१२. सच्चसंयुत्तम्
१. समाधिवग्गो
१. समाधिसुत्तवण्णना
१०७१. सच्चसंयुत्तस्स पठमे समाधिं, भिक्खवेति ते किर भिक्खू चित्तेकग्गताय परिहायन्ति, अथ नेसं सत्था – ‘‘एवमेते चित्तेकग्गतं लभित्वा, कम्मट्ठानं वड्ढेत्वा, विसेसं पापुणिस्सन्ती’’ति इमं देसनं आरभि। तस्मातिह, भिक्खवे, ‘‘इदं दुक्ख’’न्ति योगो करणीयोति एत्थ यथाभूतादिवसेन कारणच्छेदो वेदितब्बो। इदञ्हि वुत्तं होति – भिक्खवे, यस्मा समाहितो भिक्खु चत्तारि सच्चानि यथाभूतं पजानाति, तस्मा तुम्हेहि च समाहितेहि चतुन्नं सच्चानं यथाभूतं पजाननत्थाय ‘‘इदं दुक्ख’’न्ति योगो करणीयो। तथा यस्मा चत्तारि सच्चानि तथागतस्सेव पातुभावा पाकटानि होन्ति, यस्मा च तथागतेन सुविभत्तानि, यस्मा च तेसु अपरिमाणा वण्णा अपरिमाणानि पदब्यञ्जनानि, यस्मा च तेसं अप्पटिविद्धत्ता वट्टं वड्ढति, तेसं पटिविद्धकालतो पट्ठाय न वड्ढति, तस्मा ‘‘एवं नो वट्टं न वड्ढिस्सती’’ति तुम्हेहि ‘‘इदं दुक्ख’’न्ति योगो करणीयो।
२. पटिसल्लानसुत्तवण्णना
१०७२. दुतियं कायविवेकविकलानं कायविवेकपटिलाभत्थाय वुत्तम्।
३. पठमकुलपुत्तसुत्तादिवण्णना
१०७३-७५. ततिये अभिसमयायाति अभिसमयत्थाय। समणब्राह्मणाति चेत्थ सासनावचरा अधिप्पेता। तथा चतुत्थपञ्चमेसु, तेन तेन अभिलापेन बुज्झनकानं पन अज्झासयेनेतानि वुत्तानि।
६. दुतियसमणब्राह्मणसुत्तवण्णना
१०७६. छट्ठे अभिसम्बुद्धं पकासेसुन्ति अभिसम्बुद्धो अहन्ति एवं अत्तानं अभिसम्बुद्धं पकासयिंसु। इमस्मिञ्हि सुत्ते सब्बञ्ञुबुद्धा च समणगहणेन गहिता।
१०. तिरच्छानकथासुत्तवण्णना
१०८०. दसमे अनेकविहितन्ति अनेकविधम्। तिरच्छानकथन्ति अनिय्यानिकत्ता सग्गमोक्खमग्गानं तिरच्छानभूतं कथम्। राजकथन्तिआदीसु राजानं आरब्भ ‘‘महासम्मतो मन्धाता धम्मासोको एवं महानुभावो’’तिआदिना नयेन पवत्तकथा राजकथा। एस नयो चोरकथादीसु। तेसु ‘‘असुको राजा अभिरूपो दस्सनीयो’’तिआदिना नयेन गेहसितकथाव तिरच्छानकथा होति। ‘‘सोपि नाम एवं महानुभावो खयं गतो’’ति एवं पवत्ता पन कम्मट्ठानभावे तिट्ठति। चोरेसुपि ‘‘मूलदेवो एवं महानुभावो मेघमालो एवं महानुभावो’’ति तेसं कम्मं पटिच्च ‘‘अहो सूरा’’ति गेहसितकथाव तिरच्छानकथा। युद्धेपि भारतयुद्धादीसु ‘‘असुकेन असुको एवं मारितो एवं विद्धो’’ति कामस्सादवसेनेव कथा तिरच्छानकथा, ‘‘तेपि नाम खयं गता’’ति एवं पवत्ता पन सब्बत्थ कम्मट्ठानमेव होति। अपिच अन्नादीसु ‘‘एवं वण्णवन्तं गन्धवन्तं रसवन्तं फस्ससम्पन्नं खादिम्ह भुञ्जिम्ह पिविम्ह परिभुञ्जिम्हा’’ति कामस्सादवसेन कथेतुं न वट्टति। सात्थकं पन कत्वा ‘‘पुब्बे एवं वण्णादिसम्पन्नं अन्नं पानं वत्थं सयनं मालं गन्धं विलेपनं सीलवन्तानं अदम्ह, चेतिये पूजं अकरिम्हा’’ति कथेतुं वट्टति।
ञातिकथादीसुपि ‘‘अम्हाकं ञातका सूरा समत्था’’ति वा, ‘‘पुब्बे मयं एवं विचित्रेहि यानेहि विचरिम्हा’’ति वा अस्सादवसेन वत्तुं न वट्टति। सात्थकं पन कत्वा ‘‘तेपि नो ञातका खयं गता’’ति वा, ‘‘पुब्बे मयं एवरूपा उपाहना सङ्घस्स अदम्हा’’ति वा कथेतब्बा। गामकथादीसुपि सुनिविट्ठदुन्निविट्ठसुभिक्खदुब्भिक्खादिवसेन वा ‘‘असुकगामवासिनो सूरा समत्था’’ति वा एवं अस्सादवसेन वत्तुं न वट्टति, सात्थकं पन कत्वा ‘‘सद्धा पसन्ना’’ति वा, ‘‘खयं गता’’ति वा वत्तुं वट्टति। निगमनगरजनपदकथासुपि एसेव नयो।
