७. चित्तसंयुत्तम्
१. संयोजनसुत्तवण्णना
३४३. चित्तसंयुत्तस्स पठमे मच्छिकासण्डेति एवंनामके वनसण्डे। अयमन्तराकथा उदपादीति पोराणकत्थेरा अतिरच्छानकथा होन्ति, निसिन्ननिसिन्नट्ठाने पञ्हं समुट्ठापेत्वा अजानन्ता पुच्छन्ति, जानन्ता विस्सज्जेन्ति, तेन नेसं अयं कथा उदपादि। मिगपथकन्ति एवंनामकं अत्तनो भोगगामम्। सो किर अम्बाटकारामस्स पिट्ठिभागे होति। तेनुपसङ्कमीति ‘‘थेरानं पञ्हं विस्सज्जेत्वा फासुविहारं कत्वा दस्सामी’’ति चिन्तेत्वा उपसङ्कमि। गम्भीरे बुद्धवचनेति अत्थगम्भीरे चेव धम्मगम्भीरे च बुद्धवचने। पञ्ञाचक्खु कमतीति ञाणचक्खु वहति पवत्तति।
२. पठमइसिदत्तसुत्तवण्णना
३४४. दुतिये आयस्मन्तं थेरन्ति तेसु थेरेसु जेट्ठकं महाथेरम्। तुण्ही अहोसीति जानन्तोपि अविसारदत्ता न किञ्चि ब्याहरि। ब्याकरोमहं भन्तेति ‘‘अयं थेरो नेव अत्तना ब्याकरोति, न अञ्ञे अज्झेसति, उपासकोपि भिक्खुसङ्घं विहेसेति, अहमेतं ब्याकरित्वा फासुविहारं कत्वा दस्सामी’’ति चिन्तेत्वा आसनतो वुट्ठाय थेरस्स सन्तिकं गन्त्वा एवं ओकासमकासि, कतावकासो पन अत्तनो आसने निसीदित्वा ब्याकासि।
सहत्थाति सहत्थेन। सन्तप्पेसीति यावदिच्छकं देन्तो सुट्ठु तप्पेसि। सम्पवारेसीति ‘‘अलं अल’’न्ति हत्थसञ्ञाय चेव वाचाय च पटिक्खिपापेसि। ओनीतपत्तपाणिनोति पाणितो अपनीतपत्ता धोवित्वा थविकाय ओसापेत्वा अंसे लग्गितपत्ताति अत्थो।
३. दुतियइसिदत्तसुत्तवण्णना
३४५. ततिये अवन्तियाति दक्खिणापथे अवन्तिरट्ठे। कल्याणं वुच्चतीति ‘‘चतूहि पच्चयेहि पटिजग्गिस्सामी’’ति वचनं निद्दोसं अनवज्जं वुच्चति तया उपासकाति अधिप्पायेन वदति।
४. महकपाटिहारियसुत्तवण्णना
३४६. चतुत्थे सेसकं विस्सज्जेथाति तस्स किर थेरेहि सद्धिंयेव कंसथालं पमज्जित्वा पायासं वड्ढेत्वा अदंसु। सो भुत्तपायासो थेरेहियेव सद्धिं गन्तुकामो चिन्तेसि ‘‘घरे ताव उपासिका सेसकं विचारेति, इध पनिमे दासकम्मकारा मया अवुत्ता न विचारेस्सन्ति, एवायं पणीतपायासो नस्सिस्सती’’ति तेसं अनुजानन्तो एवमाह। कुथितन्ति कुधितं, हेट्ठा सन्तत्ताय वालिकाय उपरि आतपेन च अतितिखिणन्ति अत्थो। इदं पन तेपिटके बुद्धवचने असम्भिन्नपदम्। पवेलियमानेनाति पटिलियमानेन साधु ख्वस्स भन्तेति ‘‘फासुविहारं करिस्सामि नेस’’न्ति चिन्तेत्वा एवमाह।
