेहि लपितवचनमत्तमेव लपति, तमहं तेविज्जोति न वदामि, अत्तपच्चक्खतो ञत्वा परस्सपि तिस्सो विज्जा कथेन्तमेवाहं तेविज्जोति वदामीति अत्थो। कलन्ति कोट्ठासम्। नाग्घतीति न पापुणाति। इदानि ब्राह्मणो भगवतो कथाय पसन्नो पसन्नाकारं करोन्तो अभिक्कन्तन्तिआदिमाह।

९. जाणुस्सोणिसुत्तवण्णना

६०. नवमे यस्सस्सूति यस्स भवेय्युम्। यञ्ञोतिआदीसु यजितब्बोति यञ्ञो, देय्यधम्मस्सेतं नामम्। सद्धन्ति मतकभत्तम्। थालिपाकोति वरपुरिसानं दातब्बयुत्तं भत्तम्। देय्यधम्मन्ति वुत्तावसेसं यंकिञ्चि देय्यधम्मं नाम। तेविज्जेसु ब्राह्मणेसु दानं ददेय्याति सब्बमेतं दानं तेविज्जेसु ददेय्य, तेविज्जा ब्राह्मणाव पटिग्गहेतुं युत्ताति दस्सेति। सेसमेत्थ हेट्ठा वुत्तनयमेवाति।

१०. सङ्गारवसुत्तवण्णना

६१. दसमे सङ्गारवोति एवंनामको राजगहनगरे जिण्णपटिसङ्खरणकारको आयुत्तकब्राह्मणो। उपसङ्कमीति भुत्तपातरासो हुत्वा महाजनपरिवुतो उपसङ्कमि। मयमस्सूति एत्थ अस्सूति निपातमत्तं, मयं, भो गोतम, ब्राह्मणा नामाति इदमेव अत्थपदम्। यञ्ञं यजामाति बाहिरसमये सब्बचतुक्केन सब्बट्ठकेन सब्बसोळसकेन सब्बद्वत्तिंसाय सब्बचतुसट्ठिया सब्बसतेन सब्बपञ्चसतेनाति च एवं पाणघातपटिसंयुत्तो यञ्ञो नाम होति। तं सन्धायेवमाह। अनेकसारीरिकन्ति अनेकसरीरसम्भवम्। यदिदन्ति या एसा। यञ्ञाधिकरणन्ति यजनकारणा चेव याजनकारणा चाति अत्थो। एकस्मिञ्हि बहूनं ददन्तेपि दापेन्तेपि बहूसुपि बहूनं देन्तेसुपि दापेन्तेसुपि पुञ्ञपटिपदा अनेकसारीरिका नाम होति। तं सन्धायेतं वुत्तम्। तुय्हञ्च तुय्हञ्च यजामीति वदन्तस्सापि त्वञ्च त्वञ्च यजाहीति आणापेन्तस्सापि च अनेकसारीरिकाव होति। तम्पि सन्धायेतं वुत्तम्। यस्स वा तस्स वाति यस्मा वा तस्मा वा। एकमत्तानं दमेतीति अत्तनो इन्द्रियदमनवसेन एकं अत्तानमेव दमेति। एकमत्तानं समेतीति अत्तनो रागादिसमनवसेन एकं अत्तानमेव समेति। परिनिब्बापेतीति रागादिपरिनिब्बानेनेव परिनिब्बापेति। एवमस्सायन्ति एवं सन्तेपि अयम्।
एवमिदं ब्राह्मणस्स कथं सुत्वा सत्था चिन्तेसि – ‘‘अयं ब्राह्मणो पसुघातकसंयुत्तं महायञ्ञं अनेकसारीरिकं पुञ्ञपटिपदं वदेति, पब्बज्जामूलकं पन पुञ्ञुप्पत्तिपटिपदं एकसारीरिकन्ति वदेति। नेवायं एकसारीरिकं जानाति, न अनेकसारीरिकं, हन्दस्स एकसारीरिकञ्च अनेकसारीरिकञ्च पटिपदं देसेस्सामी’’ति उपरि देसनं वड्ढेन्तो तेन हि ब्राह्मणातिआदिमाह। तत्थ यथा ते खमेय्याति यथा तुय्हं रुच्चेय्य। इध तथागतो लोके उप्पज्जतीतिआदि विसुद्धिमग्गे वित्थारितमेव। एथायं मग्गोति एथ तुम्हे, अहमनुसासामि, अयं मग्गो। अयं पटिपदाति तस्सेव वेवचनम्। यथा पटिपन्नोति येन मग्गेन पटिपन्नो। अनुत्तरं ब्रह्मचरियोगधन्ति अरहत्तमग्गसङ्खातस्स ब्रह्मचरियस्स अनुत्तरं ओगधं उत्तमपतिट्ठाभूतं निब्बानम्। इच्चायन्ति इति अयम्।
