०१. रूपादिवग्गवण्णना

१. रूपादिवग्गवण्णना
तत्थ अङ्गुत्तरागमो नाम एककनिपातो दुकनिपातो तिकनिपातो चतुक्कनिपातो पञ्चकनिपातो छक्कनिपातो सत्तकनिपातो अट्ठकनिपातो नवकनिपातो दसकनिपातो एकादसकनिपातोति एकादस निपाता होन्ति। सुत्ततो –
‘‘नव सुत्तसहस्सानि, पञ्च सुत्तसतानि च।
सत्तपञ्ञास सुत्तानि, होन्ति अङ्गुत्तरागमे’’॥
तस्स निपातेसु एककनिपातो आदि, सुत्तेसु चित्तपरियादानसुत्तम्। तस्सापि ‘‘एवं मे सुत’’न्तिआदिकं आयस्मता आनन्देन पठममहासङ्गीतिकाले वुत्तं निदानमादि। सा पनेसा पठममहासङ्गीति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय आदिम्हि वित्थारिता, तस्मा सा तत्थ वित्थारितनयेनेव वेदितब्बा।

निदानवण्णना

१. यं पनेतं ‘‘एवं मे सुत’’न्तिआदिकं निदानं, तत्थ एवन्ति निपातपदं, मेतिआदीनि नामपदानि। सावत्थियं विहरतीति एत्थ वीति उपसग्गपदं, हरतीति आख्यातपदन्ति इमिना ताव नयेन पदविभागो वेदितब्बो।
अत्थतो पन एवंसद्दो ताव उपमूपदेस-सम्पहंसन-गरहणवचन-सम्पटिग्गहाकारनिदस्सनावधारणादि-अनेकत्थप्पभेदो। तथा हेस ‘‘एवं जातेन मच्चेन, कत्तब्बं कुसलं बहु’’न्ति एवमादीसु (ध॰ प॰ ५३) उपमायं आगतो। ‘‘एवं ते अभिक्कमितब्बं, एवं ते पटिक्कमितब्ब’’न्तिआदीसु (अ॰ नि॰ ४.१२२) उपदेसे। ‘‘एवमेतं भगवा, एवमेतं सुगता’’तिआदीसु (अ॰ नि॰ ३.६६) सम्पहंसने। ‘‘एवमेवं पनायं वसली यस्मिं वा तस्मिं वा तस्स मुण्डकस्स समणकस्स वण्णं भासती’’तिआदीसु (सं॰ नि॰ १.१८७) गरहणे। ‘‘एवं, भन्तेति खो ते भिक्खू भगवतो पच्चस्सोसु’’न्तिआदीसु (म॰ नि॰ १.१) वचनसम्पटिग्गहे। ‘‘एवं ब्याखो अहं, भन्ते, भगवता धम्मं देसितं आजानामी’’तिआदीसु (म॰ नि॰ १.३९८) आकारे। ‘‘एहि त्वं, माणवक, येन समणो आनन्दो तेनुपसङ्कम; उपसङ्कमित्वा मम वचनेन समणं आनन्दं अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छ – ‘सुभो माणवो तोदेय्यपुत्तो भवन्तं आनन्दं अप्पाबाधं…पे॰… फासुविहारं पुच्छती’ति, एवञ्च वदेहि ‘‘साधु किर भवं आनन्दो येन सुभस्स माणवस्स तोदेय्यपुत्तस्स निवेसनं, तेनुपसङ्कमतु अनुकम्पं उपादाया’’तिआदीसु (दी॰ नि॰ १.४४५) निदस्सने। ‘‘तं किं मञ्ञथ, कालामा, इमे धम्मा कुसला वा अकुसला वाति? अकुसला, भन्ते। सावज्जा वा अनवज्जा वाति? सावज्जा, भन्ते। विञ्ञुगरहिता वा विञ्ञुप्पसत्था वाति? विञ्ञुगरहिता, भन्ते। समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्ति नो वा, कथं वो एत्थ होतीति? समत्ता, भन्ते, समादिन्ना अहिताय दुक्खाय संवत्तन्ति, एवं नो एत्थ होती’’तिआदीसु (अ॰ नि॰ ३.६६) अवधारणे। स्वायमिध आकारनिदस्सनावधारणेसु दट्ठब्बो।
तत्थ आकारत्थेन एवंसद्देन एतमत्थं दीपेति – नानानयनिपुणं अनेकज्झासयसमुट्ठानं अत्थब्यञ्जनसम्पन्नं विविधपाटिहारियं धम्मत्थदेसनापटिवेधगम्भीरं सब्बसत्तानं सकसकभासानुरूपतो सोतपथमागच्छन्तं तस्स भगवतो वचनं सब्बप्पकारेन को समत्थो विञ्ञातुं, सब्बथामेन पन सोतुकामतं जनेत्वापि एवं मे सुतं, मयापि एकेनाकारेन सुतन्ति।
निदस्सनत्थेन ‘‘नाहं सयम्भू, न मया इदं सच्छिकत’’न्ति अत्तानं परिमोचेन्तो ‘‘एवं मे सुतं, मयापि एवं सुत’’न्ति इदानि वत्तब्बं सकलं सुत्तं निदस्सेति।
अवधारणत्थेन ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं बहुस्सुतानं यदिदं आनन्दो, सतिमन्तानं, गतिमन्तानं, धितिमन्तानं, उपट्ठाकानं यदिदं आनन्दो’’ति (अ॰ नि॰ १.२१९, २२३) एवं भगवता , ‘‘आयस्मा आनन्दो अत्थकुसलो धम्मकुसलो ब्यञ्जनकुसलो निरुत्तिकुसलो पुब्बापरकुसलो’’ति (अ॰ नि॰ ५.१६९) एवं धम्मसेनापतिना च पसत्थभावानुरूपं अत्तनो धारणबलं दस्सेन्तो सत्तानं सोतुकामतं जनेति ‘‘एवं मे सुतं, तञ्च खो अत्थतो वा ब्यञ्जनतो वा अनूनमनधिकं, एवमेव, न अञ्ञथा दट्ठब्ब’’न्ति।
मेसद्दो तीसु अत्थेसु दिस्सति। तथा हिस्स ‘‘गाथाभिगीतं मे अभोजनेय्य’’न्तिआदीसु (सु॰ नि॰ ८१; सं॰ नि॰ १.१९४) मयाति अत्थो। ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतू’’तिआदीसु (सं॰ नि॰ ४.८८) मय्हन्ति अत्थो। ‘‘धम्मदायादा मे, भिक्खवे, भवथा’’तिआदीसु (म॰ नि॰ १.२९) ममाति अत्थो। इध पन ‘‘मया सुत’’न्ति च, ‘‘मम सुत’’न्ति च अत्थद्वये युज्जति।
सुतन्ति अयं सुतसद्दो सउपसग्गो च अनुपसग्गो च गमन-विस्सुत-किलिन्नउपचितानुयोग-सोतविञ्ञेय्य-सोतद्वारानुसारविञ्ञातादिअनेकत्थप्पभेदो। तथा हिस्स – ‘‘सेनाय पसुतो’’तिआदीसु गच्छन्तोति अत्थो। ‘‘सुतधम्मस्स पस्सतो’’तिआदीसु (उदा॰ ११) विस्सुतधम्मस्साति अत्थो। ‘‘अवस्सुता अवस्सुतस्सा’’तिआदीसु (पाचि॰ ६५७) किलिन्नाकिलिन्नस्साति अत्थो। ‘‘तुम्हेहि पुञ्ञं पसुतं अनप्पक’’न्तिआदीसु (खु॰ पा॰ ७-१२) उपचितन्ति अत्थो। ‘‘ये झानप्पसुता धीरा’’तिआदीसु (ध॰ प॰ १८१) झानानुयुत्ताति अत्थो। ‘‘दिट्ठं सुतं मुत’’न्तिआदीसु (म॰ नि॰ १.२४१) सोतविञ्ञेय्यन्ति अत्थो। ‘‘सुतधरो सुतसन्निचयो’’तिआदीसु (म॰ नि॰ १.३३९) सोतद्वारानुसारविञ्ञातधरोति अत्थो। इध पनस्स सोतद्वारानुसारेन उपधारितन्ति वा उपधारणन्ति वाति अत्थो। मे-सद्दस्स हि मयाति अत्थे सति ‘‘एवं मया सुतं सोतद्वारानुसारेन उपधारित’’न्ति युज्जति। ममाति अत्थे सति ‘‘एवं मम सुतं सोतद्वारानुसारेन उपधारण’’न्ति युज्जति।
