०४. मारसंयुत्तम्

४. मारसंयुत्तम्
१. पठमवग्गो

१. तपोकम्मसुत्तवण्णना

१३७. मारसंयुत्तस्स पठमे उरुवेलायं विहरतीति पटिविद्धसब्बञ्ञुतञ्ञाणो उरुवेलगामं उपनिस्साय विहरति। पठमाभिसम्बुद्धोति अभिसम्बुद्धो हुत्वा पठमं अन्तोसत्ताहस्मिंयेव। दुक्करकारिकायाति छब्बस्सानि कताय दुक्करकारिकाय। मारो पापिमाति अत्तनो विसयं अतिक्कमितुं पटिपन्ने सत्ते मारेतीति मारो। पापे नियोजेति, सयं वा पापे नियुत्तोति पापिमा। अञ्ञानिपिस्स कण्हो, अधिपति, वसवत्ती, अन्तको, नमुचि, पमत्तबन्धूतिआदीनि बहूनि नामानि, इध पन नामद्वयमेव गहितम्। उपसङ्कमीति – ‘‘अयं समणो गोतमो ‘मुत्तोस्मी’ति मञ्ञति, अमुत्तभावमस्स कथेस्सामी’’ति चिन्तेत्वा उपसङ्कमि।
तपोकम्मा अपक्कम्माति तपोकम्मतो अपक्कमित्वा। अपरद्धोति ‘‘दूरे त्वं सुद्धिमग्गा’’ति वदति। अमरं तपन्ति अमरतपं अमरभावत्थाय कतं लूखतपं, अत्तकिलमथानुयोगो। सब्बानत्थावहं होतीति, ‘‘सब्बं तपं मय्हं अत्थावहं न भवती’’ति ञत्वा। फियारित्तंव धम्मनीति अरञ्ञे थले फियारित्तं विय। इदं वुत्तं होति – यथा अरञ्ञे थले नावं ठपेत्वा भण्डस्स पूरेत्वा महाजना अभिरूहित्वा फियारित्तं गहेत्वा संकड्ढेय्युं चेव उप्पीलेय्युं च, सो महाजनस्स वायामो एकङ्गुलद्वङ्गुलमत्तम्पि नावाय गमनं असाधेन्तो निरत्थको भवेय्य न अनत्थावहो, एवमेव अहं ‘सब्बं अमरं तपं अनत्थावहं होती’ति ञत्वा विस्सज्जेसिन्ति।
इदानि तं अमरं तपं पहाय येन मग्गेन बुद्धो जातो, तं दस्सेन्तो सीलन्तिआदिमाह । तत्थ सीलन्ति वचनेन सम्मावाचाकम्मन्ताजीवा गहिता, समाधिना सम्मावायामसतिसमाधयो, पञ्ञाय सम्मादिट्ठिसङ्कप्पा। मग्गं बोधाय भावयन्ति इमं अट्ठङ्गिकमेव अरियमग्गं बोधत्थाय भावयन्तो। एत्थ च बोधायाति मग्गत्थाय। यथा हि यागुत्थाय यागुमेव पचन्ति, पूवत्थाय पूवमेव पचन्ति, न अञ्ञं किञ्चि करोन्ति, एवं मग्गमेव मग्गत्थाय भावेति। तेनाह ‘‘मग्गं बोधाय भावय’’न्ति। परमं सुद्धिन्ति अरहत्तम्। निहतोति त्वं मया निहतो पराजितो। पठमम्।

२. हत्थिराजवण्णसुत्तवण्णना

१३८. दुतिये रत्तन्धकारतिमिसायन्ति रत्तिं अन्धभावकारके महातमे चतुरङ्गे तमसि। अब्भोकासे निसिन्नो होतीति गन्धकुटितो निक्खमित्वा चङ्कमनकोटियं पासाणफलके महाचीवरं सीसे ठपेत्वा पधानं परिग्गण्हमानो निसिन्नो होति।
ननु च तथागतस्स अभावितो वा मग्गो, अप्पहीना वा किलेसा, अप्पटिविद्धं वा अकुप्पं, असच्छिकतो वा निरोधो नत्थि, कस्मा एवमकासीति? अनागते कुलपुत्तानं अङ्कुसत्थम्। ‘‘अनागते हि कुलपुत्ता मया गतमग्गं आवज्जित्वा अब्भोकासवासं वसितब्बं मञ्ञमाना पधानकम्मं करिस्सन्ती’’ति सम्पस्समानो सत्था एवमकासि। महाति महन्तो। अरिट्ठकोति काळको। मणीति पासाणो। एवमस्स सीसं होतीति एवरूपं तस्स काळवण्णं कूटागारप्पमाणं महापासाणसदिसं सीसं होति।
सुभासुभन्ति दीघमद्धानं संसरन्तो सुन्दरासुन्दरं वण्णं कत्वा आगतोसीति वदति। अथ वा संसरन्ति संसरन्तो आगच्छन्तो। दीघमद्धानन्ति वसवत्तिट्ठानतो याव उरुवेलाय दीघमग्गं, पुरे बोधाय वा छब्बस्सानि दुक्करकारिकसमयसङ्खातं दीघकालम्। वण्णं कत्वा सुभासुभन्ति सुन्दरञ्च असुन्दरञ्च नानप्पकारं वण्णं कत्वा अनेकवारं मम सन्तिकं आगतोसीति अत्थो। सो किर वण्णो नाम नत्थि, येन वण्णेन मारो विभिंसकत्थाय भगवतो सन्तिकं न आगतपुब्बो। तेन तं भगवा एवमाह। अलं ते तेनाति अलं तुय्हं एतेन मारविभिंसाकारदस्सनब्यापारेन। दुतियम्।

३. सुभसुत्तवण्णना

१३९. ततिये सुसंवुताति सुपिहिता। न ते मारवसानुगाति, मार, ते तुय्हं वसानुगा न होन्ति। न ते मारस्स बद्धगूति ते तुय्हं मारस्स बद्धचरा सिस्सा अन्तेवासिका न होन्ति। ततियम्।

४. पठममारपाससुत्तवण्णना

१४०. चतुत्थे योनिसो मनसिकाराति उपायमनसिकारेन। योनिसो सम्मप्पधानाति उपायवीरियेन कारणवीरियेन। विमुत्तीति अरहत्तफलविमुत्ति। अज्झभासीति ‘‘अयं अत्तना वीरियं कत्वा अरहत्तं पत्वापि न तुस्सति, इदानि अञ्ञेसम्पि ‘पापुणाथा’ति उस्साहं करोति, पटिबाहेस्सामि न’’न्ति चिन्तेत्वा अभासि।
मारपासेनाति किलेसपासेन। ये दिब्बा ये च मानुसाति ये दिब्बा कामगुणसङ्खाता मानुसा कामगुणसङ्खाता च मारपासा नाम अत्थि, सब्बेहि तेहि त्वं बद्धोति वदति। मारबन्धनबद्धोति मारबन्धनेन बद्धो, मारबन्धने वा बद्धो। न मे समण मोक्खसीति समण त्वं मम विसयतो न मुच्चिस्ससि। चतुत्थम्।

