०४. देवदूतवग्गो

४. देवदूतवग्गो

१. सब्रह्मकसुत्तवण्णना

३१. चतुत्थस्स पठमे अज्झागारेति सके घरे। पूजिता होन्तीति यं घरे अत्थि, तेन पटिजग्गिता गोपिता होन्ति। इति मातापितुपूजकानि कुलानि मातापितूहि सब्रह्मकानीति पकासेत्वा इदानि नेसं सपुब्बाचरियकादिभावं पकासेन्तो सपुब्बाचरियकानीतिआदिमाह। तत्थ ब्रह्मातिआदीनि तेसं ब्रह्मादिभावसाधनत्थं वुत्तानि। बहुकाराति पुत्तानं बहूपकारा। आपादकाति जीवितस्स आपादका। पुत्तकानं हि मातापितूहि जीवितं आपादितं पालितं घटितं अनुप्पबन्धेन पवत्तितम्। पोसकाति हत्थपादे वड्ढेत्वा हदयलोहितं पायेत्वा पोसेतारो। इमस्स लोकस्स दस्सेतारोति पुत्तानं हि इमस्मिं लोके इट्ठानिट्ठारम्मणस्स दस्सनं नाम मातापितरो निस्साय जातन्ति इमस्स लोकस्स दस्सेतारो नाम।
ब्रह्माति मातापितरोति सेट्ठाधिवचनम्। यथा ब्रह्मुनो चतस्सो भावना अविजहिता होन्ति मेत्ता करुणा मुदिता उपेक्खाति, एवमेव मातापितूनं पुत्तकेसु चतस्सो भावना अविजहिता होन्ति। ता तस्मिं तस्मिं काले वेदितब्बा – कुच्छिगतस्मिं हि दारके ‘‘कदा नु खो पुत्तकं अरोगं परिपुण्णङ्गपच्चङ्गं पस्सिस्सामा’’ति मातापितूनं मेत्तचित्तं उप्पज्जति। यदा पनेस मन्दो उत्तानसेय्यको ऊकाहि वा मङ्कुलादीहि पाणकेहि दट्ठो दुक्खसेय्याय वा पन पीळितो परोदति विरवति, तदास्स सद्दं सुत्वा मातापितूनं कारुञ्ञं उप्पज्जति, आधावित्वा विधावित्वा कीळनकाले पन लोभनीयवयस्मिं वा ठितकाले दारकं ओलोकेत्वा मातापितूनं चित्तं सप्पिमण्डे पक्खित्तसतविहतकप्पासपिचुपटलं विय मुदुकं होति आमोदितं पमोदितं, तदा तेसं मुदिता लब्भति। यदा पनेस पुत्तो दाराभरणं पच्चुपट्ठापेत्वा पाटियेक्कं अगारं अज्झावसति, तदा मातापितूनं ‘‘सक्कोति दानि नो पुत्तको अत्तनो धम्मताय यापेतु’’न्ति मज्झत्तभावो उप्पज्जति, तस्मिं काले उपेक्खा लब्भतीति इमिना कारणेन ‘‘ब्रह्माति मातापितरो’’ति वुत्तम्।
पुब्बाचरियाति वुच्चरेति मातापितरो हि जातकालतो पट्ठाय ‘‘एवं निसीद, एवं तिट्ठ, एवं गच्छ, एवं सय, एवं खाद, एवं भुञ्ज, अयं ते, ताताति वत्तब्बो, अयं भातिकाति, अयं भगिनीति, इदं नाम कातुं वट्टति, इदं न वट्टति, असुकं नाम उपसङ्कमितुं वट्टति, असुकं न वट्टती’’ति गाहापेन्ति सिक्खापेन्ति। अथापरभागे अञ्ञे आचरिया हत्थिसिप्पअस्ससिप्परथसिप्पधनुसिप्पथरुसिप्पमुद्दागणनादीनि सिक्खापेन्ति। अञ्ञो सरणानि देति, अञ्ञो सीलेसु पतिट्ठापेति, अञ्ञो पब्बाजेति, अञ्ञो बुद्धवचनं उग्गण्हापेति, अञ्ञो उपसम्पादेति, अञ्ञो सोतापत्तिमग्गादीनि पापेति। इति सब्बेपि ते पच्छाचरिया नाम होन्ति, मातापितरो पन सब्बपठमा, तेनाह – ‘‘पुब्बाचरियाति वुच्चरे’’ति। तत्थ वुच्चरेति वुच्चन्ति कथियन्ति। आहुनेय्या च पुत्तानन्ति पुत्तानं आहुतं पाहुतं अभिसङ्खतं अन्नपानादिं अरहन्ति, अनुच्छविका तं पटिग्गहेतुम्। तस्मा ‘‘आहुनेय्या च पुत्तान’’न्ति वुत्तम्। पजाय अनुकम्पकाति परेसं पाणे अच्छिन्दित्वापि अत्तनो पजं पटिजग्गन्ति गोपायन्ति। तस्मा ‘‘पजाय अनुकम्पका’’ति वुत्तम्।
नमस्सेय्याति नमो करेय्य। सक्करेय्याति सक्कारेन पटिमानेय्य। इदानि तं सक्कारं दस्सेन्तो ‘‘अन्नेना’’तिआदिमाह। तत्थ अन्नेनाति यागुभत्तखादनीयेन। पानेनाति अट्ठविधपानेन। वत्थेनाति निवासनपारुपनकेन वत्थेन। सयनेनाति मञ्चपीठानुप्पदानेन। उच्छादनेनाति दुग्गन्धं पटिविनोदेत्वा सुगन्धकरणुच्छादनेन। न्हापनेनाति सीते उण्होदकेन, उण्हे सीतोदकेन गत्तानि परिसिञ्चित्वा न्हापनेन। पादानं धोवनेनाति उण्होदकसीतोदकेहि पादधोवनेन चेव तेलमक्खनेन च। पेच्चाति परलोकं गन्त्वा। सग्गे पमोदतीति इध ताव मातापितूसु पारिचरियं दिस्वा पारिचरियकारणा तं पण्डितमनुस्सा इधेव पसंसन्ति , परलोकं पन गन्त्वा सग्गे ठितो सो मातापितुउपट्ठाको दिब्बसम्पत्तीहि आमोदति पमोदतीति।

२. आनन्दसुत्तवण्णना

३२. दुतिये तथारूपोति तथाजातिको। समाधिपटिलाभोति चित्तेकग्गतालाभो। इमस्मिं च सविञ्ञाणकेति एत्थ अत्तनो च परस्स चाति उभयेसम्पि कायो सविञ्ञाणकट्ठेन एकतो कत्वा इमस्मिन्ति वुत्तो। अहङ्कारममङ्कारमानानुसयाति अहङ्कारदिट्ठि च ममङ्कारतण्हा च मानानुसयो चाति अत्तनो च परस्स च किलेसा। नास्सूति न भवेय्युम्। बहिद्धा च सब्बनिमित्तेसूति रूपनिमित्तं, सद्दनिमित्तं, गन्धनिमित्तं, रसनिमित्तं, फोट्ठब्बनिमित्तं, सस्सतादिनिमित्तं, पुग्गलनिमित्तं धम्मनिमित्तन्ति एवरूपेसु च बहिद्धा सब्बनिमित्तेसु। चेतोविमुत्तिं पञ्ञाविमुत्तिन्ति फलसमाधिञ्चेव फलञाणञ्च। सियाति भवेय्य।
इधानन्द, भिक्खुनोति, आनन्द, इमस्मिं सासने भिक्खुनो। एतं सन्तं एतं पणीतन्ति निब्बानं दस्सेन्तो आह। निब्बानं हि किलेसानं सन्तताय सन्तं नाम, निब्बानं सन्तन्ति समापत्तिं अप्पेत्वाव दिवसम्पि निसिन्नस्स चित्तुप्पादो सन्तन्तेव पवत्ततीतिपि सन्तम्। पणीतन्ति समापत्तिं अप्पेत्वा निसिन्नस्सापि चित्तुप्पादो पणीतन्तेव पवत्ततीति निब्बानं पणीतं नाम। सब्बसङ्खारसमथोतिआदीनिपि तस्सेव वेवचनानि। ‘‘सब्बसङ्खारसमथो’’ति समापत्तिं अप्पेत्वा निसिन्नस्स हि दिवसभागम्पि चित्तुप्पादो सब्बसङ्खारसमथोतेव पवत्तति…पे॰… तथा तीसु भवेसु वानसङ्खाताय तण्हाय अभावेन निब्बानन्ति लद्धनामे तस्मिं समापत्तिं अप्पेत्वा निसिन्नस्स चित्तुप्पादो निब्बानं निब्बानन्तेव पवत्ततीति सब्बसङ्खारसमथोतिआदीनि नामानि लभति। इमस्मिं पन अट्ठविधे आभोगसमन्नाहारे इमस्मिं ठाने एकोपि लब्भति, द्वेपि सब्बेपि लब्भन्तेव।
सङ्खायाति ञाणेन जानित्वा। परोपरानीति परानि च ओपरानि च। परअत्तभावसकअत्तभावानि हि परानि च ओपरानि चाति वुत्तं होति। यस्साति यस्स अरहतो। इञ्जितन्ति रागिञ्जितं दोसमोहमानदिट्ठिकिलेसदुच्चरितिञ्जितन्ति इमानि सत्त इञ्जितानि चलितानि फन्दितानि। नत्थि कुहिञ्चीति कत्थचि एकारम्मणेपि नत्थि। सन्तोति पच्चनीककिलेसानं सन्तताय सन्तो। विधूमोति कायदुच्चरितादिधूमविरहितो। अनीघोति रागादिईघविरहितो। निरासोति नित्तण्हो। अतारीति तिण्णो उत्तिण्णो समतिक्कन्तो। सोति सो अरहं खीणासवो। जातिजरन्ति एत्थ जातिजरागहणेनेव ब्याधिमरणम्पि गहितमेवाति वेदितब्बम्। इति सुत्तन्तेपि गाथायपि अरहत्तफलसमापत्तियेव कथिताति।

३. सारिपुत्तसुत्तवण्णना

३३. ततिये संखित्तेनाति मातिकाठपनेन। वित्थारेनाति ठपितमातिकाविभजनेन। संखित्तवित्थारेनाति काले संखित्तेन काले वित्थारेन। अञ्ञातारो च दुल्लभाति पटिविज्झनकपुग्गला पन दुल्लभा। इदं भगवा ‘‘सारिपुत्तत्थेरस्स ञाणं घट्टेमी’’ति अधिप्पायेन कथेसि। तं सुत्वा थेरो किञ्चापि ‘‘अहं, भन्ते, आजानिस्सामी’’ति न वदति, अधिप्पायेन पन ‘‘विस्सत्था तुम्हे, भन्ते, देसेथ, अहं तुम्हेहि देसितं धम्मं नयसतेन नयसहस्सेन पटिविज्झिस्सामि, ममेस भारो होतू’’ति सत्थारं देसनाय उस्साहेन्तो एतस्स भगवा कालोतिआदिमाह।
अथस्स सत्था तस्मातिहाति देसनं आरभि। तत्थ इमस्मिञ्च सविञ्ञाणकेतिआदि वुत्तनयमेव। अच्छेच्छि तण्हन्ति मग्गञाणसत्थेन तण्हं छिन्दि। विवत्तयि संयोजनन्ति दसविधम्पि संयोजनं समूलकं उब्बत्तेत्वा छड्डेसि। सम्मा मानाभिसमया अन्तमकासि दुक्खस्साति सम्मा उपायेन सम्मा पटिपत्तिया नवविधस्स मानस्स पहानाभिसमयेन वट्टदुक्खस्स अन्तमकासि। इदञ्च पन मेतं, सारिपुत्त, सन्धाय भासितन्ति, सारिपुत्त, मया पारायने उदयपञ्हे इदं फलसमापत्तिमेव सन्धाय एतं भासितम्।
इदानि यं तं भगवता भासितं, तं दस्सेन्तो पहानं कामसञ्ञानन्तिआदि आरद्धम्। उदयपञ्हे च एतं पदं ‘‘पहानं कामच्छन्दान’’न्ति (सु॰ नि॰ १११२; चूळनि॰ उदयमाणवपुच्छानिद्देसो ७५) आगतं, इध पन अङ्गुत्तरभाणकेहि ‘‘कामसञ्ञान’’न्ति आरोपितम्। तत्थ ब्यञ्जनमेव नानं, अत्थो पन एकोयेव। कामसञ्ञानन्ति कामे आरब्भ उप्पन्नसञ्ञानं, अट्ठहि वा लोभसहगतचित्तेहि सहजातसञ्ञानम्। दोमनस्सान चूभयन्ति एतासञ्च कामसञ्ञानं चेतसिकदोमनस्सानञ्चाति उभिन्नम्पि पहानं पटिप्पस्सद्धिपहानसङ्खातं अरहत्तफलं अञ्ञाविमोक्खं पब्रूमीति अत्थो। निद्देसे पन ‘‘कामच्छन्दस्स च दोमनस्सस्स च उभिन्नं पहानं वूपसमं पटिनिस्सग्गं पटिप्पस्सद्धिं अमतं निब्बान’’न्ति (चूळनि॰ उदयमाणवपुच्छानिद्देसो ७५) वुत्तं, तं अत्थुद्धारवसेन वुत्तम्। पहानन्ति हि खीणाकारसङ्खातो वूपसमोपि वुच्चति, किलेसे पटिनिस्सज्जन्तो मग्गोपि, किलेसपटिप्पस्सद्धिसङ्खातं फलम्पि , यं आगम्म किलेसा पहीयन्ति, तं अमतं निब्बानम्पि। तस्मा तत्थ तानि पदानि आगतानि। ‘‘अञ्ञाविमोक्खं पब्रूमी’’ति वचनतो पन अरहत्तफलमेव अधिप्पेतम्। थिनस्स च पनूदनन्तिपि थिनस्स च पनूदनन्ते उप्पन्नत्ता अरहत्तफलमेव अधिप्पेतम्। कुक्कुच्चानं निवारणन्ति कुक्कुच्चनिवारणस्स मग्गस्स अनन्तरं उप्पन्नत्ता फलमेव अधिप्पेतम्।
उपेक्खासतिसंसुद्धन्ति चतुत्थज्झानिके फले उप्पन्नाय उपेक्खाय च सतिया च संसुद्धम्। धम्मतक्कपुरेजवन्ति धम्मतक्को वुच्चति सम्मासङ्कप्पो, सो आदितो होति, पुरतो होति, पुब्बङ्गमो होति अञ्ञाविमोक्खस्साति धम्मतक्कपुरेजवो। तं धम्मतक्कपुरेजवम्। अञ्ञाविमोक्खन्ति अञ्ञिन्द्रियपरियोसाने उप्पन्नं विमोक्खं, अञ्ञाय वा विमोक्खं अञ्ञाविमोक्खं, पञ्ञाविमुत्तन्ति अत्थो। अविज्जाय पभेदनन्ति अविज्जाय पभेदनन्ते उप्पन्नत्ता, अविज्जाय पभेदनसङ्खातं वा निब्बानं आरब्भ उप्पन्नत्ता एवंलद्धनामं अरहत्तफलमेव। इति सब्बेहिपि इमेहि पहानन्तिआदीहि पदेहि अरहत्तफलमेव पकासितन्ति वेदितब्बम्।