एवमेतेसु तीसु पदेसु एवन्ति सोतविञ्ञाणादिविञ्ञाणकिच्चनिदस्सनम्। मेति वुत्तविञ्ञाणसमङ्गिपुग्गलनिदस्सनम्। सुतन्ति अस्सवनभावपटिक्खेपतो अनूनाधिकाविपरीतग्गहणनिदस्सनम्। तथा एवन्ति तस्सा सोतद्वारानुसारेन पवत्ताय विञ्ञाणवीथिया नानप्पकारेन आरम्मणे पवत्तभावप्पकासनम्। मेति अत्तप्पकासनम्। सुतन्ति धम्मप्पकासनम्। अयञ्हेत्थ सङ्खेपो – ‘‘नानप्पकारेन आरम्मणे पवत्ताय विञ्ञाणवीथिया मया न अञ्ञं कतं, इदं पन कतं, अयं धम्मो सुतो’’ति।
तथा एवन्ति निद्दिसितब्बप्पकासनम्। मेति पुग्गलप्पकासनम्। सुतन्ति पुग्गलकिच्चप्पकासनम्। इदं वुत्तं होति – यं सुत्तं निद्दिसिस्सामि, तं मया एवं सुतन्ति।
तथा एवन्ति यस्स चित्तसन्तानस्स नानाकारप्पवत्तिया नानत्थब्यञ्जनग्गहणं होति, तस्स नानाकारनिद्देसो। एवन्ति हि अयं आकारपञ्ञत्ति। मेति कत्तुनिद्देसो। सुतन्ति विसयनिद्देसो। एत्तावता नानाकारप्पवत्तेन चित्तसन्तानेन तंसमङ्गिनो कत्तु विसये गहणसन्निट्ठानं कतं होति।
अथ वा एवन्ति पुग्गलकिच्चनिद्देसो। सुतन्ति विञ्ञाणकिच्चनिद्देसो। मेति उभयकिच्चयुत्तपुग्गलनिद्देसो। अयं पनेत्थ सङ्खेपो – मया सवनकिच्चविञ्ञाणसमङ्गिना पुग्गलेन विञ्ञाणवसेन लद्धसवनकिच्चवोहारेन सुतन्ति।
तत्थ एवन्ति च मेति च सच्चिकट्ठपरमत्थवसेन अविज्जमानपञ्ञत्ति। किञ्हेत्थ तं परमत्थतो अत्थि, यं एवन्ति वा मेति वा निद्देसं लभेथ। सुतन्ति विज्जमानपञ्ञत्ति। यञ्हि तं एत्थ सोतेन उपलद्धं, तं परमत्थतो विज्जमानन्ति। तथा एवन्ति च मेति च तं तं उपादाय वत्तब्बतो उपादापञ्ञत्ति। सुतन्ति दिट्ठादीनि उपनिधाय वत्तब्बतो उपनिधापञ्ञत्ति।
एत्थ च एवन्ति वचनेन असम्मोहं दीपेति। न हि सम्मूळ्हो नानप्पकारपटिवेधसमत्थो होति। सुतन्ति वचनेन सुतस्स असम्मोसं दीपेति। यस्स हि सुतं सम्मुट्ठं होति, न सो कालन्तरेन मया सुतन्ति पटिजानाति। इच्चस्स असम्मोहेन पञ्ञासिद्धि, असम्मोसेन पन सतिसिद्धि। तत्थ पञ्ञापुब्बङ्गमाय सतिया ब्यञ्जनावधारणसमत्थता, सतिपुब्बङ्गमाय पञ्ञाय अत्थपटिवेधसमत्थता। तदुभयसमत्थतायोगेन अत्थब्यञ्जनसम्पन्नस्स धम्मकोसस्स अनुपालनसमत्थतो धम्मभण्डागारिकत्तसिद्धि।
अपरो नयो – एवन्ति वचनेन योनिसो मनसिकारं दीपेति, अयोनिसो मनसिकरोतो हि नानप्पकारपटिवेधाभावतो। सुतन्ति वचनेन अविक्खेपं दीपेति, विक्खित्तचित्तस्स सवनाभावतो। तथा हि विक्खित्तचित्तो पुग्गलो सब्बसम्पत्तिया वुच्चमानोपि ‘‘न मया सुतं , पुन भणथा’’ति भणति। योनिसो मनसिकारेन चेत्थ अत्तसम्मापणिधिं पुब्बे च कतपुञ्ञतं साधेति सम्मा अप्पणिहितत्तस्स पुब्बे अकतपुञ्ञस्स वा तदभावतो। तथा अविक्खेपेन सद्धम्मस्सवनं सप्पुरिसूपनिस्सयञ्च साधेति। न हि विक्खित्तचित्तो सोतुं सक्कोति, न च सप्पुरिसे अनुपस्सयमानस्स सवनं अत्थीति।
अपरो नयो – यस्मा ‘‘एवन्ति यस्स चित्तसन्तानस्स नानाकारप्पवत्तिया नानत्थब्यञ्जनग्गहणं होति, तस्स नानाकारनिद्देसो’’ति वुत्तम्। सो च एवं भद्दको आकारो न सम्मा अप्पणिहितत्तनो पुब्बे अकतपुञ्ञस्स वा होति, तस्मा एवन्ति इमिना भद्दकेनाकारेन पच्छिमचक्कद्वयसम्पत्तिमत्तनो दीपेति। सुतन्ति सवनयोगेन पुरिमचक्कद्वयसम्पत्तिम्। न हि अप्पतिरूपदेसे वसतो सप्पुरिसूपनिस्सयविरहितस्स वा सवनं अत्थि। इच्चस्स पच्छिमचक्कद्वयसिद्धिया आसयसुद्धि सिद्धा होति, पुरिमचक्कद्वयसिद्धिया पयोगसुद्धि। ताय च आसयसुद्धिया अधिगमब्यत्तिसिद्धि, पयोगसुद्धिया आगमब्यत्तिसिद्धि। इति पयोगासयसुद्धस्स आगमाधिगमसम्पन्नस्स वचनं अरुणुग्गं विय सूरियस्स उदयतो, योनिसो मनसिकारो विय च कुसलकम्मस्स, अरहति भगवतो वचनस्स पुब्बङ्गमं भवितुन्ति ठाने निदानं ठपेन्तो एवं मे सुतन्तिआदिमाह।
अपरो नयो – एवन्ति इमिना नानप्पकारपटिवेधदीपकेन वचनेन अत्तनो अत्थपटिभानपटिसम्भिदासम्पत्तिसब्भावं दीपेति। सुतन्ति इमिना सोतब्बभेदपटिवेधदीपकेन वचनेन धम्मनिरुत्तिपटिसम्भिदासम्पत्तिसब्भावम्। एवन्ति च इदं योनिसो मनसिकारदीपकवचनं भासमानो ‘‘एते मया धम्मा मनसा अनुपेक्खिता दिट्ठिया सुप्पटिविद्धा’’ति दीपेति। सुतन्ति इदं सवनयोगदीपकवचनं भासमानो ‘‘बहू मया धम्मा सुता धाता वचसा परिचिता’’ति दीपेति। तदुभयेनपि अत्थब्यञ्जनपारिपूरिं दीपेन्तो सवने आदरं जनेति। अत्थब्यञ्जनपरिपुण्णं हि धम्मं आदरेन अस्सुणन्तो महता हिता परिबाहिरो होतीति आदरं जनेत्वा सक्कच्चं धम्मो सोतब्बोति।
