२. देवपुत्तसंयुत्तम्
१. पठमवग्गो
१. पठमकस्सपसुत्तवण्णना
८२. देवपुत्तसंयुत्तस्स पठमे देवपुत्तोति देवानञ्हि अङ्के निब्बत्ता पुरिसा देवपुत्ता नाम, इत्थियो देवधीतरो नाम होन्ति। नामवसेन अपाकटाव ‘‘अञ्ञतरा देवता’’ति वुच्चति, पाकटो ‘‘इत्थन्नामो देवपुत्तो’’ति। तस्मा हेट्ठा ‘‘अञ्ञतरा देवता’’ति वत्वा इध ‘‘देवपुत्तो’’ति वुत्तम्। अनुसासन्ति अनुसिट्ठिम्। अयं किर देवपुत्तो भगवता सम्बोधितो सत्तमे वस्से यमकपाटिहारियं कत्वा तिदसपुरे वस्सं उपगम्म अभिधम्मं देसेन्तेन झानविभङ्गे – ‘‘भिक्खूति समञ्ञाय भिक्खु, पटिञ्ञाय भिक्खू’’ति (विभ॰ ५१०)। एवं भिक्खुनिद्देसं कथियमानं अस्सोसि। ‘‘एवं वितक्केथ, मा एवं वितक्कयित्थ, एवं मनसिकरोथ, मा एवं मनसाकत्थ। इदं पजहथ, इदं उपसम्पज्ज विहरथा’’ति (पारा॰ १९)। एवरूपं पन भिक्खुओवादं भिक्खुअनुसासनं न अस्सोसि। सो तं सन्धाय – ‘‘भिक्खुं भगवा पकासेसि, नो च भिक्खुनो अनुसास’’न्ति आह।
तेन हीति यस्मा मया भिक्खुनो अनुसिट्ठि न पकासिताति वदसि, तस्मा। तञ्ञेवेत्थ पटिभातूति तुय्हेवेसा अनुसिट्ठिपकासना उपट्ठातूति। यो हि पञ्हं कथेतुकामो होति, न च सक्कोति सब्बञ्ञुतञ्ञाणेन सद्धिं संसन्दित्वा कथेतुम्। यो वा न कथेतुकामो होति, सक्कोति पन कथेतुम्। यो वा नेव कथेतुकामो होति, कथेतुं न च सक्कोति। सब्बेसम्पि तेसं भगवा पञ्हं भारं न करोति। अयं पन देवपुत्तो कथेतुकामो चेव, सक्कोति च कथेतुम्। तस्मा तस्सेव भारं करोन्तो भगवा एवमाह। सोपि पञ्हं कथेसि।
तत्थ सुभासितस्स सिक्खेथाति सुभासितं सिक्खेय्य, चतुसच्चनिस्सितं दसकथावत्थुनिस्सितं सत्ततिंसबोधिपक्खियनिस्सितं चतुब्बिधं वचीसुचरितमेव सिक्खेय्य। समणूपासनस्स चाति समणेहि उपासितब्बं समणूपासनं नाम अट्ठतिंसभेदं कम्मट्ठानं, तम्पि सिक्खेय्य भावेय्याति अत्थो। बहुस्सुतानं वा भिक्खूनं उपासनम्पि समणूपासनम्। तम्पि ‘किं, भन्ते, कुसल’’न्तिआदिना पञ्हपुच्छनेन पञ्ञावुद्धत्थं सिक्खेय्य। चित्तवूपसमस्स चाति अट्ठसमापत्तिवसेन चित्तवूपसमं सिक्खेय्य। इति देवपुत्तेन तिस्सो सिक्खा कथिता होन्ति। पुरिमपदेन हि अधिसीलसिक्खा कथिता, दुतियपदेन अधिपञ्ञासिक्खा, चित्तवूपसमेन अधिचित्तसिक्खाति एवं इमाय गाथाय सकलम्पि सासनं पकासितमेव होति। पठमम्।
२. दुतियकस्सपसुत्तवण्णना
८३. दुतिये झायीति द्वीहि झानेहि झायी। विमुत्तचित्तोति कम्मट्ठानविमुत्तिया विमुत्तचित्तो। हदयस्सानुपत्तिन्ति अरहत्तम्। लोकस्साति सङ्खारलोकस्स। अनिस्सितोति तण्हादिट्ठीहि अनिस्सितो, तण्हादिट्ठियो वा अनिस्सितो। तदानिसंसोति अरहत्तानिसंसो। इदं वुत्तं होति – अरहत्तानिसंसो भिक्खु अरहत्तं पत्थेन्तो झायी भवेय्य, सुविमुत्तचित्तो भवेय्य, लोकस्स उदयब्बयं ञत्वा अनिस्सितो भवेय्य। तन्तिधम्मो पन इमस्मिं सासने पुब्बभागोति। दुतियम्।
३-४. माघसुत्तादिवण्णना
८४. ततिये माघोति सक्कस्सेतं नामम्। स्वेव वत्तेन अञ्ञे अभिभवित्वा देविस्सरियं पत्तोति वत्रभू, वत्रनामकं वा असुरं अभिभवतीति वत्रभू। ततियम्।
८५. चतुत्थं वुत्तत्थमेव। चतुत्थम्।
५. दामलिसुत्तवण्णना
८६. पञ्चमे न तेनासीसते भवन्ति तेन कारणेन यं किञ्चि भवं न पत्थेति। आयतपग्गहो नामेस देवपुत्तो, खीणासवस्स किच्चवोसानं नत्थि। खीणासवेन हि आदितो अरहत्तप्पत्तिया वीरियं कतं , अपरभागे मया अरहत्तं पत्तन्ति मा तुण्ही भवतु, तथेव वीरियं दळ्हं करोतु परक्कमतूति चिन्तेत्वा एवमाह।
अथ भगवा ‘‘अयं देवपुत्तो खीणासवस्स किच्चवोसानं अकथेन्तो मम सासनं अनिय्यानिकं कथेति, किच्चवोसानमस्स कथेस्सामी’’ति चिन्तेत्वा नत्थि किच्चन्तिआदिमाह। तीसु किर पिटकेसु अयं गाथा असंकिण्णा। भगवता हि अञ्ञत्थ वीरियस्स दोसो नाम दस्सितो नत्थि। इध पन इमं देवपुत्तं पटिबाहित्वा ‘‘खीणासवेन पुब्बभागे आसवक्खयत्थाय अरञ्ञे वसन्तेन कम्मट्ठानं आदाय वीरियं कतं, अपरभागे सचे इच्छति, करोतु, नो चे इच्छति, यथासुखं विहरतू’’ति खीणासवस्स किच्चवोसानदस्सनत्थं एवमाह। तत्थ गाधन्ति पतिट्ठम्। पञ्चमम्।
६. कामदसुत्तवण्णना
८७. छट्ठे दुक्करन्ति अयं किर देवपुत्तो पुब्बयोगावचरो बहलकिलेसताय सप्पयोगेन किलेसे विक्खम्भेन्तो समणधम्मं कत्वा पुब्बूपनिस्सयमन्दताय अरियभूमिं अप्पत्वाव कालं कत्वा देवलोके निब्बत्तो। सो ‘‘तथागतस्स सन्तिकं गन्त्वा दुक्करभावं आरोचेस्सामी’’ति आगन्त्वा एवमाह। तत्थ दुक्करन्ति दसपि वस्सानि…पे॰… सट्ठिपि यदेतं एकन्तपरिसुद्धस्स समणधम्मस्स करणं नाम, तं दुक्करम्। सेखाति सत्त सेखा। सीलसमाहिताति सीलेन समाहिता समुपेता। ठितत्ताति पतिट्ठितसभावा। एवं पुच्छितपञ्हं विस्सज्जेत्वा इदानि उपरिपञ्हसमुट्ठापनत्थं अनगारियुपेतस्सातिआदिमाह। तत्थ अनगारियुपेतस्साति अनगारियं निग्गेहभावं उपेतस्स। सत्तभूमिकेपि हि पासादे वसन्तो भिक्खु वुड्ढतरेन आगन्त्वा ‘‘मय्हं इदं पापुणाती’’ति वुत्ते पत्तचीवरं आदाय निक्खमतेव। तस्मा ‘‘अनगारियुपेतो’’ति वुच्चति। तुट्ठीति चतुपच्चयसन्तोसो। भावनायाति चित्तवूपसमभावनाय।
