४. इन्द्रियसंयुत्तम्
१. सुद्धिकवग्गो
१. सुद्धिकसुत्तवण्णना
४७१. इन्द्रियसंयुत्तस्स पठमे सद्धिन्द्रियं सतिन्द्रियं पञ्ञिन्द्रियन्ति इमानि तीणि चतुभूमककुसलविपाकेसु चेव किरियासु च लब्भन्ति। वीरियिन्द्रियसमाधिन्द्रियानि चतुभूमककुसले अकुसले विपाके किरियायाति सब्बत्थ लब्भन्ति। इति इदं सुत्तं चतुभूमकसब्बसङ्गाहकधम्मपरिच्छेदवसेन वुत्तन्ति वेदितब्बम्।
७. दुतियसमणब्राह्मणसुत्तवण्णना
४७७. सत्तमे सद्धिन्द्रियं नप्पजानन्तीति दुक्खसच्चवसेन न पजानन्ति। सद्धिन्द्रियसमुदयं नप्पजानन्तीति समुदयसच्चवसेन न पजानन्ति। एवं निरोधं निरोधसच्चवसेन, पटिपदं मग्गसच्चवसेनाति। सेसेसुपि एसेव नयो।
सुक्कपक्खे पन अधिमोक्खवसेन आवज्जनसमुदया सद्धिन्द्रियसमुदयो होति, पग्गहवसेन आवज्जनसमुदया वीरियिन्द्रियसमुदयो, उपट्ठानवसेन आवज्जनसमुदया सतिन्द्रियसमुदयो, अविक्खेपवसेन आवज्जनसमुदया समाधिन्द्रियसमुदयो, दस्सनवसेन आवज्जनसमुदया पञ्ञिन्द्रियसमुदयो होति। तथा छन्दवसेन आवज्जनसमुदया सद्धिन्द्रियसमुदयो होति, छन्दवसेन आवज्जनसमुदया वीरियसतिसमाधिपञ्ञिन्द्रियसमुदयो होति। मनसिकारवसेन आवज्जनसमुदया सद्धिन्द्रियसमुदयो होति। मनसिकारवसेन आवज्जनसमुदया वीरियसतिसमाधिपञ्ञिन्द्रियसमुदयो होतीति एवम्पि अत्थो वेदितब्बो। इमेसु पटिपाटिया छसु सुत्तेसु चतुसच्चमेव कथितम्।
८. दट्ठब्बसुत्तवण्णना
४७८. अट्ठमे कत्थ च, भिक्खवे, सद्धिन्द्रियं दट्ठब्बं, चतूसु सोतापत्तियङ्गेसूतिआदि इमेसं इन्द्रियानं सविसये जेट्ठकभावदस्सनत्थं वुत्तम्। यथा हि चत्तारो सेट्ठिपुत्ता राजाति राजपञ्चमेसु सहायेसु ‘‘नक्खत्तं कीळिस्सामा’’ति वीथिं ओतिण्णेसु एकस्स सेट्ठिपुत्तस्स गेहं गतकाले इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव – ‘‘इमेसं खादनीयं भोजनीयं देथ, गन्धमालालङ्कारादीनि देथा’’ति गेहे विचारेति। दुतियस्स, ततियस्स, चतुत्थस्स गेहं गतकाले इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव – ‘‘इमेसं खादनीयं भोजनीयं देथ, गन्धमालालङ्कारादीनि देथा’’ति गेहे विचारेति। अथ सब्बपच्छा रञ्ञो गेहं गतकाले किञ्चापि राजा सब्बत्थ इस्सरो, इमस्मिं पन काले अत्तनो गेहेयेव – ‘‘इमेसं खादनीयं भोजनीयं देथ, गन्धमालालङ्कारादीनि देथा’’ति गेहे विचारेति। एवमेव सद्धापञ्चमकेसु इन्द्रियेसु तेसु सहायेसु एकतो वीथिं ओतरन्तेसु विय एकारम्मणे उप्पज्जमानेसुपि यथा पठमस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं सोतापत्तियङ्गानि पत्वा अधिमोक्खलक्खणं सद्धिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति। यथा दुतियस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं सम्मप्पधानानि पत्वा पग्गहलक्खणं वीरियिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति। यथा ततियस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं सतिपट्ठानानि पत्वा उपट्ठानलक्खणं सतिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति। यथा चतुत्थस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं झानविमोक्खे पत्वा अविक्खेपलक्खणं समाधिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति। सब्बपच्छा रञ्ञो गेहं गतकाले पन यथा इतरे चत्तारो तुण्ही निसीदन्ति, राजाव गेहे विचारेति, एवमेव अरियसच्चानि पत्वा पजाननलक्खणं पञ्ञिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्तीति।
९-१०. पठमविभङ्गसुत्तादिवण्णना
४७९-४८०. नवमे सतिनेपक्केनाति एत्थ निपकस्स भावो नेपक्कं, पञ्ञायेतं नामम्। कस्मा पन सतिभाजने पञ्ञा वुत्ताति? सतिया बलवभावदस्सनत्थम्। बलवसति हि इध अधिप्पेता। सा च पञ्ञासम्पयुत्ताव बलवती होति, न विप्पयुत्ताति पञ्ञासम्पयुत्तसतिं दस्सेन्तो एवमाह। चिरकतन्ति चिरकालं कतं दानं वा सीलं वा उपोसथकम्मं वा। चिरभासितन्ति ‘‘असुकस्मिं ठाने असुकं नाम भासित’’न्ति एवं चिरकाले भासितम्। वोस्सग्गारम्मणं कत्वाति निब्बानारम्मणं कत्वा। उदयत्थगामिनियाति उदयञ्च अत्थञ्च गच्छन्तिया, उदयब्बयपरिग्गहिकायाति अत्थो। इमस्मिं सुत्ते सद्धासतिपञ्ञिन्द्रियानि पुब्बभागानि, वीरियिन्द्रियं मिस्सकं, समाधिन्द्रियं निब्बत्तितलोकुत्तरमेव कथितम्। दसमेपि अयमेव धम्मपरिच्छेदोति।