एवं मे सुतन्ति इमिना पन सकलेन वचनेन आयस्मा आनन्दो तथागतप्पवेदितं धम्मं अत्तनो अदहन्तो असप्पुरिसभूमिं अतिक्कमति, सावकत्तं पटिजानन्तो सप्पुरिसभूमिं ओक्कमति। तथा असद्धम्मा चित्तं वुट्ठापेति, सद्धम्मे चित्तं पतिट्ठापेति। ‘‘केवलं सुतमेवेतं मया , तस्सेव पन भगवतो वचन’’न्ति दीपेन्तो अत्तानं परिमोचेति , सत्थारं अपदिसति, जिनवचनं अप्पेति, धम्मनेत्तिं पतिट्ठापेति।
अपिच ‘‘एवं मे सुत’’न्ति अत्तना उप्पादितभावं अप्पटिजानन्तो पुरिमवचनं विवरन्तो ‘‘सम्मुखा पटिग्गहितमिदं मया तस्स भगवतो चतुवेसारज्जविसारदस्स दसबलधरस्स आसभट्ठानट्ठायिनो सीहनादनादिनो सब्बसत्तुत्तमस्स धम्मिस्सरस्स धम्मराजस्स धम्माधिपतिनो धम्मदीपस्स धम्मसरणस्स सद्धम्मवरचक्कवत्तिनो सम्मासम्बुद्धस्स वचनं, न एत्थ अत्थे वा धम्मे वा पदे वा ब्यञ्जने वा कङ्खा वा विमति वा कत्तब्बा’’ति सब्बदेवमनुस्सानं इमस्मिं धम्मे अस्सद्धियं विनासेति, सद्धासम्पदं उप्पादेति। तेनेतं वुच्चति –
‘‘विनासयति अस्सद्धं, सद्धं वड्ढेति सासने।
एवं मे सुतमिच्चेवं, वदं गोतमसावको’’ति॥
एकन्ति गणनपरिच्छेदनिद्देसो। समयन्ति परिच्छिन्ननिद्देसो। एकं समयन्ति अनियमितपरिदीपनम्। तत्थ समयसद्दो –
‘‘समवाये खणे काले, समूहे हेतुदिट्ठिसु।
पटिलाभे पहाने च, पटिवेधे च दिस्सति’’॥
तथा हिस्स ‘‘अप्पेव नाम स्वेपि उपसङ्कमेय्याम कालञ्च समयञ्च उपादाया’’ति एवमादीसु (दी॰ नि॰ १.४४७) समवायो अत्थो। ‘‘एकोव खो, भिक्खवे, खणो च समयो च ब्रह्मचरियवासाया’’तिआदीसु (अ॰ नि॰ ८.२९) खणो। ‘‘उण्हसमयो परिळाहसमयो’’तिआदीसु (पाचि॰ ३५८) कालो। ‘‘महासमयो पवनस्मि’’न्तिआदीसु (दी॰ नि॰ २.३३२) समूहो। ‘‘समयोपि खो ते भद्दालि अप्पटिविद्धो अहोसि, भगवा खो सावत्थियं विहरति, भगवापि मं जानिस्सति ‘भद्दालि नाम भिक्खु सत्थु सासने सिक्खाय अपरिपूरकारी’ति, अयम्पि खो ते, भद्दालि, समयो अप्पटिविद्धो अहोसी’’तिआदीसु (म॰ नि॰ २.१३५) हेतु। ‘‘तेन खो पन समयेन उग्गाहमानो परिब्बाजको समणमुण्डिकापुत्तो समयप्पवादके तिन्दुकाचीरे एकसालके मल्लिकाय आरामे पटिवसती’’तिआदीसु (म॰ नि॰ २.२६०) दिट्ठि।
‘‘दिट्ठे धम्मे च यो अत्थो, यो चत्थो सम्परायिको।
अत्थाभिसमया धीरो, पण्डितोति पवुच्चती’’ति॥ –
आदीसु (सं॰ नि॰ १.१२९) पटिलाभो। ‘‘सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’’तिआदीसु (म॰ नि॰ १.२८) पहानम्। ‘‘दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो अभिसमयट्ठो’’तिआदीसु (पटि॰ म॰ २.८) पटिवेधो। इध पनस्स कालो अत्थो। तेन संवच्छर-उतु-मास-अड्ढमास-रत्ति-दिव-पुब्बण्ह-मज्झन्हिक-सायन्ह-पठम-मज्झिम- पच्छिमयाम-मुहुत्तादीसु कालप्पभेदभूतेसु समयेसु एकं समयन्ति दीपेति।
तत्थ किञ्चापि एतेसु संवच्छरादीसु यं यं सुत्तं यम्हि यम्हि संवच्छरे उतुम्हि मासे पक्खे रत्तिभागे दिवसभागे वा वुत्तं, सब्बं तं थेरस्स सुविदितं सुववत्थापितं पञ्ञाय। यस्मा पन ‘‘एवं मे सुतं असुकसंवच्छरे असुकउतुम्हि असुकमासे असुकपक्खे असुकरत्तिभागे असुकदिवसभागे वा’’ति एवं वुत्ते न सक्का सुखेन धारेतुं वा उद्दिसितुं वा उद्दिसापेतुं वा, बहु च वत्तब्बं होति, तस्मा एकेनेव पदेन तमत्थं समोधानेत्वा ‘‘एकं समय’’न्ति आह।
ये वा इमे गब्भोक्कन्तिसमयो जातिसमयो संवेगसमयो अभिनिक्खमनसमयो दुक्करकारिकसमयो मारविजयसमयो अभिसम्बोधिसमयो दिट्ठधम्मसुखविहारसमयो देसनासमयो परिनिब्बानसमयोति एवमादयो भगवतो देवमनुस्सेसु अतिविय सुप्पकासा अनेककालप्पभेदा एव समया, तेसु समयेसु देसनासमयसङ्खातं एकं समयन्ति दीपेति। यो चायं ञाणकरुणाकिच्चसमयेसु करुणाकिच्चसमयो, अत्तहितपरहित-पटिपत्तिसमयेसु परहित-पटिपत्तिसमयो, सन्निपतितानं करणीयद्वयसमयेसु धम्मिकथासमयो, देसनापटिपत्तिसमयेसु देसनासमयो, तेसुपि समयेसु अञ्ञतरं सन्धाय ‘‘एकं समय’’न्ति आह।
कस्मा पनेत्थ यथा अभिधम्मे ‘‘यस्मिं समये कामावचर’’न्ति च, इतो अञ्ञेसु च सुत्तपदेसु ‘‘यस्मिं समये, भिक्खवे, भिक्खु विविच्चेव कामेही’’ति च भुम्मवचनेन निद्देसो कतो, विनये च ‘‘तेन समयेन बुद्धो भगवा’’ति करणवचनेन निद्देसो कतो, तथा अकत्वा ‘‘एकं समय’’न्ति उपयोगवचनेन निद्देसो कतोति। तत्थ तथा, इध च अञ्ञथा अत्थसम्भवतो। तत्थ हि अभिधम्मे इतो अञ्ञेसु सुत्तपदेसु च अधिकरणत्थो भावेनभावलक्खणत्थो च सम्भवति। अधिकरणं हि कालत्थो समूहत्थो च समयो, तत्थ वुत्तानं फस्सादिधम्मानं खणसमवायहेतुसङ्खातस्स च समयस्स भावेन तेसं भावो लक्खीयति, तस्मा तदत्थजोतनत्थं तत्थ भुम्मवचनेन निद्देसो कतो।
