१०. आनापानसंयुत्तम्

१०. आनापानसंयुत्तम्
१. एकधम्मवग्गो

१. एकधम्मसुत्तवण्णना

९७७. आनापानसंयुत्तस्स पठमे एकधम्मोति एको धम्मो। सेसमेत्थ यं वत्तब्बं सिया, तं सब्बं सब्बाकारेन विसुद्धिमग्गे (विसुद्धि॰ १.२१५) आनापानस्सतिकम्मट्ठाननिद्देसे वुत्तमेव।

६. अरिट्ठसुत्तवण्णना

९८२. छट्ठे भावेथ नोति भावेथ नु। कामच्छन्दोति पञ्चकामगुणिकरागो। अज्झत्तं बहिद्धा च धम्मेसूति अज्झत्तिकबाहिरेसु द्वादससु आयतनधम्मेसु । पटिघसञ्ञा सुप्पटिविनीताति पटिघसम्पयुत्तसञ्ञा सुट्ठु पटिविनीता, समुच्छिन्नाति अत्थो। इमिना अत्तनो अनागामिमग्गं कथेति। इदानि अरहत्तमग्गस्स विपस्सनं दस्सेन्तो सो सतोव अस्ससिस्सामीतिआदिमाह।

७. महाकप्पिनसुत्तवण्णना

९८३. सत्तमे इञ्जितत्तं वा फन्दितत्तं वाति उभयेनपि चलनमेव कथितम्।

८. पदीपोपमसुत्तवण्णना

९८४. अट्ठमे नेव कायोपि किलमति न चक्खूनीति अञ्ञेसु हि कम्मट्ठानेसु कम्मं करोन्तस्स कायोपि किलमति, चक्खूनिपि विहञ्ञन्ति। धातुकम्मट्ठानस्मिञ्हि कम्मं करोन्तस्स कायो किलमति, यन्ते पक्खिपित्वा पीळनाकारप्पत्तो विय होति। कसिणकम्मट्ठाने कम्मं करोन्तस्स चक्खूनि फन्दन्ति किलमन्ति, निक्खमित्वा पतनाकारप्पत्तानि विय होन्ति। इमस्मिं पन कम्मट्ठाने कम्मं करोन्तस्स नेव कायो किलमति, न अक्खीनि विहञ्ञन्ति। तस्मा एवमाह।
सब्बसो रूपसञ्ञानन्तिआदि कस्मा वुत्तं, किं आनापाने कसिणुग्घाटनं लब्भतीति? तिपिटकचूळाभयत्थेरो पनाह – ‘‘यस्मा आनापाननिमित्तं तारकरूपमुत्तावलिकादिसदिसं हुत्वा पञ्ञायति, तस्मा तत्थ कसिणुग्घाटनं लब्भती’’ति। तिपिटकचूळनागत्थेरो ‘‘न लब्भतेवा’’ति आह। अलब्भन्ते अयं अरियिद्धिआदिको पभेदो कस्मा गहितोति? आनिसंसदस्सनत्थम्। अरियं वा हि इद्धिं चत्तारि वा रूपावचरज्झानानि चतस्सो वा अरूपसमापत्तियो निरोधसमापत्तिं वा पत्थयमानेन भिक्खुना अयं आनापानस्सतिसमाधि साधुकं मनसिकातब्बो। यथा हि नगरे लद्धे यं चतूसु दिसासु उट्ठानकभण्डं, तं चतूहि द्वारेहि नगरमेव पविसतीति, जनपदो लद्धो च होति। नगरस्सेव हेसो आनिसंसो। एवं आनापानस्सतिसमाधिभावनाय आनिसंसो एस अरियिद्धिआदिको पभेदो, सब्बाकारेन भाविते आनापानस्सतिसमाधिस्मिं सब्बमेतं योगिनो निप्फज्जतीति आनिसंसदस्सनत्थं वुत्तम्। सुखञ्चेति एत्थ सोति कस्मा न वुत्तं? यस्मा भिक्खूति इमस्मिं वारे नागतम्।