सुद्धिकवग्गो पठमो।
२. मुदुतरवग्गो
१. पटिलाभसुत्तवण्णना
४८१. दुतियवग्गस्स पठमे सम्मप्पधाने आरब्भाति सम्मप्पधाने पटिच्च, सम्मप्पधाने भावेन्तोति अत्थो। सतिन्द्रियेपि एसेव नयो।
२. पठमसंखित्तसुत्तवण्णना
४८२. दुतिये ततोति विपस्सनामग्गफलवसेन निस्सक्कं वेदितब्बम्। समत्तानि हि परिपुण्णानि पञ्चिन्द्रियानि अरहत्तमग्गस्स विपस्सनिन्द्रियानि नाम होन्ति। ततो मुदुतरेहीति तेहि अरहत्तमग्गस्स विपस्सनिन्द्रियेहि मुदुतरानि अनागामिमग्गस्स विपस्सनिन्द्रियानि नाम होन्ति, ततो मुदुतरानि सकदागामिमग्गस्स, ततो मुदुतरानि सोतापत्तिमग्गस्स विपस्सनिन्द्रियानि नाम होन्ति, ततो मुदुतरानि धम्मानुसारिमग्गस्स, ततो मुदुतरानि सद्धानुसारिमग्गस्स विपस्सनिन्द्रियानि नाम होन्ति।
तथा समत्तानि परिपुण्णानि पञ्चिन्द्रियानि अरहत्तमग्गिन्द्रियानि नाम होन्ति, ततो मुदुतरानि अनागामिमग्गिन्द्रियानि नाम होन्ति, ततो मुदुतरानि सकदागामिमग्गिन्द्रियानि नाम होन्ति, ततो मुदुतरानि सोतापत्तिमग्गिन्द्रियानि नाम होन्ति, ततो मुदुतरानि धम्मानुसारिमग्गिन्द्रियानि, ततो मुदुतरानि सद्धानुसारिमग्गिन्द्रियानि नाम होन्ति।
समत्तानि परिपुण्णानि पञ्चिन्द्रियानि अरहत्तफलिन्द्रियानि नाम होन्ति, ततो मुदुतरानि अनागामिफलिन्द्रियानि, ततो मुदुतरानि सकदागामिफलिन्द्रियानि, ततो मुदुतरानि सोतापत्तिफलिन्द्रियानि नाम होन्ति। धम्मानुसारिसद्धानुसारिनो पन द्वेपि सोतापत्तिमग्गट्ठपुग्गला, मग्गट्ठपुग्गलवसेन नेसं नानत्तं जातन्ति आगमनेनपि मग्गेनपि। सद्धानुसारी पुग्गलो हि उद्दिसापेन्तो परिपुच्छन्तो अनुपुब्बेन मग्गं पापुणाति, धम्मानुसारी एकेन वा द्वीहि वा सवनेहि। एवं ताव नेसं आगमनेन नानत्तं वेदितब्बम्।
धम्मानुसारिस्स पन मग्गो तिक्खो होति, सूरं ञाणं वहति, असङ्खारेन अप्पयोगेन किलेसे छिन्दति कदलिक्खन्धं विय तिखिणा असिधारा। सद्धानुसारिस्स न तस्स विय मग्गो तिक्खो होति, न सूरं ञाणं वहति, ससङ्खारेन सप्पयोगेन किलेसे छिन्दति कदलिक्खन्धं विय अतिखिणा असिधारा। किलेसक्खये पन तेसं नानत्तं नत्थि। अवसेसा च किलेसा खीयन्ति।
३. दुतियसंखित्तसुत्तवण्णना
४८३. ततिये ततोति फलवसेन निस्सक्कं वेदितब्बम्। समत्तानि हि परिपुण्णानि पञ्चिन्द्रियानि अरहत्तफलिन्द्रियानि नाम होन्ति, अरहत्तफलेन समन्नागतो पुग्गलो अरहा नाम होति। अरहत्तफलतो मुदुतरानि अनागामिफलिन्द्रियानि नाम होन्ति, ततो मुदुतरानि सकदागामिफलिन्द्रियानि, ततो मुदुतरानि सोतापत्तिफलिन्द्रियानि, सोतापत्तिफलेन समन्नागतो पुग्गलो सोतापन्नो नाम होति। इन्द्रियवेमत्तता फलवेमत्तता होतीति इन्द्रियनानत्तेन फलनानत्तं, फलनानत्तेन पुग्गलनानत्तन्ति।
४. ततियसंखित्तसुत्तवण्णना
४८४. चतुत्थे परिपूरं परिपूरकारी आराधेतीति परिपूरं अरहत्तमग्गं करोन्तो अरहत्तफलं आराधेति। पदेसं पदेसकारीति अवसेसे तयो पदेसमग्गे करोन्तो पदेसं फलत्तयमत्तमेव आराधेति। इति इमेसु चतूसुपि सुत्तेसु मिस्सकानेव इन्द्रियानि कथितानि।
५-७. पठमवित्थारसुत्तादिवण्णना
४८५-४८७. पञ्चमे ततो मुदुतरेहीति विपस्सनावसेन निस्सक्कं वेदितब्बम्। परिपुण्णानि हि पञ्चिन्द्रियानि अरहत्तमग्गस्स विपस्सनिन्द्रियानि होन्ति, ततो मुदुतरानि अन्तरापरिनिब्बायिस्स विपस्सनिन्द्रियानि, ततो मुदुतरानि उपहच्चपरिनिब्बायिस्स, ततो मुदुतरानि असङ्खारपरिनिब्बायिस्स, ततो मुदुतरानि ससङ्खारपरिनिब्बायिस्स, ततो मुदुतरानि उद्धंसोतअकनिट्ठगामिस्स विपस्सनिन्द्रियानि नाम होन्ति।