विनये च हेतुअत्थो करणत्थो च सम्भवति। यो हि सो सिक्खापदपञ्ञत्तिसमयो सारिपुत्तादीहिपि दुब्बिञ्ञेय्यो, तेन समयेन हेतुभूतेन करणभूतेन च सिक्खापदानि पञ्ञापयन्तो सिक्खापदपञ्ञत्तिहेतुञ्च अपेक्खमानो भगवा तत्थ तत्थ विहासि। तस्मा तदत्थजोतनत्थं तत्थ करणवचनेन निद्देसो कतो।
इध पन अञ्ञस्मिञ्च एवंजातिके अच्चन्तसंयोगत्थो सम्भवति। यञ्हि समयं भगवा इमं अञ्ञं वा सुत्तन्तं देसेसि, अच्चन्तमेव तं समयं करुणाविहारेन विहासि। तस्मा तदत्थजोतनत्थं इध उपयोगवचननिद्देसो कतोति। तेनेतं वुच्चति –
‘‘तं तं अत्थमपेक्खित्वा, भुम्मेन करणेन च।
अञ्ञत्र समयो वुत्तो, उपयोगेन सो इधा’’ति॥
पोराणा पन वण्णयन्ति – ‘‘तस्मिं समये’’ति वा ‘‘तेन समयेना’’ति वा ‘‘एकं समय’’न्ति वा अभिलापमत्तभेदो एस, सब्बत्थ भुम्ममेवत्थोति। तस्मा ‘‘एकं समय’’न्ति वुत्तेपि ‘‘एकस्मिं समये’’ति अत्थो वेदितब्बो।
भगवाति गरु। गरुञ्हि लोके ‘‘भगवा’’ति वदन्ति। अयञ्च सब्बगुणविसिट्ठताय सब्बसत्तानं गरु, तस्मा ‘‘भगवा’’ति वेदितब्बो। पोराणेहिपि वुत्तं –
‘‘भगवाति वचनं सेट्ठं, भगवाति वचनमुत्तमम्।
गरु गारवयुत्तो सो, भगवा तेन वुच्चती’’ति॥
अपिच –
‘‘भाग्यवा भग्गवा युत्तो, भगेहि च विभत्तवा।
भत्तवा वन्तगमनो, भवेसु भगवा ततो’’ति॥ –
इमिस्सापि गाथाय वसेनस्स पदस्स वित्थारतो अत्थो वेदितब्बो। सो च विसुद्धिमग्गे (विसुद्धि॰ १.१४२, १४४) बुद्धानुस्सतिनिद्देसे वुत्तोयेव।
एत्तावता चेत्थ एवं मे सुतन्ति वचनेन यथासुतं धम्मं दस्सेन्तो भगवतो धम्मसरीरं पच्चक्खं करोति। तेन ‘‘न इदं अतिक्कन्तसत्थुकं पावचनं, अयं वो सत्था’’ति सत्थु अदस्सनेन उक्कण्ठितं जनं समस्सासेति। एकं समयं भगवाति वचनेन तस्मिं समये भगवतो अविज्जमानभावं दस्सेन्तो रूपकायपरिनिब्बानं साधेति। तेन ‘‘एवंविधस्स नाम अरियधम्मस्स देसको दसबलधरो वजिरसङ्घातसमानकायो सोपि भगवा परिनिब्बुतो, केन अञ्ञेन जीविते आसा जनेतब्बा’’ति जीवितमदमत्तं जनं संवेजेति, सद्धम्मे चस्स उस्साहं जनेति। एवन्ति च भणन्तो देसनासम्पत्तिं निद्दिसति। मे सुतन्ति सावकसम्पत्तिम्। एकं समयन्ति कालसम्पत्तिम्। भगवाति देसकसम्पत्तिम्।
सावत्थियन्ति एवंनामके नगरे। समीपत्थे चेतं भुम्मवचनम्। विहरतीति अविसेसेन इरियापथदिब्बब्रह्मअरियविहारेसु अञ्ञतरविहारसमङ्गिपरिदीपनमेतम्। इध पन ठानगमननिसज्जासयनप्पभेदेसु इरियापथेसु अञ्ञतरइरियापथसमायोगपरिदीपनं, तेन ठितोपि गच्छन्तोपि निसिन्नोपि सयानोपि भगवा विहरतिच्चेव वेदितब्बो। सो हि एकं इरियापथबाधनं अञ्ञेन इरियापथेन विच्छिन्दित्वा अपरिपतन्तं अत्तभावं हरति पवत्तेति, तस्मा ‘‘विहरती’’ति वुच्चति।
जेतवनेति जेतस्स राजकुमारस्स वने। तञ्हि तेन रोपितं संवड्ढितं परिपालितं, सो चस्स सामी अहोसि, तस्मा जेतवनन्ति सङ्खं गतं, तस्मिं जेतवने। अनाथपिण्डिकस्स आरामेति अनाथपिण्डिकेन गहपतिना चतुपञ्ञासहिरञ्ञकोटिपरिच्चागेन बुद्धप्पमुखस्स भिक्खुसङ्घस्स निय्यातितत्ता अनाथपिण्डिकस्साति सङ्खं गते आरामे । अयमेत्थ सङ्खेपो, वित्थारो पन पपञ्चसूदनिया मज्झिमट्ठकथाय सब्बासवसुत्तवण्णनायं (म॰ नि॰ अट्ठ॰ १.१४ आदयो) वुत्तो।
तत्थ सिया – यदि ताव भगवा सावत्थियं विहरति, ‘‘जेतवने’’ति न वत्तब्बम्। अथ तत्थ विहरति, ‘‘सावत्थिय’’न्ति न वत्तब्बम्। न हि सक्का उभयत्थ एकं समयं विहरितुन्ति। न खो पनेतं एवं दट्ठब्बम्। ननु अवोचुम्ह ‘‘समीपत्थे भुम्मवचन’’न्ति। तस्मा यथा गङ्गायमुनादीनं समीपे गोयूथानि चरन्तानि ‘‘गङ्गाय चरन्ति, यमुनाय चरन्ती’’ति वुच्चन्ति, एवमिधापि यदिदं सावत्थिया समीपे जेतवनं, तत्थ विहरन्तो वुच्चति ‘‘सावत्थियं विहरति जेतवने’’ति। गोचरगामनिदस्सनत्थं हिस्स सावत्थिवचनं, पब्बजितानुरूपनिवासनट्ठाननिदस्सनत्थं सेसवचनम्।
तत्थ सावत्थिवचनेन आयस्मा आनन्दो भगवतो गहट्ठानुग्गहकरणं दस्सेति, जेतवनादिकित्तनेन पब्बजितानुग्गहकरणम्। तथा पुरिमेन पच्चयग्गहणतो अत्तकिलमथानुयोगविवज्जनं, पच्छिमेन वत्थुकामप्पहानतो कामसुखल्लिकानुयोगविवज्जनूपायदस्सनम्। पुरिमेन च धम्मदेसनाभियोगं, पच्छिमेन विवेकाधिमुत्तिम्। पुरिमेन करुणाय उपगमनं, पच्छिमेन पञ्ञाय अपगमनम्। पुरिमेन सत्तानं हितसुखनिप्फादनाधिमुत्तितं, पच्छिमेन परहितसुखकरणे निरुपलेपतम्। पुरिमेन धम्मिकसुखापरिच्चागनिमित्तफासुविहारं, पच्छिमेन उत्तरिमनुस्सधम्मानुयोगनिमित्तम्। पुरिमेन मनुस्सानं उपकारबहुलतं, पच्छिमेन देवतानम्। पुरिमेन लोके जातस्स लोके संवड्ढभावं, पच्छिमेन लोकेन अनुपलित्ततम्। पुरिमेन ‘‘एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानम्। कतमो एकपुग्गलो? तथागतो अरहं सम्मासम्बुद्धो’’ति (अ॰ नि॰ १.१७०) वचनतो यदत्थं भगवा उप्पन्नो, तदत्थपरिनिप्फादनं, पच्छिमेन यत्थ उप्पन्नो, तदनुरूपविहारम्। भगवा हि पठमं लुम्बिनिवने, दुतियं बोधिमण्डेति लोकियलोकुत्तराय उप्पत्तिया वनेयेव उप्पन्नो। तेनस्स वनेयेव विहारं दस्सेतीति एवमादिना नयेनेत्थ अत्थयोजना वेदितब्बा।
