॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
अङ्गुत्तरनिकाये
एककनिपात-अट्ठकथा
गन्थारम्भकथा
‘‘करुणासीतलहदयं , पञ्ञापज्जोतविहतमोहतमम्।
सनरामरलोकगरुं, वन्दे सुगतं गतिविमुत्तं॥
‘‘बुद्धोपि बुद्धभावं, भावेत्वा चेव सच्छिकत्वा च।
यं उपगतो गतमलं, वन्दे तमनुत्तरं धम्मं॥
‘‘सुगतस्स ओरसानं, पुत्तानं मारसेनमथनानम्।
अट्ठन्नम्पि समूहं, सिरसा वन्दे अरियसङ्घं॥
‘‘इति मे पसन्नमतिनो, रतनत्तयवन्दनामयं पुञ्ञम्।
यं सुविहतन्तरायो, हुत्वा तस्सानुभावेन॥
‘‘एककदुकादिपटिमण्डितस्स अङ्गुत्तरागमवरस्स।
धम्मकथिकपुङ्गवानं, विचित्तपटिभानजननस्स॥
‘‘अत्थप्पकासनत्थं, अट्ठकथा आदितो वसिसतेहि।
पञ्चहि या सङ्गीता, अनुसङ्गीता च पच्छापि॥
‘‘सीहळदीपं पन आभताथ वसिना महामहिन्देन।
ठपिता सीहळभासाय, दीपवासीनमत्थाय॥
‘‘अपनेत्वान ततोहं, सीहळभासं मनोरमं भासम्।
तन्तिनयानुच्छविकं, आरोपेन्तो विगतदोसं॥
‘‘समयं अविलोमेन्तो, थेरानं थेरवंसदीपानम्।
सुनिपुणविनिच्छयानं, महाविहारे निवासीनं॥
‘‘हित्वा पुनप्पुनागतमत्थं, अत्थं पकासयिस्सामि।
सुजनस्स च तुट्ठत्थं, चिरट्ठितत्थञ्च धम्मस्स॥
‘‘सावत्थिपभूतीनं, नगरानं वण्णना कता हेट्ठा।
दीघस्स मज्झिमस्स च, या मे अत्थं वदन्तेन॥
‘‘वित्थारवसेन सुदं, वत्थूनि च तत्थ यानि वुत्तानि।
तेसम्पि न इध भिय्यो, वित्थारकथं करिस्सामि॥
‘‘सुत्तानं पन अत्था, न विना वत्थूहि ये पकासन्ति।
तेसं पकासनत्थं, वत्थूनिपि दस्सयिस्सामि॥
‘‘सीलकथा धुतधम्मा, कम्मट्ठानानि चेव सब्बानि।
चरियाविधानसहितो, झानसमापत्तिवित्थारो॥
‘‘सब्बा च अभिञ्ञायो, पञ्ञासङ्कलननिच्छयो चेव।
खन्धाधातायतनिन्द्रियानि, अरियानि चेव चत्तारि॥
‘‘सच्चानि पच्चयाकारदेसना सुपरिसुद्धनिपुणनया।
अविमुत्ततन्तिमग्गा, विपस्सनाभावना चेव॥
‘‘इति पन सब्बं यस्मा, विसुद्धिमग्गे मया सुपरिसुद्धम्।
वुत्तं तस्मा भिय्यो, न तं इध विचारयिस्सामि॥
‘‘मज्झे विसुद्धिमग्गो, एस चतुन्नम्पि आगमानञ्हि।
ठत्वा पकासयिस्सति, तत्थ यथाभासितमत्थं॥
‘‘इच्चेव कतो तस्मा, तम्पि गहेत्वान सद्धिमेताय।
अट्ठकथाय विजानथ, अङ्गुत्तरनिस्सितं अत्थ’’न्ति॥
संखेपकथा