इत्थिकथापि वण्णसण्ठानादीनि पटिच्च अस्सादवसेन वत्तुं न वट्टति, ‘‘सद्धा पसन्ना खयं गता’’ति एवमेव वट्टति। सूरकथापि ‘‘नन्दिमित्तो नाम योधो सूरो अहोसी’’ति अस्सादवसेन वत्तुं न वट्टति, ‘‘सद्धो पसन्नो अहोसि, खयं गतो’’ति एवमेव वट्टति। सुराकथातिपि पाठो। सापि चेसा सुराकथा ‘‘एवरूपा नाम सुरा पीता रतिजननी होती’’ति अस्सादवसेनेव न वट्टति, आदीनववसेन पन ‘‘उम्मत्तकसंवत्तनिका’’तिआदिना नयेन वट्टति। विसिखाकथापि ‘‘असुकविसिखा सुनिविट्ठा दुन्निविट्ठा’’ति वा, ‘‘असुकविसिखाय वासिनो सूरा समत्था’’ति वा अस्सादवसेनेव वत्तुं न वट्टति, ‘‘सद्धा पसन्ना खयं गता’’ति एच्चेवं वट्टति। कुम्भट्ठानकथाति उदकतित्थकथा वुच्चति, कुम्भदासिकथा वा। सापि ‘‘पासादिका नच्चितुं गायितुं छेका’’ति अस्सादवसेन न वट्टति, ‘‘सद्धा पसन्ना’’तिआदिना नयेनेव वट्टति।
पुब्बपेतकथाति अतीतञातिकथा। तत्थ वत्तमानञातिकथासदिसोव विनिच्छयो। नानत्तकथाति पुरिमपच्छिमकथाहि विमुत्ता अवसेसा नानासभावा निरत्थककथा। लोकक्खायिकाति ‘‘अयं लोको केन निम्मितो, असुकेन नाम निम्मितो, काको सेतो अट्ठीनं सेतत्ता, बलाका रत्ता लोहितस्स रत्तत्ता’’ति एवमादिका लोकायतवितण्डसल्लापकथा। समुद्दक्खायिका नाम ‘‘कस्मा समुद्दो सागरो, सागरदेवेन खनितत्ता सागरो, खतो मेति हत्थमुद्दाय निवेदितत्ता समुद्दो’’ति एवमादिका निरत्थकसमुद्दक्खायिककथा। इति भवो इति अभवोति यं वा तं वा निरत्थककारणं वत्वा पवत्तितकथा इतिभवाभवकथा। एत्थ च भवोति सस्सतं, अभवोति उच्छेदम्। भवोति वुद्धि, अभवोति हानि। भवोति कामसुखं, अभवोति अत्तकिलमथो। इति इमाय छब्बिधाय इतिभवाभवकथाय सद्धिं बात्तिंस तिरच्छानकथा नाम होन्ति। सेसं सब्बत्थ उत्तानत्थमेवाति।
पठमो वग्गो।
२. धम्मचक्कप्पवत्तनवग्गो
१. धम्मचक्कप्पवत्तनसुत्तवण्णना
१०८१. दुतियस्स पठमे बाराणसियन्ति एवंनामके नगरे। इसिपतने मिगदायेति इसीनं पतनुप्पतनवसेन एवंलद्धनामे मिगानं अभयदानवसेन दिन्नत्ता मिगदायसङ्खाते आरामे। एत्थ हि उप्पन्नुप्पन्ना सब्बञ्ञुइसयो पतन्ति, धम्मचक्कप्पवत्तनत्थं निसीदन्तीति अत्थो। नन्दमूलकपब्भारतो सत्ताहच्चयेन निरोधसमापत्तितो वुट्ठिता अनोतत्तदहे कतमुखधोवनादिकिच्चा आकासेन आगन्त्वा पच्चेकबुद्धइसयोपेत्थ ओतरणवसेन पतन्ति, उपोसथत्थञ्च अनुपोसथत्थञ्च सन्निपतन्ति, गन्धमादनं पटिगच्छन्तापि ततोव उप्पतन्तीति इमिना इसीनं पतनुप्पतनवसेन तं ‘‘इसिपतन’’न्ति वुच्चति।
आमन्तेसीति दीपङ्करपादमूले कताभिनीहारतो पट्ठाय पारमियो पूरेन्तो अनुपुब्बेन पच्छिमभवे कताभिनिक्खमनो अनुपुब्बेन बोधिमण्डं पत्वा तत्थ अपराजितपल्लङ्के निसिन्नो मारबलं भिन्दित्वा पठमयामे पुब्बेनिवासं अनुस्सरित्वा मज्झिमयामे दिब्बचक्खुं विसोधेत्वा पच्छिमयामावसाने दससहस्सिलोकधातुं उन्नादेन्तो सब्बञ्ञुतं पत्वा सत्त सत्ताहानि बोधिमण्डे वीतिनामेत्वा महाब्रह्मुना आयाचितधम्मदेसनो बुद्धचक्खुना लोकं वोलोकेत्वा लोकानुग्गहेन बाराणसिं गन्त्वा पञ्चवग्गिये सञ्ञापेत्वा धम्मचक्कं पवत्तेतुकामो आमन्तेसि।