तत्राति देसकालपरिदीपनम्। तञ्हि यं समयं विहरति, तत्र समये। यस्मिञ्च आरामे विहरति, तत्र आरामेति दीपेति। भासितब्बयुत्ते वा देसकाले दीपेति। न हि भगवा अयुत्ते देसे वा काले वा धम्मं भासति। ‘‘अकालो खो ताव, बाहिया’’तिआदि (उदा॰ १०) चेत्थ साधकम्। खोति पदपूरणमत्ते अवधारणे आदिकालत्थे वा निपातो। भगवाति लोकगरुदीपनम्। भिक्खूति कथासवनयुत्तपुग्गलवचनम्। अपि चेत्थ ‘‘भिक्खकोति भिक्खु, भिक्खाचरियं अज्झुपगतोति भिक्खू’’तिआदिना (पारा॰ ४५; विभ॰ ५११) नयेन वचनत्थो वेदितब्बो। आमन्तेसीति आलपि अभासि सम्बोधेसीति अयमेत्थ अत्थो। अञ्ञत्र पन ञापनेपि होति। यथाह – ‘‘आमन्तयामि वो, भिक्खवे, पटिवेदयामि वो, भिक्खवे’’ति। पक्कोसनेपि। यथाह – ‘‘एहि त्वं, भिक्खु, मम वचनेन सारिपुत्तं आमन्तेही’’ति (अ॰ नि॰ ९.११; सं॰ नि॰ २.३२)।
भिक्खवोति आमन्तनाकारपरिदीपनम्। तञ्च भिक्खनसीलतादिगुणयोगसिद्धत्ता वुत्तम्। भिक्खनसीलतागुणयुत्तोपि हि भिक्खु, भिक्खनधम्मतागुणयुत्तोपि भिक्खु, भिक्खने साधुकारितागुणयुत्तोपीति सद्दविदू मञ्ञन्ति। तेन च नेसं भिक्खनसीलतादिगुणयोगसिद्धेन वचनेन हीनाधिकजनसेवितं वुत्तिं पकासेन्तो उद्धतदीनभावनिग्गहं करोति। भिक्खवोति इमिना करुणाविप्फारसोम्महदयनयननिपातपुब्बङ्गमेन वचनेन ते अत्तनो मुखाभिमुखे करोति। तेनेव च कथेतुकम्यतादीपकेन वचनेन तेसं सोतुकम्यतं जनेति। तेनेव च सम्बोधनत्थेन साधुकं सवनमनसिकारेपि ते नियोजेति। साधुकं सवनमनसिकारायत्ता हि सासनसम्पत्ति।
अपरेसुपि देवमनुस्सेसु विज्जमानेसु कस्मा भिक्खूयेव आमन्तेसीति चे? जेट्ठसेट्ठासन्नसदासन्निहितभावतो। सब्बपरिससाधारणा हि भगवतो धम्मदेसना। परिसाय च जेट्ठा भिक्खू पठमुप्पन्नत्ता, सेट्ठा अनगारियभावं आदिं कत्वा सत्थुचरियानुविधायकत्ता सकलसासनपटिग्गाहकत्ता च। आसन्ना ते तत्थ निसिन्नेसु सत्थुसन्तिकत्ता। सदासन्निहिता सत्थुसन्तिकावचरत्ताति। अपिच ते धम्मदेसनाय भाजनं यथानुसिट्ठं पटिपत्तिसब्भावतोतिपि ते एव आमन्तेसि।
किमत्थं पन भगवा धम्मं देसेन्तो पठमं भिक्खू आमन्तेसि, न धम्ममेव देसेसीति? सतिजननत्थम्। भिक्खू हि अञ्ञं चिन्तेन्तापि विक्खित्तचित्तापि धम्मं पच्चवेक्खन्तापि कम्मट्ठानं मनसिकरोन्तापि निसिन्ना होन्ति, ते अनामन्तेत्वा धम्मे देसियमाने ‘‘अयं देसना किंनिदाना किंपच्चया कतमाय अट्ठुप्पत्तिया देसिता’’ति सल्लक्खेतुं असक्कोन्ता दुग्गहितं वा गण्हेय्युं, न वा गण्हेय्युम्। तेन नेसं सतिजननत्थं भगवा पठमं आमन्तेत्वा पच्छा धम्मं देसेति।
भदन्तेति गारववचनमेतं, सत्थु पटिवचनदानं वा। अपि चेत्थ ‘‘भिक्खवो’’ति वदमानो भगवा ते भिक्खू आलपति। ‘‘भदन्ते’’ति वदमाना ते भगवन्तं पच्चालपन्ति। तथा ‘‘भिक्खवो’’ति भगवा आदिम्हि भासति, ‘‘भदन्ते’’ति ते पच्चाभासन्ति। ‘‘भिक्खवो’’ति पटिवचनं दापेति, ‘‘भदन्ते’’ति पटिवचनं देन्ति। ते भिक्खूति ये भगवा आमन्तेसि, ते। भगवतो पच्चस्सोसुन्ति भगवतो आमन्तनं पटिअस्सोसुं, अभिमुखा हुत्वा सुणिंसु सम्पटिच्छिंसु पटिग्गहेसुन्ति अत्थो। भगवा एतदवोचाति भगवा एतं इदानि वत्तब्बं सकलं सुत्तं अवोच। एत्तावता च यं आयस्मता आनन्देन इमस्स सुत्तस्स सुखावगाहणत्थं कालदेसदेसकपरिसापदेसपटिमण्डितं निदानं भासितं, तस्स अत्थवण्णना समत्ताति।

रूपादिवण्णना

इदानि नाहं, भिक्खवे, अञ्ञं एकरूपम्पि समनुपस्सामीतिआदिना नयेन भगवता निक्खित्तस्स सुत्तस्स वण्णनाय ओकासो अनुप्पत्तो, सा पनेसा सुत्तवण्णना यस्मा सुत्तनिक्खेपं विचारेत्वाव वुच्चमाना पाकटा होति, तस्मा सुत्तनिक्खेपविचारणा ताव वेदितब्बा। चत्तारो हि सुत्तनिक्खेपा अत्तज्झासयो परज्झासयो पुच्छावसिको अट्ठुप्पत्तिकोति। तत्थ यानि सुत्तानि भगवा परेहि अनज्झिट्ठो केवलं अत्तनो अज्झासयेनेव कथेसि, सेय्यथिदं – आकङ्खेय्यसुत्तं वत्थसुत्तन्ति एवमादीनि, तेसं अत्तज्झासयो निक्खेपो। यानि पन ‘‘परिपक्का खो राहुलस्स विमुत्तिपरिपाचनीया धम्मा, यंनूनाहं राहुलं उत्तरि आसवानं खये विनेय्य’’न्ति (सं॰ नि॰ ४.१२१; म॰ नि॰ ३.४१६) एवं परेसं अज्झासयं खन्तिं मनं अभिनीहारं बुज्झनभावञ्च ओलोकेत्वा परज्झासयवसेन कथितानि, सेय्यथिदं – राहुलोवादसुत्तं धम्मचक्कप्पवत्तनन्ति एवमादीनि, तेसं परज्झासयो निक्खेपो। भगवन्तं पन उपसङ्कमित्वा ते ते देवमनुस्सा तथा तथा पञ्हं पुच्छन्ति। एवं पुट्ठेन भगवता यानि कथितानि देवतासंयुत्तबोज्झङ्गसंयुत्तादीनि, तेसं पुच्छावसिको निक्खेपो। यानि पन उप्पन्नं कारणं पटिच्च कथितानि धम्मदायादसुत्तपुत्तमंसूपमादीनि, तेसं अट्ठुप्पत्तिको निक्खेपो। एवमिमेसु चतूसु निक्खेपेसु इमस्स सुत्तस्स परज्झासयो निक्खेपो। परज्झासयवसेन हेतं निक्खित्तम्। केसं अज्झासयेनाति? रूपगरुकानं पुरिसानम्।
