०५. सळायतनवग्गो

५. सळायतनवग्गो

१. अनाथपिण्डिकोवादसुत्तवण्णना

३८३. एवं मे सुतन्ति अनाथपिण्डिकोवादसुत्तम्। तत्थ बाळ्हगिलानोति अधिमत्तगिलानो मरणसेय्यं उपगतो। आमन्तेसीति गहपतिस्स किर याव पादा वहिंसु, ताव दिवसे सकिं वा द्विक्खत्तुं वा तिक्खत्तुं वा बुद्धुपट्ठानं अखण्डं अकासि। यत्तकञ्चस्स सत्थु उपट्ठानं अहोसि, तत्तकंयेव महाथेरानम्। सो अज्ज गमनपादस्स पच्छिन्नत्ता अनुट्ठानसेय्यं उपगतो सासनं पेसेतुकामो अञ्ञतरं पुरिसं आमन्तेसि। तेनुपसङ्कमीति भगवन्तं आपुच्छित्वा सूरियत्थङ्गमनवेलाय उपसङ्कमि।
३८४. पटिक्कमन्तीति ओसक्कन्ति, तनुका भवन्ति। अभिक्कमन्तीति अभिवड्ढन्ति ओत्थरन्ति, बलवतियो होन्ति।
अभिक्कमोसानं पञ्ञायति नो पटिक्कमोति यस्मिञ्हि समये मारणन्तिका वेदना उप्पज्जति, उपरिवाते जलितग्गि विय होति, याव उस्मा न परियादियति, ताव महतापि उपक्कमेन न सक्का वूपसमेतुं, उस्माय पन परियादिन्नाय वूपसम्मति।
३८५. अथायस्मा सारिपुत्तो चिन्तेसि – ‘‘अयं महासेट्ठिस्स वेदना मारणन्तिका, न सक्का पटिबाहितुं, अवसेसा कथा निरत्थका, धम्मकथमस्स कथेस्सामी’’ति। अथ नं तं कथेन्तो तस्मातिहातिआदिमाह। तत्थ तस्माति यस्मा चक्खुं तीहि गाहेहि गण्हन्तो उप्पन्नं मारणन्तिकं वेदनं पटिबाहितुं समत्थो नाम नत्थि, तस्मा। न चक्खुं उपादियिस्सामीति चक्खुं तीहि गाहेहि न गण्हिस्सामि। न च मे चक्खुनिस्सितं विञ्ञाणन्ति विञ्ञाणञ्चापि मे चक्खुनिस्सितं न भविस्सति। न रूपन्ति हेट्ठा आयतनरूपं कथितं, इमस्मिं ठाने सब्बम्पि कामभवरूपं कथेन्तो एवमाह।
३८६. न इधलोकन्ति वसनट्ठानं वा घासच्छादनं वा न उपादियिस्सामीति अत्थो। इदञ्हि पच्चयेसु अपरितस्सनत्थं कथितम्। न परलोकन्ति एत्थ पन मनुस्सलोकं ठपेत्वा सेसा परलोका नाम। इदं – ‘‘असुकदेवलोके निब्बत्तित्वा असुकट्ठाने भविस्सामि, इदं नाम खादिस्सामि भुञ्जिस्सामि निवासेस्सामि पारुपिस्सामी’’ति एवरूपाय परितस्सनाय पहानत्थं वुत्तम्। तम्पि न उपादियिस्सामि, न च मे तन्निस्सितं विञ्ञाणं भविस्सतीति एवं तीहि गाहेहि परिमोचेत्वा थेरो देसनं अरहत्तनिकूटेन निट्ठपेसि।