द्वेमे, भिक्खवे, अन्ताति द्वे इमे, भिक्खवे, कोट्ठासा। इमस्स पन पदस्स सह समुदाहारेन समुदाहारनिग्घोसो हेट्ठा अवीचिं उपरि भवग्गं पत्वा दससहस्सिलोकधातुं पत्थरित्वा अट्ठासि। तस्मिंयेव समये अट्ठारसकोटिसङ्खा ब्रह्मानो समागच्छिंसु, पच्छिमदिसाय सूरियो अत्थमेति, पाचीनदिसाय आसाळ्हनक्खत्तेन युत्तो पुण्णचन्दो उग्गच्छति। तस्मिं समये भगवा इमं धम्मचक्कप्पवत्तनसुत्तं आरभन्तो ‘‘द्वेमे, भिक्खवे, अन्ता’’तिआदिमाह।
तत्थ पब्बजितेनाति गिहिसंयोजनं छिन्दित्वा पब्बज्जुपगतेन। न सेवितब्बाति न वळञ्जेतब्बा । यो चायं कामेसु कामसुखल्लिकानुयोगोति यो च अयं वत्थुकामेसु किलेसकामसुखस्स अनुयोगो। हीनोति लामको। गम्मोति गामवासीनं सन्तको। पोथुज्जनिकोति अन्धबालजनेन आचिण्णो। अनरियोति न अरियो न विसुद्धो न उत्तमो न वा अरियानं सन्तको। अनत्थसंहितोति न अत्थसंहितो, हितसुखावहकारणं अनिस्सितोति अत्थो। अत्तकिलमथानुयोगोति अत्तनो किलमथस्स अनुयोगो, अत्तनो दुक्खकरणन्ति अत्थो। दुक्खोति कण्टकापस्सयसेय्यादीहि अत्तमारणेहि दुक्खावहो।
पञ्ञाचक्खुं करोतीति चक्खुकरणी। दुतियपदं तस्सेव वेवचनम्। उपसमायाति किलेसूपसमत्थाय। अभिञ्ञायाति चतुन्नं सच्चानं अभिजाननत्थाय। सम्बोधायाति तेसंयेव सम्बुज्झनत्थाय। निब्बानायाति निब्बानसच्छिकिरियाय। सेसमेत्थ यं वत्तब्बं सिया, तं हेट्ठा तत्थ तत्थ वुत्तमेव। सच्चकथापि सब्बाकारेनेव विसुद्धिमग्गे (विसुद्धि॰ २.५२९) वित्थारिता।
तिपरिवट्टन्ति सच्चञाणकिच्चञाणकतञाणसङ्खातानं तिण्णं परिवट्टानं वसेन तिपरिवट्टम्। एत्थ हि ‘‘इदं दुक्खं अरियसच्चं, इदं दुक्खसमुदय’’न्ति एवं चतूसु सच्चेसु यथाभूतं ञाणं सच्चञाणं नाम। तेसुयेव ‘‘परिञ्ञेय्यं पहातब्ब’’न्ति एवं कत्तब्बकिच्चजाननञाणं किच्चञाणं नाम। ‘‘परिञ्ञातं पहीन’’न्ति एवं तस्स तस्स किच्चस्स कतभावजाननञाणं कतञाणं नाम। द्वादसाकारन्ति तेसंयेव एकेकस्मिं सच्चे तिण्णं तिण्णं आकारानं वसेन द्वादसाकारम्। ञाणदस्सनन्ति एतेसं तिपरिवट्टानं द्वादसन्नं आकारानं वसेन उप्पन्नञाणसङ्खातं दस्सनम्। धम्मचक्खुन्ति अञ्ञत्थ तयो मग्गा तीणि च फलानि धम्मचक्खु नाम होन्ति, इध पठममग्गोव।
धम्मचक्केति पटिवेधञाणे चेव देसनाञाणे च। बोधिपल्लङ्के निसिन्नस्स हि चतूसु सच्चेसु उप्पन्नं द्वादसाकारं पटिवेधञाणम्पि, इसिपतने निसिन्नस्स द्वादसाकाराय सच्चदेसनाय पवत्तितं देसनाञाणम्पि धम्मचक्कं नाम। उभयम्पि हेतं दसबलस्स उरे पवत्तञाणमेव। इमाय देसनाय पकासेन्तेन भगवता धम्मचक्कं पवत्तितं नाम। तं पनेतं धम्मचक्कं याव अञ्ञासिकोण्डञ्ञत्थेरो अट्ठारसहि ब्रह्मकोटीहि सद्धिं सोतापत्तिफले पतिट्ठाति , ताव नं भगवा पवत्तेति नाम, पतिट्ठिते च पवत्तितं नाम। तं सन्धाय पवत्तिते च पन भगवता धम्मचक्के भुम्मा देवा सद्दमनुस्सावेसुन्तिआदि वुत्तम्।
तत्थ भुम्माति भूमट्ठकदेवता। सद्दमनुस्सावेसुन्ति एकप्पहारेनेव साधुकारं दत्वा – ‘‘एतं भगवता’’तिआदीनि वदन्ता अनुसावयिंसु। ओभासोति सब्बञ्ञुतञ्ञाणोभासो। सो हि तदा देवानं देवानुभावं अतिक्कमित्वा विरोचित्थ। अञ्ञासि वत, भो, कोण्डञ्ञोति इमस्सपि उदानस्स उदाहारनिग्घोसो दससहस्सिलोकधातुं फरित्वा अट्ठासि।
