७. इद्धिपादसंयुत्तम्
१. चापालवग्गो
१. अपारसुत्तवण्णना
८१३. इद्धिपादसंयुत्तस्स पठमे छन्दं निस्साय पवत्तो समाधि छन्दसमाधि। पधानभूता सङ्खारा पधानसङ्खारा। समन्नागतन्ति तेहि धम्मेहि उपेतम्। इद्धिया पादं, इद्धिभूतं वा पादन्ति इद्धिपादम्। सेसेसुपि एसेव नयो। अयमेत्थ सङ्खेपो, वित्थारो पन इद्धिपादविभङ्गे (विभ॰ ४३१ आदयो) आगतोव। विसुद्धिमग्गे (विसुद्धि॰ २.३.६९ आदयो) पनस्स अत्थो दीपितो। तथा मग्गबोज्झङ्गसतिपट्ठानसंयुत्तेसु चेव इध च एकपरिच्छेदोव।
५. इद्धिपदेससुत्तवण्णना
८१७. पञ्चमे इद्धिपदेसन्ति तयो च मग्गे तीणि च फलानि।
६. समत्तसुत्तवण्णना
८१८. छट्ठे समत्तं इद्धिन्ति अरहत्तफलमेव। आदितो पट्ठाय पन नवसुपि सुत्तेसु विवट्टपादका एव इद्धिपादा कथिता।
१०. चेतियसुत्तवण्णना
८२२. दसमे निसीदनन्ति चम्मखण्डं अधिप्पेतम्। उदेनं चेतियन्ति उदेनयक्खस्स चेतियट्ठाने कतविहारो वुच्चति। गोतमकादीसुपि एसेव नयो। भाविताति वड्ढिता। बहुलीकताति पुनप्पुनं कता। यानीकताति युत्तयानं विय कता। वत्थुकताति पतिट्ठानट्ठेन वत्थु विय कता। अनुट्ठिताति अधिट्ठिता। परिचिताति समन्ततो चिता सुवड्ढिता। सुसमारद्धाति सुट्ठु समारद्धा।
इति अनियमेन कथेत्वा पुन नियमेत्वा दस्सेन्तो तथागतस्स खोतिआदिमाह। एत्थ च कप्पन्ति आयुकप्पं, तस्मिं तस्मिं काले यं मनुस्सानं आयुप्पमाणं, तं परिपुण्णं करोन्तो तिट्ठेय्य। कप्पावसेसं वाति ‘‘अप्पं वा भिय्यो’’ति वुत्तवस्ससततो अतिरेकं वा। महासीवत्थेरो पनाह ‘‘बुद्धानं अट्ठाने गज्जितं नाम नत्थि। यथेव हि वेळुवगामके उप्पन्नं मारणन्तिकवेदनं दस मासे विक्खम्भेसि, एवं पुनप्पुनं तं समापत्तिं समापज्जित्वा दस दस मासेपि विक्खम्भेन्तो इमं भद्दकप्पमेव तिट्ठेय्या’’ति।
कस्मा पन न ठितोति? उपादिण्णकसरीरं नाम खण्डिच्चादीहि अभिभुय्यति, बुद्धा नाम खण्डिच्चादिभावं अपत्वाव पञ्चमे आयुकोट्ठासे बहुजनस्स पियमनापकालेयेव परिनिब्बायन्ति। बुद्धानुबुद्धेसु च महासावकेसु परिनिब्बुतेसु एककेन खाणुकेन विय ठातब्बं होति, दहरसामणेरपरिवारितेन वा, ततो – ‘‘अहो बुद्धानं परिसा’’ति हीळेतब्बतं आपज्जेय्य, तस्मा न ठितोति। एवं वुत्तेपि सो पन न रुच्चति, ‘‘आयुकप्पो’’ति इदमेव अट्ठकथायं नियमितम्।