५. दुतियमारपाससुत्तवण्णना

१४१. पञ्चमे मुत्ताहन्ति मुत्तो अहम्। पुरिमं सुत्तं अन्तोवस्से वुत्तं, इदं पन पवारेत्वा वुट्ठवस्सकाले। चारिकन्ति अनुपुब्बगमनचारिकम्। (पवारेत्वा) दिवसे दिवसे योजनपरमं गच्छन्ता चरथाति वदति। मा एकेन द्वेति एकमग्गेन द्वे जना मा अगमित्थ। एवञ्हि गतेसु एकस्मिं धम्मं देसेन्ते, एकेन तुण्हीभूतेन ठातब्बं होति। तस्मा एवमाह।
आदिकल्याणन्ति आदिम्हि कल्याणं सुन्दरं भद्दकम्। तथा मज्झपरियोसानेसु। आदिमज्झपरियोसानञ्च नामेतं सासनस्स च देसनाय च वसेन दुविधम्। तत्थ सासनस्स सीलं आदि, समथविपस्सनामग्गा मज्झं, फलनिब्बानानि परियोसानम्। सीलसमाधयो वा आदि , विपस्सनामग्गा मज्झं, फलनिब्बानानि परियोसानम्। सीलसमाधिविपस्सना वा आदि, मग्गो मज्झं, फलनिब्बानानि परियोसानम्। देसनाय पन चतुप्पदिकाय गाथाय ताव पठमपादो आदि, दुतियततिया मज्झं, चतुत्थो परियोसानम्। पञ्चपदछप्पदानं पठमपादो आदि, अवसानपादो परियोसानं, अवसेसा मज्झम्। एकानुसन्धिकसुत्तस्स निदानं आदि, ‘‘इदमवोचा’’ति परियोसानं, सेसं मज्झम्। अनेकानुसन्धिकस्स मज्झे बहूपि अनुसन्धि मज्झमेव, निदानं आदि, ‘‘इदमवोचा’’ति परियोसानम्।
सात्थन्ति सात्थकं कत्वा देसेथ। सब्यञ्जनन्ति ब्यञ्जनेहि चेव पदेहि च परिपूरं कत्वा देसेथ। केवलपरिपुण्णन्ति सकलपरिपुण्णम्। परिसुद्धन्ति निरुपक्किलेसम्। ब्रह्मचरियन्ति सिक्खत्तयसङ्गहं सासनब्रह्मचरियम्। पकासेथाति आविकरोथ।
अप्परजक्खजातिकाति पञ्ञाचक्खुम्हि अप्पकिलेसरजसभावा, दुकूलसाणिया पटिच्छन्ना विय चतुप्पदिकगाथापरियोसाने अरहत्तं पत्तुं समत्था सन्तीति अत्थो। अस्सवनताति अस्सवनताय। परिहायन्तीति अलाभपरिहानिया धम्मतो परिहायन्ति। सेनानिगमोति पठमकप्पिकानं सेनाय निविट्ठोकासे पतिट्ठितगामो, सुजाताय वा पितु सेनानी नाम निगमो। तेनुपसङ्कमिस्सामीति नाहं तुम्हे उय्योजेत्वा परिवेणादीनि कारेत्वा उपट्ठाकादीहि परिचरियमानो विहरिस्सामि, तिण्णं पन जटिलानं अड्ढुड्ढानि पाटिहारियसहस्सानि दस्सेत्वा धम्ममेव देसेतुं उपसङ्कमिस्सामीति। तेनुपसङ्कमीति, ‘‘अयं समणो गोतमो महायुद्धं विचारेन्तो विय, ‘मा एकेन द्वे अगमित्थ, धम्मं देसेथा’ति सट्ठि जने उय्योजेति, इमस्मिं पन एकस्मिम्पि धम्मं देसेन्ते मय्हं चित्तस्सादं नत्थि, एवं बहूसु देसेन्तेसु कुतो भविस्सति, पटिबाहामि न’’न्ति चिन्तेत्वा उपसङ्कमि। पञ्चमम्।

६. सप्पसुत्तवण्णना

१४२. छट्ठे सोण्डिकाकिलञ्जन्ति सुराकारकानं पिट्ठपत्थरणककिलञ्जम्। कोसलिका कंसपातीति कोसलरञ्ञो रथचक्कप्पमाणा परिभोगपाति । गळगळायन्तेति गज्जन्ते। कम्मारगग्गरियाति कम्मारुद्धनपणाळिया। धममानायाति भस्तवातेन पूरियमानाय। इति विदित्वाति – ‘‘समणो गोतमो पधानमनुयुत्तो सुखेन निसिन्नो, घट्टयिस्सामि न’’न्ति वुत्तप्पकारं अत्तभावं मापेत्वा नियामभूमियं इतो चितो च सञ्चरन्तं विज्जुलतालोकेन दिस्वा, ‘‘को नु खो एसो सत्तो’’ति? आवज्जेन्तो, ‘‘मारो अय’’न्ति एवं विदित्वा।
सुञ्ञगेहानीति सुञ्ञागारानि। सेय्याति सेय्यत्थाय। ठस्सामि चङ्कमिस्सामि निसीदिस्सामि निपज्जिस्सामीति एतदत्थाय यो सुञ्ञागारानि सेवतीति अत्थो। सो मुनि अत्तसञ्ञतोति सो बुद्धमुनि हत्थपादकुक्कुच्चाभावेन संयतत्तभावो। वोस्सज्ज चरेय्य तत्थ सोति सो तस्मिं अत्तभावे आलयं निकन्तिं वोस्सज्जित्वा पहाय चरेय्य। पतिरूपं हि तथाविधस्स तन्ति तादिसस्स तंसण्ठितस्स बुद्धमुनिनो तं अत्तभावे निकन्तिं वोस्सज्जित्वा चरणं नाम पतिरूपं युत्तं अनुच्छविकम्।
चरकाति सीहब्यग्घादिका सञ्चरणसत्ता। भेरवाति सविञ्ञाणकअविञ्ञाणकभेरवा। तत्थ सविञ्ञाणका सीहब्यग्घादयो, अविञ्ञाणका रत्तिभागे खाणुवम्मिकादयो। तेपि हि तस्मिं काले यक्खा विय उपट्ठहन्ति, रज्जुवल्लियादीनि सब्बानि सप्पा विय उपट्ठहन्ति। तत्थाति तेसु भेरवेसु सुञ्ञागारगतो बुद्धमुनि लोमचलनमत्तकम्पि न करोति।
इदानि अट्ठानपरिकप्पं दस्सेन्तो नभं फलेय्यातिआदिमाह। तत्थ फलेय्याति काकपदं विय हीरहीरसो फलेय्य। चलेय्याति पोक्खरपत्ते वाताहतो उदकबिन्दु विय चलेय्य। सल्लम्पि चे उरसि पकप्पयेय्युन्ति तिखिणसत्तिसल्लं चेपि उरस्मिं चारेयेय्युम्। उपधीसूति खन्धूपधीसु। ताणं न करोन्तीति तिखिणे सल्ले उरस्मिं चारियमाने भयेन गुम्बन्तरकन्दरादीनि पविसन्ता ताणं करोन्ति नाम। बुद्धा पन समुच्छिन्नसब्बभया एवरूपं ताणं नाम न करोन्ति। छट्ठम्।