९. सङ्कासनसुत्तवण्णना
१०८९. नवमे अपरिमाणा वण्णाति अप्पमाणानि अक्खरानि। ब्यञ्जनाति तेसंयेव वेवचनं, वण्णानं वा एकदेसा यदिदं ब्यञ्जना नाम। सङ्कासनाति विभत्तियो। एकमेकस्मिञ्हि सच्चे सब्बाकारेन वित्थारियमाने वण्णादीनं अन्तो नाम नत्थि। तस्मा एवमाह।
१०. तथसुत्तवण्णना
१०९०. दसमे सभावाविजहनट्ठेन तथम्। दुक्खञ्हि दुक्खमेव वुत्तम्। सभावस्स अमोघताय अवितथम्। न हि दुक्खं अदुक्खं नाम होति। अञ्ञभावानुपगमेन अनञ्ञथम्। न हि दुक्खं समुदयादिभावं उपगच्छति। समुदयादीसुपि एसेव नयोति।
धम्मचक्कप्पवत्तनवग्गो दुतियो।
३. कोटिगामवग्गो
१. कोटिगामसुत्तवण्णना
१०९१. ततियस्स पठमे अननुबोधाति अननुबुज्झनेन। अप्पटिवेधाति अप्पटिविज्झनेन।
२. दुतियकोटिगामसुत्तवण्णना
१०९२. दुतिये चेतोविमुत्ति पञ्ञाविमुत्तीति फलसमापत्तिफलपञ्ञानं नामम्।
७. तथसुत्तवण्णना
१०९७. सत्तमे तस्मा अरियसच्चानीति यस्मा तथानि अवितथानि अनञ्ञथानि, तस्मा अरियानं सच्चानीति वुच्चन्ति। न हि वितथानि अरिया अरियसच्चतो पटिविज्झन्ति।
८. लोकसुत्तवण्णना
१०९८. अट्ठमे तथागतो अरियो, तस्मा ‘‘अरियसच्चानी’’ति यस्मा अरियेन तथागतेन पटिविद्धत्ता देसितत्ता च तानि अरियसन्तकानि होन्ति, तस्मा अरियस्स सच्चत्ता अरियसच्चानीति अत्थो।
१०. गवम्पतिसुत्तवण्णना
११००. दसमे सहञ्चनिकेति सहञ्चनियनगरे। यो, भिक्खवे, दुक्खं पस्सति, दुक्खसमुदयम्पि सो पस्सतीतिआदि एकपटिवेधवसेन वुत्तं, इमस्मिञ्हि सुत्ते एकपटिवेधोव कथितो।
कोटिगामवग्गो ततियो।
४. सीसपावनवग्गो
१. सीसपावनसुत्तवण्णना
११०१. चतुत्थस्स पठमे यदिदं उपरीति यानि इमानि उपरि। सीसपावनेति सीसपारुक्खे।
२. खदिरपत्तसुत्तवण्णना
११०२. दुतिये अनभिसमेच्चाति ञाणेन अनभिसमागन्त्वा, अप्पटिविज्झित्वाति अत्थो।
३. दण्डसुत्तवण्णना
११०३. ततिये अस्मा लोका परं लोकन्ति इमम्हा मनुस्सलोका परं निरयम्पि, तिरच्छानयोनिम्पि, पेत्तिविसयम्पि, मनुस्सलोकम्पि, देवलोकम्पि, गच्छन्ति, पुनप्पुनं वट्टस्मिंयेव निब्बत्तन्तीति अत्थो।
५. सत्तिसतसुत्तवण्णना
११०५. पञ्चमे एवञ्चेतं, भिक्खवे, अस्साति, भिक्खवे, एवं चे एतं भवेय्य, निरन्तरं सत्तिसतेहि हञ्ञमानस्स दुक्खदोमनस्सेहि सहेवेस सच्चाभिसमयो भवेय्य चेति अत्थो।
९. इन्दखीलसुत्तवण्णना
११०९. नवमे मुखं ओलोकेन्तीति अज्झासयं ओलोकेन्ति। अज्झासयो इध मुखन्ति अधिप्पेतो।
१०. वादत्थिकसुत्तवण्णना
१११०. दसमे सिलायूपोति सिलाथम्भो। सोळसकुक्कुकोति सोळसहत्थो। सोळसकुक्कूतिपि पाठो। हेट्ठा नेमङ्गमाति हेट्ठा आवाटं पविट्ठा। अट्ठ कुक्कु उपरिनेमस्साति अट्ठ हत्था आवाटस्स उपरि उग्गन्त्वा ठिता भवेय्युम्। भुसाति बलवती। सेसं सब्बत्थ उत्तानमेवाति।
सीसपावनवग्गो चतुत्थो।
५. पपातवग्गो
१. लोकचिन्तासुत्तवण्णना
११११. पञ्चमस्स पठमे सुमागधाय पोक्खरणियाति एवंनामिकाय पोक्खरणिया। लोकचिन्तं चिन्तेन्तोति, ‘‘केन नु खो चन्दिमसूरिया कता, केन महापथवी, केन महासमुद्दो, केन सत्ता उप्पादिता, केन पब्बता, केन अम्बतालनाळिकेरादयो’’ति एवरूपं लोकचिन्तं चिन्तेन्तो निसीदि।