तत्थ नाहं, भिक्खवेतिआदीसु नकारो पटिसेधत्थो। अहन्ति अत्तानं निद्दिसति। भिक्खवेति भिक्खू आलपति। अञ्ञन्ति इदानि वत्तब्बा इत्थिरूपतो अञ्ञम्। एकरूपम्पीति एकम्पि रूपम्। समनुपस्सामीति द्वे समनुपस्सना ञाणसमनुपस्सना च दिट्ठिसमनुपस्सना च। तत्थ ‘‘अनिच्चतो समनुपस्सति, नो निच्चतो’’ति (पटि॰ म॰ ३.३५) अयं ञाणसमनुपस्सना नाम। ‘‘रूपं अत्ततो समनुपस्सती’’तिआदिका (पटि॰ म॰ १.१३०) पन दिट्ठिसमनुपस्सना नाम। तासु इध ञाणसमनुपस्सना अधिप्पेता। इमस्स पन पदस्स नकारेन सम्बन्धो वेदितब्बो। इदं हि वुत्तं होति – अहं, भिक्खवे, सब्बञ्ञुतञ्ञाणेन ओलोकेन्तोपि अञ्ञं एकरूपम्पि न समनुपस्सामीति। यं एवं पुरिसस्स चित्तं परियादाय तिट्ठतीति यं रूपं रूपगरुकस्स पुरिसस्स चतुभूमककुसलचित्तं परियादियित्वा गण्हित्वा खेपेत्वा तिट्ठति। ‘‘सब्बं हत्थिकायं परियादियित्वा’’तिआदीसु (सं॰ नि॰ १.१२६) हि गहणं परियादानं नाम। ‘‘अनिच्चसञ्ञा, भिक्खवे, भाविता बहुलीकता सब्बं कामरागं परियादियती’’तिआदीसु (सं॰ नि॰ ३.१०२) खेपनम्। इध उभयम्पि वट्टति। तत्थ इदं रूपं चतुभूमककुसलचित्तं गण्हन्तं न नीलुप्पलकलापं पुरिसो विय हत्थेन गण्हाति, नापि खेपयमानं अग्गि विय उद्धने उदकं सन्तापेत्वा खेपेति। उप्पत्तिञ्चस्स निवारयमानमेव चतुभूमकम्पि कुसलचित्तं गण्हाति चेव खेपेति चाति वेदितब्बम्। तेन वुत्तं – ‘‘पुरिसस्स चित्तं परियादाय तिट्ठती’’ति।
यथयिदन्ति यथा इदम्। इत्थिरूपन्ति इत्थिया रूपम्। तत्थ ‘‘किञ्च, भिक्खवे, रूपं वदेथ? रुप्पतीति खो, भिक्खवे, तस्मा रूपन्ति वुच्चति। केन रुप्पति? सीतेनपि रुप्पति उण्हेनपि रुप्पती’’ति (सं॰ नि॰ ३.७९) सुत्तानुसारेन रूपस्स वचनत्थो चेव सामञ्ञलक्खणञ्च वेदितब्बम्। अयं पन रूपसद्दो खन्धभवनिमित्तपच्चयसरीरवण्णसण्ठानादीसु अनेकेसु अत्थेसु वत्तति। अयञ्हि ‘‘यं किञ्चि रूपं अतीतानागतपच्चुप्पन्न’’न्ति (विभ॰ २; महाव॰ २२) एत्थ रूपक्खन्धे वत्तति। ‘‘रूपूपपत्तिया मग्गं भावेती’’ति (ध॰ स॰ १६१; विभ॰ ६२४) एत्थ रूपभवे। ‘‘अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सती’’ति (ध॰ स॰ २०४-२३२ आदयो) एत्थ कसिणनिमित्ते। ‘‘सरूपा, भिक्खवे, उप्पज्जन्ति पापका अकुसला धम्मा नो अरूपा’’ति (अ॰ नि॰ २.८३) एत्थ पच्चये। ‘‘आकासो परिवारितो रूपन्तेव सङ्खं गच्छती’’ति (म॰ नि॰ १.३०६) एत्थ सरीरे। ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति (म॰ नि॰ १.४००; ३.४२१) एत्थ वण्णे। ‘‘रूपप्पमाणो रूपप्पसन्नो’’ति (अ॰ नि॰ ४.६५) एत्थ सण्ठाने। आदिसद्देन ‘‘पियरूपं सातरूपं, अरसरूपो’’तिआदीनिपि सङ्गण्हितब्बानि। इध पनेस इत्थिया चतुसमुट्ठाने रूपायतनसङ्खाते वण्णे वत्तति। अपिच यो कोचि इत्थिया निवत्थनिवासनस्स वा अलङ्कारस्स वा गन्धवण्णकादीनं वा पिळन्धनमालादीनं वाति कायप्पटिबद्धो च वण्णो पुरिसस्स चक्खुविञ्ञाणस्स आरम्मणं हुत्वा उपकप्पति, सब्बमेतं इत्थिरूपन्तेव वेदितब्बम्। इत्थिरूपं, भिक्खवे, पुरिसस्स चित्तं परियादाय तिट्ठतीति इदं पुरिमस्सेव दळ्हीकरणत्थं वुत्तम्। पुरिमं वा ‘‘यथयिदं, भिक्खवे, इत्थिरूप’’न्ति एवं ओपम्मवसेन वुत्तं, इदं परियादानानुभावदस्सनवसेन।
तत्रिदं इत्थिरूपस्स परियादानानुभावे वत्थु – महादाठिकनागराजा किर चेतियगिरिम्हि अम्बत्थले महाथूपं कारापेत्वा गिरिभण्डपूजं नाम कत्वा कालेन कालं ओरोधगणपरिवुतो चेतियगिरिं गन्त्वा भिक्खुसङ्घस्स महादानं देति। बहूनं सन्निपातट्ठाने नाम न सब्बेसं सति सूपट्ठिता होति, रञ्ञो च दमिळदेवी नाम महेसी पठमवये ठिता दस्सनीया पासादिका। अथेको चित्तत्थेरो नाम वुड्ढपब्बजितो असंवरनियामेन ओलोकेन्तो तस्सा रूपारम्मणे निमित्तं गहेत्वा उम्मादप्पत्तो विय ठितनिसिन्नट्ठानेसु ‘‘हन्द दमिळदेवी, हन्द दमिळदेवी’’ति वदन्तो विचरति। ततो पट्ठाय चस्स दहरसामणेरा उम्मत्तकचित्तत्थेरोत्वेव नामं कत्वा वोहरिंसु। अथ सा देवी नचिरस्सेव कालमकासि। भिक्खुसङ्घे सिवथिकदस्सनं गन्त्वा आगते दहरसामणेरा तस्स सन्तिकं गन्त्वा एवमाहंसु – ‘‘भन्ते चित्तत्थेर, यस्सत्थाय त्वं विलपसि, मयं तस्सा देविया सिवथिकदस्सनं गन्त्वा आगता’’ति। एवं वुत्तेपि अस्सद्दहन्तो ‘‘यस्सा वा तस्सा वा तुम्हे सिवथिकदस्सनत्थाय गता, मुखं तुम्हाकं धूमण्ण’’न्ति । उम्मत्तकवचनमेव अवोच। एवं उम्मत्तकचित्तत्थेरस्स चित्तं परियादाय अट्ठासि इदं इत्थिरूपम्।