यथा तं मारेन परियुट्ठितचित्तोति एत्थ तन्ति निपातमत्तम्। यथा मारेन परियुट्ठितचित्तो अज्झोत्थटचित्तो अञ्ञोपि कोचि पुथुज्जनो पटिविज्झितुं न सक्कुणेय्य, एवमेव नासक्खि पटिविज्झितुन्ति अत्थो। मारो हि यस्स सब्बेन सब्बं द्वादस विपल्लासा अप्पहीना, तस्स चित्तं परियुट्ठाति। थेरस्स च चत्तारो विपल्लासा अप्पहीना, तेनस्स मारो चित्तं परियुट्ठासि। सो पन चित्तपरियुट्ठानं करोन्तो किं करोतीति? भेरवं रूपारम्मणं वा दस्सेति, सद्दारम्मणं वा सावेति, ततो सत्ता तं दिस्वा वा सुत्वा वा सतिं विस्सज्जेत्वा विवटमुखा होन्ति, तेसं मुखेन हत्थं पवेसेत्वा हदयं मद्दति, ते विसञ्ञी हुत्वा तिट्ठन्ति। थेरस्स पनेस मुखे हत्थं पवेसेतुं किं सक्खिस्सति? भेरवारम्मणं पन दस्सेति, तं दिस्वा थेरो निमित्तोभासं न पटिविज्झि। जानन्तोयेव भगवा किमत्थं यावततियकं आमन्तेसीति। परतो ‘‘तिट्ठतु, भन्ते, भगवा’’ति याचिते ‘‘तुय्हेवेतं दुक्कटं, तुय्हेवेतं अपरद्ध’’न्ति दोसारोपनेन सोकतनुकरणत्थम्।
मारो पापिमाति एत्थ सत्ते अनत्थे नियोजेन्तो मारेतीति मारो। पापिमाति तस्सेव वेवचनम्। सो हि पापधम्मसमन्नागतत्ता ‘‘पापिमा’’ति वुच्चति। कण्हो, अन्तको, नमुचि, पमत्तबन्धूतिपि तस्सेव नामानि। भासिता खो पनेसाति अयञ्हि भगवतो सम्बोधिपत्तिया अट्ठमे सत्ताहे बोधिमण्डंयेव आगन्त्वा – ‘‘भगवा यदत्थं तुम्हेहि पारमियो पूरिता, सो वो अत्थो अनुप्पत्तो, पटिविद्धं सब्बञ्ञुतञ्ञाणं, किं वो लोकविचरणेना’’ति वत्वा यथा अज्ज, एवमेव – ‘‘परिनिब्बातु दानि, भन्ते, भगवा, परिनिब्बातु, सुगतो,’’ति याचि। भगवा चस्स ‘‘न तावाह’’न्तिआदीनि वत्वा पटिक्खिपि। तं सन्धाय ‘‘भासिता खो पनेसा, भन्ते,’’तिआदिमाह।
तत्थ वियत्ताति मग्गवसेन ब्यत्ता। तथेव विनीता। तथा विसारदा। बहुस्सुताति तेपिटकवसेन बहु सुतमेतेसन्ति बहुस्सुता। तदेव धम्मं धारेन्तीति धम्मधरा। अथ वा परियत्तिबहुस्सुता चेव पटिवेधबहुस्सुता च, परियत्तिपटिवेधधम्मानंयेव धारणतो धम्मधराति एवमेत्थ अत्थो दट्ठब्बो। धम्मानुधम्मप्पटिपन्नाति अरियधम्मस्स अनुधम्मभूतं विपस्सनाधम्मं पटिपन्ना। सामीचिप्पटिपन्नाति अनुच्छविकपटिपदं पटिपन्ना। अनुधम्मचारिनोति अनुधम्मचरणसीला। सकं आचरियकन्ति अत्तनो आचरियवादम्। आचिक्खिस्सन्तीतिआदीनि सब्बानि अञ्ञमञ्ञस्सेव वेवचनानि। सहधम्मेनाति सहेतुकेन सकारणेन वचनेन। सप्पाटिहारियन्ति याव निय्यानिकं कत्वा धम्मं देसेस्सन्ति।