९. वेसालीसुत्तवण्णना

९८५. नवमे वेसालियन्ति एवंनामके इत्थिलिङ्गवसेन पवत्तवोहारे नगरे। तञ्हि नगरं तिक्खत्तुं पाकारपरिक्खेपवड्ढनेन विसालीभूतत्ता वेसालीति वुच्चति। इदम्पि च नगरं सब्बञ्ञुतं पत्तेयेव सम्मासम्बुद्धे सब्बाकारवेपुल्लतं पत्तन्ति वेदितब्बम्। एवं गोचरगामं दस्सेत्वा निवासट्ठानमाह महावने कूटागारसालायन्ति। तत्थ महावनं नाम सयंजातं अरोपिमं सपरिच्छेदं महन्तं वनम्। कपिलवत्थुसामन्ता पन महावनं हिमवन्तेन सह एकाबद्धं अपरिच्छेदं हुत्वा महासमुद्दं आहच्च ठितम्। इदं तादिसं न होति, सपरिच्छेदं महन्तं वनन्ति महावनम्। कूटागारसाला पन महावनं निस्साय कते आरामे कूटागारं अन्तोकत्वा हंसवट्टकच्छन्नेन कता सब्बाकारसम्पन्ना बुद्धस्स भगवतो गन्धकुटीति वेदितब्बा।
अनेकपरियायेन असुभकथं कथेतीति अनेकेहि कारणेहि असुभाकारसन्दस्सनप्पवत्तं कायविच्छन्दनीयकथं कथेति। सेय्यथिदं – अत्थि इमस्मिं काये केसा लोमा नखा दन्ता…पे॰… मुत्तन्ति। किं वुत्तं होति? भिक्खवे, इमस्मिं ब्याममत्ते कळेवरे सब्बाकारेनपि विचिनन्तो न कोचि किञ्चि मुत्तं वा मणिं वा वेळुरियं वा अगरुं वा चन्दनं वा कुङ्कुमं वा कप्पुरं वा वासचुण्णादिं वा अणुमत्तम्पि सुचिभावं पस्सति, अथ खो परमदुग्गन्धं जेगुच्छअस्सिरिकदस्सनं केसलोमादिनानप्पकारं असुचिमेव पस्सति, तस्मा न एत्थ छन्दो वा रागो वा करणीयो। येपि उत्तमङ्गे सिरसि जाता केसा नाम, तेपि असुभा चेव असुचिनो च पटिकूला च। सो च नेसं असुभासुचिपटिकूलभावो वण्णतोपि सण्ठानतोपि गन्धतोपि आसयतोपि ओकासतोपीति पञ्चहाकारेहि वेदितब्बो। एवं लोमादीनम्पीति अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे (विसुद्धि॰ १.३०७) वुत्तनयेनेव वेदितब्बो। इति भगवा एकमेकस्मिं कोट्ठासे पञ्चपञ्चप्पभेदेन अनेकपरियायेन असुभकथं कथेति।
असुभाय वण्णं भासतीति उद्धुमातकादिवसेन असुभमातिकं निक्खिपित्वा पदभाजनीयेन तं विभजन्तो वण्णेन्तो असुभाय वण्णं भासति। असुभभावनाय वण्णं भासतीति या अयं केसादीसु वा उद्धुमातकादीसु वा अज्झत्तबहिद्धावत्थूसु असुभाकारं गहेत्वा पवत्तस्स चित्तस्स भावना वड्ढना फातिकम्मं, तस्सा असुभभावनाय आनिसंसं दस्सेन्तो वण्णं भासति, गुणं परिकित्तेति। सेय्यथिदं – ‘‘असुभभावनाभियुत्तो, भिक्खवे, भिक्खु केसादीसु वा वत्थूसु उद्धुमातकादीसु वा पञ्चङ्गविप्पहीनं पञ्चङ्गसमन्नागतं तिविधकल्याणं दसलक्खणसम्पन्नं पठमज्झानं पटिलभति। सो तं पठमज्झानसङ्खातं चित्तमञ्जूसं निस्साय विपस्सनं वड्ढेत्वा उत्तमत्थं अरहत्तं पापुणाती’’ति।