इमस्मिं पन ठाने अरहत्तमग्गेयेव ठत्वा पञ्च निस्सक्कानि नीहरितब्बानि। अरहत्तमग्गस्स हि विपस्सनिन्द्रियेहि मुदुतरानि पठमअन्तरापरिनिब्बायिस्स विपस्सनिन्द्रियानि, ततो मुदुतरानि दुतियअन्तरापरिनिब्बायिस्स, ततो मुदुतरानि ततियअन्तरापरिनिब्बायिस्स, ततो मुदुतरानि उपहच्चपरिनिब्बायिस्स, ततो मुदुतरानि उद्धंसोतअकनिट्ठगामिस्स विपस्सनिन्द्रियानि। असङ्खारपरिनिब्बायिस्स ससङ्खारपरिनिब्बायिनोपि एतेव पञ्च जना।
इदानि तीणि निस्सक्कानि। सकदागामिमग्गस्स हि इन्द्रियेहि मुदुतरानि सोतापत्तिमग्गिन्द्रियानि, सोतापत्तिमग्गेयेव इन्द्रियेहि मुदुतरानि धम्मानुसारिमग्गिन्द्रियानि। तेहिपि मुदुतरानि सद्धानुसारिमग्गिन्द्रियानि। छट्ठसत्तमानि वुत्तनयानेव। इमेसु पन तीसुपि सुत्तेसु पुब्बभागविपस्सनिन्द्रियानेव कथितानि।
८. पटिपन्नसुत्तवण्णना
४८८. अट्ठमे ततो मुदुतरेहीति मग्गफलवसेन निस्सक्कं वेदितब्बम्। तं पाळियं वुत्तमेव। बाहिरोति इमेहि अट्ठहि पुग्गलेहि बहिभूतो। पुथुज्जनपक्खे ठितोति पुथुज्जनकोट्ठासे ठितो। इमस्मिं सुत्ते लोकुत्तरानेव इन्द्रियानि कथितानि।
९-१०. सम्पन्नसुत्तादिवण्णना
४८९-४९०. नवमे इन्द्रियसम्पन्नोति परिपुण्णिन्द्रियो। दसमं उत्तानमेव। इमस्मिं सुत्तद्वये मिस्सकानि इन्द्रियानि कथितानीति।
मुदुतरवग्गो दुतियो।
३. छळिन्द्रियवग्गो
२. जीवितिन्द्रियसुत्तवण्णना
४९२. ततियवग्गस्स दुतिये इत्थिन्द्रियन्तिआदीसु इत्थिभावे इन्दट्ठं करोतीति इत्थिन्द्रियम्। पुरिसभावे इन्दट्ठं करोतीति पुरिसिन्द्रियम्। जीविते इन्दट्ठं करोतीति जीवितिन्द्रियम्। अत्थुप्पत्तिकं किरेतं सुत्तम्। सङ्घमज्झस्मिञ्हि ‘‘कति नु खो वट्टिन्द्रियानी’’ति कथा उदपादि, अथ भगवा वट्टिन्द्रियानि दस्सेन्तो तीणिमानि भिक्खवेतिआदिमाह।
३. अञ्ञिन्द्रियसुत्तवण्णना
४९३. ततिये अनञ्ञातञ्ञस्सामीतिन्द्रियन्ति ‘‘अनमतग्गे संसारे अजानितपुब्बं धम्मं जानिस्सामी’’ति पटिपन्नस्स सोतापत्तिमग्गक्खणे उप्पन्नं इन्द्रियम्। अञ्ञिन्द्रियन्ति तेसंयेव ञातधम्मानं आजाननाकारेन सोतापत्तिफलादीसु छसु ठानेसु उप्पन्नं इन्द्रियम्। अञ्ञाताविन्द्रियन्ति अञ्ञातावीसु अरहत्तफलधम्मेसु उप्पन्नं इन्द्रियम्। तत्थ तत्थ तेन तेनाकारेन उप्पन्नस्स ञाणस्सेवेतं अधिवचनम्। इदम्पि सुत्तं अत्थुप्पत्तिकमेव। सङ्घमज्झस्मिञ्हि ‘‘कति नु खो लोकुत्तरिन्द्रियानी’’ति कथा उदपादि, अथ भगवा तानि दस्सेन्तो तीणिमानि, भिक्खवे, इन्द्रियानीतिआदिमाह।
४. एकबीजीसुत्तवण्णना
४९४. चतुत्थे ततो मुदुतरेहीति विपस्सनतो निस्सक्कं वेदितब्बम्। समत्तानि हि पञ्चिन्द्रियानि अरहत्तमग्गस्स विपस्सनिन्द्रियानि नाम होन्ति, ततो मुदुतरानि अन्तरापरिनिब्बायिस्स विपस्सनिन्द्रियानि, ततो मुदुतरानि उपहच्चपरिनिब्बायिस्स, ततो मुदुतरानि असङ्खारपरिनिब्बायिस्स, ततो मुदुतरानि ससङ्खारपरिनिब्बायिस्स, ततो मुदुतरानि उद्धंसोतअकनिट्ठगामिस्स विपस्सनिन्द्रियानि नाम। इधापि पुरिमनयेनेव अरहत्तमग्गे ठत्वा पञ्च निस्सक्कानि नीहरितब्बानि।
यथा पन पुरिमनये सकदागामिमग्गे ठत्वा तीणि निस्सक्कानि, एवमिध पञ्च नीहरितब्बानि। सकदागामिमग्गस्स हि विपस्सनिन्द्रियेहि मुदुतरानि सोतापत्तिमग्गस्स विपस्सनिन्द्रियानि, सोतापत्तिमग्गस्स च तेहि विपस्सनिन्द्रियेहि मुदुतरानि एकबीजिआदीनं मग्गस्स विपस्सनिन्द्रियानि।
एत्थ च एकबीजीतिआदीसु यो सोतापन्नो हुत्वा एकमेव अत्तभावं जनेत्वा अरहत्तं पापुणाति, अयं एकबीजी नाम। यथाह ‘‘कतमो च पुग्गलो एकबीजी, इधेकच्चो पुग्गलो तिण्णं संयोजनानं परिक्खया सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो, सो एकञ्ञेव मानुसकं भवं सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति। अयं वुच्चति पुग्गलो एकबीजी’’ति (पु॰ प॰ ३३)।