विचेतोति विगतचित्तो विक्खित्तचित्तो वा। भूतंयेव अद्दसाति ते किर असुरा सम्बरिमायं सम्परिवत्तेत्वा यथा ने सो पुरिसो हत्थिअस्सादीसु आरुहन्ते उक्खिपित्वा, भिसमुळालच्छिद्देहि पविसन्ते पस्सति, एवं अधिट्ठहिंसु। तं सन्धाय सत्था ‘‘भूतंयेव अद्दसा’’ति आह। देवानंयेव मोहयमानाति देवानं चित्तं मोहयन्ता। तस्माति यस्मा लोकचिन्तं चिन्तेन्तो उम्मत्तकोपि होति, तस्मा।
२-३. पपातसुत्तादिवण्णना
१११२-१३. दुतिये पटिभानकूटोति एको महन्तो पब्बतसदिसो मरियादपासाणो। ततिये अनिट्ठरूपन्ति अनिट्ठसभावम्।
४. कूटागारसुत्तवण्णना
१११४. चतुत्थे हेट्ठिमं घरं अकरित्वाति थम्भभित्तिपादुस्सापनादिना घरस्स हेट्ठिमभागं अकत्वा।
५. वालसुत्तवण्णना
१११५. पञ्चमे सन्थागारेति सिप्पुग्गण्हनसालायम्। उपासनं करोन्तेति कण्डखिपनसिप्पं करोन्ते। असनं अतिपातेन्तेति कण्डं अतिक्कमेन्ते। पोङ्खानुपोङ्खन्ति एकं कण्डं खिपित्वा यथा अस्स सरस्स पोङ्खं विज्झति, अपरं अनुपोङ्खं नाम दुतियस्स पोङ्खं, पुन अपरं तस्स पोङ्खन्ति एवं अतिपातेन्ते अद्दस। यत्र हि नामाति ये नाम। दुरभिसम्भवतरन्ति दुक्करतरम्। सत्तधा भिन्नस्स वालस्स कोटिया कोटिं पटिविज्झेय्याति एकं वालं सत्तधा भिन्दित्वा, तस्स एकं भेदं गहेत्वा, वातिङ्गणमज्झे बन्धित्वा, अपरं भेदं कण्डस्स अग्गकोटियं बन्धित्वा, उसभमत्ते ठितो कण्डबद्धाय कोटिया तं वातिङ्गणबद्धकोटिं पटिविज्झेय्याति अत्थो। तस्माति यस्मा एवं दुप्पटिविज्झानि चत्तारि सच्चानि, तस्मा।
७. पठमछिग्गळयुगसुत्तवण्णना
१११७. सत्तमे अञ्ञमञ्ञखादिकाति अञ्ञमञ्ञं खादनम्। दुब्बलखादिकाति बलवन्तेहि मच्छादीहि दुब्बलानं मच्छादीनं खादनम्।
८. दुतियछिग्गळयुगसुत्तवण्णना
१११८. अट्ठमे महापथवीति चक्कवाळगब्भन्तरा महापथवी। अधिच्चमिदं, भन्तेति इदं अधिच्चुप्पत्तिकं सचे तं युगं न पूति भवेय्य, समुद्दे उदकं न सुस्सेय्य, सो च कच्छपो न मरेय्य, अपि नाम यदिच्छावसेन सियाति अत्थो।
एवं अधिच्चमिदं, भिक्खवेति एत्थ महासीवत्थेरो चत्तारि युगानि दस्सेति – पुरत्थिमचक्कवाळमुखवट्टियं ठितेन पुरिसेन पक्खित्तयुगस्स हि छिग्गळेन तस्स अन्धकच्छपस्स गीवाय पवेसनं विय मनुस्सपटिलाभो अधिच्चपटिलाभी। दक्खिणचक्कवाळमुखवट्टियं ठितेन पक्खित्तस्स पन परिब्भमन्तस्स पुरिमयुगं पत्वा छिग्गळेन छिग्गळुपरि आरुळ्हस्स छिग्गळेन गीवप्पवेसनं विय तथागतुप्पादो अधिच्चतरसम्भवो। पच्छिमचक्कवाळमुखवट्टियं ठितेन पक्खित्तस्स पन परिब्भमन्तस्स पुरिमयुगद्वयं पत्वा छिग्गळेन छिग्गळुपरि आरुळ्हस्स छिग्गळेन गीवप्पवेसनं विय तथागतप्पवेदितस्स धम्मविनयस्स दीपनं अधिच्चतरसम्भवम्। उत्तरचक्कवाळमुखवट्टियं ठितेन पक्खित्तस्स पन परिब्भमन्तस्स पुरिमयुगत्तयं पत्वा छिग्गळेन छिग्गळुपरि आरुळ्हस्स छिग्गळेन गीवप्पवेसनं विय चतुसच्चपटिवेधो अतिविय अधिच्चतरसम्भवो वेदितब्बो। नवमादीनि अभिसमयसंयुत्ते वुत्तनयानेवाति।
पपातवग्गो पञ्चमो।
६. अभिसमयवग्गवण्णना
११२१. अभिसमयवग्गो निदानवग्गे अभिसमयसंयुत्ते वित्थारितोव।
७. पठमआमकधञ्ञपेय्यालवग्गो
३. पञ्ञासुत्तवण्णना
११३३. आमकधञ्ञपेय्याले अरियेन पञ्ञाचक्खुनाति विपस्सनं आदिं कत्वा लोकियलोकुत्तरेन ञाणचक्खुना।