ब्रह्मचरियन्ति सिक्खत्तयसङ्गहितं सकलं सासनब्रह्मचरियम्। इद्धन्ति समिद्धं झानस्सादवसेन। फीतन्ति वुड्ढिपत्तं सब्बपालिफुल्लं विय अभिञ्ञासम्पत्तिवसेन। वित्थारिकन्ति वित्थतं तस्मिं तस्मिं दिसाभागे पतिट्ठितवसेन। बाहुजञ्ञन्ति बहूहि ञातं पटिविद्धं महाजनाभिसमयवसेन। पुथुभूतन्ति सब्बाकारेन पुथुलभावपत्तम्। कथं? याव देवमनुस्सेहि सुप्पकासितं, यत्तका विञ्ञुजातिका देवा चेव मनुस्सा च अत्थि, सब्बेहि सुट्ठु पकासितन्ति अत्थो।
अप्पोस्सुक्कोति निरालयो। त्वञ्हि पापिम अट्ठमसत्ताहतो पट्ठाय ‘‘परिनिब्बातु दानि, भन्ते, भगवा, परिनिब्बातु सुगतो’’ति विरवन्तो आहिण्डित्थ, अज्ज दानि पट्ठाय विगतुस्साहो होहि, मा मय्हं परिनिब्बानत्थं वायामं करोहीति वदति।
सतो सम्पजानो आयुसङ्खारं ओस्सजीति सतिं सूपट्ठितं कत्वा ञाणेन परिच्छिन्दित्वा आयुसङ्खारं विस्सजि पजहि। तत्थ न भगवा हत्थेन लेड्डुं विय आयुसङ्खारं ओस्सजि, तेमासमत्तमेव पन फलसमापत्तिं समापज्जित्वा ततो परं न समापज्जिस्सामीति चित्तं उप्पादेसि। तं सन्धाय वुत्तं ‘‘ओस्सजी’’ति। उस्सजीतिपि पाठो। महाभूमिचालोति महन्तो पथविकम्पो। तदा किर दससहस्सिलोकधातु अकम्पित्थ। भिंसनकोति भयजनको । देवदुन्दुभियो च फलिंसूति देवभेरियो फलिंसु, देवो सुक्खगज्जितं गज्जि, अकालविज्जुलता निच्छरिंसु, खणिकवस्सं वस्सीति वुत्तं होति।
उदानं उदानेसीति कस्मा उदानेसि? कोचि नाम वदेय्य ‘‘भगवा पच्छतो पच्छतो अनुबन्धित्वा – ‘परिनिब्बायथ, भन्ते, परिनिब्बायथ, भन्ते’ति उपद्दुतो भयेन आयुसङ्खारं विस्सज्जेसी’’ति। तस्सोकासो मा होतूति। भीतस्स हि उदानं नाम नत्थीति पीतिवेगविस्सट्ठं उदानेसि।
तत्थ सब्बेसं सोणसिङ्गालादीनम्पि पच्चक्खभावतो तुलितं परिच्छिन्नन्ति तुलम्। किं तं? कामावचरकम्मम्। न तुलं, न वा तुलं सदिसमस्स अञ्ञं लोकियकम्मं अत्थीति अतुलम्। किं तं? महग्गतकम्मम्। अथ वा कामावचरं रूपावचरञ्च तुलं, अरूपावचरं अतुलम्। अप्पविपाकं तुलं, बहुविपाकं अतुलम्। सम्भवन्ति सम्भवहेतुभूतं, पिण्डकारकं रासिकारकन्ति अत्थो। भवसङ्खारन्ति पुनब्भवस्स सङ्खारम्। अवस्सजीति विस्सज्जेसि। मुनीति बुद्धमुनि। अज्झत्तरतोति नियकज्झत्तरतो। समाहितोति उपचारप्पनासमाधिवसेन समाहितो। अभिन्दि कवचमिवाति कवचं विय अभिन्दि। अत्तसम्भवन्ति अत्तनि जातकिलेसम्। इदं वुत्तं होति – सविपाकट्ठेन सम्भवं भवाभिसङ्खणट्ठेन भवसङ्खारन्ति च लद्धनामं तुलातुलसङ्खातं लोकियकम्मञ्च ओस्सजि, सङ्गामसीसे महायोधो कवचं विय अत्तसम्भवं किलेसञ्च अज्झत्तरतो समाहितो हुत्वा अभिन्दीति।
