४. अदन्तवग्गवण्णना
३१. चतुत्थस्स पठमे अदन्तन्ति सविसेवनं अदन्तहत्थिअस्सादिसदिसम्। चित्तन्ति वट्टवसेन उप्पन्नचित्तमेव।
३२. दुतिये दन्तन्ति निब्बिसेवनं दन्तहत्थिअस्सादिसदिसम्। इमस्मिम्पि सुत्तद्वये वट्टविवट्टवसेन उप्पन्नचित्तमेव कथितम्। यथा चेत्थ, एवं इतो परेसुपीति।
३३. ततिये अगुत्तन्ति अगोपितं सतिसंवररहितं अगुत्तहत्थिअस्सादिसदिसम्।
३४. चतुत्थे गुत्तन्ति गोपितं अविस्सट्ठसतिसंवरं गुत्तहत्थिअस्सादिसदिसम्।
३५-३६. पञ्चमछट्ठानि अरक्खितं रक्खितन्ति पदवसेन बुज्झनकानं अज्झासयेन वुत्तानि। अत्थो पनेत्थ पुरिमसदिसोयेव।
३७-३८. सत्तमट्ठमेसुपि एसेव नयो। उपमा पनेत्थ असंवुतघरद्वारादिवसेन वेदितब्बा।
३९-४०. नवमदसमानि चतूहिपि पदेहि योजेत्वा वुत्तानि। इमस्मिम्पि वग्गे वट्टविवट्टमेव कथितन्ति।
अदन्तवग्गवण्णना।