४. सुरामेरयसुत्तवण्णना
११३४. सुरामेरयमज्जप्पमादट्ठाना पटिविरताति एत्थ सुरा नाम पिट्ठसुरा, ओदनसुरा, पूवसुरा, किण्णपक्खित्ता, सम्भारसंयुत्ताति पञ्चविधा। मेरयं नाम पुप्फासवो, फलासवोति, एवं वुत्तो यो कोचि आसवो। मज्जन्ति तदेव उभयं, यं वा पनञ्ञम्पि सुरासवविनिमुत्तं मदनीयम्। याय चेतनाय तं पिवन्ति, सा पमादस्स कारणत्ता पमादट्ठानं नाम, ततो पटिविरताति अत्थो।
६-७. मत्तेय्यसुत्तादिवण्णना
११३६-३७. मत्तेय्याति मातुहिता, मातरि सम्मापटिपन्नाति अत्थो। पेत्तेय्यादीसु पितुहिता पेत्तेय्या।
८-९. सामञ्ञसुत्तादिवण्णना
११३८-३९. समणानं हिता सामञ्ञा। ब्राह्मणानं हिता ब्रह्मञ्ञा। तेसु तेसु सम्मा पटिपन्नानंयेवेतं अधिवचनम्।
१०. पचायिकसुत्तवण्णना
११४०. कुले जेट्ठापचायिनोति कुले जेट्ठानं अपचायिनो, नीचवुत्तिनोति अत्थो।
८. दुतियआमकधञ्ञपेय्यालवग्गो
८. बीजगामसुत्तवण्णना
११४८. बीजगामभूतगामसमारम्भाति मूलबीजं, खन्धबीजं, फळुबीजं, अग्गबीजं, बीजबीजन्ति पञ्चविधस्स बीजगामस्स चेव यस्स कस्सचि नीलतिणरुक्खादिकस्स भूतगामस्स च समारम्भा, छेदनपचनादिभावेन विकोपना पटिविरताति अत्थो।
९. विकालभोजनसुत्तवण्णना
११४९. विकालभोजनाति कालातिक्कन्तभोजना, मज्झन्हिकातिक्कमतो पट्ठाय यावकालिकपरिभोगाति अत्थो।
१०. गन्धविलेपनसुत्तवण्णना
११५०. मालादीसु मालाति यं किञ्चि पुप्फम्। गन्धन्ति यं किञ्चि गन्धजातम्। विलेपनन्ति छविरागकरणम्। तत्थ पिळन्धन्ता धारेन्ति नाम, ऊनट्ठानं पूरेन्ता मण्डेन्ति नाम, गन्धवसेन छविरागवसेन च सादियन्ता विभूसेन्ति नाम। ठानं वुच्चति कारणम्। तस्मा याय दुस्सील्यचेतनाय तानि मालाधारणादीनि महाजनो करोति, ततो पटिविरताति अत्थो।
९. ततियआमकधञ्ञपेय्यालवग्गो
१. नच्चगीतसुत्तवण्णना
११५१. सासनस्स अननुलोमत्ता विसूकं पटाणीभूतं दस्सनन्ति विसूकदस्सनम्। अत्तना नच्चननच्चापनादिवसेन नच्चा च गीता च वादिता च अन्तमसो मयूरनच्चादिवसेनापि पवत्तानं नच्चादीनं विसूकभूता दस्सना चाति नच्चगीतवादितविसूकदस्सना। नच्चादीनि हि अत्तना पयोजेतुं वा परेहि पयोजापेतुं वा पयुत्तानि पस्सितुं वा नेव भिक्खूनं, न भिक्खुनीनं वट्टन्ति।
२. उच्चासयनसुत्तवण्णना
११५२. उच्चासयनं वुच्चति पमाणातिक्कन्तम्। महासयनं अकप्पियत्थरणं, ततो पटिविरताति अत्थो।
३. जातरूपसुत्तवण्णना
११५३. जातरूपन्ति सुवण्णम्। रजतन्ति कहापणो – लोहमासको, जतुमासको, दारुमासकोति ये वोहारं गच्छन्ति, तस्स उभयस्सापि पटिग्गहणा पटिविरता। नेव नं उग्गण्हन्ति न उग्गण्हापेन्ति, न उपनिक्खित्तं सादियन्तीति अत्थो।
४. आमकधञ्ञसुत्तवण्णना
११५४. आमकधञ्ञपटिग्गहणाति सालि-वीहि-यव-गोधुम-कङ्गु-वरक-कुद्रूसकसङ्खातस्स सत्तविधस्सापि आमकधञ्ञस्स पटिग्गहणा। न केवलञ्च एतेसं पटिग्गहणमेव, आमसनम्पि भिक्खूनं न वट्टतियेव।
५. आमकमंससुत्तवण्णना
११५५. आमकमंसपटिग्गहणाति एत्थ अञ्ञत्र उद्दिस्स अनुञ्ञाता आमकमंसमच्छानं पटिग्गहणमेव भिक्खूनं न वट्टति, नो आमसनम्।
६. कुमारिकसुत्तवण्णना
११५६. इत्थिकुमारिकपटिग्गहणाति एत्थ इत्थीति पुरिसन्तरगता, इतरा कुमारिका नाम। तासं पटिग्गहणम्पि आमसनम्पि अकप्पियमेव।