अथ वा तुलन्ति तुलेन्तो तीरेन्तो। अतुलञ्च सम्भवन्ति निब्बानञ्चेव भवञ्च। भवसङ्खारन्ति भवगामिकम्मम्। अवस्सजि मुनीति ‘‘पञ्चक्खन्धा अनिच्चा, पञ्चन्नं खन्धानं निरोधो निब्बानं निच्च’’न्तिआदिना नयेन तुलयन्तो बुद्धमुनि भवे आदीनवं निब्बाने चानिसंसं दिस्वा तं खन्धानं मूलभूतं भवसङ्खारं ‘‘कम्मक्खयाय संवत्तती’’ति एवं वुत्तेन कम्मक्खयकरेन अरियमग्गेन अवस्सजि। कथं? अज्झत्तरतो समाहितो अभिन्दि कवचमिवत्तसम्भवम्। सो हि विपस्सनावसेन अज्झत्तरतो, समथवसेन समाहितोति एवं पुब्बभागतो पट्ठाय समथविपस्सनाबलेन कवचमिव अत्तभावं परियोनन्धित्वा ठितं, अत्तनि सम्भवत्ता अत्तसम्भवन्ति लद्धनामं सब्बं किलेसजातं अभिन्दि। किलेसाभावेन च कम्मं अप्पटिसन्धिकत्ता अवस्सट्ठं नाम होतीति एवं किलेसप्पहानेन कम्मं जहि। पहीनकिलेसस्स भयं नाम नत्थि। तस्मा अभीतोव आयुसङ्खारं ओस्सजि। अभीतभावञापनत्थञ्च उदानं उदानेसीति वेदितब्बो।
चापालवग्गो पठमो।
२. पासादकम्पनवग्गो
१-२. पुब्बसुत्तादिवण्णना
८२३-८२४. दुतियवग्गस्स पठमे न च अतिलीनोतिआदीनि परतो आवि भविस्सन्ति। इमस्मिं सुत्ते छअभिञ्ञापादका इद्धिपादा कथिता, तथा दुतिये च।
३. छन्दसमाधिसुत्तवण्णना
८२५. ततिये छन्दन्ति कत्तुकम्यताछन्दम्। निस्सायाति निस्सयं कत्वा, अधिपतिं कत्वाति अत्थो। पधानसङ्खाराति पधानभूता सङ्खारा, चतुकिच्चसाधकसम्मप्पधानवीरियस्सेतं अधिवचनम्। इति अयञ्च छन्दोतिआदीसु छन्दो छन्दसमाधिना चेव पधानसङ्खारेहि च, छन्दसमाधि छन्देन चेव पधानसङ्खारेहि च, पधानसङ्खारापि छन्देन चेव छन्दसमाधिना च समन्नागता । तस्मा सब्बे ते धम्मे एकतो कत्वा अयं वुच्चति, भिक्खवे, छन्दसमाधिप्पधानसङ्खारसमन्नागतो इद्धिपादोति वुत्तम्। इद्धिपादविभङ्गे (विभ॰ ४३७) पन ‘‘यो तथाभूतस्स वेदनाक्खन्धो तिआदिना नयेन इमेहि धम्मेहि समन्नागता सेसअरूपिनो धम्मा इद्धिपादाति वुत्ता।
अपिच इमेपि तयो धम्मा इद्धीपि होन्ति इद्धिपादापि। कथं? छन्दञ्हि भावयतो छन्दो इद्धि नाम होति, समाधिप्पधानसङ्खारा छन्दिद्धिपादो नाम। समाधिं भावेन्तस्स समाधि इद्धि नाम होति, छन्दप्पधानसङ्खारा समाधिद्धिया पादो नाम। पधानसङ्खारे भावेन्तस्स पधानसङ्खारा इद्धि नाम होति, छन्दसमाधि पधानसङ्खारिद्धिया पादो नाम, सम्पयुत्तधम्मेसु हि एकस्मिं इज्झमाने सेसापि इज्झन्तियेव।
अपिच तेसं तेसं धम्मानं पुब्बभागवसेनापि एतेसं इद्धिपादता वेदितब्बा। पठमज्झानञ्हि इद्धि नाम, पठमज्झानस्स पुब्बभागपरिकम्मसम्पयुत्ता छन्दादयो इद्धिपादो नाम। एतेनुपायेन याव नेवसञ्ञानासञ्ञायतना, इद्धिविधं आदिं कत्वा याव दिब्बचक्खुअभिञ्ञा, सोतापत्तिमग्गं आदिं कत्वा याव अरहत्तमग्गा नयो नेतब्बो। सेसिद्धिपादेसुपि एसेव नयो।