७. सुपतिसुत्तवण्णना

१४३. सत्तमे पादे पक्खालेत्वाति उतुगाहापनत्थं धोवित्वा। बुद्धानं पन सरीरे रजोजल्लं न उपलिम्पति, उदकम्पि पोक्खरपत्ते पक्खित्तं विय विवट्टित्वा गच्छति। अपिच खो धोतपादके गेहे पादे धोवित्वा पविसनं पब्बजितानं वत्तम्। तत्थ बुद्धानं वत्तभेदो नाम नत्थि, वत्तसीसे पन ठत्वा धोवन्ति। सचे हि तथागतो नेव न्हायेय्य, न पादे धोवेय्य, ‘‘नायं मनुस्सो’’ति वदेय्युम्। तस्मा मनुस्सकिरियं अमुञ्चन्तो धोवति। सतो सम्पजानोति सोप्पपरिग्गाहकेन सतिसम्पजञ्ञेन समन्नागतो। उपसङ्कमीति समणो गोतमो सब्बरत्तिं अब्भोकासे चङ्कमित्वा गन्धकुटिं पविसित्वा निद्दायति, अतिविय सुखसयितो भविस्सति, घट्टयिस्सामि नन्ति चिन्तेत्वा उपसङ्कमि।
किं सोप्पसीति किं सुपसि, किं सोप्पं नामिदं तवाति वदति। किं नु सोप्पसीति कस्मा नु सुपसि? दुब्भगो वियाति मतो विय, विसञ्ञी विय च। सुञ्ञमगारन्ति सुञ्ञं मे घरं लद्धन्ति सोप्पसीति वदति। सूरिये उग्गतेति सूरियम्हि उट्ठिते। इदानि हि अञ्ञे भिक्खू सम्मज्जन्ति , पानीयं उपट्ठपेन्ति, भिक्खाचारगमनसज्जा भवन्ति, त्वं कस्मा सोप्पसियेव।
जालिनीति तयो भवे अज्झोत्थरित्वा ठितेन ‘‘अज्झत्तिकस्सुपादाय अट्ठारसतण्हाविचरितानी’’तिआदिना (विभ॰ ८४२) तेन तेन अत्तनो कोट्ठासभूतेन जालेन जालिनी। विसत्तिकाति रूपादीसु तत्थ तत्थ विसत्तताय विसमूलताय विसपरिभोगताय च विसत्तिका। कुहिञ्चि नेतवेति कत्थचि नेतुम्। सब्बूपधि परिक्खयाति सब्बेसं खन्धकिलेसाभिसङ्खारकामगुणभेदानं उपधीनं परिक्खया। किं तवेत्थ, माराति, मार, तुय्हं किं एत्थ? कस्मा त्वं उण्हयागुयं निलीयितुं असक्कोन्ती खुद्दकमक्खिका विय अन्तन्तेनेव उज्झायन्तो आहिण्डसीति। सत्तमम्।

८. नन्दतिसुत्तवण्णना

१४४. अट्ठमं देवतासंयुत्ते वुत्तत्थमेव। अट्ठमम्।

९. पठमआयुसुत्तवण्णना

१४५. नवमे अप्पं वा भिय्योति भिय्यो जीवन्तो अपरं वस्ससतं जीवितुं न सक्कोति, पण्णासं वा सट्ठि वा वस्सानि जीवति। अज्झभासीति समणो गोतमो ‘‘मनुस्सानं अप्पमायू’’ति कथेति, दीघभावमस्स कथेस्सामीति पच्चनीकसातताय अभिभवित्वा अभासि।
न नं हीळेति तं आयुं ‘‘अप्पकमिद’’न्ति न हीळेय्य। खीरमत्तो वाति यथा दहरो कुमारो उत्तानसेय्यको खीरं पिवित्वा दुकूलचुम्बटके निपन्नो असञ्ञी विय निद्दायति, कस्सचि आयुं अप्पं वा दीघं वाति न चिन्तेति, एवं सप्पुरिसो। चरेय्यादित्तसीसो वाति आयुं परित्तन्ति ञत्वा पज्जलितसीसो विय चरेय्य। नवमम्।

१०. दुतियआयुसुत्तवण्णना

१४६. दसमे नेमीव रथकुब्बरन्ति यथा दिवसं गच्छन्तस्स रथस्स चक्कनेमि कुब्बरं अनुपरियायति न विजहति, एवं आयु अनुपरियायतीति। दसमम्।
पठमो वग्गो।
२. दुतियवग्गो

१. पासाणसुत्तवण्णना

१४७. दुतियवग्गस्स पठमे निसिन्नोति पुब्बे वुत्तनयेनेव पधानं परिग्गण्हन्तो निसिन्नो। मारोपिस्स सुखनिसिन्नभावं ञत्वा घट्टयिस्सामीति उपसङ्कमन्तो। पदालेसीति पब्बतपिट्ठे ठत्वा पविज्झि। पासाणा निरन्तरा अञ्ञमञ्ञं अभिहनन्ता पतन्ति। केवलन्ति सकलम्। सब्बन्ति तस्सेव वेवचनम्। पठमम्।

२. किन्नुसीहसुत्तवण्णना

१४८. दुतिये विचक्खुकम्मायाति परिसाय पञ्ञाचक्खुं विनासेतुकम्यताय। बुद्धानं पनेस पञ्ञाचक्खुं विनासेतुं न सक्कोति, परिसाय भेरवारम्मणं सावेन्तो वा दस्सेन्तो वा सक्कोति। विजितावी नु मञ्ञसीति किं नु त्वं ‘‘विजितविजयो अह’’न्ति मञ्ञसि? मा एवं मञ्ञि, नत्थि ते जयो। परिसासूति, अट्ठसु परिसासु। बलप्पत्ताति दसबलप्पत्ता। दुतियम्।