७. दासिदाससुत्तवण्णना
११५७. दासिदासपटिग्गहणाति एत्थ दासिदासवसेनेव तेसं पटिग्गहणं न वट्टति, ‘‘कप्पियकारकं दम्मि, आरामिकं दम्मी’’ति एवं वुत्ते पन वट्टति।
१०. चतुत्थआमकधञ्ञपेय्यालवग्गो
१. खेत्तवत्थुसुत्तवण्णना
११६१. अजेळकादीसु खेत्तवत्थुपरियोसानेसु कप्पियाकप्पियनयो विनयवसेन उपपरिक्खितब्बो । तत्थ खेत्तं नाम यस्मिं पुब्बण्णं रुहति। वत्थु नाम यस्मिं अपरण्णं रुहति। यत्थ वा उभयं रुहति, तं खेत्तम्। तदत्थाय अकतभूमिभागो वत्थु। खेत्तवत्थुसीसेन चेत्थ वापितळाकादीनिपि सङ्गहितानेव।
२-३. कयविक्कयसुत्तादिवण्णना
११६२-६३. कयविक्कयाति कया च विक्कया च। दूतेय्यं वुच्चति दूतकम्मं, गिहीनं पण्णं वा सासनं वा गहेत्वा तत्थ तत्थ गमनम्। पहिणगमनं वुच्चति घरा घरं पेसितस्स खुद्दकगमनम्। अनुयोगो नाम तदुभयकरणम्। तस्मा दूतेय्यपहिणगमनानुयोगाति एवमेत्थ अत्थो वेदितब्बो।
४. तुलाकूटसुत्तवण्णना
११६४. तुलाकूटादीसु कूटन्ति वञ्चनम्। तत्थ तुलाकूटं ताव रूपकूटं, अङ्गकूटं, गहणकूटं, पटिच्छन्नकूटन्ति चतुब्बिधं होति। तत्थ रूपकूटं नाम द्वे तुला समरूपा कत्वा गण्हन्तो महतिया गण्हाति, ददन्तो खुद्दिकाय देति। अङ्गकूटं नाम गण्हन्तो पच्छाभागे हत्थेन तुलं अक्कमति, ददन्तो पुब्बभागे। गहणकूटं नाम गण्हन्तो मूले रज्जुं गण्हाति, ददन्तो अग्गे। पटिच्छन्नकूटं नाम तुलं सुसिरं कत्वा अन्तो अयचुण्णं पक्खिपित्वा गण्हन्तो तं पच्छाभागे करोति, ददन्तो अग्गभागे।
कंसो वुच्चति सुवण्णपाति, ताय वञ्चनं कंसकूटम्। कथं? एकं सुवण्णपातिं कत्वा अञ्ञा द्वे तिस्सो लोहपातियो सुवण्णवण्णा करोन्ति। ततो जनपदं गन्त्वा, किञ्चिदेव अड्ढकुलं पविसित्वा, ‘‘सुवण्णभाजनानि किणथा’’ति वत्वा, अग्घे पुच्छिते समग्घतरं दातुकामा होन्ति, ततो तेहि ‘‘कथं इमेसं सुवण्णभावो जानितब्बो’’ति वुत्ते ‘‘वीमंसित्वा गण्हथा’’ति सुवण्णपातिं पासाणे घंसित्वा सब्बपातियो दत्वा गच्छन्ति।
मानकूटं हदयभेद-सिखाभेद-रज्जुभेदवसेन तिविधं होति। तत्थ हदयभेदो सप्पितेलादिमिननकाले लब्भति । तानि हि गण्हन्तो हेट्ठाछिद्देन मानेन ‘‘सणिकं आसिञ्चा’’ति वत्वा अन्तोभाजने बहुं पग्घरापेत्वा गण्हाति, ददन्तो छिद्दं पिधाय सीघं पूरेत्वा देति। सिखाभेदो तिलतण्डुलादिमिननकाले लब्भति। तानि हि गण्हन्तो सणिकं सिखं उस्सापेत्वा गण्हाति, ददन्तो वेगेन सिखं भिन्दन्तो देति। रज्जुभेदो खेत्तवत्थुमिननकाले लब्भति। लञ्जं अलभन्ता हि खेत्तं अमहन्तं महन्तं कत्वा मिनन्ति।
५. उक्कोटनसुत्तवण्णना
११६५. उक्कोटनादीसु उक्कोटनन्ति सामिके अस्सामिके कातुं लञ्जग्गहणम्। वञ्चनन्ति तेहि तेहि उपायेहि परेसं वञ्चनम्। तत्रिदमेकंवत्थु – एको किर लुद्दको मिगञ्च मिगपोतकञ्च गहेत्वा आगच्छति। तमेको धुत्तो ‘‘किं, भो, मिगो अग्घति, किं मिगपोतको’’ति?, आह। ‘‘मिगो द्वे कहापणे, मिगपोतको एक’’न्ति च वुत्ते कहापणं दत्वा, मिगपोतकं गहेत्वा थोकं गन्त्वा निवत्तो ‘‘न मे, भो, मिगपोतकेन अत्थो, मिगं मे देही’’ति आह। तेन हि द्वे कहापणे देहीति। ननु, भो, मया पठमं एको कहापणो दिन्नोति। आम दिन्नोति। इमम्पि मिगपोतकं गण्ह, एवं सो च कहापणो, अयञ्च कहापणग्घनको मिगपोतकोति द्वे कहापणा भविस्सन्तीति। सो ‘‘कारणं वदती’’ति सल्लक्खेत्वा मिगपोतकं गहेत्वा मिगं अदासीति।