केचि पन ‘‘अनिब्बत्तो छन्दो इद्धिपादो’’ति वदन्ति। इध तेसं वादमद्दनत्थाय अभिधम्मे उत्तरचूळवारो नाम आगतो –
‘‘चत्तारो इद्धिपादा – छन्दिद्धिपादो, वीरियिद्धिपादो, चित्तिद्धिपादो, वीमंसिद्धिपादो। तत्थ कतमो छन्दिद्धिपादो? इध, भिक्खु, यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति दुक्खापटिपदं दन्धाभिञ्ञं, यो तस्मिं समये छन्दो छन्दिकता कत्तुकम्यता कुसलो धम्मच्छन्दो, अयं वुच्चति छन्दिद्धिपादो। अवसेसा धम्मा छन्दिद्धिपादसम्पयुत्ता’’ति (विभ॰ ४५७-४५८)।
इमे पन लोकुत्तरवसेनेव आगता।
तत्थ रट्ठपालत्थेरो छन्दं धुरं कत्वा लोकुत्तरधम्मं निब्बत्तेसि। सोणत्थेरो वीरियं धुरं कत्वा; सम्भुतत्थेरो चित्तं धुरं कत्वा, आयस्मा मोघराजा वीमंसं धुरं कत्वाति। तत्थ यथा चतूसु अमच्चपुत्तेसु ठानन्तरं पत्थेत्वा राजानं उपनिस्साय विहरन्तेसु एको उपट्ठाने छन्दजातो रञ्ञो अज्झासयञ्च रुचिञ्च ञत्वा दिवा च रत्तो च उपट्ठहन्तो राजानं आराधेत्वा ठानन्तरं पापुणि। एवं छन्दधुरेन लोकुत्तरधम्मनिब्बत्तको वेदितब्बो।
एको पन – ‘‘दिवसे दिवसे उपट्ठातुं न सक्कोमि, उप्पन्ने किच्चे परक्कमेन आराधेस्सामी’’ति कुपिते पच्चन्ते रञ्ञा पहितो परक्कमेन सत्तुमद्दनं कत्वा पापुणि। यथा सो, एवं वीरियधुरेन लोकुत्तरधम्मनिब्बत्तको वेदितब्बो। एको ‘‘दिवसे दिवसे उपट्ठानम्पि उरेन सत्तिसरसम्पटिच्छनम्पि भारोयेव, मन्तबलेन आराधेस्सामी’’ति खत्तविज्जाय कतपरिचयत्ता मन्तसंविधानेन राजानं आराधेत्वा पापुणि। यथा सो, एवं चित्तधुरेन लोकुत्तरधम्मनिब्बत्तको वेदितब्बो।
अपरो – ‘‘किं इमेहि उपट्ठानादीहि, राजानो नाम जातिसम्पन्नस्स ठानन्तरं देन्ति, तादिसस्स देन्तो मय्हं दस्सती’’ति जातिसम्पत्तिमेव निस्साय ठानन्तरं पापुणि। यथा सो, एवं सुपरिसुद्धं वीमंसं निस्साय वीमंसधुरेन लोकुत्तरधम्मनिब्बत्तको वेदितब्बोति। इमस्मिं सुत्ते विवट्टपादकइद्धि कथिता।
४. मोग्गल्लानसुत्तवण्णना