अप्पट्ठतराति यत्थ बहूहि वेय्यावच्चकरेहि वा उपकरणेहि वा अत्थो नत्थि। अप्पसमारम्भतराति यत्थ बहूनं कम्मच्छेदवसेन पीळासङ्खातो समारम्भो नत्थि। सेय्यथापि भवं गोतमो , भवं चानन्दो, एते मे पुज्जाति यथा भवं गोतमो, भवञ्चानन्दो, एवरूपा मम पूजिता, तुम्हेयेव द्वे जना मय्हं पुज्जा च पासंसा चाति इममत्थं सन्धायेतं वदति। तस्स किर एवं अहोसि – ‘‘आनन्दत्थेरो मंयेव इमं पञ्हं कथापेतुकामो, अत्तनो खो पन वण्णे वुत्ते पदुस्सनको नाम नत्थी’’ति। तस्मा पञ्हं अकथेतुकामो वण्णभणनेन विक्खेपं करोन्तो एवमाह।
न खो त्याहन्ति न खो ते अहम्। थेरोपि किर चिन्तेसि – ‘‘अयं ब्राह्मणो पञ्हं अकथेतुकामो परिवत्तति, इमं पञ्हं एतंयेव कथापेस्सामी’’ति। तस्मा नं एवमाह।
सहधम्मिकन्ति सकारणम्। संसादेतीति संसीदापेति। नो विस्सज्जेतीति न कथेति। यंनूनाहं परिमोचेय्यन्ति यंनूनाहं उभोपेते विहेसतो परिमोचेय्यम्। ब्राह्मणो हि आनन्देन पुच्छितं पञ्हं अकथेन्तो विहेसेति, आनन्दोपि ब्राह्मणं अकथेन्तं कथापेन्तो। इति उभोपेते विहेसतो मोचेस्सामीति चिन्तेत्वा एवमाह। का न्वज्जाति का नु अज्ज। अन्तराकथा उदपादीति अञ्ञिस्सा कथाय अन्तरन्तरे कतरा कथा उप्पज्जीति पुच्छति। तदा किर राजन्तेपुरे तीणि पाटिहारियानि आरब्भ कथा उदपादि, तं पुच्छामीति सत्था एवमाह। अथ ब्राह्मणो ‘‘इदानि वत्तुं सक्खिस्सामी’’ति राजन्तेपुरे उप्पन्नं कथं आरोचेन्तो अयं ख्वज्ज, भो गोतमातिआदिमाह। तत्थ अयं ख्वज्जाति अयं खो अज्ज। पुब्बे सुदन्ति एत्थ सुदन्ति निपातमत्तम्। उत्तरि मनुस्सधम्माति दसकुसलकम्मपथसङ्खाता मनुस्सधम्मा उत्तरिम्। इद्धिपाटिहारियं दस्सेसुन्ति भिक्खाचारं गच्छन्ता आकासेनेव गमिंसु चेव आगमिंसु चाति एवं पुब्बे पवत्तं आकासगमनं सन्धायेवमाह। एतरहि पन बहुतरा च भिक्खूति इदं सो ब्राह्मणो ‘‘पुब्बे भिक्खू ‘चत्तारो पच्चये उप्पादेस्सामा’ति मञ्ञे एवमकंसु, इदानि पच्चयानं उप्पन्नभावं ञत्वा सोप्पेन चेव पमादेन च वीतिनामेन्ती’’ति लद्धिया एवमाह।
पाटिहारियानीति पच्चनीकपटिहरणवसेन पाटिहारियानि। इद्धिपाटिहारियन्ति इज्झनवसेन इद्धि, पटिहरणवसेन पाटिहारियं, इद्धियेव पाटिहारियं इद्धिपाटिहारियम्। इतरेसुपि एसेव नयो। अनेकविहितं इद्धिविधन्तिआदीनं अत्थो चेव भावनानयो च विसुद्धिमग्गे (विसुद्धि॰ २.३६५) वित्थारितोव।