इच्छामहं, भिक्खवे, अड्ढमासं पटिसल्लीयितुन्ति अहं, भिक्खवे, एकं अड्ढमासं पटिसल्लीयितुं निलीयितुं एककोव हुत्वा विहरितुं इच्छामीति अत्थो। नाम्हि केनचि उपसङ्कमितब्बो अञ्ञत्र एकेन पिण्डपातनीहारकेनाति यो अत्तना पयुत्तवाचं अकत्वा ममत्थाय सद्धेसु कुलेसु पटियत्तपिण्डपातं नीहरित्वा मय्हं उपनामेति, तं पिण्डपातनीहारकं एकं भिक्खुं ठपेत्वा नाम्हि अञ्ञेन केनचि भिक्खुना वा गहट्ठेन वा उपसङ्कमितब्बोति।
कस्मा पन एवमाहाति? अतीते किर पञ्चसता मिगलुद्दका महतीहि दण्डवागुरादीहि अरञ्ञं परिक्खिपित्वा हट्ठतुट्ठा एकतोयेव यावजीवं मिगपक्खिघातकम्मेन जीविकं कप्पेत्वा निरये उप्पन्ना। ते तत्थ पच्चित्वा पुब्बे कतेन केनचिदेव कुसलकम्मेन मनुस्सेसु उप्पन्ना कल्याणूपनिस्सयवसेन सब्बेपि भगवतो सन्तिके पब्बज्जञ्च उपसम्पदञ्च लभिंसु। तेसं ततो मूलाकुसलकम्मतो अविपक्कविपाका अपरापरचेतना तस्मिं अड्ढमासब्भन्तरे अत्तूपक्कमेन च परूपक्कमेन च जीवितूपच्छेदाय ओकासमकासि। तं भगवा अद्दस। कम्मविपाको च नाम न सक्का केनचि पटिबाहितुम्। तेसु च भिक्खूसु पुथुज्जनापि अत्थि, सोतापन्नसकदागामिअनागामिखीणासवापि। तत्थ खीणासवा अप्पटिसन्धिका, इतरे अरियसावका नियतगतिका सुगतिपरायणा, पुथुज्जनानं गति अनियता।
अथ भगवा चिन्तेसि – ‘‘इमे अत्तभावे छन्दरागेन मरणभयभीता न सक्खिस्सन्ति गतिं विसोधेतुं, हन्द नेसं छन्दरागप्पहानाय असुभकथं कथेमि। तं सुत्वा अत्तभावे विगतच्छन्दरागताय गतिविसोधनं कत्वा सग्गे पटिसन्धिं गण्हिस्सन्ति, एवं तेसं मम सन्तिके पब्बज्जा सात्थिका भविस्सती’’ति। ततो तेसं अनुग्गहाय असुभकथं कथेसि कम्मट्ठानसीसेन, नो मरणवण्णसंवण्णनाधिप्पायेन। कथेत्वा च पनस्स एतदहोसि – ‘‘सचे इमं अड्ढमासं मं भिक्खू पस्सिस्सन्ति, ‘अज्ज एको भिक्खु मतो, अज्ज द्वे…पे॰… अज्ज दसा’ति आगन्त्वा आरोचेस्सन्ति, अयञ्च कम्मविपाको न सक्का मया वा अञ्ञेन वा पटिबाहितुं, स्वाहं तं सुत्वापि किं करिस्सामि, किं मे अनत्थकेन अनयब्यसनेन सुतेन, हन्दाहं भिक्खूनं अदस्सनं उपगच्छामी’’ति। तस्मा एवमाह – ‘‘इच्छामहं, भिक्खवे, अड्ढमासं पटिसल्लीयितुं, नाम्हि केनचि उपसङ्कमितब्बो अञ्ञत्र एकेन पिण्डपातनीहारकेना’’ति।
अपरे पनाहु – ‘‘परूपवादविवज्जनत्थं एवं वत्वा पटिसल्लीनो’’ति। परे किर भगवन्तं उपवदिस्सन्ति – ‘‘अयं ‘सब्बञ्ञू अहं सद्धम्मवरचक्कवत्ती’ति पटिजानमानो अत्तनोपि सावके अञ्ञमञ्ञं घातेन्ते निवारेतुं न सक्कोति, किं अञ्ञं सक्खिस्सती’’ति? तत्र पण्डिता वक्खन्ति – ‘‘भगवा पटिसल्लानमनुयुत्तो न इमं पवत्तिं जानाति, कोचिस्स आरोचयितापि नत्थि , सचे जानेय्य अद्धा निवारेय्या’’ति। इदं पन इच्छामत्तं, पठममेवेत्थ कारणम्। नास्सुधाति एत्थ अस्सुधाति पदपूरणमत्ते अवधारणत्थे वा निपातो, नेव कोचि भगवन्तं उपसङ्कमीति अत्थो।