८२६. चतुत्थे उद्धताति उद्धच्चपकतिका विप्फन्दमानचित्ता। उद्धच्चेन हि एकारम्मणे चित्तं विप्फन्दति धजयट्ठियं वातेन पहतधजो विय। उन्नळाति उग्गतनळा, उट्ठिततुच्छमानाति वुत्तं होति। चपलाति पत्तचीवरमण्डनादिचापल्लेन युत्ता। मुखराति मुखखरा, खरवचनाति वुत्तं होति। विकिण्णवाचाति असंयतवचना दिवसम्पि निरत्थकवचनप्पलापिनो। मुट्ठस्सतीति नट्ठस्सतिनो। असम्पजानाति पञ्ञारहिता। असमाहिताति उपचारप्पनासमाधिविरहिता। भन्तचित्ताति उब्भन्तचित्ता समाधिविरहेन लद्धोकासेन उद्धच्चेन । पाकतिन्द्रियाति असंवुतिन्द्रिया। इद्धाभिसङ्खारन्ति आपोकसिणं समापज्जित्वा वुट्ठाय पासादपतिट्ठितं पथविभागं ‘‘उदक’’न्ति अधिट्ठाय, उदकपिट्ठे ठितपासादं वेहासं अब्भुग्गन्त्वा अङ्गुट्ठकेन पहरि। गम्भीरनेमोति गम्भीरआवाटो, गम्भीरभूमिभागं अनुपविट्ठोति अत्थो । सुनिखातोति सुट्ठु निखातो, कोट्टेत्वा सुट्ठु ठपितो। इध अभिञ्ञापादकिद्धि कथिता।
५. उण्णाभब्राह्मणसुत्तवण्णना
८२७. पञ्चमे छन्दप्पहानत्थन्ति तण्हाछन्दस्स पहानत्थम्। इधापि विवट्टपादकिद्धि कथिता।
९. इद्धादिदेसनासुत्तवण्णना
८३१. नवमे यो सो भिक्खवे मग्गोति अभिञ्ञापादकं चतुत्थज्झानं अधिप्पेतम्।
१०. विभङ्गसुत्तवण्णना
८३२. दसमे कोसज्जसहगतोति इध भिक्खु छन्दं उप्पादेत्वा कम्मट्ठानं मनसिकरोन्तो निसीदति। अथस्स चित्ते लीनाकारो ओक्कमति, सो ‘‘लीनाकारो मे ओक्कन्तो’’ति ञत्वा अपायभयेन चित्तं तज्जेत्वा पुन छन्दं उप्पादेत्वा कम्मट्ठानं मनसि करोति। अथस्स पुन लीनाकारो ओक्कमति। सो पुन अपायभयेन चित्तं तज्जेत्वा छन्दं उप्पादेत्वा कम्मट्ठानं मनसि करोतीति एवमस्स कोसज्जेन वोकिण्णत्ता छन्दो कोसज्जसहगतो नाम होति। कोसज्जसम्पयुत्तोति तस्सेव वेवचनम्।
उद्धच्चसहगतोति इध भिक्खु छन्दं उप्पादेत्वा कम्मट्ठानं मनसिकरोन्तो निसीदति। अथस्स चित्तं उद्धच्चे पतति। सो बुद्धधम्मसङ्घगुणे आवज्जेत्वा चित्तं हासेत्वा तोसेत्वा कम्मनियं कत्वा पुन छन्दं उप्पादेत्वा कम्मट्ठानं मनसि करोति। अथस्स पुन चित्तं उद्धच्चे पतति। सो पुन बुद्धधम्मसङ्घगुणे आवज्जेत्वा चित्तं हासेत्वा तोसेत्वा कम्मनियं कत्वा छन्दं उप्पादेत्वा कम्मट्ठानं मनसि करोतीति एवमस्स उद्धच्चेन वोकिण्णत्ता छन्दो उद्धच्चसहगतो नाम होति।
थिनमिद्धसहगतोति इध भिक्खु छन्दं उप्पादेत्वा कम्मट्ठानं मनसिकरोन्तो निसीदति। अथस्स थिनमिद्धं उप्पज्जति। सो ‘‘उप्पन्नं मे थिनमिद्ध’’न्ति ञत्वा उदकेन मुखं पुञ्छित्वा, कण्णे आकड्ढित्वा पगुणं धम्मं सज्झायित्वा दिवा गहितं वा आलोकसञ्ञं मनसिकरित्वा थिनमिद्धं विनोदेत्वा पुन छन्दं उप्पादेत्वा कम्मट्ठानं मनसि करोति। अथस्स पुन थिनमिद्धं उप्पज्जति। सो वुत्तनयेनेव पुन थिनमिद्धं विनोदेत्वा छन्दं उप्पादेत्वा कम्मट्ठानं मनसि करोतीति एवमस्स थिनमिद्धेन वोकिण्णत्ता छन्दो थिनमिद्धसहगतो नाम होति।