३. सकलिकसुत्तवण्णना

१४९. ततिये मन्दिया नूति मन्दभावेन मोमूहभावेन। उदाहु कावेय्यमत्तोति उदाहु यथा कवि कब्बं चिन्तेन्तो तेन कब्बकरणेन मत्तो सयति, एवं सयसि। सम्पचुराति बहवो। किमिदं सोप्पसे वाति कस्मा इदं सोप्पं सोप्पसियेव? अत्थं समेच्चाति अत्थं समागन्त्वा पापुणित्वा। मय्हं हि असङ्गहो नाम सङ्गहविपन्नो वा अत्थो नत्थि। सल्लन्ति तिखिणं सत्तिसल्लम्। जग्गं न सङ्केति यथा एकच्चो सीहपथादीसु जग्गन्तो सङ्कति, तथा अहं जग्गन्तोपि न सङ्कामि। नपि भेमि सोत्तुन्ति यथा एकच्चो सीहपथादीसुयेव सुपितुं भायति, एवं अहं सुपितुम्पि न भायामि। नानुतपन्ति मामन्ति यथा आचरियस्स वा अन्तेवासिकस्स वा अफासुके जाते उद्देसपरिपुच्छाय ठितत्ता अन्तेवासिं रत्तिन्दिवा अतिक्कमन्ता अनुतपन्ति, एवं मं नानुतपन्ति। न हि मय्हं किञ्चि अपरिनिट्ठितकम्मं नाम अत्थि। तेनेवाह हानिं न पस्सामि कुहिञ्चि लोकेति। ततियम्।

४. पतिरूपसुत्तवण्णना

१५०. चतुत्थे अनुरोधविरोधेसूति रागपटिघेसु। मा सज्जित्थो तदाचरन्ति एवं धम्मकथं आचरन्तो मा लग्गि। धम्मकथं कथेन्तस्स हि एकच्चे साधुकारं ददन्ति, तेसु रागो उप्पज्जति। एकच्चे असक्कच्चं सुणन्ति, तेसु पटिघो उप्पज्जति। इति धम्मकथिको अनुरोधविरोधेसु सज्जति नाम। त्वं एवं मा सज्जित्थोति वदति। यदञ्ञमनुसासतीति यं अञ्ञं अनुसासति, तम्। सम्बुद्धो हितानुकम्पी हितेन अनुपकम्पति। यस्मा च हितानुकम्पी , तस्मा अनुरोधविरोधेहि विप्पमुत्तो तथागतोति। चतुत्थम्।

५. मानससुत्तवण्णना

१५१. पञ्चमे आकासे चरन्तेपि बन्धतीति अन्तलिक्खचरो। पासोति रागपासो। मानसोति मनसम्पयुत्तो। पञ्चमम्।

६. पत्तसुत्तवण्णना

१५२. छट्ठे पञ्चन्नं उपादानक्खन्धानं उपादायाति पञ्च उपादानक्खन्धे आदियित्वा, सभावसामञ्ञलक्खणवसेन नानप्पकारतो विभजित्वा दस्सेन्तो। सन्दस्सेतीति खन्धानं सभावलक्खणादीनि दस्सेति। समादपेतीति गण्हापेति। समुत्तेजेतीति समादानम्हि उस्साहं जनेति। सम्पहंसेतीति पटिविद्धगुणेन वोदापेति जोतापेति। अट्ठिं कत्वाति अत्थिकं कत्वा, ‘‘अयं नो अधिगन्तब्बो अत्थो’’ति एवं सल्लक्खेत्वा ताय देसनाय अत्थिका हुत्वा। मनसि कत्वाति चित्ते ठपेत्वा। सब्बचेतसो समन्नाहरित्वाति सब्बेन तेन कम्मकारकचित्तेन समन्नाहरित्वा। ओहितसोताति ठपितासोता। अब्भोकासे निक्खित्ताति ओतापनत्थाय ठपिता।
रूपं वेदयितं सञ्ञान्ति, एते रूपादयो तयो खन्धा। यञ्च सङ्खतन्ति इमिना सङ्खारक्खन्धो गहितो। एवं तत्थ विरज्जतीति ‘‘एसो अहं न होमि, एतं मय्हं न होती’’ति पस्सन्तो एवं तेसु खन्धेसु विरज्जति। खेमत्तन्ति खेमीभूतं अत्तभावम्। इमिना फलक्खणं दस्सेति। अन्वेसन्ति भवयोनिगतिठितिसत्तावाससङ्खातेसु सब्बट्ठानेसु परियेसमाना। नाज्झगाति न पस्सीति। छट्ठम्।

७. छफस्सायतनसुत्तवण्णना

१५३. सत्तमे फस्सायतनानन्ति सञ्जातिसमोसरणट्ठेन छद्वारिकस्स फस्सस्स आयतनानम्। भयभेरवं सद्दन्ति मेघदुन्दुभिअसनिपातसद्दसदिसं भयजनकं सद्दम्। पथवी मञ्ञे उन्द्रीयतीति अयं महापथवी पटपटसद्दं कुरुमाना विय अहोसि। एत्थ लोको विमुच्छितोति एतेसु छसु आरम्मणेसु लोको अधिमुच्छितो। मारधेय्यन्ति मारस्स ठानभूतं तेभूमकवट्टम्। सत्तमम्।