४. निदानसुत्तवण्णना

३४. चतुत्थे निदानानीति कारणानि। कम्मानन्ति वट्टगामिकम्मानम्। लोभो निदानं कम्मानं समुदयायाति लुब्भनपलुब्भनसभावो लोभो वट्टगामिकम्मानं समुदयाय पिण्डकरणत्थाय निदानं कारणं पच्चयोति अत्थो। दोसोति दुस्सनपदुस्सनसभावो दोसो। मोहोति मुय्हनपमुय्हनसभावो मोहो।
लोभपकतन्ति लोभेन पकतं, लोभाभिभूतेन लुद्धेन हुत्वा कतकम्मन्ति अत्थो। लोभतो जातन्ति लोभजम्। लोभो निदानमस्साति लोभनिदानम्। लोभो समुदयो अस्साति लोभसमुदयम्। समुदयोति पच्चयो, लोभपच्चयन्ति अत्थो। यत्थस्स अत्तभावो निब्बत्ततीति यस्मिं ठाने अस्स लोभजकम्मवतो पुग्गलस्स अत्तभावो निब्बत्तति, खन्धा पातुभवन्ति। तत्थ तं कम्मं विपच्चतीति तेसु खन्धेसु तं कम्मं विपच्चति। दिट्ठे वा धम्मेतिआदि यस्मा तं कम्मं दिट्ठधम्मवेदनीयं वा होति उपपज्जवेदनीयं वा अपरपरियायवेदनीयं वा, तस्मा तं पभेदं दस्सेतुं वुत्तम्। सेसद्वयेपि एसेव नयो।
अखण्डानीति अभिन्नानि। अपूतीनीति पूतिभावेन अबीजत्तं अप्पत्तानि। अवातातपहतानीति न वातेन न च आतपेन हतानि। सारादानीति गहितसारानि सारवन्तानि न निस्सारानि। सुखसयितानीति सन्निचयभावेन सुखं सयितानि। सुखेत्तेति मण्डखेत्ते। सुपरिकम्मकताय भूमियाति नङ्गलकसनेन चेव अट्ठदन्तकेन च सुट्ठु परिकम्मकताय खेत्तभूमिया। निक्खित्तानीति ठपितानि रोपितानि। अनुप्पवेच्छेय्याति अनुप्पवेसेय्य। वुद्धिन्तिआदीसु उद्धग्गमनेन वुद्धिं, हेट्ठा मूलप्पतिट्ठानेन विरूळ्हिं, समन्ता वित्थारिकभावेन वेपुल्लम्।
यं पनेत्थ दिट्ठे वा धम्मेतिआदि वुत्तं, तत्थ असम्मोहत्थं इमस्मिं ठाने कम्मविभत्ति नाम कथेतब्बा। सुत्तन्तिकपरियायेन हि एकादस कम्मानि विभत्तानि। सेय्यथिदं – दिट्ठधम्मवेदनीयं उपपज्जवेदनीयं अपरपरियायवेदनीयं, यग्गरुकं यब्बहुलं यदासन्नं कटत्ता वा पन कम्मं, जनकं उपत्थम्भकं उपपीळकं उपघातकन्ति। तत्थ एकजवनवीथियं सत्तसु चित्तेसु कुसला वा अकुसला वा पठमजवनचेतना दिट्ठधम्मवेदनीयकम्मं नाम। तं इमस्मिंयेव अत्तभावे विपाकं देति काकवळियपुण्णसेट्ठीनं विय कुसलं, नन्दयक्खनन्दमाणवकनन्दगोघातककोकालियसुप्पबुद्धदेवदत्तचिञ्चमाणविकानं विय च अकुसलम्। तथा असक्कोन्तं पन अहोसिकम्मं नाम होति, अविपाकं सम्पज्जति। तं मिगलुद्दकोपमाय साधेतब्बम्। यथा हि मिगलुद्दकेन मिगं दिस्वा धनुं आकड्ढित्वा खित्तो सरो सचे न विरज्झति, तं मिगं तत्थेव पातेति, अथ नं मिगलुद्दको निच्चम्मं कत्वा खण्डाखण्डिकं छेत्वा मंसं आदाय पुत्तदारं तोसेन्तो गच्छति। सचे पन विरज्झति, मिगो पलायित्वा पुन तं दिसं न ओलोकेति। एवं सम्पदमिदं दट्ठब्बम्। सरस्स अविरज्झित्वा मिगविज्झनं विय हि दिट्ठधम्मवेदनीयस्स कम्मस्स विपाकवारपटिलाभो, अविज्झनं विय अविपाकभावाय सम्पज्जनन्ति।
अत्थसाधिका पन सत्तमजवनचेतना उपपज्जवेदनीयकम्मं नाम। तं अनन्तरे अत्तभावे विपाकं देति। तं पनेतं कुसलपक्खे अट्ठसमापत्तिवसेन, अकुसलपक्खे पञ्चानन्तरियकम्मवसेन वेदितब्बम्। तत्थ अट्ठसमापत्तिलाभी एकाय समापत्तिया ब्रह्मलोके निब्बत्तति। पञ्चन्नम्पि आनन्तरियानं कत्ता एकेन कम्मेन निरये निब्बत्तति, सेससमापत्तियो च कम्मानि च अहोसिकम्मभावंयेव आपज्जन्ति, अविपाकानि होन्ति। अयम्पि अत्थो पुरिमउपमाययेव दीपेतब्बो।
उभिन्नं अन्तरे पन पञ्चजवनचेतना अपरपरियायवेदनीयकम्मं नाम। तं अनागते यदा ओकासं लभति, तदा विपाकं देति। सति संसारप्पवत्तिया अहोसिकम्मं नाम न होति। तं सब्बं सुनखलुद्दकेन दीपेतब्बम्। यथा हि सुनखलुद्दकेन मिगं दिस्वा सुनखो विस्सज्जितो मिगं अनुबन्धित्वा यस्मिं ठाने पापुणाति, तस्मिं येव डंसति; एवमेवं इदं कम्मं यस्मिं ठाने ओकासं लभति, तस्मिंयेव विपाकं देति, तेन मुत्तो सत्तो नाम नत्थि।
कुसलाकुसलेसु पन गरुकागरुकेसु यं गरुकं होति, तं यग्गरुकं नाम। तदेतं कुसलपक्खे महग्गतकम्मं, अकुसलपक्खे पञ्चानन्तरियकम्मं वेदितब्बम्। तस्मिं सति सेसानि कुसलानि वा अकुसलानि वा विपच्चितुं न सक्कोन्ति, तदेव दुविधम्पि पटिसन्धिं देति। यथा हि सासपप्पमाणापि सक्खरा वा अयगुळिका वा उदकरहदे पक्खित्ता उदकपिट्ठे उप्लवितुं न सक्कोति, हेट्ठाव पविसति; एवमेव कुसलेपि अकुसलेपि यं गरुकं, तदेव गण्हित्वा गच्छति।
कुसलाकुसलेसु पन यं बहुलं होति, तं यब्बहुलं नाम। तं दीघरत्तं लद्धासेवनवसेन वेदितब्बम्। यं वा बलवकुसलकम्मेसु सोमनस्सकरं, अकुसलकम्मेसु सन्तापकरं, एतं यब्बहुलं नाम। तदेतं यथा नाम द्वीसु मल्लेसु युद्धभूमिं ओतिण्णेसु यो बलवा, सो इतरं पातेत्वा गच्छति; एवमेव इतरं दुब्बलकम्मं अवत्थरित्वा यं आसेवनवसेन वा बहुलं, आसन्नवसेन वा बलवं, तं विपाकं देति, दुट्ठगामणिअभयरञ्ञो कम्मं विय।
सो किर चूळङ्गणिययुद्धे पराजितो वळवं आरुय्ह पलायि। तस्स चूळुपट्ठाको तिस्सामच्चो नाम एककोव पच्छतो अहोसि। सो एकं अटविं पविसित्वा निसिन्नो जिघच्छाय बाधयमानाय – ‘‘भातिक तिस्स, अतिविय नो जिघच्छा बाधति, किं करिस्सामा’’ति आह । अत्थि, देव, मया साटकन्तरे ठपेत्वा एकं सुवण्णसरकभत्तं आभतन्ति। तेन हि आहराति। सो नीहरित्वा रञ्ञो पुरतो ठपेसि। राजा दिस्वा, ‘‘तात, चत्तारो कोट्ठासे करोही’’ति आह। मयं तयो जना, कस्मा देवो चत्तारो कोट्ठासे कारयतीति? भातिक तिस्स, यतो पट्ठाय अहं अत्तानं सरामि, न मे अय्यानं अदत्वा आहारो परिभुत्तपुब्बो अत्थि, स्वाहं अज्जपि अदत्वा न परिभुञ्जिस्सामीति। सो चत्तारो कोट्ठासे अकासि। राजा ‘‘कालं घोसेही’’ति आह। छड्डितारञ्ञे कुतो, अय्ये, लभिस्साम देवाति । ‘‘नायं तव भारो। सचे मम सद्धा अत्थि, अय्ये, लभिस्साम, विस्सत्थो कालं घोसेही’’ति आह। सो ‘‘कालो, भन्ते, कालो, भन्ते’’ति तिक्खत्तुं घोसेसि।
अथस्स बोधिमातुमहातिस्सत्थेरो तं सद्दं दिब्बाय सोतधातुया सुत्वा ‘कत्थायं सद्दो’ति तं आवज्जेन्तो ‘‘अज्ज दुट्ठगामणिअभयमहाराजा युद्धपराजितो अटविं पविसित्वा निसिन्नो एकं सरकभत्तं चत्तारो कोट्ठासे कारेत्वा ‘एककोव न परिभुञ्जिस्सामी’ति कालं घोसापेसी’’ति ञत्वा ‘‘अज्ज मया रञ्ञो सङ्गहं कातुं वट्टती’’ति मनोगतिया आगन्त्वा रञ्ञो पुरतो अट्ठासि। राजा दिस्वा पसन्नचित्तो ‘‘पस्स, भातिक, तिस्सा’’ति वत्वा थेरं वन्दित्वा ‘‘पत्तं, भन्ते, देथा’’ति आह। थेरो पत्तं नीहरि। राजा अत्तनो कोट्ठासेन सद्धिं थेरस्स कोट्ठासं पत्ते पक्खिपित्वा, ‘‘भन्ते, आहारपरिस्सयो नाम मा कदाचि होतू’’ति वन्दित्वा अट्ठासि। तिस्सामच्चोपि ‘‘मम अय्यपुत्ते पस्सन्ते भुञ्जितुं न सक्खिस्सामी’’ति अत्तनो कोट्ठासं थेरस्सेव पत्ते आकिरि। वळवापि चिन्तेसि – ‘‘मय्हम्पि कोट्ठासं थेरस्सेव दातुं वट्टती’’ति। राजा वळवं ओलोकेत्वा ‘‘अयम्पि अत्तनो कोट्ठासं थेरस्सेव पत्ते पक्खिपनं पच्चासीसती’’ति ञत्वा तम्पि तत्थेव पक्खिपित्वा थेरं वन्दित्वा उय्योजेसि। थेरो तं भत्तं आदाय गन्त्वा आदितो पट्ठाय भिक्खुसङ्घस्स आलोपसङ्खेपेन अदासि।
राजापि चिन्तेसि – ‘‘अतिवियम्हा जिघच्छिता, साधु वतस्स सचे अतिरेकभत्तसित्थानि पहिणेय्या’’ति। थेरो रञ्ञो चित्तं ञत्वा अतिरेकभत्तं एतेसं यापनमत्तं कत्वा पत्तं आकासे खिपि, पत्तो आगन्त्वा रञ्ञो हत्थे पतिट्ठासि। भत्तं तिण्णम्पि जनानं यावदत्थं अहोसि। अथ राजा पत्तं धोवित्वा ‘‘तुच्छपत्तं न पेसिस्सामी’’ति उत्तरिसाटकं मोचेत्वा उदकं पुञ्छित्वा साटकं पत्ते ठपेत्वा ‘‘पत्तो गन्त्वा मम अय्यस्स हत्थे पतिट्ठातू’’ति आकासे खिपि। पत्तो गन्त्वा थेरस्स हत्थे पतिट्ठासि।
अपरभागे रञ्ञो तथागतस्स सरीरधातूनं अट्ठमभागं पतिट्ठापेत्वा वीसरतनसतिकं महाचेतियं कारेन्तस्स अपरिनिट्ठितेयेव चेतिये कालकिरियासमयो अनुप्पत्तो। अथस्स महाचेतियस्स दक्खिणपस्से निपन्नस्स पञ्चनिकायवसेन भिक्खुसङ्घे सज्झायं करोन्ते छहि देवलोकेहि छ रथा आगन्त्वा पुरतो आकासे अट्ठंसु। राजा ‘‘पुञ्ञपोत्थकं आहरथा’’ति आदितो पट्ठाय पुञ्ञपोत्थकं वाचापेसि। अथ नं किञ्चि कम्मं न परितोसेसि। सो ‘‘परतो वाचेथा’’ति आह। पोत्थकवाचको ‘‘चूळङ्गणिययुद्धे पराजितेन ते देव अटविं पविसित्वा निसिन्नेन एकं सरकभत्तं चत्तारो कोट्ठासे कारेत्वा बोधिमातुमहातिस्सत्थेरस्स भिक्खा दिन्ना’’ति आह। राजा ‘‘ठपेही’’ति वत्वा भिक्खुसङ्घं पुच्छि, ‘‘भन्ते, कतरो देवलोको रमणीयो’’ति? सब्बबोधिसत्तानं वसनट्ठानं तुसितभवनं महाराजाति। राजा कालं कत्वा तुसितभवनतो आगतरथेव पतिट्ठाय तुसितभवनं अगमासि। इदं बलवकम्मस्स विपाकदाने वत्थु।