अनुविक्खित्तोति इध भिक्खु छन्दं उप्पादेत्वा कम्मट्ठानं मनसिकरोन्तो निसीदति। अथस्स कामगुणारम्मणे चित्तं विक्खिपति। सो ‘‘बहिद्धा विक्खित्तं मे चित्त’’न्ति ञत्वा अनमतग्ग (सं॰ नि॰ २.१२४-१२५) देवदूत- (म॰ नि॰ ३.२६१) चेलोपम (सं॰ नि॰ ५.११०४) अनागतभयसुत्तादीनि (अ॰ नि॰ ५.७७) आवज्जेन्तो सुत्तदण्डेन चित्तं तज्जेत्वा कम्मनियं कत्वा पुन छन्दं उप्पादेत्वा कम्मट्ठानं मनसि करोति। अथस्स पुन चित्तं विक्खिपति। सो पुन सुत्तदण्डेन चित्तं कम्मनियं कत्वा छन्दं उप्पादेत्वा कम्मट्ठानं मनसि करोतीति एवमस्स कामवितक्कवोकिण्णत्ता छन्दो बहिद्धा पञ्च कामगुणे आरब्भ अनुविक्खित्तो अनुविसटो होति।
यथा पुरे तथा पच्छाति कम्मट्ठानवसेनपि देसनावसेनपि पुरिमपच्छिमता वेदितब्बा। कथं? कम्मट्ठाने ताव कम्मट्ठानस्स अभिनिवेसो पुरे नाम, अरहत्तं पच्छा नाम। तत्थ यो भिक्खु मूलकम्मट्ठाने अभिनिविसित्वा अतिलीनादीसु चतूसु ठानेसु चित्तस्स ओक्कमनं पटिसेधेत्वा, दुट्ठगोणे योजेत्वा सारेन्तो विय चतुरस्सघटिकं ओतारेन्तो विय चतुन्नं ठानानं एकट्ठानेपि असज्जन्तो सङ्खारे सम्मसित्वा अरहत्तं पापुणाति। अयम्पि यथा पुरे तथा पच्छा विहरति नाम। अयं कम्मट्ठानवसेन पुरिमपच्छिमता। देसनावसेन पन केसा पुरे नाम, मत्थलुङ्गं पच्छा नाम। तत्थ यो भिक्खु केसेसु अभिनिविसित्वा वण्णसण्ठानादिवसेन केसादयो परिग्गण्हन्तो चतूसु ठानेसु असज्जन्तो याव मत्थलुङ्गा भावनं पापेति, अयम्पि यथा पुरे तथा पच्छा विहरति नाम। एवं देसनावसेन पुरिमपच्छिमता वेदितब्बा। यथा पच्छा तथा पुरेति इदं पुरिमस्सेव वेवचनम्।
यथा अधो तथा उद्धन्ति इदं सरीरवसेन वेदितब्बम्। तेनेवाह ‘‘उद्धं पादतला अधो केसमत्थका’’ति। तत्थ यो भिक्खु पादतलतो पट्ठाय याव केसमत्थका द्वत्तिंसाकारवसेन वा पादङ्गुलिअग्गपब्बट्ठितो याव सीसकटाहं, सीसकटाहतो याव पादङ्गुलीनं अग्गपब्बट्ठीनि , ताव अट्ठिवसेन वा भावनं पापेति चतूसु ठानेसु एकट्ठानेपि असज्जन्तो। अयं यथा उद्धं तथा अधो, यथा अधो तथा उद्धं विहरति नाम।