८. पिण्डसुत्तवण्णना

१५४. अट्ठमे पाहुनकानि भवन्तीति तथारूपे नक्खत्ते तत्थ तत्थ पेसेतब्बानि पाहुनकानि भवन्ति, आगन्तुकपण्णाकारदानानि वा। सयंचरणदिवसे समवयजातिगोत्ता कुमारका ततो ततो सन्निपतन्ति। कुमारिकायोपि अत्तनो अत्तनो विभवानुरूपेन अलङ्कता तहं तहं विचरन्ति। तत्र कुमारिकायोपि यथारुचिकानं कुमारकानं पण्णाकारं पेसेन्ति, कुमारकापि कुमारिकानं अञ्ञस्मिं असति अन्तमसो मालागुळेनपि परिक्खिपन्ति। अन्वाविट्ठाति अनु आविट्ठा। तंदिवसं किर पञ्चसता कुमारिकायो उय्यानकीळं गच्छन्तियो पटिपथे सत्थारं दिस्वा छणपूवं ददेय्युम्। सत्था तासं दानानुमोदनत्थं पकिण्णकधम्मदेसनं देसेय्य, देसनापरियोसाने सब्बापि सोतापत्तिफले पतिट्ठहेय्युम्। मारो तासं सम्पत्तिया अन्तरायं करिस्सामीति अन्वाविसि। पाळियं पन मा समणो गोतमो पिण्डमलत्थाति एत्तकंयेव वुत्तन्ति।
किं पन सत्था मारावट्टनं अजानित्वा पविट्ठोति? आम अजानित्वा। कस्मा? अनावज्जनताय। बुद्धानञ्हि – ‘‘असुकट्ठाने भत्तं लभिस्साम, न लभिस्सामा’’ति आवज्जनं न अननुच्छविकम्। पविट्ठो पन मनुस्सानं उपचारभेदं दिस्वा, ‘‘किं इद’’न्ति? आवज्जेन्तो ञत्वा, ‘‘आमिसत्थं मारावट्टनं भिन्दितुं अननुच्छविक’’न्ति अभिन्दित्वाव निक्खन्तो।
उपसङ्कमीति अमित्तविजयेन विय तुट्ठो सकलगामे कटच्छुमत्तम्पि भत्तं अलभित्वा गामतो निक्खमन्तं भगवन्तं गामियमनुस्सवेसेन उपसङ्कमि। तथाहं करिस्सामीति इदं सो मुसा भासति। एवं किरस्स अहोसि – ‘‘मया एवं वुत्ते पुन पविसिस्सति, अथ नं गामदारका ‘सकलगामे चरित्वा कटच्छुभिक्खम्पि अलभित्वा गामतो निक्खम्म पुन पविट्ठोसी’तिआदीनि वत्वा उप्पण्डेस्सन्ती’’ति। भगवा पन – ‘‘सचायं मं एवं विहेठेस्सति मुद्धमस्सेव सत्तधा फलिस्सती’’ति तस्मिं अनुकम्पाय अपविसित्वा गाथाद्वयमाह।
तत्थ पसवीति जनेसि निप्फादेसि। आसज्जाति आसादेत्वा घट्टेत्वा। न मे पापं विपच्चतीति मम पापं न पच्चति। निप्फलं एतन्ति किं नु त्वं एवं मञ्ञसि? मा एवं मञ्ञि, अत्थि तया कतस्स पापस्स फलन्ति दीपेति। किञ्चनन्ति मद्दितुं समत्थं रागकिञ्चनादि किलेसजातम्। आभस्सरा यथाति यथा आभस्सरा देवा सप्पीतिकज्झानेन यापेन्ता पीतिभक्खा नाम होन्ति, एवं भविस्सामाति। अट्ठमम्।

९. कस्सकसुत्तवण्णना

१५५. नवमे निब्बानपटिसंयुत्तायाति निब्बानं अपदिसित्वा पवत्ताय। हटहटकेसोति पुरिमकेसे पच्छतो, पच्छिमकेसे पुरतो वामपस्सकेसे दक्खिणतो, दक्खिणपस्सकेसे वामतो फरित्वा फरित्वा विप्पकिण्णकेसो। मम चक्खुसम्फस्सविञ्ञाणायतनन्ति चक्खुविञ्ञाणेन सम्पयुत्तो चक्खुसम्फस्सोपि विञ्ञाणायतनम्पि ममेवाति। एत्थ च चक्खुसम्फस्सेन विञ्ञाणसम्पयुत्तका धम्मा गहिता, विञ्ञाणायतनेन सब्बानिपि चक्खुद्वारे उप्पन्नानि आवज्जनादिविञ्ञाणानि। सोतद्वारादीसुपि एसेव नयो। मनोद्वारे पन मनोति सावज्जनकं भवङ्गचित्तम्। धम्माति आरम्मणधम्मा। मनोसम्फस्सोति सावज्जनेन भवङ्गेन सम्पयुत्तफस्सो। विञ्ञाणायतनन्ति जवनचित्तं तदारम्मणम्पि वट्टति।
तवेव पापिम, चक्खूति यं लोके तिमिरकाचादीहि उपद्दुतं अनेकरोगायतनं उपक्कविपक्कं अन्तमसो काणचक्खुपि, सब्बं तं तवेव भवतु। रूपादीसुपि एसेव नयो।
यं वदन्तीति यं भण्डकं ‘‘मम इद’’न्ति वदन्ति। ये वदन्ति ममन्ति चाति ये च पुग्गला ‘‘मम’’न्ति वदन्ति। एत्थ चे ते मनो अत्थीति एतेसु च ठानेसु यदि चित्तं अत्थि। न मे समण मोक्खसीति समण मय्हं विसयतो न मुच्चिस्ससि। यं वदन्तीति यं भण्डकं वदन्ति, न तं मय्हम्। ये वदन्तीति येपि पुग्गला एवं वदन्ति, न ते अहम्। न मे मग्गम्पि दक्खसीति भवयोनिगतिआदीसु मय्हं गतमग्गम्पि न पस्ससि। नवमम्।

१०. रज्जसुत्तवण्णना

१५६. दसमे अहनं अघातयन्ति अहनन्तेन अघातयन्तेन। अजिनं अजापयन्ति परस्स धनजानिं अकरोन्तेन अकारापेन्तेन। असोचं असोचापयन्ति असोचन्तेन असोचापयन्तेन। इति भगवा अधम्मिकराजूनं रज्जे विजिते दण्डकरपीळिते मनुस्से दिस्वा कारुञ्ञवसेन एवं चिन्तेसि। उपसङ्कमीति ‘‘समणो गोतमो ‘सक्का नु खो रज्जं कारेतु’न्ति चिन्तेसि, रज्जं कारेतुकामो भविस्सति, रज्जञ्च नामेतं पमादट्ठानं, रज्जं कारेन्ते सक्का ओतारं लभितुं, गच्छामि उस्साहमस्स जनेस्सामी’’ति चिन्तेत्वा उपसङ्कमि। इद्धिपादाति इज्झनककोट्ठासा । भाविताति वड्ढिता। बहुलीकताति पुनप्पुनं कता। यानीकताति युत्तयानं विय कता। वत्थुकताति पतिट्ठट्ठेनवत्थुकता। अनुट्ठिताति अविजहिता निच्चानुबद्धा। परिचिताति सातच्चकिरियाय सुपरिचिता कता इस्सासस्स अविराधितवेधिहत्थो विय। सुसमारद्धाति सुट्ठु समारद्धा परिपुण्णभावना। अधिमुच्चेय्याति चिन्तेय्य।
पब्बतस्साति पब्बतो भवेय्य। द्वित्तावाति तिट्ठतु एको पब्बतो, द्विक्खत्तुम्पि ताव महन्तो सुवण्णपब्बतो एकस्स नालं, न परियत्तोति अत्थो। इति विद्वा समञ्चरेति एवं जानन्तो समं चरेय्य। यतोनिदानन्ति दुक्खं नाम पञ्चकामगुणनिदानं, तं यतोनिदानं होति, एवं यो अदक्खि। कथं नमेय्याति सो जन्तु तेसु दुक्खस्स निदानभूतेसु कामेसु केन कारणेन नमेय्य। उपधिं विदित्वाति कामगुणउपधिं ‘‘सङ्गो एसो, लग्गनमेत’’न्ति एवं विदित्वा। तस्सेव जन्तु विनयाय सिक्खेति तस्सेव उपधिस्स विनयाय सिक्खेय्य। दसमम्।
दुतियो वग्गो।
३. ततियवग्गो