इद्धाभिसङ्खारं अभिसङ्खरीति अधिट्ठानिद्धिं अकासि। एत्थ च ‘‘मन्दमन्दो सीतकवातो वायतु, अब्भमण्डपं कत्वा देवो एकमेकं फुसायतू’’ति एवं नानापरिकम्मं – ‘‘सवातो देवो वस्सतू’’ति एवं अधिट्ठानं एकतोपि होति। ‘‘सवातो देवो वस्सतूति एकतोपरिकम्मं, मन्दमन्दो सीतकवातो वायतु, अब्भमण्डपं कत्वा देवो एकमेकं फुसायतू’’ति एवं नानाअधिट्ठानं होति। वुत्तनयेनेव नानापरिकम्मं नानाधिट्ठानं, एकतो परिकम्मं एकतो अधिट्ठानम्पि होतियेव। यथा तथा करोन्तस्स पन पादकज्झानतो वुट्ठाय कतपरिकम्मस्स परिकम्मानन्तरेन महग्गतअधिट्ठानचित्तेनेव तं इज्झति। ओकासेसीति विप्पकिरि।
५. पठमकामभूसुत्तवण्णना
३४७. पञ्चमे नेलङ्गोति निद्दोसो। सेतपच्छादोति सेतपटिच्छादनो। अनीघन्ति निद्दुक्खम्। मुहुत्तं तुण्ही हुत्वाति तस्स अत्थपेक्खनत्थं तीणि पिटकानि कण्णे कुण्डलं विय सञ्चालेन्तो ‘‘अयं इमस्स अत्थो, अयं इमस्स अत्थो’’ति उपपरिक्खणत्थं मुहुत्तं तुण्ही हुत्वा। विमुत्तियाति अरहत्तफलविमुत्तिया। इमं पन पञ्हं कथेन्तो उपासको दुक्करं अकासि। सम्मासम्बुद्धो हि ‘‘पस्सथ नो तुम्हे, भिक्खवे, एतं भिक्खुं आगच्छन्तं ओदातकं तनुकं तुङ्गनासिक’’न्ति (सं॰ नि॰ २.२४५) अत्तनो दिट्ठेन कथेसि। अयं पन नयग्गाहेन ‘‘अरहतो एतं अधिवचन’’न्ति आह।
६. दुतियकामभूसुत्तवण्णना
३४८. छट्ठे कति नु खो भन्ते सङ्खाराति अयं किर, गहपति, निरोधं वलञ्जेति, तस्मा ‘‘निरोधपादके सङ्खारे पुच्छिस्सामी’’ति चिन्तेत्वा एवमाह। थेरोपिस्स अधिप्पायं ञत्वा पुञ्ञाभिसङ्खारादीसु अनेकेसु सङ्खारेसु विज्जमानेसुपि कायसङ्खारादयोव आचिक्खन्तो तयो खो गहपतीतिआदिमाह। तत्थ कायप्पटिबद्धत्ता कायेन सङ्खरीयति निब्बत्तीयतीति कायसङ्खारो। वाचाय सङ्खरोति निब्बत्तेतीति वचीसङ्खारो। चित्तप्पटिबद्धत्ता चित्तेन सङ्खरीयति निब्बत्तीयतीति चित्तसङ्खारो।
कतमो पन भन्तेति इध किं पुच्छति? ‘‘इमे सङ्खारा अञ्ञमञ्ञं मिस्सा आलुळिता अविभूता दुद्दीपना। तथा हि कायद्वारे आदानग्गहणमुञ्चनचोपनानि पापेत्वा उप्पन्ना अट्ठ कामावचरकुसलचेतना द्वादस अकुसलचेतनाति एवं कुसलाकुसला वीसति चेतनापि, अस्सासपस्सासापि कायसङ्खारोत्वेव वुच्चन्ति। वचीद्वारे हनुसञ्चोपनं वचीभेदं पापेत्वा उप्पन्ना वुत्तप्पकाराव वीसति चेतनापि वितक्कविचारापि वचीसङ्खारोत्वेव वुच्चन्ति। कायवचीद्वारेसु चोपनं अपत्वा रहो निसिन्नस्स चिन्तयतो उप्पन्ना कुसलाकुसला एकूनतिंसचेतनापि, सञ्ञा च वेदना चाति इमे द्वे धम्मापि चित्तसङ्खारोत्वेव वुच्चन्ति। एवं इमे सङ्खारा अञ्ञमञ्ञं मिस्सा आलुळिता अविभूता दुद्दीपना, ते पाकटे विभूते कत्वा कथापेस्सामी’’ति पुच्छि।
कस्मा पन भन्तेति इध कायसङ्खारादिनामस्स पदत्थं पुच्छति। तस्स विस्सज्जने कायप्पटिबद्धाति कायनिस्सिता। काये सति होन्ति, असति न होन्ति। चित्तप्पटिबद्धाति चित्तनिस्सिता। चित्ते सति होन्ति, असति न होन्ति।
