१. भण्डगामवग्गो
१. अनुबुद्धसुत्तवण्णना
१. चतुक्कनिपातस्स पठमे अननुबोधाति अबुज्झनेन अजाननेन। अप्पटिवेधाति अप्पटिविज्झनेन अपच्चक्खकिरियाय। दीघमद्धानन्ति चिरकालम्। सन्धावितन्ति भवतो भवं गमनवसेन सन्धावितम्। संसरितन्ति पुनप्पुनं गमनागमनवसेन संसरितम्। ममञ्चेव तुम्हाकञ्चाति मया च तुम्हेहि च। अथ वा सन्धावितं संसरितन्ति सन्धावनं संसरणं ममञ्चेव तुम्हाकञ्च अहोसीति एवमेत्थ अत्थो वेदितब्बो। अरियस्साति निद्दोसस्स। सीलं समाधि पञ्ञाति इमे पन तयो धम्मा मग्गफलसम्पयुत्ताव वेदितब्बा, विमुत्तिनामेन फलमेव निद्दिट्ठम्। भवतण्हाति भवेसु तण्हा। भवनेत्तीति भवरज्जु। तण्हाय एव एतं नामम्। ताय हि सत्ता गोणा विय गीवाय बन्धित्वा तं तं भवं नीयन्ति, तस्मा भवनेत्तीति वुच्चति।
अनुत्तराति लोकुत्तरा। दुक्खस्सन्तकरोति वट्टदुक्खस्स अन्तकरो। चक्खुमाति पञ्चहि चक्खूहि चक्खुमा। परिनिब्बुतोति किलेसपरिनिब्बानेन परिनिब्बुतो। इदमस्स बोधिमण्डे पठमपरिनिब्बानं, पच्छा पन यमकसालानमन्तरे अनुपादिसेसाय निब्बानधातुया परिनिब्बुतोति यथानुसन्धिना देसनं निट्ठापेसि।
२. पपतितसुत्तवण्णना
२. दुतिये पपतितोति पतितो चुतो। अप्पपतितोति अपतितो पतिट्ठितो। तत्थ लोकियमहाजनो पतितोयेव नाम, सोतापन्नादयो किलेसुप्पत्तिक्खणे पतिता नाम, खीणासवो एकन्तपतिट्ठितो नाम।
चुता पतन्तीति ये चुता, ते पतन्ति नाम। पतिताति ये पतिता, ते चुता नाम। चुतत्ता पतिता, पतितत्ता चुताति अत्थो। गिद्धाति रागरत्ता। पुनरागताति पुन जातिं पुन जरं पुन ब्याधिं पुन मरणं आगता नाम होन्ति। कतं किच्चन्ति चतूहि मग्गेहि कत्तब्बकिच्चं कतम्। रतं रम्मन्ति रमितब्बयुत्तके गुणजाते रमितम्। सुखेनान्वागतं सुखन्ति सुखेन सुखं अनुआगतं सम्पत्तम्। मानुसकसुखेन दिब्बसुखं, झानसुखेन विपस्सनासुखं, विपस्सनासुखेन मग्गसुखं, मग्गसुखेन फलसुखं, फलसुखेन निब्बानसुखं सम्पत्तं अधिगतन्ति अत्थो।
३. पठमखतसुत्तवण्णना
३. ततियं दुकनिपातवण्णनायं वुत्तमेव। गाथासु पन निन्दियन्ति निन्दितब्बयुत्तकम्। निन्दतीति गरहति। पसंसियोति पसंसितब्बयुत्तो। विचिनाति मुखेन सो कलिन्ति यो एवं पवत्तो , तेन मुखेन कलिं विचिनाति नाम। कलिना तेन सुखं न विन्दतीति तेन च कलिना सुखं न पटिलभति। सब्बस्सापि सहापि अत्तनाति सब्बेनपि सकेन धनेन चेव अत्तना च सद्धिं यो पराजयो, सो अप्पमत्तकोव कलीति अत्थो। यो सुगतेसूति यो पन सम्मग्गतेसु पुग्गलेसु चित्तं