ते छेत्वा मच्चुनो जालन्ति ये रत्तिन्दिवं इन्द्रियूपसमे रता, ते दुस्समादहं चित्तं समादहन्ति। ये च समाहितचित्ता, ते चतुपच्चयसन्तोसं पूरेन्ता न किलमन्ति। ये सन्तुट्ठा, ते सीलं पूरेन्ता न किलमन्ति । ये सीले पतिट्ठिता सत्त सेखा, ते अरिया मच्चुनो जालसङ्खातं किलेसजालं छिन्दित्वा गच्छन्ति। दुग्गमोति ‘‘सच्चमेतं, भन्ते, ये इन्द्रियूपसमे रता, ते दुस्समादहं समादहन्ति…पे॰… ये सीले पतिट्ठिता, ते मच्चुनो जालं छिन्दित्वा गच्छन्ति’’। किं न गच्छिस्सन्ति? अयं पन दुग्गमो भगवा विसमो मग्गोति आह। तत्थ किञ्चापि अरियमग्गो नेव दुग्गमो न विसमो, पुब्बभागपटिपदाय पनस्स बहू परिस्सया होन्ति। तस्मा एवं वुत्तो। अवंसिराति ञाणसिरेन अधोसिरा हुत्वा पपतन्ति। अरियमग्गं आरोहितुं असमत्थतायेव च ते अनरियमग्गे पपतन्तीति च वुच्चन्ति। अरियानं समो मग्गोति स्वेव मग्गो अरियानं समो होति। विसमे समाति विसमेपि सत्तकाये समायेव। छट्ठम्।
७. पञ्चालचण्डसुत्तवण्णना
८८. सत्तमे सम्बाधेति नीवरणसम्बाधं कामगुणसम्बाधन्ति द्वे सम्बाधा। तेसु इध नीवरणसम्बाधं अधिप्पेतम्। ओकासन्ति झानस्सेतं नामम्। पटिलीननिसभोति पटिलीनसेट्ठो। पटिलीनो नाम पहीनमानो वुच्चति। यथाह – ‘‘कथञ्च, भिक्खवे, भिक्खु पटिलीनो होति । इध, भिक्खवे, भिक्खुनो अस्मिमानो पहीनो होति उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो’’ति (अ॰ नि॰ ४.३८; महानि॰ ८७)। पच्चलत्थंसूति पटिलभिंसु। सम्मा तेति ये निब्बानपत्तिया सतिं पटिलभिंसु, ते लोकुत्तरसमाधिनापि सुसमाहिताति मिस्सकज्झानं कथितम्। सत्तमम्।
८. तायनसुत्तवण्णना
८९. अट्ठमे पुराणतित्थकरोति पुब्बे तित्थकरो। एत्थ च तित्थं नाम द्वासट्ठि दिट्ठियो, तित्थकरो नाम तासं उप्पादको सत्था। सेय्यथिदं नन्दो, वच्छो, किसो, संकिच्चो। पुराणादयो पन तित्थिया नाम। अयं पन दिट्ठिं उप्पादेत्वा कथं सग्गे निब्बत्तोति? कम्मवादिताय। एस किर उपोसथभत्तादीनि अदासि, अनाथानं वत्तं पट्ठपेसि, पतिस्सये अकासि, पोक्खरणियो खणापेसि, अञ्ञम्पि बहुं कल्याणं अकासि। सो तस्स निस्सन्देन सग्गे निब्बत्तो, सासनस्स पन निय्यानिकभावं जानाति। सो तथागतस्स सन्तिकं गन्त्वा सासनानुच्छविका वीरियप्पटिसंयुत्ता गाथा वक्खामीति आगन्त्वा छिन्द सोतन्तिआदिमाह।
तत्थ छिन्दाति अनियमितआणत्ति। सोतन्ति तण्हासोतम्। परक्कम्माति परक्कमित्वा वीरियं कत्वा। कामेति किलेसकामेपि वत्थुकामेपि। पनुदाति नीहर। एकत्तन्ति झानम्। इदं वुत्तं होति – कामे अजहित्वा मुनि झानं न उपपज्जति, न पटिलभतीति अत्थो। कयिरा चे कयिराथेनन्ति यदि वीरियं करेय्य, करेय्याथ, तं वीरियं न ओसक्केय्य। दळ्हमेनं परक्कमेति दळ्हं एनं करेय्य। सिथिलो हि परिब्बाजोति सिथिलगहिता पब्बज्जा। भिय्यो आकिरते रजन्ति अतिरेकं उपरि किलेसरजं आकिरति। अकतं दुक्कटं सेय्योति दुक्कटं अकतमेव सेय्यो। यं किञ्चीति न केवलं दुक्कटं कत्वा कतसामञ्ञमेव, अञ्ञम्पि यं किञ्चि सिथिलं कतं एवरूपमेव होति। संकिलिट्ठन्ति दुक्करकारिकवतम्। इमस्मिं हि सासने पच्चयहेतु समादिन्नधुतङ्गवतं संकिलिट्ठमेव। सङ्कस्सरन्ति सङ्काय सरितं, ‘‘इदम्पि इमिना कतं भविस्सति, इदम्पि इमिना’’ति एवं आसङ्कितपरिसङ्कितम्। आदिब्रह्मचरियिकाति मग्गब्रह्मचरियस्स आदिभूता पुब्बपधानभूता। अट्ठमम्।
९. चन्दिमसुत्तवण्णना
९०. नवमे चन्दिमाति चन्दविमानवासी देवपुत्तो। सब्बधीति सब्बेसु खन्धआयतनादीसु। लोकानुकम्पकाति तुय्हम्पि एतस्सपि तादिसा एव। सन्तरमानोवाति तुरितो विय। पमुञ्चसीति अतीतत्थे वत्तमानवचनम्। नवमम्।
१०. सूरियसुत्तवण्णना
९१. दसमे सूरियोति सूरियविमानवासी देवपुत्तो। अन्धकारेति चक्खुविञ्ञाणुप्पत्तिनिवारणेन अन्धभावकरणे। विरोचतीति वेरोचनो। मण्डलीति मण्डलसण्ठानो। मा, राहु, गिली चरमन्तलिक्खेति अन्तलिक्खे चरं सूरियं, राहु, मा गिलीति वदति। किं पनेस तं गिलतीति ? आम, गिलति। राहुस्स हि अत्तभावो महा, उच्चत्तनेन अट्ठयोजनसताधिकानि चत्तारि योजनसहस्सानि, बाहन्तरमस्स द्वादसयोजनसतानि, बहलत्तेन छ योजनसतानि, सीसं नव योजनसतं, नलाटं तियोजनसतं, भमुकन्तरं पण्णासयोजनं, मुखं द्वियोजनसतं, घानं तियोजनसतं, मुखाधानं तियोजनसतगम्भीरं हत्थतलपादतलानि पुथुलतो द्वियोजनसतानि । अङ्गुलिपब्बानि पण्णास योजनानि। सो चन्दिमसूरिये विरोचमाने दिस्वा इस्सापकतो तेसं गमनवीथिं ओतरित्वा मुखं विवरित्वा तिट्ठति। चन्दविमानं सूरियविमानं वा तियोजनसतिके महानरके पक्खित्तं विय होति। विमाने अधिवत्था देवता मरणभयतज्जिता एकप्पहारेनेव विरवन्ति। सो पन विमानं कदाचि हत्थेन छादेति, कदाचि हनुकस्स हेट्ठा पक्खिपति, कदाचि जिव्हाय परिमज्जति, कदाचि अवगण्डकारकं भुञ्जन्तो विय कपोलन्तरे ठपेति। वेगं पन वारेतुं न सक्कोति। सचे वारेस्सामीति गण्डकं कत्वा तिट्ठेय्य, मत्थकं तस्स भिन्दित्वा निक्खमेय्य, आकड्ढित्वा वा नं ओनमेय्य। तस्मा विमानेन सहेव गच्छति। पजं ममन्ति चन्दिमसूरिया किर द्वेपि देवपुत्ता महासमयसुत्तकथनदिवसे सोतापत्तिफलं पत्ता। तेन भगवा ‘‘पजं मम’’न्ति आह, पुत्तो मम एसोति अत्थो। दसमम्।