यो पन द्वे तयो भवे संसरित्वा दुक्खस्सन्तं करोति, अयं कोलंकोलो नाम। यथाह ‘‘कतमो च पुग्गलो कोलंकोलो। इधेकच्चो पुग्गलो तिण्णं संयोजनानं परिक्खया सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो, सो द्वे वा तीणि वा कुलानि सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति। अयं वुच्चति पुग्गलो कोलंकोलो’’ति (पु॰ प॰ ३२)। तत्थ कुलानीति भवा वेदितब्बा। ‘‘द्वे वा तीणि वा’’ति इदं देसनामत्तमेव, याव छट्ठभवा संसरन्तो पन कोलंकोलोव होति।
यस्स सत्तक्खत्तुं परमा उपपत्ति, अट्ठमं भवं नादियति, अयं सत्तक्खत्तुपरमो नाम। यथाह ‘‘कतमो च पुग्गलो सत्तक्खत्तुपरमो। इधेकच्चो पुग्गलो तिण्णं संयोजनानं परिक्खया सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो, सो सत्तक्खत्तुं देवे च मनुस्से च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति, अयं वुच्चति पुग्गलो सत्तक्खत्तुपरमो’’ति (पु॰ प॰ ३१)।
भगवता गहितनामवसेनेव चेतानि तेसं नामानि। ‘‘एत्तकञ्हि ठानं गतो एकबीजी नाम होति, एत्तकं कोलंकोलो, एत्तकं सत्तक्खत्तुपरमो’’ति भगवता एतेसं नामं गहितम्। नियमतो पन ‘‘अयं एकबीजी, अयं कोलंकोलो, अयं सत्तक्खत्तुपरमो’’ति नत्थि।
को पन नेसं एतं पभेदं नियमेतीति? केचि पन थेरा ‘‘पुब्बहेतु नियमेती’’ति वदन्ति, केचि ‘‘पठममग्गो’’, केचि ‘‘उपरिम तयो मग्गा’’, केचि ‘‘तिण्णं मग्गानं विपस्सना’’ति। तत्थ ‘‘पुब्बहेतु नियमेती’’ति वादे पठममग्गस्स उपनिस्सयो कतो नाम होति, उपरि तयो मग्गा अनुपनिस्सया उप्पन्नाति वचनं आपज्जति। ‘‘पठममग्गो नियमेती’’ति वादे उपरि तिण्णं मग्गानं निरत्थकता आपज्जति। ‘‘उपरि तयो मग्गा नियमेन्ती’’ति वादे पठममग्गे अनुप्पन्नेव उपरि तयो मग्गा उप्पन्नाति आपज्जति। ‘‘तिण्णं मग्गानं विपस्सना नियमेती’’ति वादो पन युज्जति। सचे हि उपरि तिण्णं मग्गानं विपस्सना बलवती होति, एकबीजी नाम होति, ततो मन्दतराय कोलंकोलो, ततो मन्दतराय सत्तक्खत्तुपरमोति।
एकच्चो हि सोतापन्नो वट्टज्झासयो होति वट्टाभिरतो पुनप्पुनं वट्टस्मिंयेव विचरति सन्दिस्सति। अनाथपिण्डिको सेट्ठि, विसाखा उपासिका, चूळरथमहारथा देवपुत्ता, अनेकवण्णो देवपुत्तो, सक्को देवराजा, नागदत्तो देवपुत्तोति इमे हि एत्तका जना वट्टज्झासया वट्टाभिरता आदितो पट्ठाय छ देवलोके सोधेत्वा अकनिट्ठे ठत्वा परिनिब्बायिस्सन्ति , इमे इध न गहिता। न केवलञ्चिमे, योपि मनुस्सेसुयेव सत्तक्खत्तुं संसरित्वा अरहत्तं पापुणाति, योपि देवलोके निब्बत्तो देवेसुयेव सत्तक्खत्तुं अपरापरं संसरित्वा अरहत्तं पापुणाति, इमेपि इध न गहिता। कालेन देवे, कालेन मनुस्से संसरित्वा पन अरहत्तं पापुणन्तोव इध गहितो। तस्मा सत्तक्खत्तुपरमोति इदं इधट्ठकवोकिण्णसुक्खविपस्सकस्स नामं कथितन्ति वेदितब्बम्।
धम्मानुसारी सद्धानुसारीति एत्थ पन इमस्मिं सासने लोकुत्तरधम्मं निब्बत्तेन्तस्स द्वे धुरानि, द्वे सीसानि, द्वे अभिनिवेसा – सद्धाधुरं, पञ्ञाधुरं , सद्धासीसं, पञ्ञासीसं, सद्धाभिनिवेसो, पञ्ञाभिनिवेसोति। तत्थ यो भिक्खु ‘‘सचे सद्धाय सक्का निब्बत्तेतुं, निब्बत्तेस्सामि लोकुत्तरमग्ग’’न्ति सद्धं धुरं कत्वा सोतापत्तिमग्गं निब्बत्तेति, सो मग्गक्खणे सद्धानुसारी नाम होति। फलक्खणे पन सद्धाविमुत्तो नाम हुत्वा एकबीजी कोलंकोलो सत्तक्खत्तुपरमोति तिविधो होति। तत्थ एकेको दुक्खापटिपदादिवसेन चतुब्बिधभावं आपज्जतीति सद्धाधुरेन द्वादस जना होन्ति।
यो पन ‘‘सचे पञ्ञाय सक्का निब्बत्तेतुं, निब्बत्तेस्सामि लोकुत्तरमग्ग’’न्ति पञ्ञं धुरं कत्वा सोतापत्तिमग्गं निब्बत्तेति, सो मग्गक्खणे धम्मानुसारी नाम होति। फलक्खणे पन पञ्ञाविमुत्तो नाम हुत्वा एकबीजिआदिभेदेन द्वादसभेदोव होति। एवं द्वे मग्गट्ठा फलक्खणे चतुवीसति सोतापन्ना होन्तीति।