अनेकेहि वण्णसण्ठानादीहि कारणेहि वोकारो अस्साति अनेकाकारवोकारो। अनेकाकारवोकिण्णो अनेकाकारेन सम्मिस्सोति वुत्तं होति। को सो? असुभभावनानुयोगो, तं अनेकाकारवोकारम्। असुभभावनानुयोगमनुयुत्ता विहरन्तीति युत्तप्पयुत्ता विहरन्ति। अट्टीयमानाति तेन कायेन अट्टा दुक्खिता होन्ति। हरायमानाति लज्जमाना। जिगुच्छमानाति जिगुच्छं उप्पादयमाना। सत्थहारकं परियेसन्तीति जीवितहरणकसत्थं परियेसन्ति। न केवलञ्च ते सत्थं परियेसित्वा अत्तना वा अत्तानं जीविता वोरोपेन्ति, मिगलण्डिकम्पि पन समणकुत्तकं उपसङ्कमित्वा, ‘‘साधु नो, आवुसो, जीविता वोरोपेही’’ति वदन्ति। एत्थ च अरिया नेव पाणातिपातं करिंसु, न समादपेसुं, न समनुञ्ञा अहेसुम्। पुथुज्जना पन सब्बमकंसु।
पटिसल्लाना वुट्ठितोति तेसं पञ्चन्नं भिक्खुसतानं जीवितक्खयप्पत्तभावं ञत्वा ततो एकीभावतो वुट्ठितो जानन्तोपि अजानन्तो विय कथासमुट्ठापनत्थं आयस्मन्तं आनन्दं आमन्तेसि। किं नु खो, आनन्द, तनुभूतो विय भिक्खुसङ्घोति इतो, आनन्द, पुब्बे बहू भिक्खू एकतो उपट्ठानं आगच्छन्ति, उद्देसं परिपुच्छं गण्हन्ति, सज्झायन्ति, एकपज्जोतो विय आरामो दिस्सति। इदानि पन अड्ढमासमत्तस्स अच्चयेन तनुभूतो विय तनुको मन्दो अप्पको विरळो विय जातो भिक्खुसङ्घो। किं नु खो कारणं? किं दिसासु पक्कन्ता भिक्खूति?
अथायस्मा आनन्दो कम्मविपाकेन तेसं जीवितक्खयप्पत्तिं असल्लक्खेन्तो असुभकम्मट्ठानानुयोगपच्चया पन सल्लक्खेन्तो तथा हि पन, भन्ते भगवातिआदिं वत्वा भिक्खूनं अरहत्तप्पत्तिया अञ्ञं कम्मट्ठानं याचन्तो, साधु, भन्ते, भगवातिआदिमाह। तस्सत्थो – साधु, भन्ते, भगवा अञ्ञं कारणं आचिक्खतु, येन भिक्खुसङ्घो अरहत्ते पतिट्ठहेय्य । महासमुद्दं ओरोहणतित्थानि विय अञ्ञानिपि दसानुस्सति, दसकसिण, चतुधातुववत्थान, ब्रह्मविहार, आनापानस्सतिपभेदानि बहूनि निब्बानोरोहणकम्मट्ठानानि सन्ति, तेसु भगवा भिक्खू समस्सासेत्वा अञ्ञतरं कम्मट्ठानं आचिक्खतूति अधिप्पायो।
अथ भगवा तथा कातुकामो थेरं उय्योजेन्तो तेनहानन्दातिआदिमाह। तत्थ वेसालिं उपनिस्सायाति वेसालियं उपनिस्साय समन्ता गावुतेपि अड्ढयोजनेपि यावतिका विहरन्ति, ते सब्बे सन्निपातेहीति अत्थो। सब्बे उपट्ठानसालायं सन्निपातेत्वाति अत्तना गन्तुं युत्तट्ठानं सयं गन्त्वा अञ्ञत्थ दहरभिक्खू पहिणित्वा मुहुत्तेनेव अनवसेसे भिक्खू उपट्ठानसालायं समूहं कत्वा। यस्सदानि, भन्ते, भगवा कालं मञ्ञतीति एत्थ अयमधिप्पायो – भगवा भिक्खुसङ्घो सन्निपतितो, एस कालो भिक्खूनं धम्मकथं कातुं, अनुसासनिं दातुं, इदानि यस्स तुम्हे कालं जानाथ, तं कातब्बन्ति।