पदुस्सेय्य, अयं चित्तपदोसोव ततो कलितो महन्ततरो कलि। इदानि तस्स महन्ततरभावं दस्सेन्तो सतं सहस्सानन्तिआदिमाह। तत्थ सतं सहस्सानन्ति निरब्बुदगणनाय सतसहस्सम्। छत्तिंसतीति अपरानि च छत्तिंसति निरब्बुदानि। पञ्च चाति अब्बुदगणनाय च पञ्च अब्बुदानि। यमरियगरहीति यं अरिये गरहन्तो निरयं उपपज्जति, तत्थ एत्तकं आयुप्पमाणन्ति।
४. दुतियखतसुत्तवण्णना
४. चतुत्थे मातरि पितरि चातिआदीसु मित्तविन्दको मातरि मिच्छापटिपन्नो नाम, अजातसत्तु पितरि मिच्छापटिपन्नो नाम, देवदत्तो तथागते मिच्छापटिपन्नो नाम, कोकालिको तथागतसावके मिच्छापटिपन्नो नाम। बहुञ्चाति बहुकमेव। पसवतीति पटिलभति। तायाति ताय मिच्छापटिपत्तिसङ्खाताय अधम्मचरियाय। पेच्चाति इतो गन्त्वा। अपायं गच्छतीति निरयादीसु अञ्ञतरस्मिं निब्बत्तति। सुक्कपक्खेपि एसेव नयो।
५. अनुसोतसुत्तवण्णना
५. पञ्चमे अनुसोतं गच्छतीति अनुसोतगामी। किलेससोतस्स पच्चनीकपटिपत्तिया पटिसोतं गच्छतीति पटिसोतगामी। ठितत्तोति ठितसभावो। तिण्णोति ओघं तरित्वा ठितो। पारङ्गतोति परतीरं गतो। थले तिट्ठतीति निब्बानथले तिट्ठति। ब्राह्मणोति सेट्ठो निद्दोसो। इधाति इमस्मिं लोके। कामे च पटिसेवतीति किलेसकामेहि वत्थुकामे पटिसेवति। पापञ्च कम्मं करोतीति पापञ्च पाणातिपातादिकम्मं करोति। पापञ्च कम्मं न करोतीति पञ्चवेरकम्मं न करोति। अयं वुच्चति, भिक्खवे, ठितत्तोति अयं अनागामी पुग्गलो तस्मा लोका पुन पटिसन्धिवसेन अनागमनतो ठितत्तो नाम।
तण्हाधिपन्नाति तण्हाय अधिपन्ना अज्झोत्थटा, तण्हं वा अधिपन्ना अज्झोगाळ्हा। परिपुण्णसेखोति सिक्खापारिपूरिया ठितो। अपरिहानधम्मोति अपरिहीनसभावो। चेतोवसिप्पत्तोति चित्तवसीभावं पत्तो। एवरूपो खीणासवो होति, इध पन अनागामी कथितो। समाहितिन्द्रियोति समाहितछळिन्द्रियो। परोपराति परोवरा उत्तमलामका, कुसलाकुसलाति अत्थो। समेच्चाति ञाणेन समागन्त्वा। विधूपिताति विद्धंसिता झापिता वा। वुसितब्रह्मचरियोति मग्गब्रह्मचरियं वसित्वा ठितो। लोकन्तगूति तिविधस्सापि लोकस्स अन्तं गतो। पारगतोति छहाकारेहि पारगतो। इध खीणासवोव कथितो। इति सुत्तेपि गाथासुपि वट्टविवट्टमेव कथितम्।
६. अप्पस्सुतसुत्तवण्णना