इदानि ‘‘किं नु खो एस सञ्ञावेदयितनिरोधं वलञ्जेति, नो वलञ्जेति, चिण्णवसी वा तत्थ नो चिण्णवसी’’ति जाननत्थं पुच्छन्तो कथं पन भन्ते सञ्ञावेदयितनिरोधसमापत्ति होतीति आह। तस्स विस्सज्जने समापज्जिस्सन्ति वा समापज्जामीति वा पदद्वयेन नेवसञ्ञानासञ्ञायतनसमापत्तिकालो कथितो। समापन्नोति पदेन अन्तोनिरोधो। तथा पुरिमेहि द्वीहि पदेहि सचित्तककालो कथितो, पच्छिमेन अचित्तककालो।
पुब्बेव तथा चित्तं भावितं होतीति निरोधसमापत्तितो पुब्बे अद्धानपरिच्छेदकालेयेव ‘‘एत्तकं कालं अचित्तको भविस्सामी’’ति अद्धानपरिच्छेदं चित्तं भावितं होति। यं तं तथत्ताय उपनेतीति यं पन एवं भावितं चित्तं, तं पुग्गलं तथत्ताय अचित्तकभावाय उपनेति। वचीसङ्खारो पठमं निरुज्झतीति सेससङ्खारेहि पठमं दुतियज्झानेयेव निरुज्झति। ततो कायसङ्खारोति ततो परं कायसङ्खारो चतुत्थज्झाने निरुज्झति। ततो चित्तसङ्खारोति ततो परं चित्तसङ्खारो अन्तोनिरोधे निरुज्झति। आयूति रूपजीवितिन्द्रियम्। विपरिभिन्नानीति उपहतानि विनट्ठानि।
तत्थ केचि ‘‘निरोधसमापन्नस्स ‘चित्तसङ्खारो च निरुद्धो’ति वचनतो चित्तं अनिरुद्धं होति, तस्मा सचित्तकापि अयं समापत्ती’’ति वदन्ति। ते वत्तब्बा – ‘‘वचीसङ्खारोपिस्स निरुद्धो’’ति वचनतो वाचा अनिरुद्धा होति, तस्मा निरोधसमापन्नेन धम्मम्पि कथेन्तेन सज्झायम्पि करोन्तेन निसीदितब्बं सिया। यो चायं मतो कालङ्कतो, तस्सापि चित्तसङ्खारो निरुद्धोति वचनतो चित्तं अनिरुद्धं भवेय्य, तस्मा कालङ्कते मातापितरो वा अरहन्ते वा झापेन्तेन आनन्तरियकम्मं कतं भवेय्य। इति ब्यञ्जने अभिनिवेसं अकत्वा आचरियानं नये ठत्वा अत्थो उपपरिक्खितब्बो। अत्थो हि पटिसरणं, न ब्यञ्जनम्।
इन्द्रियानि विप्पसन्नानीति किरियमयपवत्तस्मिञ्हि वत्तमाने बहिद्धारम्मणेसु पसादे घट्टेन्तेसु इन्द्रियानि किलमन्ति, उपहतानि मक्खित्तानि विय होन्ति वातादीहि उट्ठितरजेन चतुमहापथे ठपितआदासो विय। यथा पन थविकाय पक्खिपित्वा मञ्जूसादीसु ठपितो आदासो अन्तोयेव विरोचति, एवं निरोधसमापन्नस्स भिक्खुनो अन्तोनिरोधे पञ्च पसादा अतिविय विरोचन्ति। तेन वुत्तं ‘‘इन्द्रियानि विप्पसन्नानी’’ति।
वुट्ठहिस्सन्ति वा वुट्ठहामीति वा पदद्वयेन अन्तोनिरोधकालो कथितो, वुट्ठितोति पदेन फलसमापत्तिकालो। तथा पुरिमेहि द्वीहि पदेहि अचित्तककालो कथितो, पच्छिमेन सचित्तककालो। पुब्बेव तथा चित्तं भावितं होतीति निरोधसमापत्तितो पुब्बे अद्धानपरिच्छेदकालेयेव ‘‘एत्तकं कालं अचित्तको हुत्वा ततो परं सचित्तको भविस्सामी’’ति अद्धानपरिच्छेदं चित्तं भावितं होति। यं तं तथत्ताय उपनेतीति यं एवं भावितं चित्तं, तं पुग्गलं तथत्ताय सचित्तकभावाय उपनेति। इति हेट्ठा निरोधसमापज्जन्नकालो गहितो, इध निरोधतो वुट्ठानकालो।