पठमो वग्गो।
२. अनाथपिण्डिकवग्गो
१. चन्दिमससुत्तवण्णना
९२. दुतियवग्गस्स पठमे कच्छेवाति कच्छे विय। कच्छेति पब्बतकच्छेपि नदीकच्छेपि। एकोदि निपकाति एकग्गचित्ता चेव पञ्ञानेपक्केन च समन्नागता। सताति सतिमन्तो। इदं वुत्तं होति – ये झानानि लभित्वा एकोदी निपका सता विहरन्ति, ते अमकसे पब्बतकच्छे वा नदीकच्छे वा मगा विय सोत्थिं गमिस्सन्तीति। पारन्ति निब्बानम्। अम्बुजोति मच्छो। रणञ्जहाति किलेसञ्जहा। येपि झानानि लभित्वा अप्पमत्ता किलेसे जहन्ति, ते सुत्तजालं भिन्दित्वा मच्छा विय निब्बानं गमिस्सन्तीति वुत्तं होति। पठमम्।
२. वेण्डुसुत्तवण्णना
९३. दुतिये वेण्डूति तस्स देवपुत्तस्स नामम्। पयिरुपासियाति परिरुपासित्वा। अनुसिक्खरेति सिक्खन्ति। सिट्ठिपदेति अनुसिट्ठिपदे। काले ते अप्पमज्जन्ताति काले ते अप्पमादं करोन्ता। दुतियम्।
३. दीघलट्ठिसुत्तवण्णना
९४. ततिये दीघलट्ठीति देवलोके सब्बे समप्पमाणा तिगावुतिकाव होन्ति, मनुस्सलोके पनस्स दीघत्तभावताय एवंनामं अहोसि। सो पुञ्ञानि कत्वा देवलोके निब्बत्तोपि तथेव पञ्ञायि। ततियम्।
४. नन्दनसुत्तवण्णना
९५. चतुत्थे गोतमाति भगवन्तं गोत्तेन आलपति। अनावटन्ति तथागतस्स हि सब्बञ्ञुतञ्ञाणं पेसेन्तस्स रुक्खो वा पब्बतो वा आवरितुं समत्थो नाम नत्थि। तेनाह ‘‘अनावट’’न्ति। इति तथागतं थोमेत्वा देवलोके अभिसङ्खतपञ्हं पुच्छन्तो कथंविधन्तिआदिमाह। तत्थ दुक्खमतिच्च इरियतीति दुक्खं अतिक्कमित्वा विहरति। सीलवाति लोकियलोकुत्तरेन सीलेन समन्नागतो खीणासवो। पञ्ञादयोपि मिस्सकायेव वेदितब्बा। पूजयन्तीति गन्धपुप्फादीहि पूजेन्ति। चतुत्थम्।
५-६. चन्दनसुत्तादिवण्णना
९६. पञ्चमे अप्पतिट्ठे अनालम्बेति हेट्ठा अपतिट्ठे उपरि अनालम्बने। सुसमाहितोति अप्पनायपि उपचारेनपि सुट्ठु समाहितो । पहितत्तोति पेसितत्तो। नन्दीरागपरिक्खीणोति परिक्खीणनन्दीरागो। नन्दीरागो नाम तयो कम्माभिसङ्खारा। इति इमाय गाथाय कामसञ्ञागहणेन पञ्चोरम्भागियसंयोजनानि, रूपसंयोजनगहणेन पञ्च उद्धम्भागियसंयोजनानि, नन्दीरागेन तयो कम्माभिसङ्खारा गहिता। एवं यस्स दस संयोजनानि तयो च कम्माभिसङ्खारा पहीना, सो गम्भीरे महोघे न सीदतीति। कामसञ्ञाय वा कामभवो, रूपसंयोजनेन रूपभवो गहितो, तेसं गहणेन अरूपभवो गहितोव , नन्दीरागेन तयो कम्माभिसङ्खारा गहिताति एवं यस्स तीसु भवेसु तयो सङ्खारा नत्थि, सो गम्भीरे न सीदतीतिपि दस्सेति। पञ्चमम्।
९७. छट्ठं वुत्तत्थमेव। छट्ठम्।
७. सुब्रह्मसुत्तवण्णना
९८. सत्तमे सुब्रह्माति सो किर देवपुत्तो अच्छरासङ्घपरिवुतो नन्दनकीळिकं गन्त्वा पारिच्छत्तकमूले पञ्ञत्तासने निसीदि। तं पञ्चसता देवधीतरो परिवारेत्वा निसिन्ना, पञ्चसता रुक्खं अभिरुळ्हा। ननु च देवतानं चित्तवसेन योजनसतिकोपि रुक्खो ओनमित्वा हत्थं आगच्छति, कस्मा ता अभिरुळ्हाति। खिड्डापसुतताय। अभिरुय्ह पन मधुरस्सरेन गायित्वा गायित्वा पुप्फानि पातेन्ति, तानि गहेत्वा इतरा एकतोवण्टिकमालादिवसेन गन्थेन्ति। अथ रुक्खं अभिरुळ्हा उपच्छेदककम्मवसेन एकप्पहारेनेव कालं कत्वा अवीचिम्हि निब्बत्ता महादुक्खं अनुभवन्ति।
अथ काले गच्छन्ते देवपुत्तो ‘‘इमासं नेव सद्दो सुय्यति, न पुप्फानि पातेन्ति। कहं नु खो गता’’ति? आवज्जेन्तो निरये निब्बत्तभावं दिस्वा पियवत्थुकसोकेन रुप्पमानो चिन्तेसि – ‘‘एता ताव यथाकम्मेन गता, मय्हं आयुसङ्खारो कित्तको’’ति। सो – ‘‘सत्तमे दिवसे मयापि अवसेसाहि पञ्चसताहि सद्धिं कालं कत्वा तत्थेव निब्बत्तितब्ब’’न्ति दिस्वा बलवतरेन सोकेन रुप्पि। सो – ‘‘इमं मय्हं सोकं सदेवके लोके अञ्ञत्र तथागता निद्धमितुं समत्थो नाम नत्थी’’ति चिन्तेत्वा सत्थु सन्तिकं गन्त्वा निच्चं उत्रस्तन्ति गाथमाह।
तत्थ इदन्ति अत्तनो चित्तं दस्सेति। दुतियपदं पुरिमस्सेव वेवचनम्। निच्चन्ति च पदस्स देवलोके निब्बत्तकालतो पट्ठायाति अत्थो न गहेतब्बो, सोकुप्पत्तिकालतो पन पट्ठाय निच्चन्ति वेदितब्बम्। अनुप्पन्नेसु किच्छेसूति इतो सत्ताहच्चयेन यानि दुक्खानि उप्पज्जिस्सन्ति, तेसु। अथो उप्पतितेसु चाति यानि पञ्चसतानं अच्छरानं निरये निब्बत्तानं दिट्ठानि, तेसु चाति एवं इमेसु उप्पन्नानुप्पन्नेसु दुक्खेसु निच्चं मम उत्रस्तं चित्तं, अब्भन्तरे डय्हमानो विय होमि भगवाति दस्सेति।
नाञ्ञत्र बोज्झा तपसाति बोज्झङ्गभावनञ्च तपोगुणञ्च अञ्ञत्र मुञ्चित्वा सोत्थिं न पस्सामीति अत्थो। सब्बनिस्सग्गाति निब्बानतो। एत्थ किञ्चापि बोज्झङ्गभावना पठमं गहिता, इन्द्रियसंवरो पच्छा, अत्थतो पन इन्द्रियसंवरोव पठमं वेदितब्बो। इन्दियसंवरे हि गहिते चतुपारिसुद्धिसीलं गहितं होति। तस्मिं पतिट्ठितो भिक्खु निस्सयमुत्तको धुतङ्गसङ्खातं तपोगुणं समादाय अरञ्ञं पविसित्वा कम्मट्ठानं भावेन्तो सह विपस्सनाय बोज्झङ्गे भावेति। तस्स अरियमग्गो यं निब्बानं आरम्मणं कत्वा उप्पज्जति, सो ‘‘सब्बनिस्सग्गो’’ति भगवा चतुसच्चवसेन देसनं विनिवत्तेसि। देवपुत्तो देसनापरियोसाने सोतापत्तिफले पतिट्ठहीति। सत्तमम्।