यं पन कुसलाकुसलेसु आसन्नमरणे अनुस्सरितुं सक्कोति, तं यदासन्नं नाम। तदेतं यथा नाम गोगणपरिपुण्णस्स वजस्स द्वारे विवटे परभागे दम्मगवबलवगवेसु सन्तेसुपि यो वजद्वारस्स आसन्नो होति अन्तमसो दुब्बलजरग्गवोपि, सो एव पठमतरं निक्खमति, एवमेव अञ्ञेसु कुसलाकुसलेसु सन्तेसुपि मरणकालस्स आसन्नत्ता विपाकं देति।
तत्रिमानि वत्थूनि – मधुअङ्गणगामे किर एको दमिळदोवारिको पातोव बळिसं आदाय गन्त्वा मच्छे वधित्वा तयो कोट्ठासे कत्वा एकेन तण्डुलं गण्हाति, एकेन दधिं, एकं पचति। इमिना नीहारेन पञ्ञास वस्सानि पाणातिपातकम्मं कत्वा अपरभागे महल्लको अनुट्ठानसेय्यं उपगच्छति। तस्मिं खणे गिरिविहारवासी चूळपिण्डपातिकतिस्सत्थेरो ‘‘मा अयं सत्तो मयि पस्सन्ते नस्सतू’’ति गन्त्वा तस्स गेहद्वारे अट्ठासि। अथस्स भरिया, ‘‘सामि, थेरो आगतो’’ति आरोचेसि। अहं पञ्ञास वस्सानि थेरस्स सन्तिकं न गतपुब्बो, कतरेन मे गुणेन थेरो आगमिस्सति, गच्छाति नं वदथाति। सा ‘‘अतिच्छथ, भन्ते’’ति आह। थेरो ‘‘उपासकस्स का सरीरप्पवत्ती’’ति पुच्छि। दुब्बलो, भन्तेति। थेरो घरं पविसित्वा सतिं उप्पादेत्वा ‘‘सीलं गण्हिस्ससी’’ति आह। आम, भन्ते, देथाति। थेरो तीणि सरणानि दत्वा पञ्च सीलानि दातुं आरभि। तस्स पञ्च सीलानीति वचनकालेयेव जिव्हा पपति। थेरो ‘‘वट्टिस्सति एत्तक’’न्ति निक्खमित्वा गतो। सोपि कालं कत्वा चातुमहाराजिकभवने निब्बत्ति। निब्बत्तक्खणेयेव च ‘‘किं नु खो कम्मं कत्वा मया इदं लद्ध’’न्ति आवज्जेन्तो थेरं निस्साय लद्धभावं ञत्वा देवलोकतो आगन्त्वा थेरं वन्दित्वा एकमन्तं अट्ठासि। ‘‘को एसो’’ति च वुत्ते ‘‘अहं, भन्ते, दमिळदोवारिको’’ति आह। कुहिं निब्बत्तोसीति? चातुमहाराजिकेसु, भन्ते, सचे मे अय्यो पञ्च सीलानि अदस्स, उपरि देवलोके निब्बत्तो अस्सम्। अहं किं करिस्सामि, त्वं गण्हितुं नासक्खि, पुत्तकाति। सो थेरं वन्दित्वा देवलोकमेव गतो। इदं ताव कुसलकम्मे वत्थु।
अन्तरगङ्गाय पन महावाचकालउपासको नाम अहोसि। सो तिंस वस्सानि सोतापत्तिमग्गत्थाय द्वत्तिंसाकारं सज्झायित्वा ‘‘अहं एवं द्वत्तिंसाकारं सज्झायन्तो ओभासमत्तम्पि निब्बत्तेतुं नासक्खिं, बुद्धसासनं अनिय्यानिकं भविस्सती’’ति दिट्ठिविपल्लासं पत्वा कालकिरियं कत्वा महागङ्गाय नवउसभिको सुसुमारपेतो हुत्वा निब्बत्ति। एकं समयं कच्छकतित्थेन सट्ठि पासाणत्थम्भसकटानि अगमंसु। सो सब्बेपि ते गोणे च पासाणे च खादि। इदं अकुसलकम्मे वत्थु।
एतेहि पन तीहि मुत्तं अञ्ञाणवसेन कतं कटत्ता वा पन कम्मं नाम। तं यथा नाम उम्मत्तकेन खित्तदण्डं यत्थ वा तत्थ वा गच्छति, एवमेव तेसं अभावे यत्थ कत्थचि विपाकं देति।
जनकं नाम एकं पटिसन्धिं जनेत्वा पवत्तिं न जनेति, पवत्ते अञ्ञं कम्मं विपाकं निब्बत्तेति। यथा हि माता जनेतियेव, धातियेव पन जग्गति; एवमेवं माता विय पटिसन्धिनिब्बत्तकं जनककम्मं, धाति विय पवत्ते सम्पत्तकम्मम्। उपत्थम्भकं नाम कुसलेपि लब्भति अकुसलेपि। एकच्चो हि कुसलं कत्वा सुगतिभवे निब्बत्तति। सो तत्थ ठितो पुनप्पुनं कुसलं कत्वा तं कम्मं उपत्थम्भेत्वा अनेकानि वस्ससतसहस्सानि सुगतिभवस्मिंयेव विचरति। एकच्चो अकुसलं कत्वा दुग्गतिभवे निब्बत्तति। सो तत्थ ठितो पुनप्पुनं अकुसलं कत्वा तं कम्मं उपत्थम्भेत्वा बहूनि वस्ससतसहस्सानि दुग्गतिभवस्मिंयेव विचरति।
अपरो नयो – जनकं नाम कुसलम्पि होति अकुसलम्पि। तं पटिसन्धियम्पि पवत्तेपि रूपारूपविपाकक्खन्धे जनेति। उपत्थम्भकं पन विपाकं जनेतुं न सक्कोति, अञ्ञेन कम्मेन दिन्नाय पटिसन्धिया जनिते विपाके उप्पज्जनकसुखदुक्खं उपत्थम्भेति, अद्धानं पवत्तेति। उपपीळकं नाम अञ्ञेन कम्मेन दिन्नाय पटिसन्धिया जनिते विपाके उप्पज्जनकसुखदुक्खं पीळेति बाधेति, अद्धानं पवत्तितुं न देति। तत्रायं नयो – कुसलकम्मे विपच्चमाने अकुसलकम्मं उपपीळकं हुत्वा तस्स विपच्चितुं न देति। अकुसलकम्मे विपच्चमाने कुसलकम्मं उपपीळकं हुत्वा तस्स विपच्चितुं न देति। यथा वड्ढमानकं रुक्खं वा गच्छं वा लतं वा कोचिदेव दण्डेन वा सत्थेन वा भिन्देय्य वा छिन्देय्य वा, अथ सो रुक्खो वा गच्छो वा लता वा वड्ढितुं न सक्कुणेय्य; एवमेवं कुसलं विपच्चमानं अकुसलेन उपपीळितं, अकुसलं वा पन विपच्चमानं कुसलेन उपपीळितं विपच्चितुं न सक्कोति। तत्थ सुनक्खत्तस्स अकुसलकम्मं कुसलं उपपीळेसि, चोरघातकस्स कुसलकम्मं अकुसलं उपपीळेसि।
राजगहे किर वातकाळको पञ्ञास वस्सानि चोरघातकम्मं अकासि। अथ नं रञ्ञो आरोचेसुं – ‘‘देव, वातकाळको महल्लको चोरे घातेतुं न सक्कोती’’ति। ‘‘अपनेथ नं तस्मा ठानन्तराति। अमच्चा नं अपनेत्वा अञ्ञं तस्मिं ठाने ठपयिंसु। वातकाळकोपि याव तं कम्मं अकासि, ताव अहतवत्थानि वा अच्छादितुं सुरभिपुप्फानि वा पिळन्धितुं पायासं वा भुञ्जितुं उच्छादनन्हापनं वा पच्चनुभोतुं नालत्थ। सो ‘‘दीघरत्तं मे किलिट्ठवेसेन चरित’’न्ति ‘‘पायासं मे पचाही’’ति भरियं आणापेत्वा न्हानीयसम्भारानि गाहापेत्वा न्हानतित्थं गन्त्वा सीसं न्हत्वा अहतवत्थानि अच्छादेत्वा गन्धे विलिम्पित्वा पुप्फानि पिळन्धित्वा घरं आगच्छन्तो सारिपुत्तत्थेरं दिस्वा ‘‘संकिलिट्ठकम्मतो चम्हि अपगतो, अय्यो च मे दिट्ठो’’ति तुट्ठमानसो थेरं घरं नेत्वा नवसप्पिसक्करचुण्णाभिसङ्खतेन पायासेन परिविसि। थेरो तस्स अनुमोदनमकासि। सो अनुमोदनं सुत्वा अनुलोमिकखन्तिं पटिलभित्वा थेरं अनुगन्त्वा निवत्तमानो अन्तरामग्गे तरुणवच्छाय गाविया मद्दित्वा जीवितक्खयं पापितो गन्त्वा तावतिंसभवने निब्बत्ति। भिक्खू तथागतं पुच्छिंसु – ‘‘भन्ते, चोरघातको अज्जेव किलिट्ठकम्मतो अपनीतो, अज्जेव कालङ्कतो, कहं नु खो निब्बत्तो’’ति? तावतिंसभवने, भिक्खवेति। भन्ते, चोरघातको दीघरत्तं पुरिसे घातेसि, तुम्हे च एवं वदेथ, नत्थि नु खो पापकम्मस्स फलन्ति। मा, भिक्खवे, एवं अवचुत्थ, बलवकल्याणमित्तूपनिस्सयं लभित्वा धम्मसेनापतिस्स पिण्डपातं दत्वा अनुमोदनं सुत्वा अनुलोमिकखन्तिं पटिलभित्वा सो तत्थ निब्बत्तोति।
‘‘सुभासितं सुणित्वान, नागरियो चोरघातको।
अनुलोमखन्तिं लद्धान, मोदती तिदिवं गतो’’ति॥
उपघातकं पन सयं कुसलम्पि अकुसलम्पि समानं अञ्ञं दुब्बलकम्मं घातेत्वा तस्स विपाकं पटिबाहित्वा अत्तनो विपाकस्स ओकासं करोति। एवं पन कम्मेन कते ओकासे तं विपाकं उप्पन्नं नाम वुच्चति। उपच्छेदकन्तिपि एतस्सेव नामम्। तत्रायं नयो – कुसलकम्मस्स विपच्चनकाले एकं अकुसलकम्मं उट्ठाय तं कम्मं छिन्दित्वा पातेति। अकुसलकम्मस्सपि विपच्चनकाले एकं कुसलकम्मं उट्ठाय तं कम्मं छिन्दित्वा पातेति। इदं उपच्छेदकं नाम। तत्थ अजातसत्तुनो कम्मं कुसलच्छेदकं अहोसि, अङ्गुलिमालत्थेरस्स अकुसलच्छेदकन्ति। एवं सुत्तन्तिकपरियायेन एकादस कम्मानि विभत्तानि।
अभिधम्मपरियायेन पन सोळस कम्मानि विभत्तानि, सेय्यथिदं – ‘‘अत्थेकच्चानि पापकानि कम्मसमादानानि गतिसम्पत्तिपटिबाळ्हानि न विपच्चन्ति, अत्थेकच्चानि पापकानि कम्मसमादानानि उपधिसम्पत्तिपटिबाळ्हानि न विपच्चन्ति, अत्थेकच्चानि पापकानि कम्मसमादानानि कालसम्पत्तिपटिबाळ्हानि न विपच्चन्ति, अत्थेकच्चानि पापकानि कम्मसमादानानि पयोगसम्पत्तिपटिबाळ्हानि न विपच्चन्ति । अत्थेकच्चानि पापकानि कम्मसमादानानि गतिविपत्तिं आगम्म विपच्चन्ति, उपधिविपत्तिं, कालविपत्तिं, पयोगविपत्तिं आगम्म विपच्चन्ति। अत्थेकच्चानि कल्याणानि कम्मसमादानानि गतिविपत्तिपटिबाळ्हानि न विपच्चन्ति, उपधिविपत्ति, कालविपत्ति, पयोगविपत्तिपटिबाळ्हानि न विपच्चन्ति। अत्थेकच्चानि कल्याणानि कम्मसमादानानि गतिसम्पत्तिं आगम्म विपच्चन्ति, उपधिसम्पत्तिं, कालसम्पत्तिं, पयोगसम्पत्तिं आगम्म विपच्चन्ती’’ति (विभ॰ ८१०)।