अपरम्पि वत्थु – सद्धातिस्समहाराजा किर एकदिवसं ओरोधगणपरिवुतो विहारं आगतो । एको दहरो लोहपासादद्वारकोट्ठके ठत्वा असंवरे ठितो एकं इत्थिं ओलोकेसि। सापि गमनं पच्छिन्दित्वा तं ओलोकेसि। उभोपि अब्भन्तरे उट्ठितेन रागग्गिना डय्हित्वा कालमकंसु। एवं इत्थिरूपं दहरस्स चित्तं परियादाय तिट्ठति।
अपरम्पि वत्थु – कल्याणियमहाविहारतो किरेको दहरो उद्देसत्थाय काळदीघवापिगामद्वारविहारं गन्त्वा निट्ठितुद्देसकिच्चो अत्थकामानं वचनं अग्गहेत्वा ‘‘गतट्ठाने दहरसामणेरेहि पुट्ठेन गामस्स निविट्ठाकारो कथेतब्बो भविस्सती’’ति गामे पिण्डाय चरन्तो विसभागारम्मणे निमित्तं गहेत्वा अत्तनो वसनट्ठानं गतो ताय निवत्थवत्थं सञ्जानित्वा ‘‘कहं, भन्ते, इदं लद्ध’’न्ति पुच्छन्तो तस्सा मतभावं ञत्वा ‘‘एवरूपा नाम इत्थी मं निस्साय मता’’ति चिन्तेन्तो अन्तोउट्ठितेन रागग्गिना डय्हित्वा जीवितक्खयं पापुणि। एवम्पि इदं इत्थिरूपं पुरिसस्स चित्तं परियादाय तिट्ठतीति वेदितब्बम्।
२. दुतियादीनि सद्दगरुकादीनं आसयवसेन वुत्तानि। तेसु इत्थिसद्दोति इत्थिया चित्तसमुट्ठानो कथितगीतवादितसद्दो। अपिच इत्थिया निवत्थनिवासनस्सापि अलङ्कतालङ्कारस्सापि इत्थिपयोगनिप्फादितो वीणासङ्खपणवादिसद्दोपि इत्थिसद्दोत्वेव वेदितब्बो। सब्बोपि हेसो पुरिसस्स चित्तं परियादाय तिट्ठति।
तत्थ सुवण्णकक्कटकसुवण्णमोरदहरभिक्खुआदीनं वत्थूनि वेदितब्बानि। पब्बतन्तरं किर निस्साय महन्तं हत्थिनागकुलं वसति। अविदूरट्ठाने चस्स महापरिभोगसरो अत्थि, तस्मिं कायूपपन्नो सुवण्णकक्कटको अत्थि। सो तं सरं ओतिण्णोतिण्णे सण्डासेन विय अळेहि पादे गहेत्वा अत्तनो वसं नेत्वा मारेति। तस्स ओतारापेक्खा हत्थिनागा एकं महाहत्थिं जेट्ठकं कत्वा विचरन्ति। सो एकदिवसं तं हत्थिनागं गण्हि। थामसतिसम्पन्नो हत्थिनागो चिन्तेसि – ‘‘सचाहं भीतरवं रविस्सामि, सब्बे यथारुचिया अकीळित्वा पलायिस्सन्ती’’ति निच्चलोव अट्ठासि। अथ सब्बेसं उत्तिण्णभावं ञत्वा तेन गहितभावं अत्तनो भरियं जानापेतुं विरवित्वा एवमाह –
‘‘सिङ्गीमिगो आयतचक्खुनेत्तो,
अट्ठित्तचो वारिसयो अलोमो।
तेनाभिभूतो कपणं रुदामि,
मा हेव मं पाणसमं जहेय्या’’ति॥ (जा॰ १.३.४९)।
सा तं सुत्वा सामिकस्स गहितभावं ञत्वा तं तम्हा भया मोचेतुं हत्थिना च कुळीरेन च सद्धिं सल्लपन्ती एवमाह –
‘‘अय्य न तं जहिस्सामि, कुञ्जरं सट्ठिहायनम्।
पथब्या चातुरन्ताय, सुप्पियो होसि मे तुवं॥
‘‘ये कुळीरा समुद्दस्मिं, गङ्गाय यमुनाय च।
तेसं त्वं वारिजो सेट्ठो, मुञ्च रोदन्तिया पति’’न्ति॥ (जा॰ १.३.५०-५१)।
कुळीरो सह इत्थिसद्दस्सवनेन गहणं सिथिलमकासि। अथ हत्थिनागो ‘‘अयमेवेतस्स ओकासो’’ति एकं पादं गहिताकारेनेव ठपेत्वा दुतियं उक्खिपित्वा तं पिट्ठिकपाले अक्कमित्वा विचुण्णिकं कत्वा थोकं आकड्ढित्वा तीरे खिपि। अथ नं सब्बहत्थिनो सन्निपतित्वा ‘‘अम्हाकं वेरी’’ति विचुण्णयिंसु। एवं ताव इत्थिसद्दो सुवण्णकक्कटकस्स चित्तं परियादियित्वा तिट्ठति।
सुवण्णमोरोपि हिमवन्तं अनुपविसित्वा महन्तं पब्बतगहनं निस्साय वसन्तो निच्चकालं सूरियस्स उदयकाले सूरियमण्डलं उल्लोकेत्वा अत्तनो रक्खं करोन्तो एवं वदति –
‘‘उदेतयं चक्खुमा एकराजा,
हरिस्सवण्णो पथविप्पभासो।
तं तं नमस्सामि हरिस्सवण्णं पथविप्पभासं,
तयाज्ज गुत्ता विहरेमु दिवसं॥
‘‘ये ब्राह्मणा वेदगू सब्बधम्मे,
ते मे नमो ते च मं पालयन्तु।
नमत्थु बुद्धानं नमत्थु बोधिया,
नमो विमुत्तानं नमो विमुत्तिया।
इमं सो परित्तं कत्वा,
मोरो चरति एसना’’ति॥ (जा॰ १.२.१७)।
सो दिवसं गोचरं गहेत्वा सायन्हसमये वसनट्ठानं पविसन्तो अत्थङ्गतं सूरियमण्डलं ओलोकेत्वापि इमं गाथं वदति –
‘‘अपेतयं चक्खुमा एकराजा,
हरिस्सवण्णो पथविप्पभासो।
तं तं नमस्सामि हरिस्सवण्णं पथविप्पभासं,
तयाज्ज गुत्ता विहरेमु रत्तिं॥
‘‘ये ब्राह्मणा वेदगू सब्बधम्मे,
ते मे नमो ते च मं पालयन्तु।
नमत्थु बुद्धानं नमत्थु बोधिया,
नमो विमुत्तानं नमो विमुत्तिया।
इमं सो परित्तं कत्वा,
मोरो वासमकप्पयी’’ति॥ (जा॰ १.२.१८)।
इमिना नियामेन सत्त वस्ससतानि वीतिनामेत्वा एकदिवसं परित्तकम्मतो पुरेतरमेव मोरकुक्कुटिकाय सद्दं सुत्वा परित्तकम्मं असरित्वा रञ्ञा पेसितस्स लुद्दकस्स वसं उपगतो। एवं इत्थिसद्दो सुवण्णमोरस्स चित्तं परियादियित्वा तिट्ठतीति। छातपब्बतवासी दहरो पन सुधामुण्डकवासी दहरो च इत्थिसद्दं सुत्वा अनयब्यसनं पत्ताति।
३. ततिये इत्थिगन्धोति इत्थिया चतुसमुट्ठानिकं गन्धायतनम्। स्वायं इत्थिया सरीरगन्धो दुग्गन्धो होति, कायारुळ्हो पन आगन्तुकअनुलेपनादिगन्धो इध अधिप्पेतो। एकच्चा हि इत्थी अस्सगन्धिनी होति, एकच्चा मेण्डकगन्धिनी, एकच्चा सेदगन्धिनी, एकच्चा सोणितगन्धिनी । एकच्चो अन्धबालो एवरूपायपि इत्थिया रज्जतेव। चक्कवत्तिनो पन इत्थिरतनस्स कायतो चन्दनगन्धो वायति, मुखतो च उप्पलगन्धो। अयं न सब्बासं होति, आगन्तुकअनुलेपनादिगन्धोव इध अधिप्पेतो। तिरच्छानगता पन हत्थिअस्सगोणादयो तिरच्छानगतानं सजातिइत्थीनं उतुगन्धेन योजनद्वियोजनतियोजनचतुयोजनम्पि गच्छन्ति। इत्थिकाये गन्धो वा होतु इत्थिया निवत्थनिवासनअनुलित्तालेपनपिळन्धमालादिगन्धो वा, सब्बोपि इत्थिगन्धोत्वेव वेदितब्बो।