८-१०. ककुधसुत्तादिवण्णना
९९. अट्ठमे ककुधो देवपुत्तोति अयं किर कोलनगरे महामोग्गल्लानत्थेरस्स उपट्ठाकपुत्तो दहरकालेयेव थेरस्स सन्तिके वसन्तो झानं निब्बत्तेत्वा कालङ्कतो, ब्रह्मलोके उप्पज्जि। तत्रापि नं ककुधो ब्रह्मात्वेव सञ्जानन्ति। नन्दसीति तुस्ससि। किं लद्धाति तुट्ठि नाम किञ्चि मनापं लभित्वा होति, तस्मा एवमाह। किं जीयित्थाति यस्स हि किञ्चि मनापं चीवरादिवत्थु जिण्णं होति, सो सोचति, तस्मा एवमाह। अरती नाभिकीरतीति उक्कण्ठिता नाभिभवति। अघजातस्साति दुक्खजातस्स, वट्टदुक्खे ठितस्साति अत्थो। नन्दीजातस्साति जाततण्हस्स। अघन्ति एवरूपस्स हि वट्टदुक्खं आगतमेव होति । ‘‘दुक्खी सुखं पत्थयती’’ति हि वुत्तम्। इति अघजातस्स नन्दी होति, सुखविपरिणामेन दुक्खं आगतमेवाति नन्दीजातस्स अघं होति। अट्ठमम्।
१००. नवमं वुत्तत्थमेव। नवमम्।
१०१. दसमे आनन्दत्थेरस्स अनुमानबुद्धिया आनुभावप्पकासनत्थं अञ्ञतरोति आह। दसमम्।
दुतियो वग्गो।
३. नानातित्थियवग्गो
१-२. सिवसुत्तादिवण्णना
१०२. ततियवग्गस्स पठमं वुत्तत्थमेव। पठमम्।
१०३. दुतिये पटिकच्चेवाति पठमंयेव। अक्खच्छिन्नोवझायतीति अक्खच्छिन्नो अवझायति, बलवचिन्तनं चिन्तेति। दुतियगाथाय अक्खच्छिन्नोवाति अक्खच्छिन्नो विय। दुतियम्।
३-४. सेरीसुत्तादिवण्णना
१०४. ततिये दायकोति दानसीलो। दानपतीति यं दानं देमि, तस्स पति हुत्वा देमि, न दासो न सहायो। यो हि अत्तना मधुरं भुञ्जति, परेसं अमधुरं देति, सो दानसङ्खातस्स देय्यधम्मस्स दासो हुत्वा देति। यो यं अत्तना भुञ्जति, तदेव देति, सो सहायो हुत्वा देति। यो पन अत्तना येन तेन यापेति, परेसं मधुरं देति, सो पति जेट्ठको सामि हुत्वा देति। अहं ‘‘तादिसो अहोसि’’न्ति वदति।
चतूसु द्वारेसुति तस्स किर रञ्ञो सिन्धवरट्ठं सोधिवाकरट्ठन्ति द्वे रट्ठानि अहेसुं, नगरं रोरुवं नाम। तस्स एकेकस्मिं द्वारे देवसिकं सतसहस्सं उप्पज्जति, अन्तोनगरे विनिच्छयट्ठाने सतसहस्सम्। सो बहुहिरञ्ञसुवण्णं रासिभूतं दिस्वा कम्मस्सकतञाणं उप्पादेत्वा चतूसु द्वारेसु दानसालायो कारेत्वा तस्मिं तस्मिं द्वारे उट्ठितआयेन दानं देथाति अमच्चे ठपेसि। तेनाह – ‘‘चतूसु द्वारेसु दानं दीयित्था’’ति।
समणब्राह्मणकपणद्धिकवनिब्बकयाचकानन्ति एत्थ समणाति पब्बज्जूपगता। ब्राह्मणाति भोवादिनो। समितपापबाहितपापे पन समणब्राह्मणे एस नालत्थ। कपणाति दुग्गता दलिद्दमनुस्सा काणकुणिआदयो। अद्धिकाति पथाविनो। वनिब्बकाति ये ‘‘इट्ठं, दिन्नं, कन्तं, मनापं, कालेन, अनवज्जं दिन्नं, ददं चित्तं पसादेय्य, गच्छतु भवं ब्रह्मलोक’’न्तिआदिना नयेन दानस्स वण्णं थोमयमाना विचरन्ति। याचकाति ये ‘‘पसतमत्तं देथ, सरावमत्तं देथा’’तिआदीनि च वत्वा याचमाना विचरन्ति। इत्थागारस्स दानं दीयित्थाति पठमद्वारस्स लद्धत्ता तत्थ उप्पज्जनकसतसहस्से अञ्ञम्पि धनं पक्खिपित्वा रञ्ञो अमच्चे हारेत्वा अत्तनो अमच्चे ठपेत्वा रञ्ञा दिन्नदानतो राजित्थियो महन्ततरं दानं अदंसु। तं सन्धायेवमाह। मम दानं पटिक्कमीति यं मम दानं तत्थ दीयित्थ, तं पटिनिवत्ति। सेसद्वारेसुपि एसेव नयो। कोचीति कत्थचि। दीघरत्तन्ति असीतिवस्ससहस्सानि। एत्तकं किर कालं तस्स रञ्ञो दानं दीयित्थ। ततियम्।
१०५. चतुत्थं वुत्तत्थमेव। चतुत्थम्।
५. जन्तुसुत्तवण्णना
१०६. पञ्चमे कोसलेसु विहरन्तीति भगवतो सन्तिके कम्मट्ठानं गहेत्वा तत्थ गन्त्वा विहरन्ति। उद्धताति अकप्पिये कप्पियसञ्ञिताय च कप्पिये अकप्पियसञ्ञिताय च अनवज्जे सावज्जसञ्ञिताय च सावज्जे अनवज्जसञ्ञिताय च उद्धच्चपकतिका हुत्वा। उन्नळाति उग्गतनळा, उट्ठिततुच्छमानाति वुत्तं होति। चपलाति पत्तचीवरमण्डनादिना चापल्लेन युत्ता। मुखराति मुखखरा, खरवचनाति वुत्तं होति। विकिण्णवाचाति असंयतवचना, दिवसम्पि निरत्थकवचनपलापिनो। मुट्ठस्सतिनोति नट्ठस्सतिनो सतिविरहिता, इध कतं एत्थ पमुस्सन्ति। असम्पजानाति निप्पञ्ञा। असमाहिताति अप्पनाउपचारसमाधिरहिता, चण्डसोते बद्धनावासदिसा। विब्भन्तचित्ताति अनवट्ठितचित्ता, पन्थारुळ्हबालमिगसदिसा। पाकतिन्द्रियाति संवराभावेन गिहिकाले विय विवटइन्द्रिया।
जन्तूति एवंनामको देवपुत्तो। तदहुपोसथेति तस्मिं अहु उपोसथे, उपोसथदिवसेति अत्थो। पन्नरसेति चातुद्दसिकादिपटिक्खेपो। उपसङ्कमीति चोदनत्थाय उपगतो। सो किर चिन्तेसि – ‘‘इमे भिक्खू सत्थु सन्तिके कम्मट्ठानं गहेत्वा निक्खन्ता, इदानि पमत्ता विहरन्ति, न खो पनेते पाटियेक्कं निसिन्नट्ठाने चोदियमाना कथं गण्हिस्सन्ति, समागमनकाले चोदिस्सामी’’ति उपोसथदिवसे तेसं सन्निपतितभावं ञत्वा उपसङ्कमि। गाथाहि अज्झभासीति सब्बेसं मज्झे ठत्वा गाथा अभासि।
तत्थ यस्मा गुणकथाय सद्धिं निग्गुणस्स अगुणो पाकटो होति, तस्मा गुणं ताव कथेन्तो सुखजीविनो पुरे आसुन्तिआदिमाह। तत्थ सुखजीविनो पुरे आसुन्ति पुब्बे भिक्खू सुप्पोसा सुभरा अहेसुं, उच्चनीचकुलेसु सपदानं चरित्वा लद्धेन मिस्सकपिण्डेन यापेसुन्ति अधिप्पायेन एवमाह। अनिच्छाति नित्तण्हा हुत्वा।