१. सम्बहुलसुत्तवण्णना

१५७. ततियवग्गस्स पठमे जटण्डुवेनाति जटाचुम्बटकेन। अजिनक्खिपनिवत्थोति सखुरं अजिनचम्मं एकं निवत्थो एकं पारुतो। उदुम्बरदण्डन्ति अप्पिच्छभावप्पकासनत्थं ईसकं वङ्कं उदुम्बरदण्डं गहेत्वा। एतदवोचाति लोके ब्राह्मणस्स वचनं नाम सुस्सूसन्ति, ब्राह्मणेसुपि पब्बजितस्स, पब्बजितेसुपि महल्लकस्साति महल्लकब्राह्मणस्स पब्बजितवेसं गहेत्वा पधानभूमियं कम्मं करोन्ते ते भिक्खू उपसङ्कमित्वा हत्थं उक्खिपित्वा एतं ‘‘दहरा भवन्तो’’तिआदिवचनं अवोच। ओकम्पेत्वाति हनुकेन उरं पहरन्तो अधोनतं कत्वा। जिव्हं निल्लालेत्वाति कबरमहाजिव्हं नीहरित्वा उद्धमधो उभयपस्सेसु च लालेत्वा। तिविसाखन्ति तिसाखम्। नलाटिकन्ति भकुटिं, नलाटे उट्ठितं वलित्तयन्ति अत्थो। पक्कामीति तुम्हे जानन्तानं वचनं अकत्वा अत्तनोव तेले पच्चिस्सथाति वत्वा एकं मग्गं गहेत्वा गतो। पठमम्।

२. समिद्धिसुत्तवण्णना

१५८. दुतिये लाभा वत मे, सुलद्धं वत मेति एवरूपस्स सत्थु चेव धम्मस्स च सब्रह्मचारीनञ्च लद्धत्ता मय्हं लाभा मय्हं सुलद्धन्ति। सो किरायस्मा पच्छा मूलकम्मट्ठानं सम्मसित्वा ‘‘अरहत्तं गहेस्सामी’’ति पासादिकं ताव कम्मट्ठानं गहेत्वा बुद्धधम्मसङ्घगुणे आवज्जेत्वा चित्तकल्लतं उप्पादेत्वा चित्तं हासेत्वा तोसेत्वा निसिन्नो। तेनस्स एवमहोसि। उपसङ्कमीति ‘‘अयं समिद्धि भिक्खु पासादिकं कम्मट्ठानं गहेत्वा निसिन्नसदिसो, याव मूलकम्मट्ठानं गहेत्वा अरहत्तं न गण्हाति, तावस्स अन्तरायं करिस्सामी’’ति उपसङ्कमि। गच्छ त्वन्ति सत्था सकलजम्बुदीपं ओलोकेन्तो ‘‘तस्मिंयेव ठाने तस्स कम्मट्ठानं सप्पायं भविस्सती’’ति अद्दस, तस्मा एवमाह। सतिपञ्ञा च मे बुद्धाति मया सति च पञ्ञा च ञाता। करस्सु रूपानीति बहूनिपि विभिंसकारहानि रूपानि करस्सु। नेव मं ब्याधयिस्ससीति मं नेव वेधयिस्ससि न कम्पस्सेसि। दुतियम्।