३८७. ओलीयसीति अत्तनो सम्पत्तिं दिस्वा आरम्मणेसु बज्झसि अल्लीयसीति। इति आयस्मा आनन्दो – ‘‘अयम्पि नाम गहपति एवं सद्धो पसन्नो मरणभयस्स भायति, अञ्ञो को न भायिस्सती’’ति मञ्ञमानो तस्स गाळ्हं कत्वा ओवादं देन्तो एवमाह। न च मे एवरूपी धम्मीकथा सुतपुब्बाति अयं उपासको – ‘‘सत्थु सन्तिकापि मे एवरूपी धम्मकथा न सुतपुब्बा’’ति वदति, किं सत्था एवरूपि सुखुमं गम्भीरकथं न कथेतीति? नो न कथेति। एवं पन छ अज्झत्तिकानि आयतनानि छ बाहिरानि छ विञ्ञाणकाये छ फस्सकाये छ वेदनाकाये छ धातुयो पञ्चक्खन्धे चत्तारो अरूपे इधलोकञ्च परलोकञ्च दस्सेत्वा दिट्ठसुतमुतविञ्ञातवसेन अरहत्ते पक्खिपित्वा कथितकथा एतेन न सुतपुब्बा, तस्मा एवं वदति।
अपिचायं उपासको दानाधिमुत्तो दानाभिरतो बुद्धानं सन्तिकं गच्छन्तो तुच्छहत्थो न गतपुब्बो। पुरेभत्तं गच्छन्तो यागुखज्जकादीनि गाहापेत्वा गच्छति, पच्छाभत्तं सप्पिमधुफाणितादीनि। तस्मिं असति वालिकं गाहापेत्वा गन्धकुटिपरिवेणे ओकिरापेति, दानं दत्वा सीलं रक्खित्वा गेहं गतो। बोधिसत्तगतिको किरेस उपासको, तस्मा भगवा चतुवीसति संवच्छरानि उपासकस्स येभुय्येन दानकथमेव कथेसि – ‘‘उपासक, इदं दानं नाम बोधिसत्तानं गतमग्गो, मय्हम्पि गतमग्गो, मया सतसहस्सकप्पाधिकानि चत्तारि असङ्ख्येय्यानि दानं दिन्नं, त्वं मया गतमग्गमेव अनुगच्छसी’’ति। धम्मसेनापतिआदयो महासावकापि अत्तनो अत्तनो सन्तिकं आगतकाले दानकथमेवस्स कथेन्ति। तेनेवाह न खो गहपति गिहीनं ओदातवसनानं एवरूपी धम्मीकथा पटिभातीति। इदं वुत्तं होति – गहपति गिहीनं नाम खेत्तवत्थुहिरञ्ञसुवण्णदासीदासपुत्तभरियादीसु तिब्बो आलयो तिब्बं निकन्तिपरियुट्ठानं , तेसं – ‘‘एत्थ आलयो न कातब्बो, निकन्ति न कातब्बा’’ति कथा न पटिभाति न रुच्चतीति।
येन भगवा तेनुपसङ्कमीति कस्मा उपसङ्कमि? तुसितभवने किरस्स निब्बत्तमत्तस्सेव तिगावुतप्पमाणं सुवण्णक्खन्धं विय विज्जोतमानं अत्तभावं उय्यानविमानादिसम्पत्तिञ्च दिस्वा – ‘‘महती अयं मय्हं सम्पत्ति, किं नु खो मे मनुस्सपथे कम्मं कत’’न्ति ओलोकेन्तो तीसु रतनेसु अधिकारं दिस्वा चिन्तेसि ‘‘पमादट्ठानमिदं देवत्तं नाम, इमाय हि मे सम्पत्तिया मोदमानस्स सतिसम्मोसोपि सिया, हन्दाहं गन्त्वा मम जेतवनस्स चेव भिक्खुसङ्घस्स च तथागतस्स च अरियमग्गस्स च सारिपुत्तत्थेरस्स च वण्णं कथेत्वा ततो आगन्त्वा सम्पत्तिं अनुभविस्सामी’’ति। सो तथा अकासि। तं दस्सेतुं अथ खो अनाथपिण्डिकोतिआदि वुत्तम्।