एवं पोराणकभिक्खूनं वण्णं कथेत्वा इदानि तेसं अवण्णं कथेन्तो दुप्पोसन्तिआदिमाह। तत्थ गामे गामणिका वियाति यथा गामे गामकुटा नानप्पकारेन जनं पीळेत्वा खीरदधितण्डुलादीनि आहरापेत्वा भुञ्जन्ति, एवं तुम्हेपि अनेसनाय ठिता तुम्हाकं जीविकं कप्पेथाति अधिप्पायेन वदति। निपज्जन्तीति उद्देसपरिपुच्छामनसिकारेहि अनत्थिका हुत्वा सयनम्हि हत्थपादे विस्सज्जेत्वा निपज्जन्ति। परागारेसूति परगेहेसु, कुलसुण्हादीसूति अत्थो। मुच्छिताति किलेसमुच्छाय मुच्छिता।
एकच्चेति वत्तब्बयुत्तकेयेव। अपविद्धाति छड्डितका। अनाथाति अपतिट्ठा। पेताति सुसाने छड्डिता कालङ्कतमनुस्सा। यथा हि सुसाने छड्डिता नानासकुणादीहि खज्जन्ति, ञातकापि नेसं नाथकिच्चं न करोन्ति, न रक्खन्ति, न गोपयन्ति, एवमेवं एवरूपापि आचरियुपज्झायादीनं सन्तिका ओवादानुसासनिं न लभन्तीति अपविद्धा अनाथा, यथा पेता, तथेव होन्ति। पञ्चमम्।
६. रोहितस्ससुत्तवण्णना
१०७. छट्ठे यत्थाति चक्कवाळलोकस्स एकोकासे भुम्मम्। न चवति न उपपज्जतीति इदं अपरापरं चुतिपटिसन्धिवसेन गहितम्। गमनेनाति पदगमनेन। नाहं तं लोकस्स अन्तन्ति सत्था सङ्खारलोकस्स अन्तं सन्धाय वदति। ञातेय्यन्तिआदीसु ञातब्बं, दट्ठब्बं, पत्तब्बन्ति अत्थो।
इति देवपुत्तेन चक्कवाळलोकस्स अन्तो पुच्छितो, सत्थारा सङ्खारलोकस्स कथितो। सो पन अत्तनो पञ्हेन सद्धिं सत्थु ब्याकरणं समेतीति सञ्ञाय पसंसन्तो अच्छरियन्तिआदिमाह।
दळ्हधम्मोति दळ्हधनु, उत्तमप्पमाणेन धनुना समन्नागतो। धनुग्गहोति धनुआचरियो। सुसिक्खितोति दस द्वादस वस्सानि धनुसिप्पं सिक्खितो। कतहत्थोति उसभप्पमाणेपि वालग्गं विज्झितुं समत्थभावेन कतहत्थो। कतूपासनोति कतसरक्खेपो दस्सितसिप्पो। असनेनाति कण्डेन। अतिपातेय्याति अतिक्कमेय्य। यावता सो तालच्छायं अतिक्कमेय्य, तावता कालेन एकचक्कवाळं अतिक्कमामीति अत्तनो जवसम्पत्तिं दस्सेति।
पुरत्थिमा समुद्दा पच्छिमोति यथा पुरत्थिमसमुद्दा पच्छिमसमुद्दो दूरे, एवं मे दूरे पदवीतिहारो अहोसीति वदति। सो किर पाचीनचक्कवाळमुखवट्टियं ठितो पादं पसारेत्वा पच्छिमचक्कवाळमुखवट्टियं अक्कमति, पुन दुतियं पादं पसारेत्वा परचक्कवाळमुखवट्टियं अक्कमति। इच्छागतन्ति इच्छा एव। अञ्ञत्रेवाति निप्पपञ्चतं दस्सेति। भिक्खाचारकाले किरेस नागलतादन्तकट्ठं खादित्वा अनोतत्ते मुखं धोवित्वा काले सम्पत्ते उत्तरकुरुम्हि पिण्डाय चरित्वा चक्कवाळमुखवट्टियं निसिन्नो भत्तकिच्चं करोति, तत्थ मुहुत्तं विस्समित्वा पुन जवति। वस्ससतायुकोति तदा दीघायुककालो होति, अयं पन वस्ससतावसिट्ठे आयुम्हि गमनं आरभि। वस्ससतजीवीति तं वस्ससतं अनन्तरायेन जीवन्तो। अन्तराव कालङ्कतोति चक्कवाळलोकस्स अन्तं अप्पत्वा अन्तराव मतो। सो पन तत्थ कालं कत्वापि आगन्त्वा इमस्मिंयेव चक्कवाळे निब्बत्ति। अप्पत्वाति सङ्खारलोकस्स अन्तं अप्पत्वा। दुक्खस्साति वट्टदुक्खस्स। अन्तकिरियन्ति परियन्तकरणम्। कळेवरेति अत्तभावे। ससञ्ञिम्हि समनकेति ससञ्ञे सचित्ते। लोकन्ति दुक्खसच्चम्। लोकसमुदयन्ति समुदयसच्चम्। लोकनिरोधन्ति निरोधसच्चम्। पटिपदन्ति मग्गसच्चम्। इति – ‘‘नाहं, आवुसो, इमानि चत्तारि सच्चानि तिणकट्ठादीसु पञ्ञपेमि , इमस्मिं पन चातुमहाभूतिके कायस्मिं येव पञ्ञपेमी’’ति दस्सेति। समितावीति समितपापो। नासीसतीति न पत्थेति। छट्ठम्।
१०८-१०९. सत्तमट्ठमानि वुत्तत्थानेव। सत्तमं, अट्ठमम्।
९. सुसिमसुत्तवण्णना
११०. नवमे तुय्हम्पि नो, आनन्द, सारिपुत्तो रुच्चतीति सत्था थेरस्स वण्णं कथेतुकामो, वण्णो च नामेस विसभागपुग्गलस्स सन्तिके कथेतुं न वट्टति। तस्स सन्तिके कथितो हि मत्थकं न पापुणाति। सो हि ‘‘असुको नाम भिक्खु सीलवा’’ति वुत्ते। ‘‘किं तस्स सीलं? गोरूपसीलो सो। किं तया अञ्ञो सीलवा न दिट्ठपुब्बो’’ति वा? ‘‘पञ्ञवा’’ति वुत्ते, ‘‘किं पञ्ञो सो? किं तया अञ्ञो पञ्ञवा न दिट्ठपुब्बो’’ति? वा, आदीनि वत्वा वण्णकथाय अन्तरायं करोति। आनन्दत्थेरो पन सारिपुत्तत्थेरस्स सभागो, पणीतानि लभित्वा थेरस्स देति, अत्तनो उपट्ठाकदारके पब्बाजेत्वा थेरस्स सन्तिके उपज्झं गण्हापेति, उपसम्पादेति। सारिपुत्तत्थेरोपि आनन्दत्थेरस्स तथेव करोति। किं कारणा? अञ्ञमञ्ञस्स गुणेसु पसीदित्वा। आनन्दत्थेरो हि – ‘‘अम्हाकं जेट्ठभातिको एकं असङ्ख्येय्यं सतसहस्सञ्च कप्पे पारमियो पूरेत्वा सोळसविधं पञ्ञं पटिविज्झित्वा धम्मसेनापतिट्ठाने ठितो’’ति थेरस्स गुणेसु पसीदित्वाव थेरं ममायति। सारिपुत्तत्थेरोपि – ‘‘सम्मासम्बुद्धस्स मया कत्तब्बं मुखोदकदानादिकिच्चं सब्बं आनन्दो करोति। आनन्दं निस्साय अहं इच्छितिच्छितं समापत्तिं समापज्जितुं लभामी’’ति आयस्मतो आनन्दस्स गुणेसु पसीदित्वाव तं ममायति। तस्मा भगवा सारिपुत्तत्थेरस्स वण्णं कथेतुकामो आनन्दत्थेरस्स सन्तिके कथेतुं आरद्धो।
तत्थ तुय्हम्पीति सम्पिण्डनत्थो पि-कारो। इदं वुत्तं होति – ‘‘आनन्द, सारिपुत्तस्स आचारो गोचरो विहारो अभिक्कमो पटिक्कमो आलोकितविलोकितं समिञ्जितपसारणं मय्हं रुच्चति, असीतिमहाथेरानं रुच्चति, सदेवकस्स लोकस्स रुच्चति। तुय्हम्पि रुच्चती’’ति?
