०९. पमादादिवग्गवण्णना

९. पमादादिवग्गवण्णना
८१. नवमस्सापि पठमं अट्ठुप्पत्तियमेव कथितम्। सम्बहुला किर भिक्खू धम्मसभायं निसिन्ना कुम्भघोसकं आरब्भ ‘‘असुकं नाम कुलं पुब्बे अप्पयसं अप्पपरिवारं अहोसि, इदानि महायसं महापरिवारं जात’’न्ति कथयिंसु। सत्था पुरिमनयेनेव आगन्त्वा तेसं वचनं सुत्वा इमं सुत्तं आरभि। तस्सत्थो हेट्ठा वुत्तनयेनेव वेदितब्बो।
८२. दुतियादीसु महतो अनत्थायाति महन्तस्स अनत्थस्स अत्थाय। सेसमेत्थ उत्तानमेवाति।
पमादादिवग्गवण्णना।