इदानि निरोधकथं कथेतुं कालोति निरोधकथा कथेतब्बा सिया। सा पनेसा ‘‘द्वीहि बलेहि समन्नागतत्ता तयो च सङ्खारानं पटिपस्सद्धिया सोळसहि ञाणचरियाहि नवहि समाधिचरियाहि वसीभावतापञ्ञा निरोधसमापत्तियं ञाण’’न्ति मातिकं ठपेत्वा सब्बाकारेन विसुद्धिमग्गे कथिता, तस्मा तत्थ कथितनयेनेव गहेतब्बा। को पनायं निरोधो नाम? चतुन्नं खन्धानं पटिसङ्खा अप्पवत्ति। अथ किमत्थमेतं समापज्जन्तीति? सङ्खारानं पवत्ते उक्कण्ठिता सत्ताहं अचित्तका हुत्वा सुखं विहरिस्साम, दिट्ठधम्मनिब्बानं नामेतं यदिदं निरोधोति एतदत्थं समापज्जन्ति।
चित्तसङ्खारो पठमं उप्पज्जतीति निरोधा वुट्ठहन्तस्स हि फलसमापत्तिचित्तं पठमं उप्पज्जति। तंसम्पयुत्तं सञ्ञञ्च वेदनञ्च सन्धाय ‘‘चित्तसङ्खारो पठमं उप्पज्जती’’ति आह। ततो कायसङ्खारोति ततो परं भवङ्गसमये कायसङ्खारो उप्पज्जति।
किं पन फलसमापत्ति अस्सासपस्सासे न समुट्ठापेतीति? समुट्ठापेति। इमस्स पन चतुत्थज्झानिका फलसमापत्ति, सा न समुट्ठापेति। किं वा एतेन? फलसमापत्ति पठमज्झानिका वा होतु दुतियततियचतुत्थज्झानिका वा, सन्तसमापत्तितो वुट्ठितस्स भिक्खुनो अस्सासपस्सासा अब्बोहारिका होन्ति, तेसं अब्बोहारिकभावो सञ्जीवत्थेरवत्थुना वेदितब्बो। सञ्जीवत्थेरस्स हि समापत्तितो वुट्ठाय किंसुकपुप्फसदिसे वीतच्चितङ्गारे मद्दमानस्स गच्छतो चीवरे अंसुमत्तम्पि न झायि, उस्माकारमत्तम्पि नाहोसि। समापत्तिबलं नामेतन्ति वदन्ति। एवमेव सन्ताय फलसमापत्तिया वुट्ठितस्स भिक्खुनो अस्सासपस्सासा अब्बोहारिका होन्तीति भवङ्गसमयेनेवेतं कथितन्ति वेदितब्बम्।
ततो वचीसङ्खारोति ततो परं किरियमयपवत्तवलञ्जनकाले वचीसङ्खारो उप्पज्जति। किं भवङ्गं वितक्कविचारे न समुट्ठापेतीति? समुट्ठापेति। तंसमुट्ठाना पन वितक्कविचारा वाचं अभिसङ्खातुं न सक्कोन्तीति किरियमयपवत्तवलञ्जनकालेनेवेतं कथितम्।
सुञ्ञतो फस्सोतिआदयो सगुणेनापि आरम्मणेनापि कथेतब्बा। सगुणेन ताव सुञ्ञता नाम फलसमापत्ति, ताय सहजातफस्सं सन्धाय ‘‘सुञ्ञतो फस्सो’’ति वुत्तम्। अनिमित्तप्पणिहितेसुपि एसेव नयो। आरम्मणेन पन निब्बानं रागादीहि सुञ्ञत्ता सुञ्ञता नाम, रागनिमित्तादीनं अभावा अनिमित्तं, रागदोसमोहप्पणिधीनं अभावा अप्पणिहितं, सुञ्ञतं निब्बानं आरम्मणं कत्वा उप्पन्नफलसमापत्तिसम्फस्सो सुञ्ञतो नाम। अनिमित्तप्पणिहितेसुपि एसेव नयो।