ततो थेरो साटकन्तरे लद्धोकासो बलवमल्लो विय तुट्ठमानसो हुत्वा – ‘‘सत्था मय्हं पियसहायस्स वण्णं कथापेतुकामो। लभिस्सामि नो अज्ज, दीपधजभूतं महाजम्बुं विधुनन्तो विय वलाहकन्तरतो चन्दं नीहरित्वा दस्सेन्तो विय सारिपुत्तत्थेरस्स वण्णं कथेतु’’न्ति चिन्तेत्वा पठमतरं ताव चतूहि पदेहि पुग्गलपलापे हरन्तो कस्स हि नाम, भन्ते, अबालस्सातिआदिमाह। बालो हि बालताय, दुट्ठो दोसताय, मूळ्हो मोहेन, विपल्लत्थचित्तो उम्मत्तको चित्तविपल्लासेन वण्णं ‘‘वण्णो’’ति वा अवण्णं ‘‘अवण्णे’’ति वा, ‘‘अयं बुद्धो, अयं सावको’’ति वा न जानाति। अबालादयो पन जानन्ति, तस्मा अबालस्सातिआदिमाह। न रुच्चेय्याति बालादीनंयेव हि सो न रुच्चेय्य, न अञ्ञस्स कस्सचि न रुच्चेय्य।
एवं पुग्गलपलापे हरित्वा इदानि सोळसहि पदेहि यथाभूतं वण्णं कथेन्तो पण्डितो, भन्तेतिआदिमाह। तत्थ पण्डितोति पण्डिच्चेन समन्नागतो, चतूसु कोसल्लेसु ठितस्सेतं नामम्। वुत्तञ्हेतं – ‘‘यतो खो, आनन्द, भिक्खु धातुकुसलो च होति आयतनकुसलो च पटिच्चसमुप्पादकुसलो च ठानाट्ठानकुसलो च, एत्तावता खो, आनन्द, ‘पण्डितो भिक्खू’ति अलं वचनाया’’ति (म॰ नि॰ ३.१२४)। महापञ्ञोतिआदीसु महापञ्ञादीहि समन्नागतोति अत्थो। तत्रिदं महापञ्ञादीनं नानत्तं (पटि॰ म॰ ३.४) – कतमा महापञ्ञा? महन्ते सीलक्खन्धे परिग्गण्हातीति महापञ्ञा, महन्ते समाधिक्खन्धे, पञ्ञाक्खन्धे, विमुत्तिक्खन्धे, विमुत्तिञाणदस्सनक्खन्धे परिग्गण्हातीति महापञ्ञा। महन्तानि ठानाट्ठानानि, महाविहारसमापत्तियो, महन्तानि अरियसच्चानि, महन्ते सतिपट्ठाने, सम्मप्पधाने, इद्धिपादे, महन्तानि इन्द्रियानि, बलानि, बोज्झङ्गानि, महन्ते अरियमग्गे , महन्तानि सामञ्ञफलानि, महाअभिञ्ञायो, महन्तं परमत्थं निब्बानं परिग्गण्हातीति महापञ्ञा।
सा पन थेरस्स देवोरोहनं कत्वा सङ्कस्सनगरद्वारे ठितेन सत्थारा पुथुज्जनपञ्चके पञ्हे पुच्छिते तं विस्सज्जेन्तस्स पाकटा जाता।
कतमा पुथुपञ्ञा? पुथु नानाखन्धेसु, (ञाणं पवत्ततीति पुथुपञ्ञा।) पुथु नानाधातूसु, पुथु नानाआयतनेसु, पुथु नानापटिच्चसमुप्पादेसु, पुथु नानासुञ्ञतमनुपलब्भेसु, पुथु नानाअत्थेसु, धम्मेसु निरुत्तीसु पटिभानेसु, पुथु नानासीलक्खन्धेसु, पुथु नानासमाधि-पञ्ञाविमुत्ति-विमुत्तिञाणदस्सनक्खन्धेसु, पुथु नानाठानाट्ठानेसु, पुथु नानाविहारसमापत्तीसु, पुथु नानाअरियसच्चेसु, पुथु नानासतिपट्ठानेसु, सम्मप्पधानेसु, इद्धिपादेसु, इन्द्रियेसु, बलेसु, बोज्झङ्गेसु, पुथु नानाअरियमग्गेसु, सामञ्ञफलेसु, अभिञ्ञासु, पुथु नानाजनसाधारणे धम्मे समतिक्कम्म परमत्थे निब्बाने ञाणं पवत्ततीति पुथुपञ्ञा।
कतमा हासपञ्ञा? इधेकच्चो हासबहुलो वेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो सीलं परिपूरेति, इन्द्रियसंवरं परिपूरेति, भोजने मत्तञ्ञुतं, जागरियानुयोगं, सीलक्खन्धं, समाधिक्खन्धं, पञ्ञाक्खन्धं, विमुत्तिक्खन्धं, विमुत्तिञाणदस्सनक्खन्धं परिपूरेतीति, हासपञ्ञा। हासबहुलो पामोज्जबहुलो ठानाट्ठानं पटिविज्झतीति हासपञ्ञा। हासबहुलो विहारसमापत्तियो परिपूरेतीति हासपञ्ञा। हासबहुलो अरियसच्चानि पटिविज्झति। सतिपट्ठाने , सम्मप्पधाने, इद्धिपादे, इन्द्रियानि, बलानि , बोज्झङ्गानि, अरियमग्गं भावेतीति हासपञ्ञा। हासबहुलो सामञ्ञफलानि सच्छिकरोति, अभिञ्ञायो पटिविज्झतीति हासपञ्ञा, हासबहुलो वेदतुट्ठिपामोज्जबहुलो परमत्थं निब्बानं सच्छिकरोतीति हासपञ्ञा।
थेरो च सरदो नाम तापसो हुत्वा अनोमदस्सिस्स भगवतो पादमूले अग्गसावकपत्थनं पट्ठपेसि। तंकालतो पट्ठाय हासबहुलो सीलपरिपूरणादीनि अकासीति हासपञ्ञो।
कतमा जवनपञ्ञा? यंकिञ्चि रूपं अतीतानागतपच्चुप्पन्नं…पे॰… यं दूरे सन्तिके वा, सब्बं रूपं अनिच्चतो खिप्पं जवतीति जवनपञ्ञा। दुक्खतो खिप्पं, अनत्ततो खिप्पं जवतीति जवनपञ्ञा। या काचि वेदना…पे॰… या काचि सञ्ञा… ये केचि सङ्खारा… यंकिञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं…पे॰… सब्बं विञ्ञाणं अनिच्चतो, दुक्खतो, अनत्ततो खिप्पं जवतीति जवनपञ्ञा। चक्खु…पे॰… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चतो, दुक्खतो, अनत्ततो खिप्पं जवतीति जवनपञ्ञा। रूपं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन, दुक्खं भयट्ठेन, अनत्ता असारकट्ठेनाति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा रूपनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा। वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं… चक्खु…पे॰… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन…पे॰… विभूतं कत्वा जरामरणनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा। रूपं अतीतानागतपच्चुप्पन्नं…पे॰… विञ्ञाणम्। चक्खु…पे॰… जरामरणं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा जरामरणनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा।
कतमा तिक्खपञ्ञा? खिप्पं किलेसे छिन्दतीति तिक्खपञ्ञा। उप्पन्नं कामवितक्कं नाधिवासेति, उप्पन्नं ब्यापादवितक्कं… उप्पन्नं विहिंसावितक्कं… उप्पन्नुप्पन्ने पापके अकुसले धम्मे… उप्पन्नं रागं… दोसं… मोहं… कोधं… उपनाहं… मक्खं… पळासं… इस्सं… मच्छरियं… मायं… साठेय्यं… थम्भं… सारम्भं… मानं… अतिमानं… मदं… पमादं… सब्बे किलेसे… सब्बे दुच्चरिते… सब्बे अभिसङ्खारे… सब्बे भवगामिकम्मे नाधिवासेति पजहति विनोदेति, ब्यन्तीकरोति, अनभावं गमेतीति तिक्खपञ्ञा। एकस्मिं आसने चत्तारो च अरियमग्गा, चत्तारि च सामञ्ञफलानि, चतस्सो च पटिसम्भिदायो, छ च अभिञ्ञायो अधिगता होन्ति सच्छिकता फस्सिता पञ्ञायाति तिक्खपञ्ञा।