निमित्तेन आदिसतीति आगतनिमित्तेन वा गतनिमित्तेन वा ठितनिमित्तेन वा ‘‘इदं नाम भविस्सती’’ति कथेति। तत्रिदं वत्थु – एको किर राजा तिस्सो मुत्ता गहेत्वा पुरोहितं पुच्छि ‘‘किं मे, आचरिय, हत्थे’’ति। सो इतो चितो च ओलोकेसि, तेन च समयेन एका सरबू ‘‘मक्खिकं गहेस्सामी’’ति पक्खन्ता, गहणकाले मक्खिका पलाता। सो मक्खिकाय मुत्तत्ता ‘‘मुत्ता महाराजा’’ति आह। मुत्ता ताव होन्तु, कति मुत्ताति। सो पुन निमित्तं ओलोकेसि। अथाविदूरे कुक्कुटो तिक्खत्तुं सद्दं निच्छारेसि। ब्राह्मणो ‘‘तिस्सो महाराजा’’ति आह। एवं एकच्चो आगतनिमित्तेन कथेति। एतेनुपायेन गतठितनिमित्तेहिपि कथनं वेदितब्बम्। एवम्पि ते मनोति एवं तव मनो सोमनस्सितो वा दोमनस्सितो वा कामवितक्कादिसंयुत्तो वाति। दुतियं तस्सेव वेवचनम्। इतिपि ते चित्तन्ति इतिपि तव चित्तं, इमञ्च इमञ्च अत्थं चिन्तयमानं पवत्ततीति अत्थो। बहुं चेपि आदिसतीति बहुं चेपि कथेति। तथेव तं होतीति यथा कथितं, तथेव होति।
अमनुस्सानन्ति यक्खपिसाचादीनम्। देवतानन्ति चातुमहाराजिकादीनम्। सद्दं सुत्वाति अञ्ञस्स चित्तं ञत्वा कथेन्तानं सुत्वा। वितक्कविप्फारसद्दन्ति वितक्कविप्फारवसेन उप्पन्नं विप्पलपन्तानं सुत्तप्पमत्तादीनं सद्दम्। सुत्वाति तं सुत्वा। यं वितक्कयतो तस्स सो सद्दो उप्पन्नो, तस्स वसेन ‘‘एवम्पि ते मनो’’तिआदिसति।
तत्रिमानि वत्थूनि – एको किर मनुस्सो ‘‘अट्टं करिस्सामी’’ति गामा नगरं गच्छन्तो निक्खन्तट्ठानतो पट्ठाय ‘‘विनिच्छयसभायं रञ्ञो च राजमहामत्तानञ्च इदं कथेस्सामि इदं कथेस्सामी’’ति वितक्केन्तो राजकुलं गतो विय रञ्ञो पुरतो ठितो विय अट्टकारकेन सद्धिं कथेन्तो विय च अहोसि, तस्स तं वितक्कविप्फारवसेन निच्छरन्तं सद्दं सुत्वा एको पुरिसो ‘‘केनट्ठेन गच्छसी’’ति आह। अट्टकम्मेनाति। गच्छ, जयो ते भविस्सतीति। सो गन्त्वा अट्टं कत्वा जयमेव पापुणि।
अपरोपि थेरो मोळियगामे पिण्डाय चरि। अथ नं निक्खमन्तं एका दारिका अञ्ञविहिता न अद्दस। सो गामद्वारे ठत्वा निवत्तित्वा ओलोकेत्वा तं दिस्वा वितक्केन्तो अगमासि। गच्छन्तोयेव च ‘‘किं नु खो कुरुमाना दारिका न अद्दसा’’ति वचीभेदं अकासि। पस्से ठितो एको पुरिसो सुत्वा ‘‘तुम्हे, भन्ते, मोळियगामे चरित्था’’ति आह।
मनोसङ्खारा पणिहिताति चित्तसङ्खारा सुट्ठपिता। वितक्केस्सतीति वितक्कयिस्सति पवत्तयिस्सतीति पजानाति। पजानन्तो च आगमनेन जानाति, पुब्बभागेन जानाति, अन्तोसमापत्तियं चित्तं अपलोकेत्वा जानाति। आगमनेन जानाति नाम कसिणपरिकम्मकालेयेव ‘‘येनाकारेनेस कसिणभावनं आरद्धो पठमज्झानं वा…पे॰… चतुत्थज्झानं वा अट्ठ वा समापत्तियो निब्बत्तेस्सती’’ति