अपरा आगमनियकथा नाम होति। सुञ्ञतअनिमित्तअप्पणिहिताति हि विपस्सनापि वुच्चति। तत्थ यो भिक्खु सङ्खारे अनिच्चतो परिग्गहेत्वा अनिच्चतो दिस्वा अनिच्चतो वुट्ठाति, तस्स वुट्ठानगामिनिविपस्सना अनिमित्ता नाम होति। यो दुक्खतो परिग्गहेत्वा दुक्खतो दिस्वा दुक्खतो वुट्ठाति, तस्स अप्पणिहिता नाम। यो अनत्ततो परिग्गहेत्वा अनत्ततो दिस्वा अनत्ततो वुट्ठाति, तस्स सुञ्ञता नाम। तत्थ अनिमित्तविपस्सनाय मग्गो अनिमित्तो नाम, अनिमित्तमग्गस्स फलं अनिमित्तं नाम, अनिमित्तफलसमापत्तिसहजाते फस्से फुसन्ते ‘‘अनिमित्तो फस्सो फुसती’’ति वुच्चति। अप्पणिहितसुञ्ञतेसुपि एसेव नयो। आगमनियेन कथिते पन सुञ्ञतो वा फस्सो अनिमित्तो वा फस्सो अप्पणिहितो वा फस्सोति विकप्पो आपज्जेय्य, तस्मा सगुणेन चेव आरम्मणेन च कथेतब्बम्। एवञ्हि तयो फस्सा फुसन्तीति समेति।
विवेकनिन्नन्तिआदीसु निब्बानं विवेको नाम। तस्मिं विवेके निन्नं ओनतन्ति विवेकनिन्नम्। विवेकपोणन्ति अञ्ञतो अगन्त्वा येन विवेको, तेन वङ्कं विय हुत्वा ठितन्ति विवेकपोणम्। येन विवेको, तेन पतमानं विय ठितन्ति विवेकपब्भारम्।
७. गोदत्तसुत्तवण्णना
३४९. सत्तमे नानत्था चेव नानाब्यञ्जना चाति ब्यञ्जनम्पि नेसं नानं, अत्थोपि। तत्थ ब्यञ्जनस्स नानता पाकटा। अत्थो पन अप्पमाणा चेतोविमुत्ति भूमन्तरतो महग्गता होति रूपावचरा, आरम्मणतो सत्तपण्णत्तिआरम्मणा। आकिञ्चञ्ञा भूमन्तरतो महग्गता अरूपावचरा, आरम्मणतो नवत्तब्बारम्मणा। सुञ्ञता भूमन्तरतो कामावचरा, आरम्मणतो सङ्खारारम्मणा। विपस्सना हि एत्थ सुञ्ञताति अधिप्पेता। अनिमित्ता भूमन्तरतो लोकुत्तरा, आरम्मणतो निब्बानारम्मणा।
रागो खो भन्ते पमाणकरणोतिआदीसु यथा पब्बतपादे पूतिपण्णकसटउदकं नाम होति काळवण्णं, ओलोकेन्तानं ब्यामसतगम्भीरं विय खायति, यट्ठिं वा रज्जुं वा गहेत्वा मिनन्तस्स पिट्ठिपादोत्थरणमत्तम्पि न होति; एवमेव याव रागादयो नुप्पज्जन्ति, ताव पुग्गलं सञ्जानितुं न सक्का होति, सोतापन्नो विय सकदागामी विय अनागामी विय च खायति। यदा पनस्स रागादयो उप्पज्जन्ति, तदा रत्तो दुट्ठो मूळ्होति पञ्ञायति। इति ते ‘‘एत्तको अय’’न्ति पुग्गलस्स पमाणं दस्सेन्ताव उप्पज्जन्तीति पमाणकरणा नाम वुत्ता।