३. गोधिकसुत्तवण्णना

१५९. ततिये इसिगिलिपस्सेति इसिगिलिस्स नाम पब्बतस्स पस्से। काळसिलायन्ति काळवण्णाय सिलायम्। सामयिकं चेतोविमुत्तिन्ति अप्पितप्पितक्खणे पच्चनीकधम्मेहि विमुच्चति, आरम्मणे च अधिमुच्चतीति लोकियसमापत्ति सामयिका चेतोविमुत्ति नाम। फुसीति पटिलभि। परिहायीति कस्मा याव छट्ठं परिहायि? साबाधत्ता। थेरस्स किर वातपित्तसेम्हवसेन अनुसायिको आबाधो अत्थि, तेन समाधिस्स सप्पाये उपकारकधम्मे पूरेतुं न सक्कोति, अप्पितप्पिताय समापत्तिया परिहायति।
यंनूनाहं सत्थं आहरेय्यन्ति सो किर चिन्तेसि, यस्मा परिहीनज्झानस्स कालङ्करोतो अनिबद्धा गति होति, अपरिहीनज्झानस्स निबद्धा गति होति, ब्रह्मलोके निब्बत्तति, तस्मा सत्थं आहरितुकामो अहोसि। उपसङ्कमीति – ‘‘अयं समणो सत्थं आहरितुकामो, सत्थाहरणञ्च नामेतं काये च जीविते च अनपेक्खस्स होति। यो एवं काये च जीविते च अनपेक्खो होति, सो मूलकम्मट्ठानं सम्मसित्वा अरहत्तम्पि गहेतुं समत्थो होति, मया पन पटिबाहितोपि एस न ओरमिस्सति, सत्थारा पटिबाहितो ओरमिस्सती’’ति थेरस्स अत्थकामो विय हुत्वा येन भगवा तेनुपसङ्कमि।
जलाति जलमाना। पादे वन्दामि चक्खुमाति पञ्चहि चक्खूहि चक्खुमा तव पादे वन्दामि। जुतिन्धराति आनुभावधरा। अप्पत्तमानसोति अप्पत्तअरहत्तो। सेखोति सीलादीनि सिक्खमानो सकरणीयो। जने सुताति जने विस्सुता। सत्थं आहरितं होतीति थेरो किर ‘‘किं मय्हं इमिना जीवितेना’’ति? उत्तानो निपज्जित्वा सत्थेन गलनाळिं छिन्दि, दुक्खा वेदना उप्पज्जिंसु। थेरो वेदनं विक्खम्भेत्वा तंयेव वेदनं परिग्गहेत्वा सतिं उपट्ठपेत्वा मूलकम्मट्ठानं सम्मसन्तो अरहत्तं पत्वा समसीसी हुत्वा परिनिब्बायि। समसीसी नाम तिविधो होति इरियापथसमसीसी, रोगसमसीसी, जीवितसमसीसीति।
तत्थ यो ठानादीसु इरियापथेसु अञ्ञतरं अधिट्ठाय – ‘‘इमं अकोपेत्वाव अरहत्तं पापुणिस्सामी’’ति विपस्सनं पट्ठपेति, अथस्स अरहत्तप्पत्ति च इरियापथकोपनञ्च एकप्पहारेनेव होति। अयं इरियापथसमसीसी नाम। यो पन चक्खुरोगादीसु अञ्ञतरस्मिं सति – ‘‘इतो अनुट्ठितोव अरहत्तं पापुणिस्सामी’’ति विपस्सनं पट्ठपेति, अथस्स अरहत्तप्पत्ति च रोगतो वुट्ठानञ्च एकप्पहारेनेव होति। अयं रोगसमसीसी नाम। केचि पन तस्मिंयेव इरियापथे तस्मिञ्च रोगे परिनिब्बानवसेनेत्थ समसीसितं पञ्ञापेन्ति। यस्स पन आसवक्खयो च जीवितक्खयो च एकप्पहारेनेव होति। अयं जीवितसमसीसी नाम। वुत्तम्पि चेतं – ‘‘यस्स पुग्गलस्स अपुब्बं अचरिमं आसवपरियादानञ्च होति जीवितपरियादानञ्च, अयं वुच्चति पुग्गलो समसीसी’’ति (पु॰ प॰ १६)।
एत्थ च पवत्तिसीसं किलेससीसन्ति द्वे सीसानि। तत्थ पवत्तिसीसं नाम जीवितिन्द्रियं, किलेससीसं नाम अविज्जा। तेसु जीवितिन्द्रियं चुतिचित्तं खेपेति, अविज्जा मग्गचित्तम्। द्विन्नं चित्तानं एकतो उप्पादो नत्थि। मग्गानन्तरं पन फलं, फलानन्तरं भवङ्गं, भवङ्गतो वुट्ठाय पच्चवेक्खणं, तं परिपुण्णं वा होति अपरिपुण्णं वा। तिखिणेन असिना सीसे छिज्जन्तेपि हि एको वा द्वे वा पच्चवेक्खणवारा अवस्सं उप्पज्जन्तियेव, चित्तानं पन लहुपरिवत्तिताय आसवक्खयो च जीवितपरियादानञ्च एकक्खणे विय पञ्ञायति।
समूलं तण्हमब्बुय्हाति अविज्जामूलेन समूलकं तण्हं अरहत्तमग्गेन उप्पाटेत्वा। परिनिब्बुतोति अनुपादिसेसनिब्बानेन परिनिब्बुतो।
विवत्तक्खन्धन्ति परिवत्तक्खन्धम्। सेमानन्ति उत्तानं हुत्वा सयितं होति। थेरो पन किञ्चापि उत्तानको सयितो, तथापिस्स दक्खिणेन पस्सेन परिचितसयनत्ता सीसं दक्खिणतोव परिवत्तित्वा ठितम्। धूमायितत्तन्ति धूमायितभावम्। तस्मिं हि खणे धूमवलाहका विय तिमिरवलाहका विय च उट्ठहिंसु। विञ्ञाणं समन्वेसतीति पटिसन्धिचित्तं परियेसति। अप्पतिट्ठितेनाति पटिसन्धिविञ्ञाणेन अप्पतिट्ठितेन, अप्पतिट्ठितकारणाति अत्थो। बेलुवपण्डुवीणन्ति बेलुवपक्कं विय पण्डुवण्णं सुवण्णमहावीणम्। आदायाति कच्छे ठपेत्वा। उपसङ्कमीति ‘‘गोधिकत्थेरस्स निब्बत्तट्ठानं न जानामि, समणं गोतमं पुच्छित्वा निक्कङ्खो भविस्सामी’’ति खुद्दकदारकवण्णी हुत्वा उपसङ्कमि। नाधिगच्छामीति न पस्सामि। सोकपरेतस्साति सोकेन फुट्ठस्स। अभस्सथाति पादपिट्ठियं पतिता। ततियम्।

४. सत्तवस्सानुबन्धसुत्तवण्णना

१६०. चतुत्थे सत्त वस्सानीति पुरे बोधिया छब्बस्सानि, बोधितो पच्छा एकं वस्सम्। ओतारापेक्खोति ‘‘सचे समणस्स गोतमस्स कायद्वारादीसु किञ्चिदेव अननुच्छविकं पस्सामि, चोदेस्सामि न’’न्ति एवं विवरं अपेक्खमानो। अलभमानोति रथरेणुमत्तम्पि अवक्खलितं अपस्सन्तो। तेनाह –
‘‘सत्त वस्सानि भगवन्तं, अनुबन्धिं पदापदम्।
ओतारं नाधिगच्छिस्सं, सम्बुद्धस्स सतीमतो’’ति॥ (सु॰ नि॰ ४४८)।
उपसङ्कमीति ‘‘अज्ज समणं गोतमं अतिगहेत्वा गमिस्सामी’’ति उपसङ्कमि।
झायसीति झायन्तो अवज्झायन्तो निसिन्नोसीति वदति। वित्तं नु जीनोति सतं वा सहस्सं वा जितोसि नु। आगुं नु गामस्मिन्ति, किं नु अन्तोगामे पमाणातिक्कन्तं पापकम्मं अकासि, येन अञ्ञेसं मुखं ओलोकेतुं अविसहन्तो अरञ्ञे विचरसि? सक्खिन्ति मित्तभावम्।
पलिखायाति खणित्वा। भवलोभजप्पन्ति भवलोभसङ्खातं तण्हम्। अनासवो झायामीति नित्तण्हो हुत्वा द्वीहि झानेहि झायामि। पमत्तबन्धूति मारं आलपति। सो हि येकेचि लोके पमत्ता, तेसं बन्धु।
सचे मग्गं अनुबुद्धन्ति यदि तया मग्गो अनुबुद्धो। अपेहीति अपयाहि। अमच्चुधेय्यन्ति मच्चुनो अनोकासभूतं निब्बानम्। पारगामिनोति येपि पारं गता, तेपि पारगामिनो। येपि पारं गच्छिस्सन्ति, येपि पारं गन्तुकामा, तेपि पारगामिनो।
विसूकायिकानीति मारविसूकानि। विसेवितानीति विरुद्धसेवितानि, ‘‘अप्पमायु मनुस्सानं, अच्चयन्ति अहोरत्ता’’ति वुत्ते। ‘‘दीघमायु मनुस्सानं, नाच्चयन्ति अहोरत्ता’’तिआदीनि पटिलोमकारणानि। विप्फन्दितानीति, तम्हि तम्हि काले हत्थिराजवण्णसप्पवण्णादिदस्सनानि। निब्बेजनीयाति उक्कण्ठनीया।
अनुपरियगातिआदीसु किञ्चापि अतीतवचनं कतं, अत्थो पन विकप्पवसेन वेदितब्बो। इदं वुत्तं होति – यथा मेदवण्णं पासाणं वायसो दिस्वा – ‘‘अपि नामेत्थ मुदुं विन्देय्याम, अपि अस्सादो सिया’’ति अनुपरिगच्छेय्य, अथ सो तत्थ अस्सादं अलभित्वाव वायसो एत्तो अपक्कमेय्य, ततो पासाणा अपगच्छेय्य, एवं मयम्पि सो काको विय सेलं गोतमं आसज्ज अस्सादं वा सन्थवं वा अलभन्ता गोतमा निब्बिन्दित्वा अपगच्छाम। चतुत्थम्।