तत्थ इसिसङ्घनिसेवितन्ति भिक्खुसङ्घनिसेवितम्। एवं पठमगाथाय जेतवनस्स वण्णं कथेत्वा इदानि अरियमग्गस्स वण्णं कथेन्तो कम्मं विज्जा चातिआदिमाह। तत्थ कम्मन्ति मग्गचेतना। विज्जाति मग्गपञ्ञा। धम्मोति समाधिपक्खिको धम्मो। सीलं जीवितमुत्तमन्ति सीले पतिट्ठितस्स जीवितं उत्तमन्ति दस्सेति। अथ वा विज्जाति दिट्ठिसङ्कप्पो। धम्मोति वायामसतिसमाधयो। सीलन्ति वाचाकम्मन्ताजीवा। जीवितमुत्तमन्ति एतस्मिं सीले पतिट्ठितस्स जीवितं नाम उत्तमम्। एतेन मच्चा सुज्झन्तीति एतेन अट्ठङ्गिकेन मग्गेन सत्ता विसुज्झन्ति।
तस्माति यस्मा मग्गेन सुज्झन्ति, न गोत्तधनेहि, तस्मा। योनिसो विचिने धम्मन्ति उपायेन समाधिपक्खियं धम्मं विचिनेय्य। एवं तत्थ विसुज्झतीति एवं तस्मिं अरियमग्गे विसुज्झति । अथ वा योनिसो विचिने धम्मन्ति उपायेन पञ्चक्खन्धधम्मं विचिनेय्य। एवं तत्थ विसुज्झतीति एवं तेसु चतूसु सच्चेसु विसुज्झति।
इदानि सारिपुत्तत्थेरस्स वण्णं कथेन्तो सारिपुत्तो वातिआदिमाह। तत्थ सारिपुत्तो वाति अवधारणवचनम्। एतेहि पञ्ञादीहि सारिपुत्तोव सेय्योति वदति। उपसमेनाति किलेसउपसमेन। पारङ्गतोति निब्बानं गतो। यो कोचि निब्बानं पत्तो भिक्खु, सो एतावपरमो सिया, न थेरेन उत्तरितरो नाम अत्थीति वदति। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
अनाथपिण्डिकोवादसुत्तवण्णना निट्ठिता।

२. छन्नोवादसुत्तवण्णना

३८९. एवं मे सुतन्ति छन्नोवादसुत्तम्। तत्थ छन्नोति एवंनामको थेरो, न अभिनिक्खमनं निक्खन्तत्थेरो। पटिसल्लानाति फलसमापत्तितो। गिलानपुच्छकाति गिलानुपट्ठानं नाम बुद्धवण्णितं, तस्मा एवमाह। सत्थन्ति जीवितहारकसत्थम्। नावकङ्खामीति इच्छामि।
३९०. अनुपवज्जन्ति अनुप्पत्तिकं अप्पटिसन्धिकम्।
३९१. एतं ममातिआदीनि तण्हामानदिट्ठिगाहवसेन वुत्तानि। निरोधं दिस्वाति खयवयं ञत्वा। नेतं मम नेसोहमस्मि न मेसो अत्ताति समनुपस्सामीति अनिच्चं दुक्खं अनत्ताति समनुपस्सामि।
३९३. तस्माति यस्मा मारणन्तिकवेदनं अधिवासेतुं असक्कोन्तो सत्थं आहरामीति वदति, तस्मा। पुथुज्जनो आयस्मा, तेन इदम्पि मनसि करोहीति दीपेति। निच्चकप्पन्ति निच्चकालम्। निस्सितस्साति तण्हादिट्ठीहि निस्सितस्स। चलितन्ति विप्फन्दितं होति। पस्सद्धीति कायचित्तपस्सद्धि, किलेसपस्सद्धि नाम होतीति अत्थो। नतीति तण्हानति। नतिया असतीति भवत्थाय आलयनिकन्तिपरियुट्ठानेसु असति। आगतिगति न होतीति पटिसन्धिवसेन आगति नाम न होति, चुतिवसेन गमनं नाम न होति। चुतूपपातोति चवनवसेन चुति, उपपज्जनवसेन उपपातो। नेविध न हुरं न उभयमन्तरेनाति नयिध लोके, न परलोके, न उभयत्थ होति। एसेवन्तो दुक्खस्साति वट्टदुक्खकिलेसदुक्खस्स अयमेव अन्तो अयं परिच्छेदो परिवटुमभावो होति। अयमेव हि एत्थ अत्थो। ये पन ‘‘न उभयमन्तरेना’’ति वचनं गहेत्वा अन्तराभवं इच्छन्ति, तेसं उत्तरं हेट्ठा वुत्तमेव।