यावता खो भन्ते अप्पमाणा चेतोविमुत्तियोति यत्तका अप्पमाणा चेतोविमुत्तियो। कित्तका पन ता? चत्तारो ब्रह्मविहारा, चत्तारो मग्गा, चत्तारि फलानीति द्वादस। तत्र ब्रह्मविहारा फरणअप्पमाणताय अप्पमाणा, सेसा पमाणकारकानं किलेसानं अभावेन निब्बानम्पि अप्पमाणमेव, चेतोविमुत्ति पन न होति, तस्मा न गहितम्। अकुप्पाति अरहत्तफलचेतोविमुत्ति। सा हि तासं सब्बजेट्ठिका, तस्मा ‘‘अग्गमक्खायती’’ति वुत्ता। रागो खो भन्ते किञ्चनन्ति रागो उप्पज्जित्वा पुग्गलं किञ्चति मद्दति पलिबुन्धति, तस्मा किञ्चनन्ति वुत्तो। मनुस्सा किर गोणेहि खलं मद्दापेन्ता ‘‘किञ्चेहि कपिल किञ्चेहि काळका’’ति वदन्ति। एवं मद्दनट्ठो किञ्चनट्ठोति वेदितब्बो। दोसमोहेसुपिएसेव नयो।
आकिञ्चञ्ञा चेतोविमुत्तियो नाम नव धम्मा आकिञ्चञ्ञायतनं मग्गफलानि च। तत्थ आकिञ्चञ्ञायतनं किञ्चनं आरम्मणं अस्स नत्थीति आकिञ्चञ्ञम्। मग्गफलानि किञ्चनानं मद्दनपलिबुन्धनकिलेसानं नत्थिताय आकिञ्चञ्ञानि, निब्बानम्पि आकिञ्चञ्ञं, चेतोविमुत्ति पन न होति, तस्मा न गहितम्।
रागो खो भन्ते निमित्तकरणोतिआदीसु यथा नाम द्विन्नं कुलानं सदिसा द्वे वच्छका होन्ति। याव तेसं लक्खणं न कतं होति, ताव ‘‘अयं असुककुलस्स वच्छको, अयं असुककुलस्सा’’ति न सक्का होति जानितुम्। यदा पन तेसं तिसूलादीसु अञ्ञतरं लक्खणं कतं होति, तदा सक्का होति जानितुम्। एवमेव याव पुग्गलस्स रागो नुप्पज्जति, ताव न सक्का होति जानितुं ‘‘अरियो वा पुथुज्जनो वा’’ति। रागो पनस्स उप्पज्जमानोव ‘‘सरागो नाम अयं पुग्गलो’’ति सञ्जानननिमित्तं करोन्तो विय उप्पज्जति, तस्मा निमित्तकरणोति वुत्तो। दोसमोहेसुपि एसेव नयो।
अनिमित्ता चेतोविमुत्तियो नाम तेरस धम्मा विपस्सना, चत्तारो आरुप्पा, चत्तारो मग्गा, चत्तारि फलानि। तत्थ विपस्सना निच्चनिमित्तं सुखनिमित्तं अत्तनिमित्तं उग्घाटेतीति अनिमित्ता नाम। चत्तारो आरुप्पा रूपनिमित्तस्स अभावा अनिमित्ता नाम। मग्गफलानि निमित्तकरानं किलेसानं अभावेन अनिमित्तानि, निब्बानम्पि अनिमित्तमेव, तं पन चेतोविमुत्ति न होति, तस्मा न गहितम्। अथ कस्मा सुञ्ञता चेतोविमुत्ति न गहिताति? सा ‘‘सुञ्ञा रागेना’’तिआदिवचनतो सब्बत्थ अनुपविट्ठाव, तस्मा विसुं न गहिताति।
एकत्थाति आरम्मणवसेन एकत्था ‘‘अप्पमाणं आकिञ्चञ्ञं सुञ्ञतं अनिमित्त’’न्ति हि सब्बानेतानि निब्बानस्सेव नामानि। इति इमिना परियायेन एकत्था। अञ्ञस्मिं पन ठाने अप्पमाणापि होति, अञ्ञस्मिं आकिञ्चञ्ञा, अञ्ञस्मिं सुञ्ञता, अञ्ञस्मिं अनिमित्ताति इमिना परियायेन नानाब्यञ्जनाति।
८. निगण्ठनाटपुत्तसुत्तवण्णना
