२. राधसंयुत्तम्
१. पठमवग्गो
१. मारसुत्तवण्णना
१६०. राधसंयुत्तस्स पठमे मारो वा अस्साति मरणं वा भवेय्य। मारेता वाति मारेतब्बो वा। यो वा पन मीयतीति यो वा पन मरति। निब्बिदत्थन्ति निब्बिदाञाणत्थम्। निब्बानत्थाति फलविमुत्ति नामेसा अनुपादानिब्बानत्थाति अत्थो। अच्चयासीति अतिक्कन्तोसि। निब्बानोगधन्ति निब्बाने पतिट्ठितम्। इदं मग्गब्रह्मचरियं नाम निब्बानब्भन्तरे वुस्सति, न निब्बानं अतिक्कमित्वाति अत्थो। निब्बानपरियोसानन्ति निब्बानं अस्स परियोसानं, निप्फत्ति निट्ठाति अत्थो। पठमम्।
२-१०. सत्तसुत्तादिवण्णना
१६१-१६९. दुतिये सत्तो सत्तोति लग्गपुच्छा। तत्र सत्तो तत्र विसत्तोति तत्र लग्गो तत्र विलग्गो। पंस्वागारकेहीति पंसुघरकेहि। केळायन्तीति कीळन्ति। धनायन्तीति धनं विय मञ्ञन्ति। ममायन्तीति ‘‘मम इदं, मम इद’’न्ति ममत्तं करोन्ति, अञ्ञस्स फुसितुम्पि न देन्ति। विकीळनियं करोन्तीति ‘‘निट्ठिता कीळा’’ति ते भिन्दमाना कीळाविगमं करोन्ति। ततिये भवनेत्तीति भवरज्जु। चतुत्थं उत्तानमेव। पञ्चमादीसु चतूसु चत्तारि सच्चानि कथितानि, द्वीसु किलेसप्पहानन्ति। दुतियादीनि।
पठमो वग्गो।
२. दुतियवग्गो
१-१२. मारसुत्तादिवण्णना
१७०-१८१. दुतियवग्गस्स पठमे मारो, मारोति मरणं पुच्छति। यस्मा पन रूपादिविनिमुत्तं मरणं नाम नत्थि, तेनस्स भगवा रूपं खो, राध, मारोतिआदिमाह । दुतिये मारधम्मोति मरणधम्मो। एतेनुपायेन सब्बत्थ अत्थो वेदितब्बोति।
दुतियो वग्गो।
३-४. आयाचनवग्गादि
१-११. मारादिसुत्तएकादसकवण्णना
१८२-२०५. ततो परं उत्तानत्थमेव। अयञ्हि राधत्थेरो पटिभानियत्थेरो नाम। तथागतस्स इमं थेरं दिस्वा सुखुमं कारणं उपट्ठाति। तेनस्स भगवा नानानयेहि धम्मं देसेति। एवं इमस्मिं राधसंयुत्ते आदितो द्वे वग्गा पुच्छावसेन देसिता, ततियो आयाचनेन, चतुत्थो उपनिसिन्नककथावसेन। सकलम्पि पनेतं राधसंयुत्तं थेरस्स विमुत्तिपरिपाचनीयधम्मवसेनेव गहितन्ति वेदितब्बम्।
राधसंयुत्तवण्णना निट्ठिता।