अथ खो भगवा भिक्खू आमन्तेसि, अयम्पि खो, भिक्खवेति। आमन्तेत्वा च पन भिक्खूनं अरहत्तप्पत्तिया पुब्बे आचिक्खितअसुभकम्मट्ठानतो अञ्ञं परियायं आचिक्खन्तो आनापानस्सतिसमाधीतिआदिमाह। तत्थ आनापानस्सतिसमाधीति आनापानपरिग्गाहिकाय सतिया सद्धिं सम्पयुत्तो समाधि, आनापानस्सतियं वा समाधि, आनापानस्सतिसमाधि। भावितोति उप्पादितो वड्ढितो वा। बहुलीकतोति पुनप्पुनं कतो। सन्तो चेव पणीतो चाति सन्तो चेव पणीतो चेव। उभयत्थ एवसद्देन नियमो वेदितब्बो। किं वुत्तं होति? अयञ्हि यथा असुभकम्मट्ठानं केवलं पटिवेधवसेन सन्तञ्च पणीतञ्च, ओळारिकारम्मणत्ता पन पटिकूलारम्मणत्ता च आरम्मणवसेन नेव सन्तं न पणीतं, न एवं केनचि परियायेन असन्तो वा अप्पणीतो वा, अपिच खो आरम्मणसन्ततायपि सन्तो वूपसन्तो निब्बुतो, पटिवेधसङ्खाताय अङ्गसन्ततायपि, आरम्मणपणीतताय पणीतो अतित्तिकरो, अङ्गपणीततायपीति। तेन वुत्तं ‘‘सन्तो चेव पणीतो चा’’ति।
असेचनको च सुखो च विहारोति एत्थ पन नास्स सेचनन्ति असेचनको, अनासित्तको अब्बोकिण्णो पाटियेक्को आवेणिको, नत्थि एत्थ परिकम्मेन वा उपचारेन वा सन्तता, आदिसमन्नाहारतो पभुति अत्तनो सभावेनेव सन्तो च पणीतो चाति अत्थो। केचि ‘‘असेचनको’’ति अनासित्तको ओजवन्तो, सभावेनेव मधुरो’’ति वदन्ति। एवमयं असेचनको च अप्पितप्पितक्खणे कायिकचेतसिकसुखप्पटिलाभाय संवत्तनतो सुखो च विहारोति वेदितब्बो।
उप्पन्नुप्पन्नेति अविक्खम्भिते। पापकेति लामके। अकुसले धम्मेति अकोसल्लसम्भूते धम्मे। ठानसो अन्तरधापेतीति खणेनेव अन्तरधापेति विक्खम्भेति। वूपसमेतीति सुट्ठु उपसमेति, निब्बेधभागियत्ता अनुपुब्बेन अरियमग्गवुद्धिप्पत्तो समुच्छिन्दति, पटिप्पस्सम्भेतीति वुत्तं होति। गिम्हानं पच्छिमे मासेति आसाळ्हमासे। ऊहतं रजोजल्लन्ति अट्ठ मासे वातातपसुक्खाय गोमहिंसादिपादप्पहारसम्भिन्नाय पथविया उद्धं हतं ऊहतं आकासे समुट्ठितं रजञ्च रेणुञ्च। महा अकालमेघोति सब्बं नभं अज्झोत्थरित्वा उट्ठितो आसाळ्हजुण्हपक्खे सकलं अड्ढमासं वस्सनकमेघो। सो हि असम्पत्ते वस्सकाले उप्पन्नत्ता अकालमेघोति इध अधिप्पेतो। ठानसो अन्तराधापेति वूपसमेतीति खणेनेव अदस्सनं नेति पथवियं सन्निसीदापेति। एवमेव खोति ओपम्मनिदस्सनमेतम्। ततो परं वुत्तनयमेव।