तिपिटकतिस्सत्थेरो किर ‘‘तीणि पिटकानि सोधेस्सामी’’ति परतीरं गतो। तं एको कुटुम्बिको चतूहि पच्चयेहि उपट्ठासि, थेरो आगमनकाले ‘‘गच्छामि उपासका’’ति आह। ‘‘कहं भन्ते’’ति? ‘‘अम्हाकं आचरियुपज्झायानं सन्तिक’’न्ति। ‘‘न सक्का, भन्ते, मया गन्तुं, भद्दन्तं पन निस्साय मया सासनस्स गुणो ञातो, तुम्हाकं परम्मुखा कीदिसं भिक्खुं उपसङ्कमामी’’ति? अथ नं थेरो आह – ‘‘यो भिक्खु चतुवीसति सोतापन्ने द्वादस सकदागामी अट्ठचत्तालीस अनागामी द्वादस अरहन्ते दस्सेत्वा धम्मकथं कथेतुं सक्कोति, एवरूपं भिक्खुं उपट्ठातुं वट्टती’’ति। इमस्मिं सुत्ते विपस्सना कथिताति।
५-१०. सुद्धकसुत्तादिवण्णना
४९५-५००. पञ्चमे चक्खु च तं चक्खुद्वारे निब्बत्तानं धम्मानं आधिपतेय्यसङ्खातेन इन्दट्ठेन इन्द्रियञ्चाति चक्खुन्द्रियम्। सोतिन्द्रियादीसुपि एसेव नयो। सेसं सब्बत्थ उत्तानमेव। इमस्मिं वग्गे पठमसुत्तञ्चेव छट्ठादीनि च पञ्चाति छ सुत्तानि चतुसच्चवसेन कथितानीति।
छळिन्द्रियवग्गो ततियो।
४. सुखिन्द्रियवग्गो
१-५. सुद्धिकसुत्तादिवण्णना
५०१-५०५. चतुत्थवग्गस्स पठमे सुखञ्च तं सहजातानं आधिपतेय्यसङ्खातेन इन्दट्ठेन इन्द्रियञ्चाति सुखिन्द्रियम्। दुक्खिन्द्रियादीसुपि एसेव नयो। एत्थ च सुखिन्द्रियदुक्खिन्द्रियदोमनस्सिन्द्रियानि कामावचरानेव, सोमनस्सिन्द्रियं ठपेत्वा अरूपावचरं सेसं तेभूमकं, उपेक्खिन्द्रियं चतुभूमकम्। दुतियादीनि चत्तारि चतुसच्चवसेनेव कथितानि।
६. पठमविभङ्गसुत्तवण्णना
५०६. छट्ठे कायिकन्ति कायपसादवत्थुकम्। सुखन्ति अयमस्स सरूपनिद्देसो। सातन्ति तस्सेव वेवचनं, मधुरन्ति वुत्तं होति। कायसम्फस्सजन्ति कायसम्फस्सतो जातम्। सुखं सातन्ति वुत्तनयमेव। वेदयितन्ति अयमस्स सब्बवेदनासाधारणो अञ्ञधम्मविसिट्ठो सभावनिद्देसो। इमिना नयेन सेसेसुपि अत्थो वेदितब्बो। कायिकं वा चेतसिकं वाति एत्थ पन चक्खादयो चत्तारो पसादकाये वत्थुं कत्वा उप्पत्तिवसेन कायिकन्ति वुत्तम्। कायपसादवत्थुकं पन अदुक्खमसुखं नाम नत्थि।
९. कट्ठोपमसुत्तवण्णना
५०९. नवमे द्विन्नं कट्ठानन्ति द्विन्नं अरणीनम्। सङ्घट्टनसमोधानाति सङ्घट्टनेन चेव समोधानेन च। उस्माति उसुमाकारो। तेजोति अग्गिधूमो। एत्थ च अधरारणी विय वत्थारम्मणं, उत्तरारणी विय फस्सो, सङ्घट्टो विय फस्ससङ्घट्टनं, अग्गि विय वेदना दट्ठब्बा। वत्थारम्मणं वा उत्तरारणी विय, फस्सो अधरारणी विय दट्ठब्बो।
१०. उप्पटिपाटिकसुत्तवण्णना
५१०. दसमं यथाधम्मरसेन पटिपाटिया वुत्तम्पि इमस्मिं इन्द्रियविभङ्गे सेससुत्तानि विय अदेसितत्ता उप्पटिपाटिकसुत्तं नामाति वेदितब्बम्। तत्थ निमित्तन्तिआदीनि सब्बानि पच्चयवेवचनानेव। दुक्खिन्द्रियञ्च पजानातीति दुक्खसच्चवसेनेव पजानाति। दुक्खिन्द्रियसमुदयन्ति कण्टकेन वा विद्धस्स मङ्कुलेन वा दट्ठस्स पच्चत्थरणे वा वलिया फुट्ठस्स दुक्खसहगतं कायविञ्ञाणं उप्पज्जति, तं एतस्स समुदयोति पजानाति।
परतो दोमनस्सिन्द्रियसमुदयन्तिआदीसुपि तेसं तेसं कारणवसेनेव समुदयो वेदितब्बो। पत्तचीवरादीनं वा हि सङ्खारानं सद्धिविहारिकादीनं वा सत्तानं विनासेन दोमनस्सिन्द्रियं उप्पज्जतीति तेसं विनासं तस्स समुदयोति पजानाति। सुभोजनं भुञ्जित्वा वरसयने निपन्नस्स हत्थपादसम्बाहनतालवण्टवातादिसम्फस्सेन सुखिन्द्रियं उप्पज्जति, तं फस्सं तस्स समुदयोति पजानाति। वुत्तप्पकारानं पन सत्तसङ्खारानं मनापानं पटिलाभवसेन सोमनस्सिन्द्रियं उप्पज्जति, तं पटिलाभं तस्स समुदयोति पजानाति। मज्झत्ताकारेन पन उपेक्खिन्द्रियं उप्पज्जति, तं सत्तसङ्खारेसु मज्झत्ताकारं तस्स समुदयोति पजानाति।