निकतीति योगवसेन वा मायावसेन वा अपामङ्गं पामङ्गन्ति अमणिं मणिन्ति, असुवण्णं सुवण्णन्ति कत्वा पतिरूपकेन वञ्चनम्। साचियोगोति कुटिलयोगो। एतेसंयेव उक्कोटनादीनमेतं नामम्। तस्मा उक्कोटनसाचियोगा वञ्चनसाचियोगा निकतिसाचियोगाति एवमेत्थ अत्थो दट्ठब्बो। केचि अञ्ञं दस्सेत्वा अञ्ञस्स परिवत्तनं साचियोगोति वदन्ति। तं पन वञ्चनेनेव सङ्गहितम्।
६-११. छेदनसुत्तादिवण्णना
११६६-७१. छेदनादीसु छेदनन्ति हत्थच्छेदनादि। वधोति मरणम्। बन्धोति रज्जुबन्धनादीहि बन्धनम्। विपरामोसोति हिमविपरामोसो, गुम्बविपरामोसोति दुविधो। यं हिमपातसमये हिमेन पटिच्छन्ना हुत्वा मग्गपटिपन्नं जनं मुसन्ति, अयं हिमविपरामोसो। यं गुम्बादिपटिच्छन्ना मुसन्ति, अयं गुम्बविपरामोसो।
आलोपो वुच्चति गामनिगमादीनं विलोपकरणम्। सहसाकारोति साहसकिरिया, गेहं पविसित्वा, मनुस्सानं उरे सत्थं ठपेत्वा, इच्छितभण्डग्गहणम्। एवमेतस्मा छेदनवधबन्धनविपरामोसआलोपसहसाकारा पटिविरता। सेसं सब्बत्थ उत्तानत्थमेवाति।
आमकधञ्ञपेय्यालवण्णना निट्ठिता।
इति सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय
महावग्गवण्णना निट्ठिता।
निगमनकथा
एत्तावता हि –
‘‘बहुकारस्स यतीनं विपस्सनाचारनिपुणबुद्धीनं,
संयुत्तवरनिकायस्स अत्थसंवण्णनं कातुं॥
‘‘सद्धम्मस्स चिरट्ठितिमासिसमानेन या मया।
निपुणा अट्ठकथा आरद्धा सारत्थपकासिनी नाम॥
‘‘सा हि महाअट्ठकथाय सारमादाय निट्ठिता एसा।
अट्ठसत्ततिमत्ताय पाळिया भाणवारेहि॥
‘‘एकूनसट्ठिमत्तो विसुद्धिमग्गोपि भाणवारेहि।
अत्थप्पकासनत्थाय आगमानं कतो यस्मा॥
‘‘तस्मा तेन सहायं अट्ठकथा भाणवारगणनाय।
थोकेन अपरिपूरं सत्ततिंससतं होति॥
‘‘सत्ततिंसाधिकसत-परिमाणं भाणवारतो एवम्।
समयं पकासयन्तिं महाविहाराधिवासीनं॥
‘‘मूलट्ठकथाय सारमादाय मया इमं करोन्तेन।
यं पुञ्ञमुपचितं तेन होतु सब्बो सुखी लोको॥
‘‘एतिस्सा करणत्थं थेरेन भदन्तजोतिपालेन।
सुचिसीलेन सुभासितस्स पकासयन्तञाणेन॥
‘‘सासनविभूतिकामेन याचमानेन मं सुभगुणेन।
यं समधिगतं पुञ्ञं तेनापि जनो सुखी भवतू’’ति॥
परमविसुद्धसद्धाबुद्धिवीरियप्पटिमण्डितेन सीलाचारज्जवमद्दवादिगुणसमुदयसमुदितेन सकसमयसमयन्तरगहनज्झोगाहणसमत्थेन पञ्ञावेय्यत्तियसमन्नागतेन तिपिटकपरियत्तिप्पभेदे साट्ठकथे सत्थुसासने अप्पटिहतञाणप्पभावेन महावेय्याकरणेन करणसम्पत्तिजनितसुखविनिग्गतमधुरोदारवचनलावण्णयुत्तेन युत्तमुत्तवादिना वादीवरेन महाकविना पभिन्नपटिसम्भिदापरिवारे छळभिञ्ञादिप्पभेदगुणप्पटिमण्डिते उत्तरिमनुस्सधम्मे सुप्पतिट्ठितबुद्धीनं थेरवंसप्पदीपानं थेरानं महाविहारवासीनं वंसालङ्कारभूतेन विपुलविसुद्धबुद्धिना बुद्धघोसोति गरूहि गहितनामधेय्येन थेरेन कता अयं सारत्थप्पकासिनी नाम संयुत्तनिकायट्ठकथा।
‘‘ताव तिट्ठतु लोकस्मिं, लोकनित्थरणेसिनम्।
दस्सेन्ती कुलपुत्तानं, नयं सीलविसुद्धिया॥
‘‘याव बुद्धोति नामम्पि, सुद्धचित्तस्स तादिनो।
लोकम्हि लोकजेट्ठस्स, पवत्तति महेसिनो’’ति॥
सारत्थप्पकासिनी नाम
संयुत्तनिकाय-अट्ठकथा सब्बाकारेन निट्ठिता।