१०. किमिलसुत्तवण्णना

९८६. दसमे किमिलायन्ति एवंनामके नगरे। एतदवोचाति थेरो किर चिन्तेसि – ‘‘अयं देसना न यथानुसन्धिका कता, यथानुसन्धिं गमेस्सामी’’ति देसनानुसन्धिं घटेन्तो एतं अवोच। कायञ्ञतरन्ति पथवीआदीसु कायेसु अञ्ञतरं वदामि वायोकायं वदामीति अत्थो। अथ वा चक्खायतनं…पे॰… कबळीकारो आहारोति पञ्चवीसति रूपकोट्ठासा रूपकायो नाम, तेसु आनापानं फोट्ठब्बायतने सङ्गहितत्ता कायञ्ञतरं होति, तस्मापि एवमाह। तस्मातिहाति यस्मा चतूसु कायेसु अञ्ञतरं वायोकायं, पञ्चवीसति कोट्ठासे वा रूपकाये अञ्ञतरं आनापानं अनुपस्सति, तस्मा काये कायानुपस्सीति अत्थो। एवं सब्बत्थ अत्थो वेदितब्बो। वेदनाञ्ञतरन्ति तीसु वेदनासु अञ्ञतरं, सुखवेदनं सन्धायेतं वुत्तम्।
साधुकं मनसिकारन्ति पीतिपटिसंवेदितादिवसेन उप्पन्नं सुन्दरं मनसिकारम्। किं पन मनसिकारो सुखा वेदना होतीति? न होति, देसनासीसं पनेतम्। यथेव हि ‘‘अनिच्चसञ्ञाभावनानुयोगमनुयुत्ता’’ति (म॰ नि॰ ३.१४७) एत्थ सञ्ञानामेन पञ्ञा वुत्ता, एवमिधापि मनसिकारनामेन झानवेदना वुत्ताति वेदितब्बा। एतस्मिञ्हि चतुक्के पठमपदे पीतिसीसेन वेदना वुत्ता, दुतियपदे सुखन्ति सरूपेनेव वुत्ता। चित्तसङ्खारपदद्वये ‘‘सञ्ञा च वेदना च चेतसिका एते धम्मा चित्तप्पटिबद्धा चित्तसङ्खारा’’ति (पटि॰ म॰ १.१७४) वचनतो ‘‘वितक्कविचारे ठपेत्वा सब्बेपि चित्तसम्पयुत्तका धम्मा चित्तसङ्खारे सङ्गहिता’’ति वचनतो चित्तसङ्खारनामेन वेदना वुत्ता। तं सब्बं मनसिकारनामेन सङ्गहेत्वा इध ‘‘साधुकं मनसिकार’’न्ति आह।
एवं सन्तेपि यस्मा एसा वेदना आरम्मणं न होति, तस्मा वेदनानुपस्सना न युज्जतीति। नो न युज्जति, महासतिपट्ठानादीसुपि हि तं तं सुखादीनं वत्थुं आरम्मणं कत्वा वेदना वेदयति, तं पन वेदनापवत्तिं उपादाय ‘‘अहं वेदयामी’’ति वोहारमत्तं होति, तं सन्धाय ‘‘सुखं वेदनं वेदयमानो सुखं वेदनं वेदयामी’’तिआदि वुत्तम्। अपिच ‘‘पीतिप्पटिसंवेदी’’तिआदीनं अत्थवण्णनायमेतस्स परिहारो वुत्तोयेव। वुत्तञ्हेतं विसुद्धिमग्गे –
‘‘द्वीहाकारेहि पीति पटिसंविदिता होति – आरम्मणतो च असम्मोहतो च। कथं आरम्मणतो पीति पटिसंविदिता होति? सप्पीतिके द्वे झाने समापज्जति, तस्स समापत्तिक्खणे झानपटिलाभेन आरम्मणतो पीति पटिसंविदिता होति आरम्मणस्स पटिसंविदितत्ता। कथं असम्मोहतो पीति पटिसंविदिता होति? सप्पीतिके द्वे झाने समापज्जित्वा वुट्ठाय झानसम्पयुत्तपीतिं खयतो वयतो सम्मसति, तस्स विपस्सनाक्खणे लक्खणप्पटिवेधेन असम्मोहतो पीति पटिसंविदिता होति। वुत्तञ्हेतं पटिसम्भिदायं (पटि॰ म॰ १.१७२) ‘‘‘दीघं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति, ताय सतिया तेन ञाणेन सा पीति पटिसंविदिता होती’ति। एतेनेव नयेन अवसेसपदानिपि अत्थतो वेदितब्बानी’’ति।