३९४. सत्थं आहरेसीति जीवितहारकं सत्थं आहरि, कण्ठनाळिं छिन्दि। अथस्स तस्मिं खणे मरणभयं ओक्कमि, गतिनिमित्तं उपट्ठासि। सो अत्तनो पुथुज्जनभावं ञत्वा संविग्गो विपस्सनं पट्ठपेत्वा सङ्खारे परिग्गण्हन्तो अरहत्तं पत्वा समसीसी हुत्वा परिनिब्बायि। सम्मुखायेव अनुपवज्जता ब्याकताति किञ्चापि इदं थेरस्स पुथुज्जनकाले ब्याकरणं होति, एतेन पन ब्याकरणेन अनन्तरायमस्स परिनिब्बानं अहोसि। तस्मा भगवा तमेव ब्याकरणं गहेत्वा कथेसि। उपवज्जकुलानीति उपसङ्कमितब्बकुलानि। इमिना थेरो, – ‘‘भन्ते, एवं उपट्ठाकेसु च उपट्ठायिकासु च विज्जमानासु सो भिक्खु तुम्हाकं सासने परिनिब्बायिस्सती’’ति पुच्छति। अथस्स भगवा कुलेसु संसग्गाभावं दीपेन्तो होन्ति हेते सारिपुत्तातिआदिमाह। इमस्मिं किर ठाने थेरस्स कुलेसु असंसट्ठभावो पाकटो अहोसि। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
छन्नोवादसुत्तवण्णना निट्ठिता।

३. पुण्णोवादसुत्तवण्णना

३९५. एवं मे सुतन्ति पुण्णोवादसुत्तम्। तत्थ पटिसल्लानाति एकीभावा। तं चेति तं चक्खुञ्चेव रूपञ्च। नन्दीसमुदया दुक्खसमुदयोति नन्दिया तण्हाय समोधानेन पञ्चक्खन्धदुक्खस्स समोधानं होति। इति छसु द्वारेसु दुक्खं समुदयोति द्विन्नं सच्चानं वसेन वट्टं मत्थकं पापेत्वा दस्सेसि। दुतियनये निरोधो मग्गोति द्विन्नं सच्चानं वसेन विवट्टं मत्थकं पापेत्वा दस्सेसि। इमिना च त्वं पुण्णाति पाटियेक्को अनुसन्धि। एवं ताव वट्टविवट्टवसेन देसनं अरहत्ते पक्खिपित्वा इदानि पुण्णत्थेरं सत्तसु ठानेसु सीहनादं नदापेतुं इमिना च त्वन्तिआदिमाह।
३९६. चण्डाति दुट्ठा किब्बिसा। फरुसाति कक्खळा। अक्कोसिस्सन्तीति दसहि अक्कोसवत्थूहि अक्कोसिस्सन्ति। परिभासिस्सन्तीति किं समणो नाम त्वं, इदञ्च इदञ्च ते करिस्सामाति तज्जेस्सन्ति। एवमेत्थाति एवं मय्हं एत्थ भविस्सति।