जानाति। पुब्बभागेन जानाति नाम पठमविपस्सनाय आरद्धाययेव जानाति, ‘‘येनाकारेन एस विपस्सनं आरद्धो सोतापत्तिमग्गं वा निब्बत्तेस्सति…पे॰… अरहत्तमग्गं वा निब्बत्तेस्सती’’ति जानाति। अन्तोसमापत्तियं चित्तं ओलोकेत्वा जानाति नाम – ‘‘येनाकारेन इमस्स मनोसङ्खारा सुट्ठपिता, इमस्स नाम चित्तस्स अनन्तरा इमं नाम वितक्कं वितक्केस्सति, इतो वुट्ठितस्स एतस्स हानभागियो वा समाधि भविस्सति ठितिभागियो वा विसेसभागियो वा निब्बेधभागियो वा, अभिञ्ञायो वा निब्बत्तेस्सती’’ति जानाति। तत्थ पुथुज्जनो चेतोपरियञाणलाभी पुथुज्जनानंयेव चित्तं जानाति, न अरियानम्। अरियेसुपि हेट्ठिमो उपरिमस्स चित्तं न जानाति, उपरिमो पन हेट्ठिमस्स जानाति। एतेसु च सोतापन्नो सोतापत्तिफलसमापत्तिं समापज्जति…पे॰… अरहा अरहत्तफलसमापत्तिं समापज्जति। उपरिमो हेट्ठिमं न समापज्जति। तेसञ्हि हेट्ठिमा हेट्ठिमा समापत्ति तत्रवत्तियेव होति। तथेव तं होतीति एतं एकंसेन तथेव होति। चेतोपरियञाणवसेन ञातञ्हि अञ्ञथाभावि नाम नत्थि।
एवं वितक्केथाति एवं नेक्खम्मवितक्कादयो पवत्तेन्ता वितक्केथ। मा एवं वितक्कयित्थाति एवं कामवितक्कादयो पवत्तेन्ता मा वितक्कयित्थ। एवं मनसि करोथाति एवं अनिच्चसञ्ञमेव, दुक्खसञ्ञादीसु वा अञ्ञतरं मनसि करोथ। मा एवन्ति निच्चन्तिआदिना नयेन मा मनसा करित्थ। इदन्ति इदं पञ्चकामगुणरागं पजहथ। इदञ्च उपसम्पज्जाति इदं चतुमग्गफलप्पभेदं लोकुत्तरधम्ममेव उपसम्पज्ज पापुणित्वा निप्फादेत्वा विहरथ।
मायासहधम्मरूपं विय खायतीति मायाय समानकारणजातिकं विय हुत्वा उपट्ठाति। मायाकारोपि हि उदकं गहेत्वा तेलं करोति, तेलं गहेत्वा उदकन्ति एवं अनेकरूपं मायं दस्सेति। इदम्पि पाटिहारियं तथारूपमेवाति। इदम्पि मे, भो गोतम, पाटिहारियं मायासहधम्मरूपं विय खायतीति चिन्तामणिकविज्जासरिक्खकतं सन्धाय एवं आह। चिन्तामणिकविज्जं जानन्तापि हि आगच्छन्तमेव दिस्वा ‘‘अयं इदं नाम वितक्केन्तो आगच्छती’’ति जानन्ति। तथा ‘‘इदं नाम वितक्केन्तो ठितो, इदं नाम वितक्केन्तो निसिन्नो, इदं नाम वितक्केन्तो निपन्नो’’ति जानन्ति।
अभिक्कन्ततरन्ति सुन्दरतरम्। पणीततरन्ति उत्तमतरम्। भवञ्हि गोतमो अवितक्कं अविचारन्ति इध ब्राह्मणो अवसेसं आदेसनापाटिहारियं बाहिरकन्ति न गण्हि। इदञ्च पन सब्बं सो ब्राह्मणो तथागतस्स वण्णं कथेन्तोयेव आह। अद्धा खो त्यायन्ति एकंसेनेव तया अयम्। आसज्ज उपनीय वाचा भासिताति मम गुणे घट्टेत्वा ममेव गुणानं सन्तिकं उपनीता वाचा भासिता। अपिच त्याहं ब्याकरिस्सामीति अपिच ते अहमेव कथेस्सामीति। सेसं उत्तानत्थमेवाति।
ब्राह्मणवग्गो पठमो।