५. मारधीतुसुत्तवण्णना

१६१. पञ्चमे अभासित्वाति एत्थ अ-कारो निपातमत्तं, भासित्वाति अत्थो। अभासयित्वातिपि पाठो। उपसङ्कमिंसूति ‘‘गोपालकदारकं विय दण्डकेन भूमिं लेखं दत्वा अतिविय दुम्मनो हुत्वा निसिन्नो। ‘किन्नु खो कारण’न्ति? पुच्छित्वा, जानिस्सामा’’ति उपसङ्कमिंसु।
सोचसीति चिन्तेसि। आरञ्ञमिव कुञ्जरन्ति यथा अरञ्ञतो पेसितगणिकारहत्थिनियो आरञ्ञकं कुञ्जरं इत्थिकुत्तदस्सनेन पलोभेत्वा बन्धित्वा आनयन्ति, एवं आनयिस्साम। मारधेय्यन्ति तेभूमकवट्टम्।
उपसङ्कमिंसूति – ‘‘तुम्हे थोकं अधिवासेथ, मयं तं आनेस्सामा’’ति पितरं समस्सासेत्वा उपसङ्कमिंसु। उच्चावचाति नानाविधा। एकसतं एकसतन्ति एकेकं सतं सतं कत्वा। कुमारिवण्णसतन्ति इमिना नयेन कुमारिअत्तभावानं सतम्।
अत्थस्स पत्तिं हदयस्स सन्तिन्ति, द्वीहिपि पदेहि अरहत्तमेव कथेसि। सेनन्ति किलेससेनम्। सा हि पियरूपसातरूपा नाम। एकाहं झायन्ति एको अहं झायन्तो। सुखमनुबोधिन्ति अरहत्तसुखं अनुबुज्झिम्। इदं वुत्तं होति – पियरूपं सातरूपं सेनं जिनित्वा अहं एको झायन्तो ‘‘अत्थस्स पत्तिं हदयस्स सन्ति’’न्ति सङ्खं गतं अरहत्तसुखं अनुबुज्झिम्। तस्मा जनेन मित्तसन्थवं न करोमि, तेनेव च मे कारणेन केनचि सद्धिं सक्खी न सम्पज्जतीति।
कथंविहारीबहुलोति कतमेन विहारेन बहुलं विहरन्तो। अलद्धाति अलभित्वा। योति निपातमत्तम्। इदं वुत्तं होति – कतमेन झानेन बहुलं झायन्तं तं पुग्गलं कामसञ्ञा अलभित्वाव परिबाहिरा होन्तीति।
पस्सद्धकायोति चतुत्थज्झानेन अस्सासपस्सासकायस्स पस्सद्धत्ता पस्सद्धकायो। सुविमुत्तचित्तोति अरहत्तफलविमुत्तिया सुट्ठु विमुत्तचित्तो। असङ्खरानोति तयो कम्माभिसङ्खारे अनभिसङ्खरोन्तो। अनोकोति अनालयो। अञ्ञाय धम्मन्ति चतुसच्चधम्मं जानित्वा। अवितक्कझायीति अवितक्केन चतुत्थज्झानेन झायन्तो। न कुप्पतीतिआदीसु दोसेन न कुप्पति, रागेन न सरति, मोहेन न थीनो। इमेसु तीसु मूलकिलेसेसु गहितेसु दियड्ढकिलेससहस्सं गहितमेव होति। पठमपदेन वा ब्यापादनीवरणं गहितं, दुतियेन कामच्छन्दनीवरणं, ततियेन थिनं आदिं कत्वा सेसनीवरणानि। इति इमिना नीवरणप्पहानेन खीणासवं दस्सेति।
पञ्चोघतिण्णोति पञ्चद्वारिकं किलेसोघं तिण्णो। छट्ठन्ति मनोद्वारिकम्पि छट्ठं किलेसोघं अतरि। पञ्चोघग्गहणेन वा पञ्चोरम्भागियानि संयोजनानि , छट्ठग्गहणेन पञ्चुद्धम्भागियानि वेदितब्बानि। गणसङ्घचारीति गणे च सङ्घे च चरतीति सत्था गणसङ्घचारी नाम। अद्धा चरिस्सन्तीति अञ्ञेपि सद्धा बहुजना एकंसेन चरिस्सन्ति। अयन्ति अयं सत्था। अनोकोति अनालयो।
अच्छेज्ज नेस्सतीति अच्छिन्दित्वा नयिस्सति, मच्चुराजस्स हत्थतो अच्छिन्दित्वा निब्बानपारं नयिस्सतीति वुत्तं होति। नयमानानन्ति नयमानेसु।
सेलंव सिरसूहच्च, पाताले गाधमेसथाति महन्तं कूटागारप्पमाणं सिलं सीसे ठपेत्वा पाताले पतिट्ठगवेसनं विय। खाणुंव उरसासज्जाति उरसि खाणुं पहरित्वा विय। अपेथाति अपगच्छथ। इमस्मिं ठाने सङ्गीतिकारा ‘‘इदमवोचा’’ति देसनं निट्ठपेत्वा दद्दल्लमानाति गाथं आहंसु। तत्थ दद्दल्लमानाति अतिविय जलमाना सोभमाना। आगञ्छुन्ति आगता। पनुदीति नीहरि। तूलं भट्ठंव मालुतोति यथा फलतो भट्ठं सिम्बलितूलं वा पोटकितूलं वा वातो पनुदति नीहरति, एवं पनुदीति। पञ्चमम्।
ततियो वग्गो।
इति सारत्थप्पकासिनिया
संयुत्तनिकाय-अट्ठकथाय
मारसंयुत्तवण्णना निट्ठिता।