तत्थ पापकानीति लामकानि। कम्मसमादानानीति कम्मग्गहणानि। गहितसमादिन्नानं कम्मानमेतं अधिवचनम्। गतिसम्पत्तिपटिबाळ्हानि न विपच्चन्तीतिआदीसु अनिट्ठारम्मणानुभवनारहे कम्मे विज्जमानेयेव सुगतिभवे निब्बत्तस्स तं कम्मं गतिसम्पत्तिपटिबाळ्हं न विपच्चति नाम। गतिसम्पत्तिया पतिबाहितं हुत्वा न विपच्चतीति अत्थो। यो पन पापकम्मेन दासिया वा कम्मकारिया वा कुच्छियं निब्बत्तित्वा उपधिसम्पन्नो होति, अत्तभावसमिद्धियं तिट्ठति। अथस्स सामिका तस्स रूपसम्पत्तिं दिस्वा ‘‘नायं किलिट्ठकम्मस्सानुच्छविको’’ति चित्तं उप्पादेत्वा अत्तनो जातपुत्तं विय भण्डागारिकादिट्ठानेसु ठपेत्वा सम्पत्तिं योजेत्वा परिहरन्ति। एवरूपस्स कम्मं उपधिसम्पत्तिपटिबाळ्हं न विपच्चति नाम। यो पन पठमकप्पिककालसदिसे सुलभसम्पन्नरसभोजने सुभिक्खकाले निब्बत्तति, तस्स विज्जमानम्पि पापकम्मं कालसम्पत्तिपटिबाळ्हं न विपच्चति नाम। यो पन सम्मापयोगं निस्साय जीवति, उपसङ्कमितब्बयुत्तकाले उपसङ्कमति, पटिक्कमितब्बयुत्तकाले पटिक्कमति, पलायितब्बयुत्तकाले पलायति। लञ्जदानयुत्तकाले लञ्जं देति, चोरिकयुत्तकाले चोरिकं करोति, एवरूपस्स पापकम्मं पयोगसम्पत्तिपटिबाळ्हं न विपच्चति नाम।
दुग्गतिभवे निब्बत्तस्स पन पापकम्मं गतिविपत्तिं आगम्म विपच्चति नाम। यो पन दासिया वा कम्मकारिया वा कुच्छिस्मिं निब्बत्तो दुब्बण्णो होति दुस्सण्ठानो, ‘‘यक्खो नु खो मनुस्सो नु खो’’ति विमतिं उप्पादेति। सो सचे पुरिसो होति, अथ नं ‘‘नायं अञ्ञस्स कम्मस्स अनुच्छविको’’ति हत्थिं वा रक्खापेन्ति अस्सं वा गोणे वा, तिणकट्ठादीनि वा आहरापेन्ति, खेळसरकं वा गण्हापेन्ति। सचे इत्थी होति, अथ नं हत्थिअस्सादीनं भत्तमासादीनि वा पचापेन्ति, कचवरं वा छड्डापेन्ति, अञ्ञं वा पन जिगुच्छनीयकम्मं कारेन्ति। एवरूपस्स पापकम्मं उपधिविपत्तिं आगम्म विपच्चति नाम। यो पन दुब्भिक्खकाले वा परिहीनसम्पत्तिकाले वा अन्तरकप्पे वा निब्बत्तति, तस्स पापकम्मं कालविपत्तिं आगम्म विपच्चति नाम। यो पन पयोगं सम्पादेतुं न जानाति, उपसङ्कमितब्बयुत्तकाले उपसङ्कमितुं न जानाति…पे॰… चोरिकयुत्तकाले चोरिकं कातुं न जानाति, तस्स पापकम्मं पयोगविपत्तिं आगम्म विपच्चति नाम।
यो पन इट्ठारम्मणानुभवनारहे कम्मे विज्जमानेयेव गन्त्वा दुग्गतिभवे निब्बत्तति, तस्स तं कम्मं गतिविपत्तिपटिबाळ्हं न विपच्चति नाम। यो पन पुञ्ञानुभावेन राजराजमहामत्तादीनं गेहे निब्बत्तित्वा काणो वा होति कुणी वा खञ्जो वा पक्खहतो वा, तस्स ओपरज्जसेनापतिभण्डागारिकट्ठानादीनि न अनुच्छविकानीति न देन्ति। इच्चस्स तं पुञ्ञं उपधिविपत्तिपटिबाळ्हं न विपच्चति नाम। यो पन दुब्भिक्खकाले वा परिहीनसम्पत्तिकाले वा अन्तरकप्पे वा मनुस्सेसु निब्बत्तति, तस्स तं कल्याणकम्मं कालविपत्तिपटिबाळ्हं न विपच्चति नाम। यो हेट्ठा वुत्तनयेनेव पयोगं सम्पादेतुं न जानाति, तस्स कल्याणकम्मं पयोगविपत्तिपटिबाळ्हं न विपच्चति नाम।
कल्याणकम्मेन पन सुगतिभवे निब्बत्तस्स तं कम्मं गतिसम्पत्तिं आगम्म विपच्चति नाम । राजराजमहामत्तादीनं कुले निब्बत्तित्वा उपधिसम्पत्तिं पत्तस्स अत्तभावसमिद्धियं ठितस्स देवनगरे समुस्सितरतनतोरणसदिसं अत्तभावं दिस्वा ‘‘इमस्स ओपरज्जसेनापतिभण्डागारिकट्ठानादीनि अनुच्छविकानी’’ति दहरस्सेव सतो तानि ठानन्तरानि देन्ति, एवरूपस्स कल्याणकम्मं उपधिसम्पत्तिं आगम्म विपच्चति नाम। यो पठमकप्पिकेसु वा सुलभन्नपानकाले वा निब्बत्तति, तस्स कल्याणकम्मं कालसम्पत्तिं आगम्म विपच्चति नाम। यो वुत्तनयेनेव पयोगं सम्पादेतुं जानाति, तस्स कम्मं पयोगसम्पत्तिं आगम्म विपच्चति नाम। एवं अभिधम्मपरियायेन सोळस कम्मानि विभत्तानि।
अपरानिपि पटिसम्भिदामग्गपरियायेन द्वादस कम्मानि विभत्तानि। सेय्यथिदं – ‘‘अहोसि कम्मं अहोसि कम्मविपाको, अहोसि कम्मं नाहोसि कम्मविपाको, अहोसि कम्मं अत्थि कम्मविपाको, अहोसि कम्मं नत्थि कम्मविपाको, अहोसि कम्मं भविस्सति कम्मविपाको, अहोसि कम्मं न भविस्सति कम्मविपाको, अत्थि कम्मं अत्थि कम्मविपाको, अत्थि कम्मं नत्थि कम्मविपाको, अत्थि कम्मं भविस्सति कम्मविपाको, अत्थि कम्मं न भविस्सति कम्मविपाको, भविस्सति कम्मं भविस्सति कम्मविपाको, भविस्सति कम्मं न भविस्सति कम्मविपाको’’ति (पटि॰ म॰ १.२३४)।
तत्थ यं कम्मं अतीते आयूहितं अतीतेयेव विपाकवारं लभि, पटिसन्धिजनकं पटिसन्धिं जनेसि, रूपजनकं रूपं, तं अहोसि कम्मं अहोसि कम्मविपाकोति वुत्तम्। यं पन विपाकवारं न लभि, पटिसन्धिजनकं पटिसन्धिं रूपजनकं वा रूपं जनेतुं नासक्खि, तं अहोसि कम्मं नाहोसि कम्मविपाकोति वुत्तम्। यं पन अतीते आयूहितं एतरहि लद्धविपाकवारं पटिसन्धिजनकं पटिसन्धिं जनेत्वा रूपजनकं रूपं जनेत्वा ठितं, तं अहोसि कम्मं अत्थि कम्मविपाकोति वुत्तम्। यं अलद्धविपाकवारं पटिसन्धिजनकं वा पटिसन्धिं रूपजनकं वा रूपं जनेतुं नासक्खि, तं अहोसि कम्मं नत्थि कम्मविपाकोति वुत्तम्। यं पन अतीते आयूहितं अनागते विपाकवारं लभिस्सति, पटिसन्धिजनकं पटिसन्धिं रूपजनकं रूपं जनेतुं सक्खिस्सति, तं अहोसि कम्मं भविस्सति कम्मविपाकोति वुत्तम्। यं अनागते विपाकवारं न लभिस्सति, पटिसन्धिजनकं पटिसन्धिं रूपजनकं वा रूपं जनेतुं न सक्खिस्सति, तं अहोसि कम्मं न भविस्सति कम्मविपाकोति वुत्तम्।
यं पन एतरहि आयूहितं एतरहियेव विपाकवारं लभति, तं अत्थि कम्मं अत्थि कम्मविपाकोति वुत्तम्। यं पन एतरहि विपाकवारं न लभति, तं अत्थि कम्मं नत्थि कम्मविपाकोति वुत्तम्। यं पन एतरहि आयूहितं अनागते विपाकवारं लभिस्सति, पटिसन्धिजनकं पटिसन्धिं रूपजनकं रूपं जनेतुं सक्खिस्सति, तं अत्थि कम्मं भविस्सति कम्मविपाकोति वुत्तम्। यं पन विपाकवारं न लभिस्सति, पटिसन्धिजनकं पटिसन्धिं रूपजनकं वा रूपं जनेतुं सक्खिस्सति, तं अत्थि कम्मं न भविस्सति कम्मविपाकोति वुत्तम्।
यं पनानागते आयूहिस्सति, अनागतेयेव विपाकवारं लभिस्सति, पटिसन्धिजनकं पटिसन्धिं रूपजनकं वा रूपं जनेस्सति, तं भविस्सति कम्मं भविस्सति कम्मविपाकोति वुत्तम्। यं पन विपाकवारं न लभिस्सति, पटिसन्धिजनकं पटिसन्धिं रूपजनकं वा रूपं जनेतुं न सक्खिस्सति, तं भविस्सति कम्मं न भविस्सति कम्मविपाकोति वुत्तम्। एवं पटिसम्भिदामग्गपरियायेन द्वादस कम्मानि विभत्तानि।
इति इमानि चेव द्वादस अभिधम्मपरियायेन विभत्तानि च सोळस कम्मानि अत्तनो ठाना ओसक्कित्वा सुत्तन्तिकपरियायेन वुत्तानि एकादस कम्मानियेव भवन्ति। तानिपि ततो ओसक्कित्वा तीणियेव कम्मानि होन्ति दिट्ठधम्मवेदनीयं, उपपज्जवेदनीयं , अपरपरियायवेदनीयन्ति। तेसं सङ्कमनं नत्थि, यथाठानेयेव तिट्ठन्ति। यदि हि दिट्ठधम्मवेदनीयं कम्मं उपपज्जवेदनीयं वा अपरपरियायवेदनीयं वा भवेय्य, ‘‘दिट्ठे वा धम्मे’’ति सत्था न वदेय्य। सचेपि उपपज्जवेदनीयं दिट्ठधम्मवेदनीयं वा अपरपरियायवेदनीयं वा भवेय्य, ‘‘उपपज्ज वा’’ति सत्था न वदेय्य। अथापि अपरपरियायवेदनीयं दिट्ठधम्मवेदनीयं वा उपपज्जवेदनीयं वा भवेय्य, ‘‘अपरे वा परियाये’’ति सत्था न वदेय्य।
सुक्कपक्खेपि इमिनाव नयेन अत्थो वेदितब्बो। एत्थ पन लोभे विगतेति लोभे अपगते निरुद्धे। तालवत्थुकतन्ति तालवत्थु विय कतं, मत्थकच्छिन्नतालो विय पुन अविरुळ्हिसभावं कतन्ति अत्थो। अनभावं कतन्ति अनुअभावं कतं, यथा पुन नुप्पज्जति, एवं कतन्ति अत्थो। एवस्सूति एवं भवेय्युम्। एवमेव खोति एत्थ बीजानि विय कुसलाकुसलं कम्मं दट्ठब्बं, तानि अग्गिना डहनपुरिसो विय योगावचरो, अग्गि विय मग्गञाणं , अग्गिं दत्वा बीजानं डहनकालो विय मग्गञाणेन किलेसानं दड्ढकालो, मसिकतकालो विय पञ्चन्नं खन्धानं छिन्नमूलके कत्वा ठपितकालो, महावाते ओपुनित्वा नदिया वा पवाहेत्वा अप्पवत्तिकतकालो विय उपादिन्नकसन्तानस्स निरोधेन छिन्नमूलकानं पञ्चन्नं खन्धानं अप्पटिसन्धिकभावेन निरुज्झित्वा पुन भवस्मिं पटिसन्धिं अग्गहितकालो वेदितब्बो।
मोहजञ्चापविद्दसूति मोहजञ्चापि अविद्दसु। इदं वुत्तं होति – यं सो अविदू अन्धबालो लोभजञ्च दोसजञ्च मोहजञ्चाति कम्मं करोति, एवं करोन्तेन यं तेन पकतं कम्मं अप्पं वा यदि वा बहुम्। इधेव तं वेदनियन्ति तं कम्मं तेन बालेन इध सके अत्तभावेयेव वेदनीयं, तस्सेव तं अत्तभावे विपच्चतीति अत्थो। वत्थुं अञ्ञं न विज्जतीति तस्स कम्मस्स विपच्चनत्थाय अञ्ञं वत्थु नत्थि। न हि अञ्ञेन कतं कम्मं अञ्ञस्स अत्तभावे विपच्चति। तस्मा लोभञ्च दोसञ्च, मोहजञ्चापि विद्दसूति तस्मा यो विदू मेधावी पण्डितो तं लोभजादिभेदं कम्मं न करोति, सो विज्जं उप्पादयं भिक्खु, सब्बा दुग्गतियो जहे, अरहत्तमग्गविज्जं उप्पादेत्वा तं वा पन विज्जं उप्पादेन्तो सब्बा दुग्गतियो जहति। देसनासीसमेवेतं, सुगतियोपि पन सो खीणासवो जहतियेव। यम्पि चेतं ‘‘तस्मा लोभञ्च दोसञ्चा’’ति वुत्तं, एत्थापि लोभदोससीसेन लोभजञ्च दोसजञ्च कम्ममेव निद्दिट्ठन्ति वेदितब्बम्। एवं सुत्तन्तेसुपि गाथायपि वट्टविवट्टमेव कथितन्ति।