३५०. अट्ठमे तेनुपसङ्कमीति सयं आगतागमो विञ्ञातसासनो अनागामी अरियसावको समानो कस्मा नग्गभोग्गं निस्सिरिकं निगण्ठं उपसङ्कमीति? उपवादमोचनत्थञ्चेव वादारोपनत्थञ्च। निगण्ठा किर ‘‘समणस्स गोतमस्स सावका थद्धखदिरखाणुकसदिसा, केनचि सद्धिं पटिसन्थारम्पि न करोन्ती’’ति उपवदन्ति, तस्स उपवादस्स मोचनत्थञ्च, ‘‘वादञ्चस्स आरोपेस्सामी’’ति उपसङ्कमि। न ख्वाहं एत्थ भन्ते भगवतो सद्धाय गच्छामीति यस्स ञाणेन असच्छिकतं होति। सो ‘‘एवं किरेत’’न्ति अञ्ञस्स सद्धाय गच्छेय्य, मया पन ञाणेनेतं सच्छिकतं, तस्मा नाहं एत्थ भगवतो सद्धाय गच्छामीति दीपेन्तो एवमाह।
उल्लोकेत्वाति कायं उन्नामेत्वा कुच्छिं नीहरित्वा गीवं पग्गय्ह सब्बं दिसं पेक्खमानो उल्लोकेत्वा। बाधेतब्बं मञ्ञेय्याति यथा विनिविज्झित्वा न निक्खमति, एवं पटिबाहितब्बं मञ्ञेय्य बन्धितब्बं वा। सहधम्मिकाति सकारणा। अथ मं पटिहरेय्यासि सद्धिं निगण्ठपरिसायाति एतेसं अत्थे ञाते अथ मे निगण्ठपरिसाय सद्धिं अभिगच्छेय्यासि, पतीहारस्स मे सन्तिकं आगन्त्वा अत्तनो आगतभावं जानापेय्यासीति अत्थो। एको पञ्होति एको पञ्हमग्गो, एकं पञ्हगवेसनन्ति अत्थो। एको उद्देसोति एकं नाम किन्ति? अयं एको उद्देसो। एकं वेय्याकरणन्ति ‘‘सब्बे सत्ता आहारट्ठितिका’’ति (खु॰ पा॰ ४.१; अ॰ नि॰ १०.२७) इदं एकं वेय्याकरणम्। एवं सब्बत्थ अत्थो वेदितब्बो।
९. अचेलकस्सपसुत्तवण्णना
३५१. नवमे कीवचिरं पब्बजितस्साति कीवचिरो कालो पब्बजितस्साति अत्थो। उत्तरि मनुस्सधम्माति मनुस्सधम्मो नाम दसकुसलकम्मपथा, ततो मनुस्सधम्मतो उत्तरि। अलमरियञाणदस्सनविसेसोति अरियभावं कातुं समत्थताय अलमरियोति सङ्खातो ञाणदस्सनविसेसो। नग्गेय्याति नग्गभावतो। मुण्डेय्याति मुण्डभावतो। पवाळनिप्फोटनायाति पावळनिप्फोटनतो, भूमियं निसीदन्तस्स आनिसदट्ठाने लग्गानं पंसुरजवालिकानं फोटनत्थं गहितमोरपिञ्छमत्ततोति अत्थो।
१०. गिलानदस्सनसुत्तवण्णना
३५२. दसमे आरामदेवताति पुप्फारामफलारामेसु अधिवत्था देवता। वनदेवताति वनसण्डेसु अधिवत्था देवता। रुक्खदेवताति मत्तराजकाले वेस्सवणो च देवताति एवं तेसु तेसु रुक्खेसु अधिवत्था देवता। ओसधितिणवनप्पतीसूति हरीतकामलकीआदीसु मुञ्जपब्बजादीसु वनजेट्ठरुक्खेसु च अधिवत्था देवता। संगम्माति सन्निपतित्वा। समागम्माति ततो ततो समागन्त्वा। पणिधेहीति पत्थनावसेन ठपेहि। इज्झिस्सति सीलवतो चेतोपणिधीति समिज्झिस्सति सीलवन्तस्स चित्तपत्थना। धम्मिकोति दसकुसलधम्मसमन्नागतो अगतिगमनरहितो। धम्मराजाति तस्सेव वेवचनं, धम्मेन वा लद्धरज्जत्ता धम्मराजा। तस्माति ‘‘यस्मा तेन हि, अय्यपुत्त, अम्हेपि ओवदाही’’ति वदथ, तस्मा। अप्पटिविभत्तन्ति ‘‘इदं भिक्खूनं दस्साम, इदं अत्तना भुञ्जिस्सामा’’ति एवं अविभत्तं भिक्खूहि सद्धिं साधारणमेव भविस्सतीति।
चित्तसंयुत्तवण्णना निट्ठिता।