६. छट्ठे अनुपपन्नोति अनुपागतो। सुत्तन्तिआदीसु उभतोविभङ्गनिद्देसखन्धकपरिवारसुत्तनिपातमङ्गलसुत्तरतनसुत्त- नाळकसुत्ततुवटकसुत्तानि, अञ्ञम्पि च सुत्तनामकं तथागतवचनं सुत्तन्ति वेदितब्बम्। सब्बम्पि सगाथकं सुत्तं गेय्यन्ति वेदितब्बं, विसेसेन संयुत्तके सकलोपि सगाथावग्गो। सकलम्पि अभिधम्मपिटकं, निग्गाथकसुत्तं, यञ्च अञ्ञम्पि अट्ठहि अङ्गेहि असङ्गहितं बुद्धवचनं, तं वेय्याकरणन्ति वेदितब्बम्। धम्मपद-थेरगाथा-थेरिगाथा सुत्तनिपाते नोसुत्तनामिका सुद्धिकगाथा च गाथाति वेदितब्बा। सोमनस्सञाणमयिकगाथापटिसंयुत्ता द्वेअसीति सुत्तन्ता उदानन्ति वेदितब्बा। ‘‘वुत्तञ्हेतं भगवता’’तिआदिनयप्पवत्ता दसुत्तरसतसुत्तन्ता इतिवुत्तकन्ति वेदितब्बा। अपण्णकजातकादीनि पञ्ञासाधिकानि पञ्च जातकसतानि जातकन्ति वेदितब्बानि। ‘‘चत्तारोमे, भिक्खवे, अच्छरिया अब्भुता धम्मा आनन्दे’’तिआदिनयप्पवत्ता सब्बेपि अच्छरियअब्भुतधम्मपटिसंयुत्ता सुत्तन्ता अब्भुतधम्मन्ति वेदितब्बा। चूळवेदल्लमहावेदल्लसम्मादिट्ठिसक्कपञ्हसङ्खारभाजनियमहापुण्णमसुत्तादयो सब्बेपि वेदञ्च तुट्ठिञ्च लद्धा लद्धा पुच्छिता सुत्तन्ता वेदल्लन्ति वेदितब्बा। न अत्थमञ्ञाय न धम्ममञ्ञायाति अट्ठकथञ्च पाळिञ्च अजानित्वा। धम्मानुधम्मप्पटिपन्नोति नवलोकुत्तरधम्मस्स अनुरूपधम्मं सहसीलं पुब्बभागपटिपदं न पटिपन्नो होति। इमिना उपायेन सब्बवारेसु अत्थो वेदितब्बो। पठमवारे पनेत्थ अप्पस्सुतदुस्सीलो कथितो, दुतिये अप्पस्सुतखीणासवो, ततिये बहुस्सुतदुस्सीलो, चतुत्थे बहुस्सुतखीणासवो।
सीलेसु असमाहितोति सीलेसु अपरिपूरकारी। सीलतो च सुतेन चाति सीलभागेन च सुतभागेन च ‘‘अयं दुस्सीलो अप्पस्सुतो’’ति एवं तं गरहन्तीति अत्थो। तस्स सम्पज्जते सुतन्ति तस्स पुग्गलस्स यस्मा तेन सुतेन सुतकिच्चं कतं, तस्मा तस्स सुतं सम्पज्जति नाम। नास्स सम्पज्जतेति सुतकिच्चस्स अकतत्ता न सम्पज्जति। धम्मधरन्ति सुतधम्मानं आधारभूतम्। सप्पञ्ञन्ति सुपञ्ञम्। नेक्खं जम्बोनदस्सेवाति जम्बुनदं वुच्चति जातिसुवण्णं, तस्स जम्बुनदस्स नेक्खं विय, पञ्चसुवण्णपरिमाणं सुवण्णघटिकं वियाति अत्थो।
७. सोभनसुत्तवण्णना
७. सत्तमे वियत्ताति पञ्ञावेय्यत्तियेन समन्नागता। विनीताति विनयं उपेता सुविनीता। विसारदाति वेसारज्जेन सोमनस्ससहगतेन ञाणेन समन्नागता। धम्मधराति सुतधम्मानं आधारभूता। भिक्खु च सीलसम्पन्नोति गाथाय किञ्चापि एकेकस्सेव एकेको गुणो कथितो, सब्बेसं पन सब्बेपि वट्टन्तीति।
८. वेसारज्जसुत्तवण्णना