५. हत्थकसुत्तवण्णना

३५. पञ्चमे आळवियन्ति आळविरट्ठे। गोमग्गेति गुन्नं गमनमग्गे। पण्णसन्थरेति सयं पतितपण्णसन्थरे। अथाति एवं गुन्नं गमनमग्गं उजुं महापथं निस्साय सिंसपावने सयं पतितपण्णानि सङ्कड्ढित्वा कतसन्थरे सुगतमहाचीवरं पत्थरित्वा पल्लङ्कं आभुजित्वा निसिन्ने तथागते। हत्थको आळवकोति हत्थतो हत्थं गतत्ता एवंलद्धनामो आळवको राजपुत्तो। एतदवोचाति एतं ‘‘कच्चि, भन्ते , भगवा’’तिआदिवचनं अवोच। कस्मा पन सम्मासम्बुद्धो तं ठानं गन्त्वा निसिन्नो, कस्मा राजकुमारो तत्थ गतोति? सम्मासम्बुद्धो ताव अट्ठुप्पत्तिकाय धम्मदेसनाय समुट्ठानं दिस्वा तत्थ निसिन्नो, राजकुमारोपि पातोव उट्ठाय पञ्चहि उपासकसतेहि परिवुतो बुद्धुपट्ठानं गच्छन्तो महामग्गा ओक्कम्म गोपथं गहेत्वा ‘‘बुद्धानं पूजनत्थाय मिस्सकमालं ओचिनिस्सामी’’ति गच्छन्तो सत्थारं दिस्वा उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदि, एवं सो तत्थ गतोति। सुखमसयित्थाति सुखं सयित्थ।
अन्तरट्ठकोति माघफग्गुणानं अन्तरे अट्ठदिवसपरिमाणो कालो। माघस्स हि अवसाने चत्तारो दिवसा, फग्गुणस्स आदिम्हि चत्तारोति अयं ‘‘अन्तरट्ठको’’ति वुच्चति। हिमपातसमयोति हिमस्स पतनसमयो। खराति फरुसा कक्खळा वा। गोकण्टकहताति नववुट्ठे देवे गावीनं अक्कन्तक्कन्तट्ठाने खुरन्तरेहि कद्दमो उग्गन्त्वा तिट्ठति, सो वातातपेन सुक्खो ककचदन्तसदिसो होति दुक्खसम्फस्सो। तं सन्धायाह – ‘‘गोकण्टकहता भूमी’’ति। गुन्नं खुरन्तरेहि छिन्नातिपि अत्थो। वेरम्भो वातो वायतीति चतूहि दिसाहि वायन्तो वातो वायति। एकाय दिसाय वा द्वीहि वा दिसाहि तीहि वा दिसाहि वायन्तो वातो वेरम्भोति न वुच्चति।
तेन हि राजकुमाराति इदं सत्था ‘‘अयं राजकुमारो लोकस्मिं नेव सुखवासिनो, न दुक्खवासिनो जानाति, जानापेस्सामि न’’न्ति उपरि देसनं वड्ढेन्तो आह। तत्थ यथा ते खमेय्याति यथा तुय्हं रुच्चेय्य। इधस्साति इमस्मिं लोके अस्स। गोनकत्थतोति चतुरङ्गुलाधिकलोमेन काळकोजवेन अत्थतो। पटिकत्थतोति उण्णामयेन सेतत्थरणेन अत्थतो। पटलिकत्थतोति घनपुप्फेन उण्णामयअत्थरणेन अत्थतो। कदलिमिगपवरपच्चत्थरणोति कदलिमिगचम्ममयेन उत्तमपच्चत्थरणेन अत्थतो। तं किर पच्चत्थरणं सेतवत्थस्स उपरि कदलिमिगचम्मं अत्थरित्वा सिब्बित्वा करोन्ति। सउत्तरच्छदोति सह उत्तरच्छदेन, उपरि बद्धेन रत्तवितानेन सद्धिन्ति अत्थो। उभतोलोहितकूपधानोति सीसूपधानञ्च पादूपधानञ्चाति पल्लङ्कस्स उभतो ठपितलोहितकूपधानो। पजापतियोति भरियायो। मनापेन पच्चुपट्ठिता अस्सूति मनापेन उपट्ठानविधानेन पच्चुपट्ठिता भवेय्युम्।
कायिकाति पञ्चद्वारकायं खोभयमाना। चेतसिकाति मनोद्वारं खोभयमाना। सो रागो तथागतस्स पहीनोति तथारूपो रागो तथागतस्स पहीनोति अत्थो। यो पन तस्स रागो, न सो तथागतस्स पहीनो नाम। दोसमोहेसुपि एसेव नयो।
ब्राह्मणोति बाहितपापो खीणासवब्राह्मणो। परिनिब्बुतोति किलेसपरिनिब्बानेन परिनिब्बुतो । न लिम्पति कामेसूति वत्थुकामेसु च किलेसकामेसु च तण्हादिट्ठिलेपेहि न लिम्पति। सीतिभूतोति अब्भन्तरे तापनकिलेसानं अभावेन सीतिभूतो। निरूपधीति किलेसूपधीनं अभावेन निरूपधि। सब्बा आसत्तियो छेत्वाति आसत्तियो वुच्चन्ति तण्हायो, ता सब्बापि रूपादीसु आरम्मणेसु आसत्तविसत्ता आसत्तियो छिन्दित्वा। विनेय्य हदये दरन्ति हदयनिस्सितं दरथं विनयित्वा वूपसमेत्वा। सन्तिं पप्पुय्य चेतसोति चित्तस्स किलेसनिब्बानं पापुणित्वा। करणवचनं वा एतं ‘‘सब्बचेतसो समन्नाहरित्वा’’तिआदीसु विय, चेतसा निब्बानं पापुणित्वाति अत्थो।