इति यथेव झानपटिलाभेन आरम्मणतो पीतिसुखचित्तसङ्खारा पटिसंविदिता होन्ति, एवं इमिनापि झानसम्पयुत्तेन वेदनासङ्खातमनसिकारपटिलाभेन आरम्मणतो वेदना पटिसंविदिता होति। तस्मा सुवुत्तमेतं ‘‘वेदनासु वेदनानुपस्सी भिक्खु तस्मिं समये विहरती’’ति।
नाहं, आनन्द, मुट्ठस्सतिस्स असम्पजानस्साति एत्थ अयमधिप्पायो – यस्मा ‘‘चित्तपटिसंवेदी अस्सासिस्सामी’’तिआदिना नयेन पवत्तो भिक्खु किञ्चापि अस्सासपस्सासनिमित्तमारम्मणं करोति, तस्स पन चित्तस्स आरम्मणे सतिञ्च सम्पजञ्ञञ्च उपट्ठापेत्वा पवत्तनतो चित्ते चित्तानुपस्सीयेव नामेस होति। न हि मुट्ठस्सतिस्स असम्पजानस्स आनापानस्सतिसमाधिभावना अत्थि, तस्मा आरम्मणतो चित्तपटिसंविदितवसेन ‘‘चित्ते चित्तानुपस्सी भिक्खु तस्मिं समये विहरती’’ति।
सो यं तं होति अभिज्झादोमनस्सानं पहानं, तं पञ्ञाय दिस्वा साधुकं अज्झुपेक्खिता होतीति एत्थ अभिज्झा कामच्छन्दनीवरणमेव, दोमनस्सवसेन ब्यापादनीवरणं दस्सितम्। इदञ्हि चतुक्कं विपस्सनावसेनेव वुत्तं, धम्मानुपस्सना च नीवरणपब्बादिवसेन पञ्चविधा होति, तस्सा नीवरणपब्बं आदि, तस्सापि इदं नीवरणद्वयं आदि। इति धम्मानुपस्सनाय आदिं दस्सेतुं अभिज्झादोमनस्सानन्ति आह। पहानन्ति अनिच्चानुपस्सनाय निच्चसञ्ञं पजहतीति एवं पहानकरञाणं अधिप्पेतम्। तं पञ्ञाय दिस्वाति तं अनिच्चविरागनिरोधपटिनिस्सग्गञाणसङ्खातं पहानञाणं अपराय विपस्सनापञ्ञाय, तम्पि अपरायाति एवं विपस्सनापरम्परं दस्सेति । अज्झुपेक्खिता होतीति यञ्चस्स पथपटिपन्नं अज्झुपेक्खति, यञ्च एकतो उपट्ठानं अज्झुपेक्खतीति द्विधा अज्झुपेक्खति नाम। तत्थ सहजातानम्पिअज्झुपेक्खना होति आरम्मणस्सापि अज्झुपेक्खना। इध आरम्मण अज्झुपेक्खना अधिप्पेता। तस्मातिहानन्दाति यस्मा ‘‘अनिच्चानुपस्सी अस्सासिस्सामी’’तिआदिना नयेन पवत्तो न केवलं नीवरणादिधम्मे, अभिज्झादोमनस्ससीसेन पन वुत्तानं धम्मानं पहानकरञाणम्पि पञ्ञाय दिस्वा अज्झुपेक्खिता होति, तस्मा धम्मेसु धम्मानुपस्सी भिक्खु तस्मिं समये विहरतीति वेदितब्बो।
एवमेव खोति एत्थ चतुमहापथो विय छ आयतनानि दट्ठब्बानि। तस्मिं पंसुपुञ्जो विय छसु आयतनेसु किलेसा। चतूहि दिसाहि आगच्छन्ता सकटरथा विय चतूसु आरम्मणेसु पवत्ता चत्तारो सतिपट्ठाना। एकेन सकटेन वा रथेन वा पंसुपुञ्जस्स उपहननं विय कायानुपस्सनादीहि पापकानं अकुसलानं धम्मानं उपघातो वेदितब्बोति।
एकधम्मवग्गो पठमो।
२. दुतियवग्गो