कत्थ चुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झति, इध, भिक्खवे, भिक्खु विविच्चेव कामेहीतिआदीसु पन अयं एकतोव विनिच्छयकथा – दुक्खिन्द्रियञ्हि पठमज्झानस्स उपचारक्खणेयेव निरुज्झति पहीनं होति, दोमनस्सादीनि दुतियज्झानादीनम्। एवं सन्तेपि तेसं अतिसयनिरोधत्ता अयं झानेसुयेव निरोधो वुत्तो। अतिसयनिरोधो हि तेसं पठमज्झानादीसु, न निरोधोयेव, निरोधोयेव पन उपचारक्खणे, नातिसयनिरोधो। तथा हि नानावज्जने पठमज्झानुपचारे निरुद्धस्सापि दुक्खिन्द्रियस्स डंसमकसादिसम्फस्सेन वा विसमासनुपतापेन वा सिया उप्पत्ति, न त्वेव अन्तोअप्पनायम्। उपचारे वा निरुद्धम्पेतं न सुट्ठु निरुद्धं होति पटिपक्खेन अविहतत्ता। अन्तोअप्पनायं पन पीतिफरणेन सब्बो कायो सुखोक्कन्तो होति, सुखोक्कन्तकायस्स च सुट्ठु निरुद्धं होति दुक्खिन्द्रियं पटिपक्खेन विहतत्ता। नानावज्जनेयेव च दुतियज्झानुपचारे पहीनस्स दोमनस्सिन्द्रियस्स यस्मा एतं वितक्कविचारपच्चयेपि कायकिलमथे चित्तुपघाते च सति उप्पज्जति, वितक्कविचाराभावे नेव उप्पज्जति। यत्थ पन उप्पज्जति, तत्थ वितक्कविचारभावे, अप्पहीना एव च दुतियज्झानुपचारे वितक्कविचाराति तत्थस्स सिया उप्पत्ति। न त्वेव दुतियज्झाने पहीनपच्चयत्ता। तथा ततियज्झानुपचारे पहीनस्सापि सुखिन्द्रियस्स पीतिसमुट्ठानपणीतरूपफुट्ठकायस्स सिया उप्पत्ति, न त्वेव ततियज्झाने। ततियज्झाने हि सुखस्स पच्चयभूता पीति सब्बसो निरुद्धा। तथा चतुत्थज्झानुपचारे पहीनस्सापि सोमनस्सिन्द्रियस्स आसन्नत्ता अप्पनाप्पत्ताय उपेक्खाय अभावेन सम्मा अनतिक्कन्तत्ता च सिया उप्पत्ति, न त्वेव चतुत्थज्झाने। तस्मा ‘‘एत्थ चुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झती’’ति तत्थ तत्थ अपरिसेसग्गहणं कतम्।
यं पनेत्थ तदत्थाय चित्तं उपसंहरतीति वुत्तं, तत्थ अलाभी समानो उप्पादनत्थाय चित्तं उपसंहरति, लाभी समानो समापज्जनत्थायाति एवमत्थो वेदितब्बो। इमेसु द्वीसुपि सुत्तेसु सम्मसनवारोव कथितोति।
सुखिन्द्रियवग्गो चतुत्थो।
५. जरावग्गो
१. जराधम्मसुत्तवण्णना
५११. पञ्चमवग्गस्स पठमे पच्छातपेति पासादच्छायाय पुरत्थिमदिसं पटिच्छन्नत्ता पासादस्स पच्छिमदिसाभागे आतपो होति, तस्मिं ठाने पञ्ञत्तवरबुद्धासने निसिन्नोति अत्थो । पिट्ठिं ओतापयमानोति यस्मा सम्मासम्बुद्धस्सपि उपादिन्नकसरीरे उण्हकाले उण्हं होति, सीतकाले सीतं, अयञ्च हिमपातसीतसमयो। तस्मा महाचीवरं ओतारेत्वा सूरियरस्मीहि पिट्ठिं ओतापयमानो निसीदि।
किं पन बुद्धरस्मियो मद्दित्वा सूरियरस्मि अन्तो पविसितुं सक्कोतीति? न सक्कोति। एवं सन्ते किं तापेतीति? रस्मितेजम्। यथेव हि ठितमज्झन्हिके परिमण्डलाय छायाय रुक्खमूले निसिन्नस्स किञ्चापि सूरियरस्मियो सरीरं न फुसन्ति, सब्बदिसासु पन तेजो फरति, अग्गिजालाहि परिक्खित्तो विय होति, एवं सूरियरस्मीसु बुद्धरस्मियो मद्दित्वा अन्तो पविसितुं असक्कुणन्तीसुपि सत्था तेजं तापेन्तो निसिन्नोति वेदितब्बो।
अनोमज्जन्तोति पिट्ठिपरिकम्मकरणवसेन अनुमज्जन्तो। अच्छरियं भन्तेति थेरो भगवतो पिट्ठितो महाचीवरं ओतारेत्वा निसिन्नस्स द्विन्नं अंसकूटानं अन्तरे सुवण्णावट्टं विय केसग्गप्पमाणं वलियावट्टं दिस्वा – ‘‘एवरूपेपि नाम सरीरे जरा पञ्ञायती’’ति सञ्जातसंवेगो जरं गरहन्तो एवमाह। गरहनच्छरियं नाम किरेतम्।
न चेवं दानि, भन्ते, भगवतो ताव परिसुद्धोति यथा पकतिया छविवण्णो परिसुद्धो, न एवमेतरहीति दीपेन्तो एवमाह। तथागतस्स हि दहरकाले सङ्कुसतसमब्भाहतं उसभचम्मं विय विहतवलिको कायो होति, तस्मिं ठपितो हत्थो भस्सतेव, न सन्तिट्ठति, तेलपुञ्छनाकारप्पत्तो विय होति। महल्लककाले पन सिराजाला मिलायन्ति, सन्धिपब्बानि सिथिलानि होन्ति, मंसं अट्ठितो मुच्चित्वा सिथिलभावं आपज्जित्वा तत्थ तत्थ ओलम्बति। बुद्धानं पन एवरूपं न होति। अञ्ञेसं अपाकटं, सन्तिकावचरत्ता आनन्दत्थेरस्सेव पाकटं होति, तस्मा एवमाह।
सिथिलानि च गत्तानीति अञ्ञेसं मुखे अंसकूटन्तरेहि तेसु तेसु ठानेसु वलियो सन्तिट्ठन्ति, सत्थु पनेतं नत्थि, थेरो च द्विन्नं अंसकूटानं अन्तरे वलियावट्टकं दिस्वा एवमाह। सब्बानि वलियजातानीति इदम्पि अत्तनो पाकटवसेन एवमाह – सत्थु पन अञ्ञेसं विय वलियो नाम नत्थि। पुरतो पब्भारो च कायोति सत्था ब्रह्मुजुगत्तो, देवनगरे समुस्सितसुवण्णतोरणं वियस्स कायो उजुकमेव उग्गतो। महल्लककाले पन कायो पुरतो वङ्को होति, स्वायं अञ्ञेसं अपाकटो, सन्तिकावचरत्ता पन थेरस्सेव पाकटो, तस्मा एवमाह। दिस्सति च इन्द्रियानं अञ्ञथत्तन्ति इन्द्रियानि नाम न चक्खुविञ्ञेय्यानि। यतो पन पकतिया परिसुद्धो छविवण्णो, इदानि न तथा परिसुद्धो, अंसकूटन्तरे वलि पञ्ञायति , ब्रह्मुजुकायो पुरतो वङ्को, इमिनाव कारणेन चक्खादीनञ्च इन्द्रियानं अञ्ञथत्तेन भवितब्बन्ति नयग्गाहतो एवमाह। धी तं जम्मि जरे अत्थूति लामके जरे धी तं तुय्हं होतु, धिक्कारो तं फुसतु। बिम्बन्ति अत्तभावो।