८. अट्ठमे वेसारज्जानीति एत्थ सारज्जपटिपक्खो वेसारज्जं, चतूसु ठानेसु सारज्जाभावं पच्चवेक्खन्तस्स उप्पन्नसोमनस्समयञाणस्सेतं नामम्। आसभं ठानन्ति सेट्ठट्ठानं उत्तमट्ठानम्। आसभा वा पुब्बबुद्धा, तेसं ठानन्ति अत्थो। अपिच गवसतजेट्ठको उसभो, गवसहस्सजेट्ठको वसभो। वजसतजेट्ठको वा उसभो, वजसहस्सजेट्ठको वसभो , सब्बगवसेट्ठो सब्बपरिस्सयसहो सेतो पासादिको महाभारवहो असनिसतसद्देहिपि असम्पकम्पियो निसभो, सो इध उसभोति अधिप्पेतो। इदम्पि हि तस्स परियायवचनम्। उसभस्स इदन्ति आसभम्। ठानन्ति चतूहि पादेहि पथविं उप्पीळेत्वा ववत्थानम्। इदं पन आसभं वियाति आसभम्। यथेव हि निसभसङ्खातो उसभो चतूहि पादेहि पथविं उप्पीळेत्वा अचलट्ठानेन तिट्ठति, एवं तथागतोपि चतूहि वेसारज्जपादेहि अट्ठपरिसपथविं उप्पीळेत्वा सदेवके लोके केनचि पच्चत्थिकेन पच्चामित्तेन अकम्पियो अचलट्ठानेन तिट्ठति। एवं तिट्ठमानोव तं आसभं ठानं पटिजानाति उपगच्छति न पच्चक्खाति, अत्तनि आरोपेति। तेन वुत्तं ‘‘आसभं ठानं पटिजानाती’’ति।
परिसासूति अट्ठसु परिसासु। सीहनादं नदतीति सेट्ठनादं अभीतनादं नदति, सीहनादसदिसं वा नादं नदति। अयमत्थो सीहनादसुत्तेन दस्सेतब्बो। यथा वा सीहो सहनतो च हननतो च सीहोति वुच्चति, एवं तथागतो लोकधम्मानं सहनतो परप्पवादानञ्च हननतो सीहोति वुच्चति। एवं वुत्तस्स सीहस्स नादं सीहनादम्। तत्थ यथा सीहो सीहबलेन समन्नागतो सब्बत्थ विसारदो विगतलोमहंसो सीहनादं नदति, एवं तथागतसीहोपि तथागतबलेहि समन्नागतो अट्ठसु परिसासु विसारदो विगतलोमहंसो ‘‘इति रूप’’न्तिआदिना नयेन नानाविधदेसनाविलाससम्पन्नं सीहनादं नदति। तेन वुत्तं ‘‘परिसासु सीहनादं नदती’’ति।
ब्रह्मचक्कं पवत्तेतीति एत्थ ब्रह्मन्ति सेट्ठं उत्तमं विसुद्धम्। चक्कसद्दो पनायं –
‘‘सम्पत्तियं लक्खणे च, रथङ्गे इरियापथे।
दाने रतनधम्मूर-चक्कादीसु च दिस्सति।
धम्मचक्के इध मतो, तञ्च द्वेधा विभावये’’॥
‘‘चत्तारिमानि, भिक्खवे, चक्कानि, येहि समन्नागतानं देवमनुस्सान’’न्तिआदीसु (अ॰ नि॰ ४.३१) हि अयं सम्पत्तियं दिस्सति। ‘‘पादतलेसु चक्कानि जातानी’’ति (दी॰ नि॰ २.३५) एत्थ लक्खणे। ‘‘चक्कंव वहतो पद’’न्ति (ध॰ प॰ १) एत्थ रथङ्गे। ‘‘चतुचक्कं नवद्वार’’न्ति (सं॰ नि॰ १.२९) एत्थ इरियापथे। ‘‘ददं भुञ्ज मा च पमादो, चक्कं वत्तय सब्बपाणिन’’न्ति (जा॰ १.७.१४९) एत्थ दाने। ‘‘दिब्बं चक्करतनं पातुरहोसी’’ति (दी॰ नि॰ २.२४३; म॰ नि॰ ३.२५६) एत्थ रतनचक्के। ‘‘मया पवत्तितं चक्क’’न्ति (सु॰ नि॰ ५६२) एत्थ धम्मचक्के। ‘‘इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके’’ति (जा॰ १.१.१०४; १.५.१०३) एत्थ उरचक्के। ‘‘खुरपरियन्तेन चेपि चक्केना’’ति (दी॰ नि॰ १.१६६) एत्थ पहरणचक्के। ‘‘असनिविचक्क’’न्ति (दी॰ नि॰ ३.६१; सं॰ नि॰ २.१६२) एत्थ असनिमण्डले। इध पनायं धम्मचक्के मतो।