१-२. इच्छानङ्गलसुत्तादिवण्णना

९८७-९८८. दुतियवग्गस्स पठमे एवं ब्याकरेय्याथाति कस्मा अत्तनो विहारसमापत्तिं आचिक्खति? उपारम्भमोचनत्थम्। सचे हि ते ‘‘न जानामा’’ति वदेय्युं, अथ नेसं तित्थिया ‘‘तुम्हे ‘असुकसमापत्तिया नाम नो सत्था तेमासं विहासी’तिपि न जानाथ, अथ कस्मा नं उपट्ठहन्ता विहरथा’’ति उपारम्भं आरोपेय्युं, ततो मोचनत्थं एवमाह।
अथ कस्मा यथा अञ्ञत्थ ‘‘सतोव अस्ससति, दीघं वा अस्ससन्तो’’ति (दी॰ नि॰ २.३७४; म॰ नि॰ १.१०७; सं॰ नि॰ ५.९७७) एव-वाकारो वुत्तो। एवं इध न वुत्तोति? एकन्तसन्तत्ता। अञ्ञेसञ्हि अस्सासो वा पाकटो होति पस्सासो वा, भगवतो उभयम्पेतं पाकटमेव निच्चं उपट्ठितस्सतितायाति एकन्तसन्तत्ता न वुत्तो। अथ ‘‘सिक्खामी’’ति अवत्वा कस्मा ‘‘अस्ससामी’’ति एत्तकमेव वुत्तन्ति? सिक्खितब्बाभावा। सत्त हि सेखा सिक्खितब्बभावा सेखा नाम, खीणासवा सिक्खितब्बाभावा असेखा नाम, तथागता असिक्खितब्बा असेक्खा नाम नत्थि तेसं सिक्खितब्बकिच्चन्ति सिक्खितब्बाभावा न वुत्तम्। दुतियं उत्तानमेव।

३-१०. पठमआनन्दसुत्तादिवण्णना

९८९-९९६. ततिये पविचिनतीति अनिच्चादिवसेन पविचिनति। इतरं पदद्वयं एतस्सेव वेवचनम्। निरामिसाति निक्किलेसा कायिकचेतसिकदरथपटिपस्सद्धिया कायोपि चित्तम्पि पस्सम्भति। समाधियतीति सम्मा ठपियति, अप्पनाचित्तं विय होति। अज्झुपेक्खिता होतीति सहजातअज्झुपेक्खनाय अज्झुपेक्खिता होति।
एवं चुद्दसविधेन कायपरिग्गाहकस्स भिक्खुनो तस्मिं काये सति सतिसम्बोज्झङ्गो, ताय सतिया सम्पयुत्तञाणं धम्मविचयसम्बोज्झङ्गो, तंसम्पयुत्तमेव कायिकचेतसिकवीरियं वीरियसम्बोज्झङ्गो, पीतिपस्सद्धिचित्तेकग्गता पीतिपस्सद्धिसमाधिसम्बोज्झङ्गा, इमेसं छन्नं बोज्झङ्गानं अनोसक्कनअनतिवत्तनसङ्खातो मज्झत्ताकारो उपेक्खासम्बोज्झङ्गो। यथेव हि समप्पवत्तेसु अस्सेसु सारथिनो ‘‘अयं ओलीयती’’ति तुदनं वा, ‘‘अयं अतिधावती’’ति आकड्ढनं वा नत्थि, केवलं एवं पस्समानस्स ठिताकारोव होति, एवमेव इमेसं छन्नं बोज्झङ्गानं अनोसक्कनअनतिवत्तनसङ्खातो मज्झत्ताकारो उपेक्खासम्बोज्झङ्गो नाम होति। एत्तावता किं कथितं? एकचित्तक्खणिका नानासरसलक्खणा विपस्सनाबोज्झङ्गा नाम कथिता।
विवेकनिस्सितन्तिआदीनि वुत्तत्थानेव। एत्थ पन सोळसक्खत्तुका आनापानस्सति मिस्सका कथिता, आनापानमूलका सतिपट्ठाना पुब्बभागा , तेसं मूलभूता आनापानस्सति पुब्बभागा। बोज्झङ्गमूलका सतिपट्ठाना पुब्बभागा, तेपि बोज्झङ्गा पुब्बभागाव। विज्जाविमुत्तिपूरका पन बोज्झङ्गा निब्बत्तितलोकुत्तरा, विज्जाविमुत्तियो अरियफलसम्पयुत्ता। विज्जा वा चतुत्थमग्गसम्पयुत्ता, विमुत्ति फलसम्पयुत्ताति। चतुत्थपञ्चमछट्ठानिपि इमिनाव समानपरिच्छेदानि। सेसं सब्बत्थ उत्तानमेवाति।
आनापानसंयुत्तवण्णना निट्ठिता।