२. उण्णाभब्राह्मणसुत्तवण्णना
५१२. दुतिये गोचरविसयन्ति गोचरभूतं विसयम्। अञ्ञमञ्ञस्साति चक्खु सोतस्स, सोतं वा चक्खुस्साति एवं एकं एकस्स गोचरविसयं न पच्चनुभोति। सचे हि नीलादिभेदं रूपारम्मणं समोधानेत्वा सोतिन्द्रियस्स उपनेय्य – ‘‘इङ्घ त्वं ताव नं ववत्थपेहि विभावेहि ‘किन्नामेतं आरम्मण’’’न्ति। चक्खुविञ्ञाणं विनापि मुखेन अत्तनो धम्मताय एवं वदेय्य – ‘‘अरे, अन्धबाल, वस्ससतम्पि वस्ससहस्सम्पि वस्ससतसहस्सम्पि परिधावमानो अञ्ञत्र मया कुहिं एतस्स जाननकं लभिस्ससि, तं आहर, चक्खुपसादे उपनेहि, अहमेतं आरम्मणं जानिस्सामि – यदि वा नीलं, यदि वा पीतकम्। न हि एसो अञ्ञस्स विसयो, मय्हमेवेसो विसयो’’ति। सेसद्वारेसुपि एसेव नयो। एवमेतानि अञ्ञमञ्ञस्स गोचरविसयं न पच्चनुभोन्ति नाम।
किं पटिसरणन्ति एतेसं किं पटिसरणं, किं एतानि पटिसरन्तीति पुच्छति। मनो पटिसरणन्ति जवनमनो पटिसरणम्। मनोव नेसन्ति मनोद्वारिकजवनमनोव एतेसं गोचरविसयं रज्जनादिवसेन अनुभोति। चक्खुविञ्ञाणञ्हि रूपदस्सनमत्तमेव, एत्थ रज्जनं वा दुस्सनं वा मुय्हनं वा नत्थि। एकस्मिं पन द्वारे जवनं रज्जति वा दुस्सति वा मुय्हति वा। सोतविञ्ञाणादीसुपि एसेव नयो।
तत्रायं उपमा – पञ्च किर दुब्बलभोजका राजानं सेवित्वा किच्छेन कसिरेन एकस्मिं पञ्चकुलिके गामे परित्तकं आयं लभिंसु। तेसं तत्थ मच्छभागो मंसभागो, अद्दुकहापणो वा योत्तकहापणो वा मासकहापणो वा अट्ठकहापणो वा सोळसकहापणो वा चतुसट्ठिकहापणो वा दण्डोति एत्तकमत्तमेव पापुणाति, सतवत्थुकं पञ्चसतवत्थुकं सहस्सवत्थुकं महाबलिं राजाव गण्हाति।
तत्थ पञ्चकुलिकगामा विय पञ्चपसादा दट्ठब्बा, पञ्च दुब्बलभोजका विय पञ्चविञ्ञाणानि; राजा विय जवनं, दुब्बलभोजकानं परित्तकआयपापुणनं विय चक्खुविञ्ञाणादीनं रूपदस्सनादिमत्तं, रज्जनादि पन एतेसु नत्थि । रञ्ञो महाबलिग्गहणं विय तेसु द्वारेसु जवनस्स रज्जनादीनि वेदितब्बानि। एवमेत्थ मनोति कुसलाकुसलजवनं वुत्तम्।
सति पटिसरणन्ति मग्गसति पटिसरणम्। जवनमनो हि मग्गसतिं पटिसरति। विमुत्तीति फलविमुत्ति। पटिसरणन्ति फलविमुत्तिया निब्बानं पटिसरणम्। तञ्हि सा पटिसरति। नासक्खि पञ्हस्स परियन्तं गहेतुन्ति पञ्हस्स परिच्छेदं पमाणं गहेतुं नासक्खि, अप्पटिसरणं धम्मं ‘‘सप्पटिसरण’’न्ति पुच्छि। निब्बानं नामेतं अप्पटिसरणं, न किञ्चि पटिसरति। निब्बानोगधन्ति निब्बानब्भन्तरं निब्बानं अनुपविट्ठम्। ब्रह्मचरियन्ति मग्गब्रह्मचरियम्। निब्बानपरायणन्ति निब्बानं परं अयनमस्स परा गति, न ततो परं गच्छतीति अत्थो। निब्बानं परियोसानं अवसानं अस्साति निब्बानपरियोसानम्।
मूलजाता पतिट्ठिताति मग्गेन आगतसद्धा वुच्चति। इमम्हि चे, भिक्खवे, समयेति किं सन्धायाह? झानअनागामितम्। तस्मिञ्हि समये ब्राह्मणस्स पठममग्गेन पञ्च अकुसलचित्तानि पहीनानि, पठमज्झानेन पञ्च नीवरणानीति झानअनागामिट्ठाने ठितो। सो अपरिहीनज्झानो कालं कत्वा तत्थेव परिनिब्बायेय्य। सचे पनस्स पुत्तदारं अनुसासन्तस्स कम्मन्ते विचारेन्तस्स झानं नस्सति, नट्ठे झाने गति अनिबद्धा होति, अनट्ठे पन निबद्धाति इमं झानअनागामितं सन्धाय एवमाह।
३. साकेतसुत्तवण्णना
५१३. ततिये अञ्जनवनेति अञ्जनवण्णपुप्फानं रुक्खानं रोपितवने। यं, भिक्खवे, सद्धिन्द्रियं, तं सद्धाबलन्ति तञ्हि अधिमोक्खलक्खणे इन्दट्ठेन सद्धिन्द्रियं, अस्सद्धिये अकम्पनेन सद्धाबलम्। इतरेसं पग्गहउपट्ठानअविक्खेपपजाननलक्खणेसु इन्दट्ठेन इन्द्रियभावो, कोसज्जमुट्ठसच्चविक्खेपाविज्जासु अकम्पनेन बलभावो वेदितब्बो। एवमेव खोति तस्सा नदिया एकसोतं विय सद्धावीरियसतिसमाधिपञ्ञावसेन एतेसं निन्नानाकरणं वेदितब्बं, द्वे सोतानि विय इन्दट्ठअकम्पनट्ठेहि इन्द्रियबलवसेन नानाकरणं वेदितब्बम्।