दण्डेनाति चतुहत्थेन दण्डेन वा घटिकमुग्गरेन वा। सत्थेनाति एकतोधारादिना। सत्थहारकं परियेसन्तीति जीवितहारकं सत्थं परियेसन्ति। इदं थेरो ततियपाराजिकवत्थुस्मिं असुभकथं सुत्वा अत्तभावेन जिगुच्छन्तानं भिक्खूनं सत्थहारकपरियेसनं सन्धायाह। दमूपसमेनाति एत्थ दमोति इन्द्रियसंवरादीनं एतं नामम्। ‘‘सच्चेन दन्तो दमसा उपेतो, वेदन्तगू वुसितब्रह्मचरियो’’ति (सं॰ नि॰ १.१९५; सु॰ नि॰ ४६७) एत्थ हि इन्द्रियसंवरो दमोति वुत्तो। ‘‘यदि सच्चा दमा चागा, खन्त्या भिय्योध विज्जती’’ति (सं॰ नि॰ १.२४६; सु॰ नि॰ १९१) एत्थ पञ्ञा दमोति वुत्तो। ‘‘दानेन दमेन संयमेन सच्चवज्जेना’’ति (दी॰ नि॰ १.१६६; म॰ नि॰ २.२२६) एत्थ उपोसथकम्मं दमोति वुत्तम्। इमस्मिं पन सुत्ते खन्ति दमोति वेदितब्बा। उपसमोति तस्सेव वेवचनम्।
३९७. अथ खो आयस्मा पुण्णोति को पनेस पुण्णो, कस्मा पनेत्थ गन्तुकामो अहोसीति । सुनापरन्तवासिको एव एसो, सावत्थियं पन असप्पायविहारं सल्लक्खेत्वा तत्थ गन्तुकामो अहोसि।
तत्रायं अनुपुब्बिकथा – सुनापरन्तरट्ठे किर एकस्मिं वाणिजकगामे एते द्वे भातरो। तेसु कदाचि जेट्ठो पञ्च सकटसतानि गहेत्वा जनपदं गन्त्वा भण्डं आहरति, कदाचि कनिट्ठो। इमस्मिं पन समये कनिट्ठं घरे ठपेत्वा जेट्ठभातिको पञ्च सकटसतानि गहेत्वा जनपदचारिकं चरन्तो अनुपुब्बेन सावत्थिं पत्वा जेतवनस्स नातिदूरे सकटसत्थं निवासेत्वा भुत्तपातरासो परिजनपरिवुतो फासुकट्ठाने निसीदि।
तेन च समयेन सावत्थिवासिनो भुत्तपातरासा उपोसथङ्गानि अधिट्ठाय सुद्धुत्तरासङ्गा गन्धपुप्फादिहत्था येन बुद्धो येन धम्मो येन सङ्घो, तन्निन्ना तप्पोणा तप्पाब्भारा हुत्वा दक्खिणद्वारेन निक्खमित्वा जेतवनं गच्छन्ति। सो ते दिस्वा ‘‘कहं इमे गच्छन्ति’’ति एकमनुस्सं पुच्छि। किं त्वं अय्यो न जानासि, लोके बुद्धधम्मसङ्घरतनानि नाम उप्पन्नानि, इच्चेस महाजनो सत्थु सन्तिके धम्मकथं सोतुं गच्छतीति। तस्स बुद्धोति वचनं छविचम्मादीनि छिन्दित्वा अट्ठिमिञ्जं आहच्च अट्ठासि। अथ अत्तनो परिजनपरिवुतो ताय परिसाय सद्धिं विहारं गन्त्वा सत्थु मधुरस्सरेन धम्मं देसेन्तस्स परिसपरियन्ते ठितो धम्मं सुत्वा पब्बज्जाय चित्तं उप्पादेसि। अथ तथागतेन कालं विदित्वा परिसाय उय्योजिताय सत्थारं उपसङ्कमित्वा वन्दित्वा स्वातनाय निमन्तेत्वा दुतियदिवसे मण्डपं कारेत्वा आसनानि पञ्ञपेत्वा बुद्धप्पमुखस्स सङ्घस्स महादानं दत्वा भुत्तपातरासो उपोसथङ्गानि अधिट्ठाय भण्डागारिकं पक्कोसापेत्वा, एत्तकं भण्डं विस्सज्जितं, एत्तकं न विस्सज्जितन्ति सब्बं आचिक्खित्वा – ‘‘इमं सापतेय्यं मय्हं कनिट्ठस्स देही’’ति सब्बं निय्यातेत्वा सत्थु सन्तिके पब्बजित्वा कम्मट्ठानपरायणो अहोसि।