तं पनेतं धम्मचक्कं दुविधं होति पटिवेधञाणञ्च देसनाञाणञ्च। तत्थ पञ्ञापभावितं अत्तनो अरियफलावहं पटिवेधञाणं, करुणापभावितं सावकानं अरियफलावहं देसनाञाणम्। तत्थ पटिवेधञाणं उप्पज्जमानं उप्पन्नन्ति दुविधम्। तञ्हि अभिनिक्खमनतो याव अरहत्तमग्गा उप्पज्जमानं, फलक्खणे उप्पन्नं नाम। तुसितभवनतो वा याव महाबोधिपल्लङ्के अरहत्तमग्गा उप्पज्जमानं, फलक्खणे उप्पन्नं नाम। दीपङ्करतो पट्ठाय वा याव बोधिपल्लङ्के अरहत्तमग्गा उप्पज्जमानं, फलक्खणे उप्पन्नं नाम। देसनाञाणम्पि पवत्तमानं पवत्तन्ति दुविधम्। तञ्हि याव अञ्ञासिकोण्डञ्ञस्स सोतापत्तिमग्गा पवत्तमानं, फलक्खणे पवत्तं नाम। तेसु पटिवेधञाणं लोकुत्तरं, देसनाञाणं लोकियम्। उभयम्पि पनेतं अञ्ञेहि असाधारणं, बुद्धानंयेव ओरसञाणम्।
सम्मासम्बुद्धस्स ते पटिजानतोति ‘‘अहं सम्मासम्बुद्धो, सब्बे धम्मा मया अभिसम्बुद्धा’’ति एवं पटिजानतो तव। अनभिसम्बुद्धाति इमे नाम धम्मा तया अनभिसम्बुद्धा। तत्र वताति तेसु ‘‘अनभिसम्बुद्धा’’ति एवं दस्सितधम्मेसु। सहधम्मेनाति सहेतुना सकारणेन वचनेन। निमित्तमेतन्ति एत्थ पुग्गलोपि धम्मोपि निमित्तन्ति अधिप्पेतो । तं पुग्गलं न पस्सामि, यो मं पटिचोदेस्सति। तं धम्मं न पस्सामि, यं दस्सेत्वा ‘‘अयं नाम धम्मो तया अनभिसम्बुद्धो’’ति मं पटिचोदेस्सतीति अयमेत्थ अत्थो। खेमप्पत्तोति खेमं पत्तो। सेसपदद्वयं इमस्सेव वेवचनम्। सब्बम्पेतं वेसारज्जञाणमेव सन्धाय वुत्तम्। दसबलस्स हि ‘‘अयं नाम धम्मो तया अनभिसम्बुद्धो’’ति चोदकं पुग्गलं वा चोदनाकारणं अनभिसम्बुद्धधम्मं वा अपस्सतो ‘‘सभावबुद्धोयेव वत समानो अहं बुद्धोस्मीति वदामी’’ति पच्चवेक्खन्तस्स बलवतरं सोमनस्सं उप्पज्जति, तेन सम्पयुत्तं ञाणं वेसारज्जं नाम। तं सन्धाय ‘‘खेमप्पत्तो’’तिआदिमाह। एवं सब्बत्थ अत्थो वेदितब्बो।
अन्तरायिका धम्माति एत्थ पन अन्तरायं करोन्तीति अन्तरायिका। ते अत्थतो सञ्चिच्च वीतिक्कन्ता सत्त आपत्तिक्खन्धा। सञ्चिच्च वीतिक्कन्तं हि अन्तमसो दुक्कटदुब्भासितम्पि मग्गफलानं अन्तरायं करोति। इध पन मेथुनधम्मो अधिप्पेतो। मेथुनं सेवतो हि यस्स कस्सचि निस्संसयमेव मग्गफलानं अन्तरायो होति।