थेरो च भागिनेय्यस्स दीघनखपरिब्बाजकस्स वेदनापरिग्गहसुत्ते देसियमाने ठितकोव सब्बकिलेसे छिन्दित्वा सावकपारमिञाणं पटिविद्धकालतो पट्ठाय तिक्खपञ्ञो नाम जातो। तेनाह – ‘‘तिक्खपञ्ञो, भन्ते, आयस्मा सारिपुत्तो’’ति।
कतमा निब्बेधिकपञ्ञा? इधेकच्चो सब्बसङ्खारेसु उब्बेगबहुलो होति उत्तासबहुलो उक्कण्ठनबहुलो अरतिबहुलो अनभिरतिबहुलो बहिमुखो न रमति सब्बसङ्खारेसु, अनिब्बिद्धपुब्बं अप्पदालितपुब्बं लोभक्खन्धं निब्बिज्झति पदालेतीति निब्बेधिकपञ्ञा। अनिब्बिद्धपुब्बं अप्पदालितपुब्बं दोसक्खन्धं… मोहक्खन्धं… कोधं… उपनाहं…पे॰… सब्बे भवगामिकम्मे निब्बिज्झति पदालेतीति निब्बेधिकपञ्ञा।
अप्पिच्छोति सन्तगुणनिगुहनता, पच्चयपटिग्गहणे च मत्तञ्ञुता, एतं अप्पिच्छलक्खणन्ति इमिना लक्खणेन समन्नागतो। सन्तुट्ठोति चतूसु पच्चयेसु यथालाभसन्तोसो यथाबलसन्तोसो यथासारुप्पसन्तोसोति, इमेहि तीहि सन्तोसेहि समन्नागतो। पविवित्तोति कायविवेको च विवेकट्ठकायानं नेक्खम्माभिरतानं, चित्तविवेको च परिसुद्धचित्तानं परमवोदानप्पत्तानं, उपधिविवेको च निरुपधीनं पुग्गलानं विसङ्खारगतानन्ति, इमेसं तिण्णं विवेकानं लाभी। असंसट्ठोति दस्सनसंसग्गो सवनसंसग्गो समुल्लपनसंसग्गो परिभोगसंसग्गो कायसंसग्गोति, इमेहि पञ्चहि संसग्गेहि विरहितो। अयञ्च पञ्चविधो संसग्गो राजूहि राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि उपासकेहि उपसिकाहि भिक्खूहि भिक्खुनीहीति अट्ठहि पुग्गलेहि सद्धिं जायति, सो सब्बोपि थेरस्स नत्थीति असंसट्ठो।
आरद्धवीरियोति पग्गहितवीरियो परिपुण्णवीरियो। तत्थ आरद्धवीरियो भिक्खु गमने उप्पन्नकिलेसस्स ठानं पापुणितुं न देति, ठाने उप्पन्नस्स निसज्जं, निसज्जाय उप्पन्नस्स सेय्यं पापुणितुं न देति, तस्मिं तस्मिं इरियापथे उप्पन्नं तत्थ तत्थेव निग्गण्हाति। थेरो पन चतुचत्तालीस वस्सानि मञ्चे पिट्ठिं न पसारेति। तं सन्धाय ‘‘आरद्धवीरियो’’ति आह। वत्ताति ओधुननवत्ता। भिक्खूनं अज्झाचारं दिस्वा ‘‘अज्ज कथेस्सामि, स्वे कथेस्सामी’’ति कथाववत्थानं न करोति, तस्मिं तस्मिं येव ठाने ओवदति अनुसासतीति अत्थो।
वचनक्खमोति वचनं खमति। एको हि परस्स ओवादं देति, सयं पन अञ्ञेन ओवदियमानो कुज्झति। थेरो पन परस्सपि ओवादं देति, सयं ओवदियमानोपि सिरसा सम्पटिच्छति। एकदिवसं किर सारिपुत्तत्थेरं सत्तवस्सिको सामणेरो – ‘‘भन्ते, सारिपुत्त, तुम्हाकं निवासनकण्णो ओलम्बती’’ति आह। थेरो किञ्चि अवत्वाव एकमन्तं गन्त्वा परिमण्डलं निवासेत्वा आगम्म ‘‘एत्तकं वट्टति आचरिया’’ति अञ्जलिं पग्गय्ह अट्ठासि।
‘‘तदहु पब्बजितो सन्तो, जातिया सत्तवस्सिको।
सोपि मं अनुसासेय्य, सम्पटिच्छामि मत्थके’’ति॥ (मि॰ प॰ ६.४.८) –
आह।
चोदकोति वत्थुस्मिं ओतिण्णे वा अनोतिण्णे वा वीतिक्कमं दिस्वा – ‘‘आवुसो, भिक्खुना नाम एवं निवासेतब्बं, एवं पारुपितब्बं, एवं गन्तब्बं, एवं ठातब्बं, एवं निसीदितब्बं, एवं खादितब्बं, एवं भुञ्जितब्ब’’न्ति तन्तिवसेन अनुसिट्ठिं देति।
पापगरहीति पापपुग्गले न पस्से, न तेसं वचनं सुणे, तेहि सद्धिं एकचक्कवाळेपि न वसेय्यम्।
‘‘मा मे कदाचि पापिच्छो, कुसीतो हीनवीरियो।
अप्पस्सुतो अनादरो, समेतो अहु कत्थची’’ति॥ –
एवं पापपुग्गलेपि गरहति, ‘‘समणेन नाम रागवसिकेन दोसमोहवसिकेन न होतब्बं, उप्पन्नो रागो दोसो मोहो पहातब्बो’’ति एवं पापधम्मेपि गरहतीति द्वीहि कारणेहि ‘‘पापगरही, भन्ते, आयस्मा सारिपुत्तो’’ति वदति।
एवं आयस्मता आनन्देन सोळसहि पदेहि थेरस्स यथाभूतवण्णप्पकासने कते – ‘‘किं आनन्दो अत्तनो पियसहायस्स वण्णं कथेतुं न लभति, कथेतु किं पन तेन कथितं तथेव होति, किं सो सब्बञ्ञू’’ति? कोचि पापपुग्गलो वत्तुं मा लभतूति सत्था तं वण्णभणनं अकुप्पं सब्बञ्ञुभासितं करोन्तो जिनमुद्दिकाय लञ्छन्तो एवमेतन्तिआदिमाह।
एवं तथागतेन च आनन्दत्थेरेन च महाथेरस्स वण्णे कथियमाने भुमट्ठका देवता उट्ठहित्वा एतेहेव सोळसहि पदेहि वण्णं कथयिंसु। ततो आकासट्ठकदेवता सीतवलाहका उण्हवलाहका चातुमहाराजिकाति याव अकनिट्ठब्रह्मलोका देवता उट्ठहित्वा एतेहेव सोळसहि पदेहि वण्णं कथयिंसु। एतेनुपायेन एकचक्कवाळं आदिं कत्वा दससु चक्कवाळसहस्सेसु देवता उट्ठहित्वा कथयिंसु। अथायस्मतो सारिपुत्तस्स सद्धिविहारिको सुसीमो देवपुत्तो चिन्तेसि – ‘‘इमा देवता अत्तनो अत्तनो नक्खत्तकीळं पहाय तत्थ तत्थ गन्त्वा मय्हं उपज्झायस्सेव वण्णं कथेन्ति, गच्छामि तथागतस्स सन्तिकं, गन्त्वा एतदेव वण्णभणनं देवताभासितं करोमी’’ति, सो तथा अकासि। तं दस्सेतुं अथ खो सुसीमोतिआदि वुत्तम्।
उच्चावचाति अञ्ञेसु ठानेसु पणीतं उच्चं वुच्चति, हीनं अवचम्। इध पन उच्चावचाति नानाविधा वण्णनिभा। तस्सा किर देवपरिसाय नीलट्ठानं अतिनीलं, पीतकट्ठानं अतिपीतकं, लोहितट्ठानं अतिलोहितं, ओदातट्ठानं अच्चोदातन्ति, चतुब्बिधा वण्णनिभा पातुभवि। तेनेव सेय्यथापि नामाति चतस्सो उपमा आगता। तत्थ सुभोति सुन्दरो। जातिमाति जातिसम्पन्नो। सुपरिकम्मकतोति धोवनादिपरिकम्मेन सुट्ठु परिकम्मकतो। पण्डुकम्बले निक्खित्तोति रत्तकम्बले ठपितो। एवमेवन्ति रत्तकम्बले निक्खित्तमणि विय सब्बा एकप्पहारेनेव विरोचितुं आरद्धा। निक्खन्ति अतिरेकपञ्चसुवण्णेन कतपिळन्धनम्। तञ्हि घट्टनमज्जनक्खमं होति। जम्बोनदन्ति महाजम्बुसाखाय पवत्तनदियं निब्बत्तं, महाजम्बुफलरसे वा पथवियं पविट्ठे सुवण्णङ्कुरा उट्ठहन्ति, तेन सुवण्णेन कतपिळन्धनन्तिपि अत्थो। दक्खकम्मारपुत्तउक्कामुखसुकुसलसम्पहट्ठन्ति सुकुसलेन कम्मारपुत्तेन उक्कामुखे पचित्वा सम्पहट्ठम्। धातुविभङ्गे (म॰ नि॰ ३.३५७ आदयो) अकतभण्डं गहितं, इध पन कतभण्डम्।