६. देवदूतसुत्तवण्णना

३६. छट्ठे देवदूतानीति देवदूता। अयं पनेत्थ वचनत्थो – देवोति मच्चु, तस्स दूताति देवदूता। जिण्णब्याधिमता हि संवेगजननट्ठेन ‘‘इदानि ते मच्चुसमीपं गन्तब्ब’’न्ति चोदेन्ति विय, तस्मा देवदूताति वुच्चन्ति। देवा विय दूतातिपि देवदूता। यथा हि अलङ्कतपटियत्ताय देवताय आकासे ठत्वा ‘‘त्वं असुकदिवसे मरिस्ससी’’ति वुत्ते तस्सा वचनं सद्धातब्बं होति; एवमेवं जिण्णब्याधिमतापि दिस्समाना ‘‘त्वम्पि एवंधम्मो’’ति चोदेन्ति विय, तेसञ्च तं वचनं अनञ्ञथाभाविताय देवताय ब्याकरणसदिसमेव होतीति देवा विय दूताति देवदूता। विसुद्धिदेवानं दूतातिपि देवदूता। सब्बबोधिसत्ता हि जिण्णब्याधिमतपब्बजिते दिस्वाव संवेगं आपज्जित्वा निक्खम्म पब्बजिंसु। एवं विसुद्धिदेवानं दूतातिपि देवदूता। इध पन लिङ्गविपल्लासेन ‘‘देवदूतानी’’ति वुत्तम्।
कायेन दुच्चरितन्तिआदि कस्मा आरद्धं? देवदूतानुयुञ्जनट्ठानुपक्कमकम्मदस्सनत्थम्। इमिना हि कम्मेन अयं सत्तो निरये निब्बत्तति, अथ नं तत्थ यमो राजा देवदूते समनुयुञ्जति। तत्थ कायेन दुच्चरितं चरतीति कायद्वारेन तिविधं दुच्चरितं चरति। वाचायाति वचीद्वारेन चतुब्बिधं दुच्चरितं चरति। मनसाति मनोद्वारेन तिविधं दुच्चरितं चरति।
तमेनं, भिक्खवे, निरयपालाति एत्थ एकच्चे थेरा ‘‘निरयपाला नाम नत्थि, यन्तरूपं विय कम्ममेव कारणं कारेती’’ति वदन्ति। तं ‘‘अत्थि निरये निरयपालाति, आमन्ता। अत्थि च कारणिका’’तिआदिना नयेन अभिधम्मे (कथा॰ ८६६) पटिसेधितमेव। यथा हि मनुस्सलोके कम्मकारणकारका अत्थि, एवमेव निरये निरयपाला अत्थीति। यमस्स रञ्ञोति यमराजा नाम वेमानिकपेतराजा। एकस्मिं काले दिब्बविमाने दिब्बकप्परुक्खदिब्बउय्यानदिब्बनाटकादिसब्बसम्पत्तिं अनुभवति, एकस्मिं काले कम्मविपाकं, धम्मिको राजा, न चेस एकोव होति, चतूसु पन द्वारेसु चत्तारो जना होन्ति। अमत्तेय्योति मातु हितो मत्तेय्यो, मातरि सम्मा पटिपन्नोति अत्थो। न मत्तेय्योति अमत्तेय्यो, मातरि मिच्छा पटिपन्नोति अत्थो। सेसपदेसुपि एसेव नयो। अब्रह्मञ्ञोति एत्थ च खीणासवा ब्राह्मणा नाम, तेसु मिच्छा पटिपन्नो अब्रह्मञ्ञो नाम।
समनुयुञ्जतीति अनुयोगवत्तं आरोपेन्तो पुच्छति, लद्धिं पतिट्ठापेन्तो पन समनुग्गाहति नाम, कारणं पुच्छन्तो समनुभासति नाम। नाद्दसन्ति अत्तनो सन्तिके पहितस्स कस्सचि देवदूतस्स अभावं सन्धाय एवं वदति।
अथ नं यमो ‘‘नायं भासितस्स अत्थं सल्लक्खेती’’ति ञत्वा अत्थं सल्लक्खापेतुकामो अम्भोतिआदिमाह। तत्थ जिण्णन्ति जराजिण्णम्। गोपानसिवङ्कन्ति गोपानसी विय वङ्कम्। भोग्गन्ति भग्गम्। इमिनापिस्स वङ्कभावमेव दीपेति। दण्डपरायणन्ति दण्डपटिसरणं दण्डदुतियम्। पवेधमानन्ति कम्पमानम्। आतुरन्ति जरातुरम्। खण्डदन्तन्ति जरानुभावेन खण्डितदन्तम्। पलितकेसन्ति पण्डरकेसम्। विलूनन्ति लुञ्चित्वा गहितकेसं विय खल्लाटम्। खलितसिरन्ति महाखल्लाटसीसम्। वलितन्ति सञ्जातवलिम्। तिलकाहतगत्तन्ति सेततिलककाळतिलकेहि विकिण्णसरीरम्। जराधम्मोति जरासभावो, अपरिमुत्तो जराय, जरा नाम मय्हं अब्भन्तरेयेव पवत्ततीति। परतो ब्याधिधम्मो मरणधम्मोति पदद्वयेपि एसेव नयो।
पठमं देवदूतं समनुयुञ्जित्वाति एत्थ जराजिण्णसत्तो अत्थतो एवं वदति नाम – ‘‘पस्सथ, भो, अहम्पि तुम्हे विय तरुणो अहोसिं ऊरुबली बाहुबली जवसम्पन्नो, तस्स मे ता बलजवसम्पत्तियो अन्तरहिता, विज्जमानापि मे हत्थपादा हत्थपादकिच्चं न करोन्ति, जरायम्हि अपरिमुत्तताय एदिसो जातो। न खो पनाहमेव, तुम्हेपि जराय अपरिमुत्ताव। यथेव हि मय्हं, एवं तुम्हाकम्पि जरा आगमिस्सति। इति तस्सा पुरे आगमनाव कल्याणं करोथा’’ति । तेनेवेस देवदूतो नाम जातो। आबाधिकन्ति बाधिकम्। दुक्खितन्ति दुक्खप्पत्तम्। बाळ्हगिलानन्ति अधिमत्तगिलानम्।
दुतियं देवदूतन्ति एत्थपि गिलानसत्तो अत्थतो एवं वदति नाम – ‘‘पस्सथ, भो, अहम्पि तुम्हे विय निरोगो अहोसिं, सोम्हि एतरहि ब्याधिना अभिहतो, सके मुत्तकरीसे पलिपन्नो, उट्ठातुम्पि न सक्कोमि। विज्जमानापि मे हत्थपादा हत्थपादकिच्चं न करोन्ति, ब्याधितोम्हि अपरिमुत्तताय एदिसो जातो। न खो पनाहमेव, तुम्हेपि ब्याधितो अपरिमुत्ताव। यथेव हि मय्हं, एवं तुम्हाकम्पि ब्याधि आगमिस्सति। इति तस्स पुरे आगमनाव कल्याणं करोथा’’ति। तेनेवेस देवदूतो नाम जातो।
एकाहमतन्तिआदीसु एकाहं मतस्स अस्साति एकाहमतो, तं एकाहमतम्। परतो पदद्वयेपि एसेव नयो। भस्ता विय वायुना उद्धं जीवितपरियादाना यथाक्कमं समुग्गतेन सूनभावेन उद्धुमातत्ता उद्धुमातकम्। विनीलो वुच्चति विपरिभिन्नवण्णो, विनीलोव विनीलको, तं विनीलकम्। पटिकूलत्ता वा कुच्छितं विनीलन्ति विनीलकम्। विपुब्बकन्ति विस्सन्दमानपुब्बकं, परिभिन्नट्ठाने हि पग्घरितेन पुब्बेन पलिमक्खितन्ति अत्थो।
ततियं देवदूतन्ति एत्थ मतकसत्तो अत्थतो एवं वदति नाम – ‘‘पस्सथ, भो, मं आमकसुसाने छड्डितं उद्धुमातकादिभावप्पत्तं, मरणतोम्हि अपरिमुत्तताय एदिसो जातो। न खो पनाहमेव, तुम्हेपि मरणतो अपरिमुत्ता। यथेव हि मय्हं, एवं तुम्हाकम्पि मरणं आगमिस्सति। इति तस्स पुरे आगमनाव कल्याणं करोथा’’ति। तेनेवस्स देवदूतो नाम जातो।
इमं पन देवदूतानुयोगं को लभति, को न लभति? येन ताव बहुं पापं कतं, सो गन्त्वा निरये निब्बत्ततियेव। येन पन परित्तं पापं कतं, सो लभति। यथा हि सभण्डं चोरं गहेत्वा कत्तब्बमेव करोन्ति न विनिच्छिनन्ति। अनुविज्जित्वा गहितं पन विनिच्छयट्ठानं नयन्ति, सो विनिच्छयं लभति। एवंसम्पदमेतम्। परित्तपापकम्मा हि अत्तनो धम्मतायपि सरन्ति, सारीयमानापि सरन्ति।
तत्थ दीघजयन्तदमिळो नाम अत्तनो धम्मताय सरि। सो किर दमिळो सुमनगिरिमहाविहारे आकासचेतियं रत्तपटेन पूजेसि, अथ निरये उस्सदसामन्ते निब्बत्तो अग्गिजालसद्दं सुत्वाव अत्तना पूजितपटं अनुस्सरि, सो गन्त्वा सग्गे निब्बत्तो। अपरोपि पुत्तस्स दहरभिक्खुनो खलिसाटकं देन्तो पादमूले ठपेसि, मरणकालम्हि पटपटाति सद्दे निमित्तं गण्हि , सोपि उस्सदसामन्ते निब्बत्तो जालसद्देन तं साटकं अनुस्सरित्वा सग्गे निब्बत्तो। एवं ताव अत्तनो धम्मताय कुसलं कम्मं सरित्वा सग्गे निब्बत्ततीति।
अत्तनो धम्मताय असरन्ते पन तयो देवदूते पुच्छति। तत्थ कोचि पठमेन देवदूतेन सरति, कोचि दुतियततियेहि, कोचि तीहिपि नस्सरति। तं यमो राजा दिस्वा सयं सारेति। एको किर अमच्चो सुमनपुप्फकुम्भेन महाचेतियं पूजेत्वा यमस्स पत्तिं अदासि, तं अकुसलकम्मेन निरये निब्बत्तं यमस्स सन्तिकं नयिंसु। तस्मिं तीहिपि देवदूतेहि कुसलं असरन्ते यमो सयं ओलोकेन्तो दिस्वा – ‘‘ननु त्वं महाचेतियं सुमनपुप्फकुम्भेन पूजेत्वा मय्हं पत्तिं अदासी’’ति सारेसि, सो तस्मिं काले सरित्वा देवलोकं गतो । यमो पन सयं ओलोकेत्वापि अपस्सन्तो – ‘‘महादुक्खं नाम अनुभविस्सति अयं सत्तो’’ति तुण्ही अहोसि।
तत्तं अयोखिलन्ति तिगावुतं अत्तभावं सम्पज्जलिताय लोहपथविया उत्तानकं निपज्जापेत्वा दक्खिणहत्थे तालप्पमाणं अयसूलं पवेसेन्ति, तथा वामहत्थादीसु। यथा च तं उत्तानकं निपज्जापेत्वा, एवं उरेनपि वामपस्सेनपि दक्खिणपस्सेनपि निपज्जापेत्वा ते तं कम्मकारणं करोन्तियेव। संवेसेत्वाति जलिताय लोहपथविया तिगावुतं अत्तभावं निपज्जापेत्वा। कुठारीहीति महतीहि गेहस्स एकपक्खच्छदनमत्ताहि कुठारीहि तच्छन्ति, लोहितं नदी हुत्वा सन्दति, लोहपथवितो जाला उट्ठहित्वा तच्छितट्ठानं गण्हाति, महादुक्खं उप्पज्जति। तच्छन्ता पन सुत्ताहतं करित्वा दारुं विय अट्ठंसम्पि छळंसम्पि करोन्ति। वासीहीति महासुप्पप्पमाणाहि वासीहि। रथे योजेत्वाति सद्धिं युगयोत्तपक्खरथचक्ककुब्बरपाजनेहि सब्बतो पज्जलिते रथे योजेत्वा। महन्तन्ति महाकूटागारप्पमाणम्। आरोपेन्तीति सम्पज्जलितेहि अयमुग्गरेहि पोथेन्ता आरोपेन्ति। सकिम्पि उद्धन्ति सुपक्कुथिताय उक्खलिया पक्खित्ततण्डुला विय उद्धमधोतिरियञ्च गच्छति। महानिरयेति अवीचिमहानिरयम्हि।
भागसो मितोति भागे ठपेत्वा विभत्तो। परियन्तोति परिक्खित्तो। अयसाति उपरि अयपट्टेन छादितो। समन्ता योजनसतं, फरित्वा तिट्ठतीति एवं फरित्वा तिट्ठति, यथा तं समन्ता योजनसते ठत्वा ओलोकेन्तस्स अक्खीनि यमकगोळका विय निक्खमन्ति।
हीनकायूपगाति हीनं कायं उपगता हुत्वा। उपादानेति तण्हादिट्ठिग्गहणे। जातिमरणसम्भवेति जातिया च मरणस्स च कारणभूते। अनुपादाति चतूहि उपादानेहि अनुपादियित्वा। जातिमरणसङ्खयेति जातिमरणसङ्खयसङ्खाते निब्बाने विमुच्चन्ति। दिट्ठधम्माभिनिब्बुताति दिट्ठधम्मे इमस्मिंयेव अत्तभावे सब्बकिलेसनिब्बानेन निब्बुता। सब्बदुक्खं उपच्चगुन्ति सकलवट्टदुक्खं अतिक्कन्ता।

७. चतुमहाराजसुत्तवण्णना

३७. सत्तमे अमच्चा पारिसज्जाति परिचारिकदेवता। इमं लोकं अनुविचरन्तीति अट्ठमीदिवसे किर सक्को देवराजा चत्तारो महाराजानो आणापेति – ‘‘ताता, अज्ज अट्ठमीदिवसे मनुस्सलोकं अनुविचरित्वा पुञ्ञानि करोन्तानं नामगोत्तं उग्गण्हित्वा आगच्छथा’’ति। ते गन्त्वा अत्तनो परिचारके पेसेन्ति – ‘‘गच्छथ, ताता, मनुस्सलोकं विचरित्वा पुञ्ञकारकानं नामगोत्तानि सुवण्णपट्टे लिखित्वा आनेथा’’ति। ते तथा करोन्ति। तेन वुत्तं – ‘‘इमं लोकं अनुविचरन्ती’’ति। कच्चि बहूतिआदि तेसं उपपरिक्खाकारदस्सनत्थं वुत्तम्। एवं उपपरिक्खन्ता हि ते अनुविचरन्ति। तत्थ उपोसथं उपवसन्तीति मासस्स अट्ठवारे उपोसथङ्गानि अधिट्ठहन्ति। पटिजागरोन्तीति पटिजागरउपोसथकम्मं नाम करोन्ति। तं करोन्ता एकस्मिं अद्धमासे चतुन्नं उपोसथदिवसानं पच्चुग्गमनानुग्गमनवसेन करोन्ति। पञ्चमीउपोसथं पच्चुग्गच्छन्ता चतुत्थियं उपोसथिका होन्ति, अनुगच्छन्ता छट्ठियम्। अट्ठमीउपोसथं पच्चुग्गच्छन्ता सत्तमियं, अनुगच्छन्ता नवमियम्। चातुद्दसिं पच्चुग्गच्छन्ता तेरसियं, पन्नरसीउपोसथं अनुगच्छन्ता पाटिपदे उपोसथिका होन्ति। पुञ्ञानि करोन्तीति सरणगमननिच्चसीलपुप्फपूजाधम्मस्सवनपदीपसहस्सआरोपनविहारकरणादीनि नानप्पकारानि पुञ्ञानि करोन्ति। ते एवं अनुविचरित्वा पुञ्ञकम्मकारकानं नामगोत्तानि सोवण्णमये पट्टे लिखित्वा आहरित्वा चतुन्नं महाराजानं देन्ति। पुत्ता इमं लोकं अनुविचरन्तीति चतूहि महाराजेहि पुरिमनयेनेव पहितत्ता अनुविचरन्ति। तदहूति तंदिवसम्। उपोसथेति उपोसथदिवसे।
सचे, भिक्खवे, अप्पका होन्तीति चतुन्नं महाराजानं अमच्चा पारिसज्जा ता ता गामनिगमराजधानियो उपसङ्कमन्ति, ततो तं उपनिस्साय अधिवत्था देवता ‘‘महाराजानं अमच्चा आगता’’ति पण्णाकारं गहेत्वा तेसं सन्तिकं गच्छन्ति। ते पण्णाकारं गहेत्वा ‘‘कच्चि नु खो मारिसा बहू मनुस्सा मत्तेय्या’’ति वुत्तनयेन मनुस्सानं पुञ्ञपटिपत्तिं पुच्छित्वा ‘‘आम, मारिस, इमस्मिं गामे असुको च असुको च पुञ्ञानि करोन्ती’’ति वुत्ते तेसं नामगोत्तं लिखित्वा अञ्ञत्थ गच्छन्ति। अथ चातुद्दसियं चतुन्नं महाराजानं पुत्तापि तमेव सुवण्णपट्टं गहेत्वा तेनेव नयेन अनुविचरन्ता नामगोत्तानि लिखन्ति। तदहुपोसथे पन्नरसे चत्तारोपि महाराजानो तेनेव नयेन तस्मिंयेव सुवण्णपट्टे नामगोत्तानि लिखन्ति। ते सुवण्णपट्टपरिमाणेनेव – ‘‘इमस्मिं काले मनुस्सा अप्पका, इमस्मिं काले बहुका’’ति जानन्ति। तं सन्धाय ‘‘सचे, भिक्खवे, अप्पका होन्ति मनुस्सा’’तिआदि वुत्तम्। देवानं तावतिंसानन्ति पठमं अभिनिब्बत्ते तेत्तिंस देवपुत्ते उपादाय एवंलद्धनामानम्। तेसं पन उप्पत्तिकथा दीघनिकाये सक्कपञ्हसुत्तवण्णनाय वित्थारिता। तेनाति तेन आरोचनेन, तेन वा पुञ्ञकारकानं अप्पकभावेन। दिब्बा वत, भो, काया परिहायिस्सन्तीति नवनवानं देवपुत्तानं अपातुभावेन देवकाया परिहायिस्सन्ति, रमणीयं दसयोजनसहस्सं देवनगरं सुञ्ञं भविस्सति। परिपूरिस्सन्ति असुरकायाति चत्तारो अपाया परिपूरिस्सन्ति। इमिना ‘‘मयं परिपुण्णे देवनगरे देवसङ्घमज्झे नक्खत्तं कीळितुं न लभिस्सामा’’ति अनत्तमना होन्ति। सुक्कपक्खेपि इमिनाव उपायेन अत्थो वेदितब्बो।
भूतपुब्बं, भिक्खवे, सक्को देवानमिन्दोति अत्तनो सक्कदेवराजकालं सन्धाय कथेति। एकस्स वा सक्कस्स अज्झासयं गहेत्वा कथेतीति वुत्तम्। अनुनयमानोति अनुबोधयमानो। तायं वेलायन्ति तस्मिं काले।
पाटिहारियपक्खञ्चाति एत्थ पाटिहारियपक्खो नाम अन्तोवस्से तेमासं निबद्धुपोसथो, तं असक्कोन्तस्स द्विन्नं पवारणानं अन्तरे एकमासं निबद्धुपोसथो, तम्पि असक्कोन्तस्स पठमपवारणतो पट्ठाय एको अद्धमासो पाटिहारियपक्खोयेव नाम। अट्ठङ्गसुसमागतन्ति अट्ठहि गुणङ्गेहि समन्नागतम्। योपिस्स मादिसो नरोति योपि सत्तो मादिसो भवेय्य। सक्कोपि किर वुत्तप्पकारस्स उपोसथकम्मस्स गुणं जानित्वा द्वे देवलोकसम्पत्तियो पहाय मासस्स अट्ठ वारे उपोसथं उपवसति। तस्मा एवमाह। अपरो नयो – योपिस्स मादिसो नरोति योपि सत्तो मादिसो अस्स, मया पत्तं सम्पत्तिं पापुणितुं इच्छेय्याति अत्थो। सक्का हि एवरूपेन उपोसथकम्मेन सक्कसम्पत्तिं पापुणितुन्ति अयमेत्थ अधिप्पायो।
वुसितवाति वुत्थवासो। कतकरणीयोति चतूहि मग्गेहि कत्तब्बकिच्चं कत्वा ठितो। ओहितभारोति खन्धभारकिलेसभारअभिसङ्खारभारे ओतारेत्वा ठितो। अनुप्पत्तसदत्थोति सदत्थो वुच्चति अरहत्तं, तं अनुप्पत्तो। परिक्खीणभवसंयोजनोति येन संयोजनेन बद्धो भवेसु आकड्ढीयति, तस्स खीणत्ता परिक्खीणभवसंयोजनो। सम्मदञ्ञा विमुत्तोति हेतुना नयेन कारणेन जानित्वा विमुत्तो। कल्लं वचनायाति युत्तं वत्तुम्।
योपिस्स मादिसो नरोति योपि मादिसो खीणासवो अस्स, सोपि एवरूपं उपोसथं उपवसेय्याति उपोसथकम्मस्स गुणं जानन्तो एवं वदेय्य। अपरो नयो योपिस्स मादिसो नरोति योपि सत्तो मादिसो अस्स, मया पत्तं सम्पत्तिं पापुणितुं इच्छेय्याति अत्थो। सक्का हि एवरूपेन उपोसथकम्मेन खीणासवसम्पत्तिं पापुणितुन्ति अयमेत्थ अधिप्पायो। अट्ठमं उत्तानत्थमेव।