यस्स खो पन ते अत्थायाति रागक्खयादीसु यस्स अत्थाय। धम्मो देसितोति असुभभावनादिधम्मो कथितो। तत्र वत मन्ति तस्मिं अनिय्यानिकधम्मे मम्। सेसं वुत्तनयेनेव वेदितब्बम्।
वादपथाति वादायेव। पुथूति बहू। सिताति उपनिबद्धा अभिसङ्खता। अथ वा पुथुस्सिताति पुथुभावं सिता उपगता, पुथूहि वा सितातिपि पुथुस्सिता। यं निस्सिताति एतरहिपि यं वादपथं निस्सिता। न ते भवन्तीति ते वादपथा न भवन्ति भिज्जन्ति विनस्सन्ति। धम्मचक्कन्ति देसनाञाणस्सपि पटिवेधञाणस्सपि एतं नामम्। तेसु देसनाञाणं लोकियं, पटिवेधञाणं लोकुत्तरम्। केवलीति सकलगुणसमन्नागतो। तादिसन्ति तथाविधम्।
९. तण्हुप्पादसुत्तवण्णना
९. नवमे उप्पज्जति एतेसूति उप्पादा। का उप्पज्जति? तण्हा। तण्हाय उप्पादा तण्हुप्पादा, तण्हावत्थूनि तण्हाकारणानीति अत्थो। चीवरहेतूति ‘‘कत्थ मनापं चीवरं लभिस्सामी’’ति चीवरकारणा उप्पज्जति। इतिभवाभवहेतूति एत्थ इतीति निदस्सनत्थे निपातो। यथा चीवरादिहेतु, एवं भवाभवहेतुपीति अत्थो। भवाभवोति चेत्थ पणीततरानि सप्पिनवनीतादीनि अधिप्पेतानि। सम्पत्तिभवेसु पणीततरपणीततमभवोतिपि वदन्तियेव।
तण्हादुतियोति अयञ्हि सत्तो अनमतग्गे संसारवट्टे संसरन्तो न एककोव संसरति, तण्हं पन दुतियिकं लभन्तोव संसरति। तेन वुत्तं ‘‘तण्हादुतियो’’ति। इत्थभावञ्ञथाभावन्ति एत्थ इत्थभावो नाम अयं अत्तभावो, अञ्ञथाभावो नाम अनागतत्तभावो। एवरूपो वा अञ्ञोपि अत्तभावो इत्थभावो नाम, न एवरूपो अञ्ञथाभावो नाम। तं इत्थभावञ्ञथाभावम्। संसारन्ति खन्धधातुआयतनानं पटिपाटिम्। नातिवत्ततीति नातिक्कमति। एवमादीनवं ञत्वाति एवं अतीतानागतपच्चुप्पन्नेसु खन्धेसु आदीनवं जानित्वा। तण्हं दुक्खस्स सम्भवन्ति तण्हं च ‘‘अयं वट्टदुक्खसम्भूतो सभावो कारण’’न्ति एवं जानित्वा। एत्तावता इमस्स भिक्खुनो विपस्सनं वड्ढेत्वा अरहत्तं पत्तभावो दस्सितो। इदानि तं खीणासवं थोमेन्तो वीततण्होतिआदिमाह। तत्थ अनादानोति निग्गहणो। सतो भिक्खु परिब्बजेति सतिसम्पजञ्ञे वेपुल्लप्पत्तो खीणासवो भिक्खु सतो सम्पजानो चरेय्य विहरेय्याति अत्थो। इति सुत्तन्ते वट्टं कथेत्वा गाथासु वट्टविवट्टं कथितन्ति।
१०. योगसुत्तवण्णना
१०. दसमे वट्टस्मिं योजेन्तीति योगा। कामयोगोतिआदीसु पञ्चकामगुणिको रागो कामयोगो। रूपारूपभवेसु छन्दरागो भवयोगो, तथा झाननिकन्ति। सस्सतदिट्ठिसहगतो च रागो द्वासट्ठि दिट्ठियो च दिट्ठियोगो। चतूसु सच्चेसु अञ्ञाणं अविज्जायोगो। कामेसु वा योजेतीति कामयोगो। भवेसु योजेतीति भवयोगो। दिट्ठीसु योजेतीति दिट्ठियोगो। अविज्जाय योजेतीति अविज्जायोगोति हेट्ठा वुत्तधम्मानंयेवेतं अधिवचनम्।