विद्धेति दूरीभूते। देवेति आकासे। नभं अब्भुस्सक्कमानोति आकासं अभिलङ्घन्तो। इमिना तरुणसूरियभावो दस्सितो। सोरतोति सोरच्चेन समन्नागतो। दन्तोति निब्बिसेवनो। सत्थुवण्णाभतोति सत्थारा आभतवण्णो। सत्था हि अट्ठपरिसमज्झे निसीदित्वा ‘‘सेवथ, भिक्खवे, सारिपुत्तमोग्गल्लाने’’तिआदिना (म॰ नि॰ ३.३७१) नयेन थेरस्स वण्णं आहरीति थेरो आभतवण्णो नाम होति। कालं कङ्खतीति परिनिब्बानकालं पत्थेति। खीणासवो हि नेव मरणं अभिनन्दति, न जीवितं पत्थेति, दिवससङ्खेपं वेतनं गहेत्वा ठितपुरिसो विय कालं पन पत्थेति, ओलोकेन्तो तिट्ठतीति अत्थो। तेनेवाह –
‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितम्।
कालञ्च पटिकङ्खामि, निब्बिसं भतको यथा’’ति॥ (थेरगा॰ १००१-१००२)। नवमम्।
१०. नानातित्थियसावकसुत्तवण्णना
१११. दसमे नानातित्थियसावकाति ते किर कम्मवादिनो अहेसुं, तस्मा दानादीनि पुञ्ञानि कत्वा सग्गे निब्बत्ता, ते ‘‘अत्तनो अत्तनो सत्थरि पसादेन निब्बत्तम्हा’’ति सञ्ञिनो हुत्वा ‘‘गच्छाम दसबलस्स सन्तिके ठत्वा अम्हाकं सत्थारानं वण्णं कथेस्सामा’’ति आगन्त्वा पच्चेकगाथाहि कथयिंसु। तत्थ छिन्दितमारितेति छिन्दिते च मारिते च। हतजानीसूति पोथने च धनजानीसु च। पुञ्ञं वा पनाति अत्तनो पुञ्ञम्पि न समनुपस्सति, सङ्खेपतो पुञ्ञापुञ्ञानं विपाको नत्थीति वदति। स वे विस्सासमाचिक्खीति सो – ‘‘एवं कतपापानम्पि कतपुञ्ञानम्पि विपाको नत्थी’’ति वदन्तो सत्तानं विस्सासं अवस्सयं पतिट्ठं आचिक्खति, तस्मा माननं वन्दनं पूजनं अरहतीति वदति।
तपोजिगुच्छायाति कायकिलमथतपेन पापजिगुच्छनेन। सुसंवुतत्तोति समन्नागतो पिहितो वा। जेगुच्छीति तपेन पापजिगुच्छको। निपकोति पण्डितो। चातुयामसुसंवुतोति चातुयामेन सुसंवुतो। चातुयामो नाम सब्बवारिवारितो च होति सब्बवारियुत्तो च सब्बवारिधुतो च सब्बवारिफुटो चाति इमे चत्तारो कोट्ठासा। तत्थ सब्बवारिवारितोति वारितसब्बउदको, पटिक्खित्तसब्बसीतोदकोति अत्थो। सो किर सीतोदके सत्तसञ्ञी होति , तस्मा तं न वलञ्जेति। सब्बवारियुत्तोति सब्बेन पापवारणेन युतो। सब्बवारिधुतोति सब्बेन पापवारणेन धुतपापो । सब्बवारिफुटोति सब्बेन पापवारणेन फुट्ठो। दिट्ठं सुतञ्च आचिक्खन्ति दिट्ठं ‘‘दिट्ठं मे’’ति सुतं ‘‘सुतं मे’’ति आचिक्खन्तो, न निगुहन्तो। न हि नून किब्बिसीति एवरूपो सत्था किब्बिसकारको नाम न होति।
नानातित्थियेति सो किर नानातित्थियानंयेव उपट्ठाको, तस्मा ते आरब्भ वदति। पकुधको कातियानोति पकुधो कच्चायनो। निगण्ठोति नाटपुत्तो। मक्खलिपूरणासेति मक्खलि च पूरणो च। सामञ्ञप्पत्ताति समणधम्मे कोटिप्पत्ता। न हि नून तेति सप्पुरिसेहि न दूरे, तेयेव लोके सप्पुरिसाति वदति। पच्चभासीति ‘‘अयं आकोटको इमेसं नग्गनिस्सिरिकानं दसबलस्स सन्तिके ठत्वा वण्णं कथेतीति तेसं अवण्णं कथेस्सामी’’ति पतिअभासीति।
तत्थ सहाचरितेनाति सह चरितमत्तेन। छवो सिगालोति लामको कालसिगालो। कोत्थुकोति तस्सेव वेवचनम्। सङ्कस्सराचारोति आसङ्कितसमाचारो। न सतं सरिक्खोति पण्डितानं सप्पुरिसानं सदिसो न होति, किं त्वं कालसिगालसदिसे तित्थिये सीहे करोसीति?
अन्वाविसित्वाति ‘‘अयं एवरूपानं सत्थारानं अवण्णं कथेति, तेनेव नं मुखेन वण्णं कथापेस्सामी’’ति चिन्तेत्वा तस्स सरीरे अनुआविसि अधिमुच्चि, एवं अन्वाविसित्वा। आयुत्ताति तपोजिगुच्छने युत्तपयुत्ता। पालयं पविवेकियन्ति पविवेकं पालयन्ता। ते किर ‘‘न्हापितपविवेकं पालेस्सामा’’ति सयं केसे लुञ्चन्ति। ‘‘चीवरपविवेकं पातेस्सामा’’ति नग्गा विचरन्ति। ‘‘पिण्डपातपविवेकं पालेस्सामा’’ति सुनखा विय भूमियं वा भुञ्जन्ति हत्थेसु वा। ‘‘सेनासनपविवेकं पालेस्सामा’’ति कण्टकसेय्यादीनि कप्पेन्ति। रूपे निविट्ठाति तण्हादिट्ठीहि रूपे पतिट्ठिता। देवलोकाभिनन्दिनोति देवलोकपत्थनकामा। मातियाति मच्चा, ते वे मच्चा परलोकत्थाय सम्मा अनुसासन्तीति वदति।
इति विदित्वाति ‘‘अयं पठमं एतेसं अवण्णं कथेत्वा इदानि वण्णं कथेति, को नु खो एसो’’ति आवज्जेन्तो जानित्वाव। ये चन्तलिक्खस्मिं पभासवण्णाति ये अन्तलिक्खे चन्दोभाससूरियोभाससञ्झारागइन्दधनुतारकरूपानं पभासवण्णा। सब्बेव ते तेति सब्बेव ते तया। नमुचीति मारं आलपति। आमिसंव मच्छानं वधाय खित्ताति यथा मच्छानं वधत्थाय बळिसलग्गं आमिसं खिपति, एवं तया पसंसमानेन एते रूपा सत्तानं वधाय खित्ताति वदति।
माणवगामियोति अयं किर देवपुत्तो बुद्धुपट्ठाको। राजगहीयानन्ति राजगहपब्बतानम्। सेतोति केलासो। अघगामिनन्ति आकासगामीनम्। उदधिनन्ति उदकनिधानानम्। इदं वुत्तं होति – यथा राजगहीयानं पब्बतानं विपुलो सेट्ठो, हिमवन्तपब्बतानं केलासो, आकासगामीनं आदिच्चो, उदकनिधानानं समुद्दो, नक्खत्तानं चन्दो, एवं सदेवकस्स लोकस्स बुद्धो सेट्ठोति। दसमम्।
नानातित्थियवग्गो ततियो।
इति सारत्थप्पकासिनिया
संयुत्तनिकाय-अट्ठकथाय
देवपुत्तसंयुत्तवण्णना निट्ठिता।