९. सुखुमालसुत्तवण्णना

३९. नवमे सुखुमालोति निद्दुक्खो। परमसुखुमालोति परमनिद्दुक्खो। अच्चन्तसुखुमालोति सततनिद्दुक्खो। इमं भगवा कपिलपुरे निब्बत्तकालतो पट्ठाय निद्दुक्खभावं गहेत्वा आह, चरियकाले पन तेन अनुभूतदुक्खस्स अन्तो नत्थीति। एकत्थाति एकिस्सा पोक्खरणिया। उप्पलं वप्पतीति उप्पलं रोपेति। सा नीलुप्पलवनसञ्छन्ना होति। पदुमन्ति पण्डरपदुमम्। पुण्डरीकन्ति रत्तपदुमम्। एवं इतरापि द्वे पदुमपुण्डरीकवनेहि सञ्छन्ना होन्ति। बोधिसत्तस्स किर सत्तट्ठवस्सिककाले राजा अमच्चे पुच्छि – ‘‘तरुणदारका कतरकीळिकं पियायन्ती’’ति? उदककीळिकं देवाति। ततो राजा कुद्दालकम्मकारके सन्निपातेत्वा पोक्खरणिट्ठानानि गण्हापेसि। अथ सक्को देवराजा आवज्जेन्तो तं पवत्तिं ञत्वा – ‘‘न युत्तो महासत्तस्स मानुसकपरिभोगो, दिब्बपरिभोगो युत्तो’’ति विस्सकम्मं आमन्तेत्वा – ‘‘गच्छ, तात, महासत्तस्स कीळाभूमियं पोक्खरणियो मापेही’’ति आह। कीदिसा होन्तु , देवाति? अपगतकललकद्दमा होन्तु विप्पकिण्णमणिमुत्तपवाळिका सत्तरतनमयपाकारपरिक्खित्ता पवाळमयउण्हीसेहि मणिमयसोपानबाहुकेहि सुवण्णरजतमणिमयफलकेहि सोपानेहि समन्नागता। सुवण्णरजतमणिपवाळमया चेत्थ नावा होन्तु, सुवण्णनावाय रजतपल्लङ्को होतु, रजतनावाय सुवण्णपल्लङ्को, मणिनावाय पवाळपल्लङ्को, पवाळनावाय मणिपल्लङ्को, सुवण्णरजतमणिपवाळमयाव उदकसेचननाळिका होन्तु, पञ्चवण्णेहि च पदुमेहि सञ्छन्ना होन्तूति। ‘‘साधु, देवा’’ति विस्सकम्मदेवपुत्तो सक्कस्स पटिस्सुत्वा रत्तिभागे ओतरित्वा रञ्ञो गाहापितपोक्खरणिट्ठानेसुयेव तेनेव नियामेन पोक्खरणियो मापेसि।
ननु चेता अपगतकललकद्दमा, कथमेत्थ पदुमानि पुप्फिंसूति? सो किर तासु पोक्खरणीसु तत्थ तत्थ सुवण्णरजतमणिपवाळमया खुद्दकनावायो मापेत्वा ‘‘एता कललकद्दमपूरिता च होन्तु, पञ्चवण्णानि चेत्थ पदुमानि पुप्फन्तू’’ति अधिट्ठासि। एवं पञ्चवण्णानि पदुमानि पुप्फिंसु, रेणुवट्टियो उग्गन्त्वा उदकपिट्ठं अज्झोत्थरित्वा विचरन्ति। पञ्चविधा भमरगणा उपकूजन्ता विचरन्ति। एवं ता मापेत्वा विस्सकम्मो देवपुरमेव गतो। ततो विभाताय रत्तिया महाजनो दिस्वा ‘‘महापुरिस्सस्स मापिता भविस्सन्ती’’ति गन्त्वा रञ्ञो आरोचेसि। राजा महाजनपरिवारो गन्त्वा पोक्खरणियो दिस्वा ‘‘मम पुत्तस्स पुञ्ञिद्धिया देवताहि मापिता भविस्सन्ती’’ति अत्तमनो अहोसि। ततो पट्ठाय महापुरिसो उदककीळिकं अगमासि।
यावदेव ममत्थायाति एत्थ यावदेवाति पयोजनावधिनियामवचनं, याव ममेव अत्थाय, नत्थेत्थ अञ्ञं कारणन्ति अत्थो। न खो पनस्साहन्ति न खो पनस्स अहम्। अकासिकं चन्दनन्ति असण्हं चन्दनम्। कासिकं, भिक्खवे, सु मे तं वेठनन्ति, भिक्खवे, वेठनम्पि मे कासिकं होति। एत्थ हि सुइति च तन्ति च निपातमत्तं, मेति सामिवचनम्। वेठनम्पि मे सण्हमेव होतीति दस्सेति। कासिका कञ्चुकाति पारुपनकञ्चुकोपि सण्हकञ्चुकोव। सेतच्छत्तं धारीयतीति मानुसकसेतच्छत्तम्पि दिब्बसेतच्छत्तम्पि उपरिधारितमेव होति। मा नं फुसि सीतं वाति मा एतं बोधिसत्तं सीतं वा उण्हादीसु वा अञ्ञतरं फुसतूति अत्थो।
तयो पासादा अहेसुन्ति बोधिसत्ते किर सोळसवस्सुद्देसिके जाते सुद्धोदनमहाराजा ‘‘पुत्तस्स वसनकपासादे कारेस्सामी’’ति वड्ढकिनो सन्निपातापेत्वा भद्दकेन नक्खत्तमुहुत्तेन नवभूमिकतपरिकम्मं कारेत्वा तयो पासादे कारापेसि। ते सन्धायेतं वुत्तम्। हेमन्तिकोतिआदीसु यत्थ सुखं हेमन्ते वसितुं, अयं हेमन्तिको। इतरेसुपि एसेव नयो। अयं पनेत्थ वचनत्थो – हेमन्ते वासो हेमन्तं, हेमन्तं अरहतीति हेमन्तिको। इतरेसुपि एसेव नयो।
तत्थ हेमन्तिको पासादो नवभूमको अहोसि, भूमियो पनस्स उण्हउतुग्गाहापनत्थाय नीचा अहेसुम्। तत्थ द्वारवातपानानि सुफुसितकवाटानि अहेसुं निब्बिवरानि। चित्तकम्मम्पि करोन्ता तत्थ तत्थ पज्जलिते अग्गिक्खन्धेयेव अकंसु। भूमत्थरणं पनेत्थ कम्बलमयं, तथा साणिविताननिवासनपारुपनवेठनानि। वातपानानि उण्हग्गाहापनत्थं दिवा विवटानि रत्तिं पिहितानि होन्ति।
गिम्हिको पन पञ्चभूमको अहोसि। सीतउतुग्गाहापनत्थं पनेत्थ भूमियो उच्चा असम्बाधा अहेसुम्। द्वारवातपानानि नातिफुसितानि सविवरानि सजालानि अहेसुम्। चित्तकम्मे उप्पलानि पदुमानि पुण्डरीकानियेव अकंसु। भूमत्थरणं पनेत्थ दुकूलमयं, तथा साणिविताननिवासनपारुपनवेठनानि। वातपानसमीपेसु चेत्थ नव चाटियो ठपेत्वा उदकस्स पूरेत्वा नीलुप्पलादीहि सञ्छादेन्ति। तेसु तेसु पदेसेसु उदकयन्तानि करोन्ति, येहि देवे वस्सन्ते विय उदकधारा निक्खमन्ति। अन्तोपासादे तत्थ तत्थ कललपूरा दोणियो ठपेत्वा पञ्चवण्णानि पदुमानि रोपयिंसु। पासादमत्थके सुक्खमहिंसचम्मं बन्धित्वा यन्तं परिवत्तेत्वा याव छदनपिट्ठिया पासाणे आरोपेत्वा तस्मिं विस्सज्जेन्ति। तेसं चम्मे पवट्टन्तानं सद्दो मेघगज्जितं विय होति। द्वारवातपानानि पनेत्थ दिवा पिहितानि होन्ति रत्तिं विवटानि।
वस्सिको सत्तभूमको अहोसि। भूमियो पनेत्थ द्विन्नम्पि उतूनं गाहापनत्थाय नातिउच्चा नातिनीचा अकंसु। एकच्चानि द्वारवातपानानि सुफुसितानि, एकच्चानि सविवरानि। तत्थ चित्तकम्मम्पि केसुचि ठानेसु पज्जलितअग्गिक्खन्धवसेन, केसुचि जातस्सरवसेन कतम्। भूमत्थरणादीनि पनेत्थ कम्बलदुकूलवसेन उभयमिस्सकानि। एकच्चे द्वारवातपाना रत्तिं विवटा दिवा पिहिता, एकच्चे दिवा विवटा रत्तिं पिहिता। तयोपि पासादा उब्बेधेन समप्पमाणा। भूमिकासु पन नानत्तं अहोसि।
एवं निट्ठितेसु पासादेसु राजा चिन्तेसि – ‘‘पुत्तो मे वयप्पत्तो, छत्तमस्स उस्सापेत्वा रज्जसिरिं पस्सिस्सामी’’ति। सो साकियानं पण्णानि पहिणि – ‘‘पुत्तो मे वयप्पत्तो, रज्जे नं पतिट्ठापेस्सामि, सब्बे अत्तनो अत्तनो गेहेसु वयप्पत्ता, दारिका इमं गेहं पेसेन्तू’’ति। ते सासनं सुत्वा – ‘‘कुमारो केवलं दस्सनक्खमो रूपसम्पन्नो, न किञ्चि सिप्पं जानाति, दारभरणं कातुं न सक्खिस्सति, न मयं धीतरो दस्सामा’’ति आहंसु। राजा तं पवत्तिं सुत्वा पुत्तस्स सन्तिकं गन्त्वा आरोचेसि। बोधिसत्तो ‘‘किं सिप्पं दस्सेतुं वट्टति, ताता’’ति आह। सहस्सथामधनुं आरोपेतुं वट्टति, ताताति। तेन हि आहरापेथाति। राजा आहरापेत्वा अदासि। धनुं पुरिससहस्सं आरोपेति, पुरिससहस्सं ओरोपेति। महापुरिसो धनुं आहरापेत्वा पल्लङ्के निसिन्नोव जियं पादङ्गुट्ठके वेठेत्वा कड्ढन्तो पादङ्गुट्ठकेनेव धनुं आरोपेत्वा वामेन हत्थेन दण्डे गहेत्वा दक्खिणेन हत्थेन कड्ढित्वा जियं पोथेसि। सकलनगरं उप्पतनाकारप्पत्तं अहोसि। ‘‘किं सद्दो एसो’’ति च वुत्ते ‘‘देवो गज्जती’’ति आहंसु। अथञ्ञे ‘‘तुम्हे न जानाथ, न देवो गज्जति, अङ्गीरसस्स कुमारस्स सहस्सथामधनुं आरोपेत्वा जियं पोथेन्तस्स जियप्पहारसद्दो एसो’’ति आहंसु। साकिया तावतकेनेव आरद्धचित्ता अहेसुम्।
महापुरिसो ‘‘अञ्ञं किं कातुं वट्टती’’ति आह। अट्ठङ्गुलमत्तबहलं अयोपट्टं कण्डेन विनिविज्झितुं वट्टतीति। तं विनिविज्झित्वा ‘‘अञ्ञं किं कातुं वट्टती’’ति आह। चतुरङ्गुलबहलं असनफलकं विनिविज्झितुं वट्टतीति। तं विनिविज्झित्वा ‘‘अञ्ञं किं कातुं वट्टती’’ति आह। विदत्थिबहलं उदुम्बरफलकं विनिविज्झितुं वट्टतीति। तं विनिविज्झित्वा ‘‘अञ्ञं किं कातुं वट्टती’’ति। यन्ते बद्धं फलकसतं विनिविज्झितुं वट्टतीति। तं विनिविज्झित्वा ‘‘अञ्ञं किं कातुं वट्टती’’ति आह। सट्ठिपटलं सुक्खमहिंसचम्मं विनिविज्झितुं वट्टतीति। तम्पि विनिविज्झित्वा ‘‘अञ्ञं किं कातुं वट्टती’’ति आह। ततो वालिकसकटादीनि आचिक्खिंसु। महासत्तो वालिकसकटम्पि पलालसकटम्पि विनिविज्झित्वा उदके एकुसभप्पमाणं कण्डं पेसेसि, थले अट्ठउसभप्पमाणम्। अथ नं ‘‘इदानि वातिङ्गणसञ्ञाय वालं विज्झितुं वट्टती’’ति आहंसु। तेन हि बन्धापेथाति। सद्दन्तरे बज्झतु, ताताति। पुरतो गच्छन्तु, गावुतन्तरे बन्धन्तूति। पुरतो गच्छन्तु, अद्धयोजने बन्धन्तूति । पुरतो गच्छन्तु योजने बन्धन्तूति। बन्धापेथ, ताताति योजनमत्थके वातिङ्गणसञ्ञाय वालं बन्धापेत्वा रत्तन्धकारे मेघपटलच्छन्नासु दिसासु कण्डं खिपि, तं गन्त्वा योजनमत्थके वालं फालेत्वा पथविं पाविसि। न केवलञ्च एत्तकमेव, तं दिवसं पन महासत्तो लोके वत्तमानसिप्पं सब्बमेव सन्दस्सेसि। सक्यराजानो अत्तनो अत्तनो धीतरो अलङ्करित्वा पेसयिंसु, चत्तालीससहस्सनाटकित्थियो अहेसुम्। महापुरिसो तीसु पासादेसु देवो मञ्ञे परिचारेन्तो महासम्पत्तिं अनुभवति।
निप्पुरिसेहीति पुरिसविरहितेहि। न केवलं चेत्थ तूरियानेव निप्पुरिसानि, सब्बट्ठानानिपि निप्पुरिसानेव। दोवारिकापि इत्थियोव, न्हापनादिपरिकम्मकरापि इत्थियोव । राजा किर ‘‘तथारूपं इस्सरियसुखसम्पत्तिं अनुभवमानस्स पुरिसं दिस्वा परिसङ्का उप्पज्जति, सा मे पुत्तस्स मा अहोसी’’ति सब्बकिच्चेसु इत्थियोव ठपेसि। परिचारयमानोति मोदमानो। न हेट्ठापासादं ओरोहामीति पासादतो हेट्ठा न ओतरामि। इति मं चत्तारो मासे अञ्ञो सिखाबद्धो पुरिसो नाम पस्सितुं नालत्थ। यथाति येन नियामेन। दासकम्मकरपोरिसस्साति दासानञ्चेव देवसिकभत्तवेतनाभतानं कम्मकरानञ्च निस्साय जीवमानपुरिसानञ्च। कणाजकन्ति सकुण्डकभत्तम्। बिलङ्गदुतियन्ति कञ्जिकदुतियम्।
एवरूपाय इद्धियाति एवंजातिकाय पुञ्ञिद्धिया समन्नागतस्स। एवरूपेन च सुखुमालेनाति एवंजातिकेन च निद्दुक्खभावेन। सोखुमालेनातिपि पाठो। एवं तथागतो एत्तकेन ठानेन अत्तनो सिरिसम्पत्तिं कथेसि। कथेन्तो च न उप्पिलावितभावत्थं कथेसि, ‘‘एवरूपायपि पन सम्पत्तिया ठितो पमादं अकत्वा अप्पमत्तोव अहोसि’’न्ति अप्पमादलक्खणस्सेव दीपनत्थं कथेसि। तेनेव अस्सुतवा खो पुथुज्जनोतिआदिमाह। तत्थ परन्ति परपुग्गलम्। जिण्णन्ति जराजिण्णम्। अट्टीयतीति अट्टो पीळितो होति। हरायतीति हिरिं करोति लज्जति। जिगुच्छतीति असुचिं विय दिस्वा जिगुच्छं उप्पादेति। अत्तानंयेव अतिसित्वाति जराधम्मम्पि समानं अत्तानं अतिक्कमित्वा अट्टीयति हरायतीति अत्थो। जराधम्मोति जरासभावो। जरं अनतीतोति जरं अनतिक्कन्तो, अन्तो जराय वत्तामि। इति पटिसञ्चिक्खतोति एवं पच्चवेक्खन्तस्स। योब्बनमदोति योब्बनं निस्साय उप्पज्जनको मानमदो। सब्बसो पहीयीति सब्बाकारेन पहीनो। मग्गेन पहीनसदिसो कत्वा दस्सितो। न पनेस मग्गेन पहीनो, पटिसङ्खानेन पहीनोव कथितोति वेदितब्बो। बोधिसत्तस्स हि देवता जरापत्तं दस्सेसुम्। ततो पट्ठाय याव अरहत्ता अन्तरा महासत्तस्स योब्बनमदो नाम न उप्पज्जति। सेसपदद्वयेपि एसेव नयो। एत्थ पन आरोग्यमदोति अहं निरोगोति आरोग्यं निस्साय उप्पज्जनको मानमदो। जीवितमदोति अहं चिरं जीवीति तं निस्साय उप्पज्जनको मानमदो। सिक्खं पच्चक्खायाति सिक्खं पटिक्खिपित्वा। हीनायावत्ततीति हीनाय लामकाय गिहिभावाय आवत्तति।
यथाधम्माति ब्याधिआदीहि यथासभावा। तथासन्ताति यथा सन्ता एव अविपरीतब्याधिआदिसभावाव हुत्वाति अत्थो। जिगुच्छन्तीति परपुग्गलं जिगुच्छन्ति। मम एवं विहारिनोति मय्हं एवं जिगुच्छाविहारेन विहरन्तस्स एवं जिगुच्छनं नप्पतिरूपं भवेय्य नानुच्छविकम्। सोहं एवं विहरन्तोति सो अहं एवं परं जिगुच्छमानो विहरन्तो, एवं वा इमिना पटिसङ्खानविहारेन विहरन्तो। ञत्वा धम्मं निरूपधिन्ति सब्बूपधिविरहितं निब्बानधम्मं ञत्वा। सब्बे मदे अभिभोस्मीति सब्बे तयोपि मदे अभिभविं समतिक्कमिम्। नेक्खम्मे दट्ठु खेमतन्ति निब्बाने खेमभावं दिस्वा। नेक्खम्मं दट्ठु खेमतोतिपि पाठो, निब्बानं खेमतो दिस्वाति अत्थो। तस्स मे अहु उस्साहोति तस्स मय्हं तं नेक्खम्मसङ्खातं निब्बानं अभिपस्सन्तस्स उस्साहो अहु, वायामो अहोसीति अत्थो। नाहं भब्बो एतरहि, कामानि पटिसेवितुन्ति अहं दानि दुविधेपि कामे पटिसेवितुं अभब्बो। अनिवत्ति भविस्सामीति पब्बज्जतो च सब्बञ्ञुतञ्ञाणतो च न निवत्तिस्सामि, अनिवत्तको भविस्सामि। ब्रह्मचरियपरायणोति मग्गब्रह्मचरियपरायणो जातोस्मीति अत्थो। इति इमाहि गाथाहि महाबोधिपल्लङ्के अत्तनो आगमनीयवीरियं कथेसि।