४. चतुत्थे इत्थिरसोति इत्थिया चतुसमुट्ठानिकं रसायतनम्। तिपिटकचूळनागचूळाभयत्थेरा पन ‘‘स्वायं इत्थिया किंकारपटिस्सावितादिवसेन सवनरसो चेव परिभोगरसो च, अयं इत्थिरसो’’ति वदन्ति। किं तेन? यो पनायं इत्थिया ओट्ठमंससम्मक्खनखेळादिरसोपि , सामिकस्स दिन्नयागुभत्तादीनं रसोपि, सब्बो सो इत्थिरसोत्वेव वेदितब्बो। अनेके हि सत्ता अत्तनो मातुगामेन यंकिञ्चि सहत्था दिन्नमेव मधुरन्ति गहेत्वा अनयब्यसनं पत्ताति।
५. पञ्चमे इत्थिफोट्ठब्बोति इत्थिया कायसम्फस्सो, इत्थिसरीरारुळ्हानं वत्थालङ्कारमालादीनम्पि फस्सो इत्थिफोट्ठब्बोत्वेव वेदितब्बो। सब्बोपेस पुरिसस्स चित्तं परियादियति महाचेतियङ्गणे गणसज्झायं गण्हन्तस्स दहरभिक्खुनो विसभागारम्मणफस्सो वियाति।
इति सत्था सत्तानं आसयानुसयवसेन रूपादीसु एकेकं गहेत्वा अञ्ञं ईदिसं न पस्सामीति आह। यथा हि रूपगरुकस्स पुरिसस्स इत्थिरूपं चित्तुप्पादं गमेति पलिबुन्धति बज्झापेति बद्धापेति मोहेति संमोहेति, न तथा सेसा सद्दादयो। यथा च सद्दादिगरुकानं सद्दादयो, न तथा रूपादीनि आरम्मणानि। एकच्चस्स च रूपादीसु एकमेवारम्मणं चित्तं परियादियति, एकच्चस्स द्वेपि तीणिपि चत्तारिपि पञ्चपि। इति इमे पञ्च सुत्तन्ता पञ्चगरुकवसेन कथिता, न पञ्चगरुकजातकवसेन। पञ्चगरुकजातकं पन सक्खिभावत्थाय आहरित्वा कथेतब्बम्। तत्र हि अमनुस्सेहि कन्तारमज्झे कताय आपणादिविचारणाय महापुरिसस्स पञ्चसु सहायेसु रूपगरुको रूपारम्मणे बज्झित्वा अनयब्यसनं पत्तो, सद्दादिगरुका सद्दारम्मणादीसु। इति तं सक्खिभावत्थाय आहरित्वा कथेतब्बम्। इमे पन पञ्च सुत्तन्ता पञ्चगरुकवसेनेव कथिता।
६. यस्मा च न केवलं पुरिसायेव पञ्चगरुका होन्ति, इत्थियोपि होन्तियेव, तस्मा तासम्पि वसेन पुन पञ्च सुत्तन्ते कथेसि। तेसम्पि अत्थो वुत्तनयेनेव वेदितब्बो। वत्थूसुपि पठमसुत्ते लोहपासादद्वारे ठितं दहरं ओलोकेत्वा मताय राजोरोधाय वत्थु वेदितब्बम्। तं हेट्ठा वित्थारितमेव।
७. दुतियसुत्ते बाराणसियं रूपूपजीविनो मातुगामस्स वत्थु वेदितब्बम्। गुत्तिलवीणावादको किरेकिस्सा इत्थिया सहस्सं पहिणि, सा तं उप्पण्डेत्वा गण्हितुं न इच्छि। सो ‘‘करिस्सामेत्थ कत्तब्ब’’न्ति सायन्हकालसमनन्तरे अलङ्कतपटियत्तो तस्सा गेहस्स अभिमुखट्ठाने अञ्ञस्मिं गेहद्वारे निसिन्नो वीणाय तन्तियो समे गुणे पतिट्ठापेत्वा तन्तिस्सरेन गीतस्सरं अनतिक्कमन्तो गायि। सा इत्थी तस्स गीतसद्दं सुत्वा द्वारन्ति सञ्ञाय ‘‘विवटवातपानेन तस्स सन्तिकं गमिस्सामी’’ति आकासेयेव जीवितक्खयं पत्ता।
८. ततियसुत्ते चक्कवत्तिरञ्ञो कायतो चन्दनगन्धो वायति, मुखतो च उप्पलगन्धोति इदं आहरितब्बम्। इदं चेत्थ वत्थु वेदितब्बम्। सावत्थियं किरेकिस्सा कुटुम्बिकधीताय सामिको सत्थु धम्मदेसनं सुत्वा, ‘‘न सक्का मया अयं धम्मो गिहिभूतेन पूरेतु’’न्ति अञ्ञतरस्स पिण्डपातिकत्थेरस्स सन्तिके पब्बजि। अथस्स भरियं ‘‘अस्सामिका अय’’न्ति ञत्वा राजा पसेनदिकोसलो अन्तेपुरं आहरापेत्वा एकदिवसं एकं नीलुप्पलकलापं आदाय अन्तेपुरं पविट्ठो एकेकिस्सा एकेकं नीलुप्पलं दापेसि। पुप्फेसु भाजियमानेसु तस्सा इत्थिया द्वे हत्थं पत्तानि। सा पहट्ठाकारं दस्सेत्वा उपसिङ्घित्वा परोदि। राजा तस्सा उभयाकारं दिस्वा तं पक्कोसापेत्वा पुच्छि। सा अत्तनो पहट्ठकारणञ्च रोदनकारणञ्च कथेसि। यावततियं कथितेपि राजा अस्सद्दहन्तो पुनदिवसे सकलराजनिवेसने सब्बमालाविलेपनादिसुगन्धगन्धं हरापेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स आसनानि पञ्ञापेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा भत्तकिच्चपरियोसाने तं इत्थिं ‘‘कतरो ते थेरो’’ति पुच्छित्वा, ‘‘अय’’न्ति वुत्ते ञत्वा सत्थारं वन्दित्वा, ‘‘भन्ते, तुम्हेहि सद्धिं भिक्खुसङ्घो गच्छतु, अम्हाकं असुकत्थेरो अनुमोदनं करिस्सती’’ति आह। सत्था तं भिक्खुं ठपेत्वा विहारं गतो। थेरे अनुमोदनं वत्तुं आरद्धमत्ते सकलं राजनिवेसनं गन्धपूरं विय जातम्। राजा ‘‘सच्चमेवेसा आहा’’ति पसीदित्वा पुनदिवसे सत्थारं तं कारणं पुच्छि। सत्था ‘‘अयं अतीते धम्मकथं सुणन्तो ‘साधु साधू’ति साधुकारं पवत्तेन्तो सक्कच्चं अस्सोसि, तम्मूलको तेन महाराज अयमानिसंसो लद्धो’’ति आचिक्खि।
‘‘सद्धम्मदेसनाकाले, साधु साधूति भासतो।
मुखतो जायते गन्धो, उप्पलंव यथोदके’’ति॥
सेसं सब्बत्थ उत्तानमेवाति। इमस्मिं वग्गे वट्टमेव कथितम्।
रूपादिवग्गवण्णना।