इदानि ते वित्थारेत्वा दस्सेन्तो कतमो च, भिक्खवेतिआदिमाह। तत्थ समुदयन्ति उप्पत्तिम्। अत्थङ्गमन्ति भेदम्। अस्सादन्ति मधुरभावम्। आदीनवन्ति अमधुरभावं दोसम्। निस्सरणन्ति निस्सटभावम्। कामेसूति वत्थुकामेसु। कामरागोति कामे आरब्भ उप्पन्नरागो। सेसपदेसुपि एसेव नयो। अनुसेतीति निब्बत्तति। अयं वुच्चति, भिक्खवे, कामयोगोति, भिक्खवे, इदं कामेसु योजनकारणं बन्धनकारणं वुच्चतीति एवं सब्बत्थ अत्थो वेदितब्बो।
फस्सायतनानन्ति चक्खादीनं चक्खुसम्फस्सादिकारणानम्। अविज्जा अञ्ञाणन्ति ञाणपटिपक्खभावेन अञ्ञाणसङ्खाता अविज्जा। इति कामयोगोति एत्थ इति सद्दो चतूहिपि योगेहि सद्धिं योजेतब्बो ‘‘एवं कामयोगो, एवं भवयोगो’’ति। संयुत्तोति परिवारितो। पापकेहीति लामकेहि। अकुसलेहीति अकोसल्लसम्भूतेहि। संकिलेसिकेहीति संकिलेसनकेहि, पसन्नस्स चित्तस्स पसन्नभावदूसकेहीति अत्थो। पोनोब्भविकेहीति पुनब्भवनिब्बत्तकेहि। सदरेहीति सदरथेहि। दुक्खविपाकेहीति विपाककाले दुक्खुप्पादकेहि। आयतिं जातिजरामरणिकेहीति अनागते पुनप्पुनं जातिजरामरणनिब्बत्तकेहि। तस्मा अयोगक्खेमीति वुच्चतीति यस्मा अप्पहीनयोगो पुग्गलो एतेहि धम्मेहि सम्पयुत्तो होति, तस्मा चतूहि योगेहि खेमं निब्बानं अनधिगतत्ता न योगक्खेमीति वुच्चति।
विसंयोगोति विसंयोजनकारणानि। कामयोगविसंयोगोति कामयोगतो विसंयोजनकारणम्। सेसपदेसुपि एसेव नयो। तत्थ असुभज्झानं कामयोगविसंयोगो, तं पादकं कत्वा अधिगतो अनागामिमग्गो एकन्तेनेव कामयोगविसंयोगो नाम। अरहत्तमग्गो भवयोगविसंयोगो नाम, सोतापत्तिमग्गो दिट्ठियोगविसंयोगो नाम, अरहत्तमग्गो अविज्जायोगविसंयोगो नाम। इदानि ते वित्थारवसेन दस्सेन्तो कतमो च, भिक्खवेतिआदिमाह। तस्सत्थो वुत्तनयेनेव वेदितब्बो।
भवयोगेन चूभयन्ति भवयोगेन च संयुत्ता, किञ्चि भिय्यो उभयेनापि सम्पयुत्ता, येन केनचि योगेन समन्नागताति अत्थो। पुरक्खताति पुरतो कता, परिवारिता वा। कामे परिञ्ञायाति दुविधेपि कामे परिजानित्वा। भवयोगञ्च सब्बसोति भवयोगञ्च सब्बमेव परिजानित्वा। समूहच्चाति समूहनित्वा। विराजयन्ति विराजेन्तो, विराजेत्वा वा। ‘‘विराजेन्तो’’ति हि वुत्ते मग्गो कथितो होति, ‘‘विराजेत्वा’’ति वुत्ते फलम्। मुनीति खीणासवमुनि। इति इमस्मिं सुत्तेपि गाथासुपि वट्टविवट्टमेव कथितन्ति।
भण्डगामवग्गो पठमो।