१०. आधिपतेय्यसुत्तवण्णना

४०. दसमे आधिपतेय्यानीति जेट्ठककारणतो निब्बत्तानि। अत्ताधिपतेय्यन्तिआदीसु अत्तानं जेट्ठकं कत्वा निब्बत्तितं गुणजातं अत्ताधिपतेय्यम्। लोकं जेट्ठकं कत्वा निब्बत्तितं लोकाधिपतेय्यम्। नवविधं लोकुत्तरधम्मं जेट्ठकं कत्वा निब्बत्तितं धम्माधिपतेय्यम्। न इति भवाभवहेतूति इति भवो, इति भवोति एवं आयतिं, न तस्स तस्स सम्पत्तिभवस्स हेतु। ओतिण्णोति अनुपविट्ठो। यस्स हि जाति अन्तोपविट्ठा, सो जातिया ओतिण्णो नाम। जरादीसुपि एसेव नयो। केवलस्स दुक्खक्खन्धस्साति सकलस्स वट्टदुक्खरासिस्स। अन्तकिरिया पञ्ञायेथाति अन्तकरणं परिच्छेदपरिवटुमकरणं पञ्ञायेय्य। ओहायाति पहाय। पापिट्ठतरेति लामकतरे। आरद्धन्ति पग्गहितं परिपुण्णं, आरद्धत्ताव असल्लीनम्। उपट्ठिताति चतुसतिपट्ठानवसेन उपट्ठिता। उपट्ठितत्ताव असम्मुट्ठा। पस्सद्धो कायोति नामकायो च करजकायो च पस्सद्धो वूपसन्तदरथो। पस्सद्धत्ताव असारद्धो। समाहितं चित्तन्ति आरम्मणे चित्तं सम्मा आहितं सुट्ठु ठपितम्। सम्मा आहितत्ताव एकग्गम्। अधिपतिं करित्वाति जेट्ठकं कत्वा। सुद्धं अत्तानं परिहरतीति सुद्धं निम्मलं कत्वा अत्तानं परिहरति पटिजग्गति, गोपायतीति अत्थो। अयञ्च याव अरहत्तमग्गा परियायेन सुद्धमत्तानं परिहरति नाम, फलप्पत्तोव पन निप्परियायेन सुद्धमत्तानं परिहरति।
स्वाक्खातोतिआदीनि विसुद्धिमग्गे (विसुद्धि॰ १.१४७) वित्थारितानि। जानं पस्सं विहरन्तीति तं धम्मं जानन्ता पस्सन्ता विहरन्ति। इमानि खो, भिक्खवे, तीणि आधिपतेय्यानीति एत्तावता तीणि आधिपतेय्यानि लोकियलोकुत्तरमिस्सकानि कथितानि।
पकुब्बतोति करोन्तस्स। अत्ता ते पुरिस जानाति, सच्चं वा यदि वा मुसाति यं त्वं करोसि, तं यदि वा यथासभावं यदि वा नो यथासभावन्ति तव अत्ताव जानाति। इमिना च कारणेन वेदितब्बं ‘‘पापकम्मं करोन्तस्स लोके पटिच्छन्नट्ठानं नाम नत्थी’’ति। कल्याणन्ति सुन्दरम्। अतिमञ्ञसीति अतिक्कमित्वा मञ्ञसि। अत्तानं परिगूहसीति यथा मे अत्तापि न जानाति, एवं नं परिगूहामीति वायमसि। अत्ताधिपतेय्यकोति अत्तजेट्ठको। लोकाधिपोति लोकजेट्ठको। निपकोति पञ्ञवा। झायीति झायन्तो। धम्माधिपोति धम्मजेट्ठको। सच्चपरक्कमोति थिरपरक्कमो भूतपरक्कमो। पसय्ह मारन्ति मारं पसहित्वा। अभिभुय्य अन्तकन्ति इदं तस्सेव वेवचनम्। यो च फुसी जातिक्खयं पधानवाति यो झायी पधानवा मारं अभिभवित्वा जातिक्खयं अरहत्तं फुसि। सो तादिसोति सो तथाविधो तथासण्ठितो। लोकविदूति तयो लोके विदिते पाकटे कत्वा ठितो। सुमेधोति सुपञ्ञो। सब्बेसु धम्मेसु अतम्मयो मुनीति सब्बे तेभूमकधम्मे तण्हासङ्खाताय तम्मयताय अभावेन अतम्मयो खीणासवमुनि कदाचि कत्थचि न हीयति न परिहीयतीति वुत्तं होतीति।
देवदूतवग्गो चतुत्थो।