अथस्स कम्मट्ठानं मनसिकरोन्तस्स कम्मट्ठानं न उपट्ठाति। ततो चिन्तेसि – ‘‘अयं जनपदो मय्हं असप्पायो, यंनूनाहं सत्थु सन्तिके कम्मट्ठानं गहेत्वा सकट्ठानमेव गच्छेय्य’’न्ति। अथ पुब्बण्हसमये पिण्डाय चरित्वा सायन्हसमये पटिसल्लाना वुट्ठहित्वा भगवन्तं उपसङ्कमित्वा कम्मट्ठानं कथापेत्वा सत्त सीहनादे नदित्वा पक्कामि। तेन वुत्तं – ‘‘अथ खो आयस्मा पुण्णो…पे॰… विहरती’’ति।
कत्थ पनायं विहासीति? चतूसु ठानेसु विहासि, सुनापरन्तरट्ठं ताव पविसित्वा अज्जुहत्थपब्बते नाम पविसित्वा वाणिजगामं पिण्डाय पाविसि। अथ नं कनिट्ठभाता सञ्जानित्वा भिक्खं दत्वा, ‘‘भन्ते, अञ्ञत्थ अगन्त्वा इधेव वसथा’’ति पटिञ्ञं कारेत्वा तत्थेव वसापेसि।
ततो समुद्दगिरिविहारं नाम अगमासि। तत्थ अयकन्तपासाणेहि परिच्छिन्दित्वा कतचङ्कमो अत्थि, तं कोचि चङ्कमितुं समत्थो नाम नत्थि। तत्थ समुद्दवीचियो आगन्त्वा अयकन्तपासाणेसु पहरित्वा महासद्दं करोन्ति। थेरोनं – ‘‘कम्मट्ठानं मनसिकरोन्तानं फासुविहारो होतू’’ति समुद्दं निस्सद्दं कत्वा अधिट्ठासि।
ततो मातुलगिरिं नाम अगमासि। तत्थ सकुणसङ्घो उस्सन्नो, रत्तिञ्च दिवा च सद्दो एकाबद्धोव होति, थेरो इमं ठानं अफासुकन्ति ततो मकुलकारामविहारं नाम गतो। सो वाणिजगामस्स नातिदूरो नच्चासन्नो गमनागमनसम्पन्नो विवित्तो अप्पसद्दो। थेरो इमं ठानं फासुकन्ति तत्थ रत्तिट्ठानदिवाट्ठानचङ्कमनादीनि कारेत्वा वस्सं उपगच्छि। एवं चतूसु ठानेसु विहासि।
अथेकदिवसं तस्मिंयेव अन्तोवस्से पञ्च वाणिजसतानि परसमुद्दं गच्छामाति नावाय भण्डं पक्खिपिंसु। नावारोहनदिवसे थेरस्स कनिट्ठभाता थेरं भोजेत्वा थेरस्स सन्तिके सिक्खापदानि गहेत्वा वन्दित्वा गच्छन्तो, – ‘‘भन्ते, महासमुद्दो नाम अप्पमेय्यो अनेकन्तरायो, अम्हे आवज्जेय्याथा’’ति वत्वा नावं आरुहि। नावा उत्तमजवेन गच्छमाना अञ्ञतरं दीपकं पापुणि। मनुस्सा पातरासं करिस्सामाति दीपके ओतिण्णा। तस्मिं दीपे अञ्ञं किञ्चि नत्थि, चन्दनवनमेव अहोसि।