येहि आकारेहीति येहि कोट्ठासेहि। येहि लिङ्गेहीति येहि सण्ठानेहि। येहि निमित्तेहीति येहि उपट्ठानेहि। आलोकसञ्ञा सुग्गहिता होतीति यो भिक्खु अङ्गणे निसीदित्वा आलोकसञ्ञं मनसि करोति, कालेन निमीलेति, कालेन उम्मीलेति। अथस्स यदा निमीलेन्तस्सापि उम्मीलेत्वा ओलोकेन्तस्स विय एकसदिसमेव उपट्ठाति, तदा आलोकसञ्ञा जाता नाम होति। ‘‘दिवासञ्ञा’’तिपि तस्सेव नामम्। सा च पन रत्तिं उप्पज्जमाना सुग्गहिता नाम होति। स्वाधिट्ठितातिपि तस्सेव वेवचनम्। सुट्ठु अधिट्ठिता सुट्ठु ठपिता स्वाधिट्ठिता नाम वुच्चति। सा अत्थतो सुग्गहितायेव। यो वा आलोकेन थिनमिद्धं विनोदेत्वा छन्दं उप्पादेत्वा कम्मट्ठानं मनसि करोति, तस्स दिवापि आलोकसञ्ञा सुग्गहिता स्वाधिट्ठिता नाम। रत्ति वा होतु दिवा वा येन आलोकेन थिनमिद्धं विनोदेत्वा कम्मट्ठानं मनसि करोति, तस्मिं थिनमिद्धविनोदने आलोके उप्पन्ना सञ्ञा सुग्गहितायेव नाम। वीरियादीसुपि एसेव नयो। इमस्मिं सुत्ते छन्नं अभिञ्ञानं पादकिद्धि कथिता।
पासादकम्पनवग्गो दुतियो।
३. अयोगुळवग्गो
२. अयोगुळसुत्तवण्णना
८३४. ततियवग्गस्स दुतिये इमिना चातुमहाभूतिकेनाति इमिना चतुमहाभूतमयेन एवं भारिकेन गरुकेन समानेनापि। ओमातीति पहोति सक्कोति, इदं तेपिटके बुद्धवचने असम्भिन्नपदम्। कायम्पि चित्ते समोदहतीति कायं गहेत्वा चित्ते आरोपेति, चित्तसन्निस्सितं करोति, चित्तगतिया पेसेति। चित्तं नाम महग्गतचित्तं, चित्तगतिगमनं लहुकं होति। चित्तम्पि काये समोदहतीति चित्तं गहेत्वा काये आरोपेति, कायसन्निस्सितं करोति, कायगतिया पेसेति, कायो नाम करजकायो, कायगतिगमनं दन्धं होति। सुखसञ्ञञ्च लहुसञ्ञञ्चाति अभिञ्ञाचित्तसहजातसञ्ञा। सा हि सन्तसुखसमन्नागतत्ता सुखसञ्ञा नाम होति, किलेसदन्धायितत्तस्स च अभावा लहुसञ्ञा नाम।
अयोगुळो दिवसं सन्तत्तो लहुतरो चेव होतीति सो हि द्वीहि तीहि जनेहि उक्खिपित्वा कम्मारुद्धने पक्खित्तोपि दिवसं पच्चमानो विवरानुपविट्ठेन तेजेन चेव वायेन च वायोसहगतो च उस्मासहगतो च तेजोसहगतो च हुत्वा एवं लहुको होति, यथा नं कम्मारो महासण्डासेन गहेत्वा एकतो परिवत्तेति उक्खिपति बहि नीहरति। एवं पन मुदु च होति कम्मनियो च। यथा नं सो खण्डं खण्डं विच्छिन्दति, कूटेन हनन्तो दीघचतुरस्सादिभेदं करोति। इमस्मिं सुत्ते विकुब्बनिद्धि कथिता।
३-१०. भिक्खुसुत्तादिवण्णना
८३५-८४२. ततिये विवट्टपादकिद्धि कथिता, तथा चतुत्थे। अपिच द्वे फलानि आदिं कत्वा हेट्ठा मिस्सकिद्धिपादा कथिता, सत्तसु फलेसु पुब्बभागा। सत्तमादीनि चत्तारि हेट्ठा कथितनयानेव।
११-१२. मोग्गल्लानसुत्तादिवण्णना
८४३-८४४. एकादसमद्वादसमेसु छ अभिञ्ञा कथिता। सेसं सब्बत्थ उत्तानत्थमेवाति।
इद्धिपादसंयुत्तवण्णना निट्ठिता।