४. पुब्बकोट्ठकसुत्तवण्णना
५१४. चतुत्थे अमतोगधन्ति अमतब्भन्तरम्। अमतपरायणन्ति अमतनिब्बत्तिकम्। अमतपरियोसानन्ति अमतनिट्ठम्। साधु साधूति थेरस्स ब्याकरणं पसंसन्तो साधुकारं देति।
५. पठमपुब्बारामसुत्तवण्णना
५१५. पञ्चमे तदन्वयाति तं अनुगच्छमाना, अनुवत्तमानाति अत्थो। पुब्बकोट्ठकं आदिं कत्वा पटिपाटिया छसु सुत्तेसु फलिन्द्रियानेव कथितानि।
१०. आपणसुत्तवण्णना
५२०. दसमे इमे खो ते धम्माति उपरि सह विपस्सनाय तयो मग्गा। ये मे पुब्बे सुताव अहेसुन्ति ये धम्मा मया पुब्बे ‘‘अरहत्तफलिन्द्रियं नाम अत्थी’’ति कथेन्तानंयेव सुता अहेसुम्। कायेन च फुसित्वाति नामकायेन च फुसित्वा पटिलभित्वा। पञ्ञाय च अतिविज्झ पस्सामीति पच्चवेक्खणपञ्ञाय च अतिविज्झित्वा पस्सामि। या हिस्स, भन्ते, सद्धाति अयं कतरसद्धा? चतूहि इन्द्रियेहि सम्पयुत्ता सद्धा हेट्ठा कथिताव, अयं पन पच्चवेक्खणसद्धा। सम्पयुत्तसद्धा हि मिस्सका, पच्चवेक्खणसद्धा लोकियाव। सेसं सब्बत्थ उत्तानमेवाति।
जरावग्गो पञ्चमो।
६. सूकरखतवग्गो
१. सालसुत्तवण्णना
५२१. छट्ठवग्गस्स पठमे सूरेनाति सूरभावेन। बोधायाति बुज्झनत्थाय।
२. मल्लिकसुत्तवण्णना
५२२. दुतिये मल्लेसूति एवंनामके जनपदे। इमस्मिं सुत्ते चत्तारि इन्द्रियानि मिस्सकानि, अरियञाणं लोकुत्तरम्। तम्पि पन चतुक्किन्द्रियनिस्सितं कत्वा मिस्सकन्ति भाजेतुं वट्टति।
३. सेखसुत्तवण्णना
५२३. ततिये न हेव खो कायेन फुसित्वा विहरतीति न नामकायेन फुसित्वा पटिलभित्वा विहरति, फुसितुं पटिलभितुं न सक्कोति। पञ्ञाय च अतिविज्झ पस्सतीति पच्चवेक्खणपञ्ञाय पन ‘‘उपरि अरहत्तफलिन्द्रियं नाम अत्थी’’ति पजानाति। असेखभूमियं फुसित्वा विहरतीति पटिलभित्वा विहरति। पञ्ञायाति पच्चवेक्खणपञ्ञाय ‘‘अरहत्तफलिन्द्रियं नाम अत्थी’’ति पजानाति। न कुहिञ्चि किस्मिञ्चीति द्वेपि अञ्ञमञ्ञवेवचनानेव, किस्मिञ्चि भवे न उप्पज्जिस्सन्तीति अत्थो। इमस्मिं सुत्ते पञ्चिन्द्रियानि लोकुत्तरानि, छ लोकिकानि वट्टनिस्सितानेव कथितानि।
४-५. पदसुत्तादिवण्णना
५२४-५२५. चतुत्थे यानि कानिचि पदानि बोधाय संवत्तन्तीति यानि कानिचि धम्मपदानि, ये केचि धम्मकोट्ठासा, बुज्झनत्थाय संवत्तन्ति। पञ्चमं उत्तानमेव।
६-७. पतिट्ठितसुत्तादिवण्णना
५२६-५२७. छट्ठे चित्तं रक्खति आसवेसु च सासवेसु च धम्मेसूति तेभूमकधम्मे आरब्भ आसवुप्पत्तिं वारेन्तो आसवेसु च सासवेसु च धम्मेसु चित्तं रक्खति नाम। सत्तमं उत्तानमेव।
८. सूकरखतसुत्तवण्णना
५२८. अट्ठमे सूकरखतायन्ति सूकरखतलेणे। कस्सपबुद्धकाले किर तं लेणं एकस्मिं बुद्धन्तरे पथविया वड्ढमानाय अन्तोभूमिगतं जातम्। अथेकदिवसं एको सूकरो तस्स छदनपरियन्तसमीपे पंसुं खणि। देवे वुट्ठे पंसु धोता, छदनपरियन्तो पाकटो अहोसि। एको वनचरको दिस्वा ‘‘पुब्बे सीलवन्तेहि परिभुत्तट्ठानेन भवितब्बं, पटिजग्गिस्सामि न’’न्ति समन्ततो पंसुं अपनेत्वा लेणं सोधेत्वा कुटिपरिक्खेपं कत्वा द्वारवातपानं योजेत्वा सुपरिनिट्ठितसुधाकम्मचित्तकम्मं रजतपट्टसदिसाय वालिकाय सन्थरितं परिवेणं कत्वा मञ्चपीठं पञ्ञापेत्वा भगवतो वसनत्थाय अदासि, लेणं गम्भीरं अहोसि ओतरित्वा आरुहितब्बम्। तं सन्धायेतं वुत्तम्। परमनिपच्चकारन्ति भावनपुंसकं, परमनिपच्चकारी हुत्वा पवत्तमानो पवत्ततीति वुत्तं होति। अनुत्तरं योगक्खेमन्ति अरहत्तम्। सप्पतिस्सोति सजेट्ठको। सेसं सब्बत्थ उत्तानत्थमेवाति।
सूकरखतवग्गो छट्ठो।
७. बोधिपक्खियवग्गो
५३१-६५०. सत्तमवग्गे सत्त फलानि पुब्बभागानि, तेसं हेट्ठा द्वे फलानि आदिं कत्वा मिस्सकानि। सेसमेत्थ इतो परञ्च सब्बं उत्तानमेवाति।
इन्द्रियसंयुत्तवण्णना निट्ठिता।