अथेको वासिया रुक्खं आकोटेत्वा लोहितचन्दनभावं ञत्वा आह – ‘‘भो मयं लाभत्थाय परसमुद्दं गच्छाम, इतो च उत्तरि लाभो नाम नत्थि, चतुरङ्गुलमत्ता घटिका सतसहस्सं अग्घति, हारेतब्बकयुत्तं भण्डं हारेत्वा चन्दनस्स पूरेमा’’ति। ते तथा करिंसु। चन्दनवने अधिवत्था अमनुस्सा कुज्झित्वा – ‘‘इमेहि अम्हाकं चन्दनवनं नासितं, घातेस्साम ने’’ति चिन्तेत्वा – ‘‘इधेव घातितेसु सब्बं वनं एकं कुणपं भविस्सति, समुद्दमज्झे नेसं नावं ओसीदेस्सामा’’ति आहंसु। अथ तेसं नावं आरुय्ह मुहुत्तं गतकालेयेव उप्पादिकं उट्ठपेत्वा सयम्पि ते अमनुस्सा भयानकानि रूपानि दस्सयिंसु। भीता मनुस्सा अत्तनो अत्तनो देवता नमस्सन्ति। थेरस्स कनिट्ठो चूळपुण्णकुटुम्बिको – ‘‘मय्हं भाता अवस्सयो होतू’’ति थेरस्स नमस्समानो अट्ठासि।
थेरोपि किर तस्मिंयेव खणे आवज्जित्वा तेसं ब्यसनुप्पत्तिं ञत्वा वेहासं उप्पतित्वा सम्मुखे अट्ठासि। अमनुस्सा थेरं दिस्वा ‘‘अय्यो पुण्णत्थेरो एती’’ति पक्कमिंसु, उप्पादिकं सन्निसीदि। थेरो मा भायथाति ते अस्सासेत्वा ‘‘कहं गन्तुकामत्था’’ति पुच्छि। भन्ते, अम्हाकं सकट्ठानमेव गच्छामाति। थेरो नावं फले अक्कमित्वा ‘‘एतेसं इच्छितट्ठानं गच्छतू’’ति अधिट्ठासि। वाणिजा सकट्ठानं गन्त्वा तं पवत्तिं पुत्तदारस्स आरोचेत्वा ‘‘एथ थेरं सरणं गच्छामा’’ति पञ्चसता अत्तनो पञ्चमातुगामसतेहि सद्धिं तीसु सरणेसु पतिट्ठाय उपासकत्तं पटिवेदेसुम्। ततो नावाय भण्डं ओतारेत्वा थेरस्स एकं कोट्ठासं कत्वा – ‘‘अयं, भन्ते, तुम्हाकं कोट्ठासो’’ति आहंसु। थेरो – ‘‘मय्हं विसुं कोट्ठासकिच्चं नत्थि, सत्था पन तुम्हेहि दिट्ठपुब्बो’’ति। न दिट्ठपुब्बो, भन्तेति। तेन हि इमिना सत्थु मण्डलमाळं करोथ, एवं सत्थारं पस्सिस्सथाति। ते साधु, भन्तेति तेन च कोट्ठासेन अत्तनो च कोट्ठासेहि मण्डलमाळं कातुं आरभिंसु।
सत्थापि किर आरद्धकालतो पट्ठाय परिभोगं अकासि। आरक्खमनुस्सा रत्तिं ओभासं दिस्वा ‘‘महेसक्खा देवता अत्थी’’ति सञ्ञं करिंसु। उपासका मण्डलमाळञ्च भिक्खुसङ्घस्स च सेनासनानि निट्ठपेत्वा दानसम्भारं सज्जेत्वा – ‘‘कतं, भन्ते, अम्हेहि अत्तनो किच्चं, सत्थारं पक्कोसथा’’ति थेरस्स आरोचेसुम्। थेरो सायन्हसमये इद्धिया सावत्थिं पत्वा, ‘‘भन्ते, वाणिजगामवासिनो तुम्हे दट्ठुकामा, तेसं अनुकम्पं करोथा’’ति भगवन्तं याचि। भगवा अधिवासेसि। थेरो भगवतो अधिवासनं विदित्वा सकट्ठानमेव पच्चागतो।
भगवापि आनन्दथेरं आमन्तेसि , – ‘‘आनन्द, स्वे सुनापरन्ते वाणिजगामे पिण्डाय चरिस्साम, त्वं एकूनपञ्चसतानं भिक्खूनं सलाकं देही’’ति। थेरो साधु, भन्तेति भिक्खुसङ्घस्स तमत्थं आरोचेत्वा नभचारिका भिक्खू सलाकं गण्हन्तूति आह। तंदिवसं कुण्डधानत्थेरो पठमं सलाकं अग्गहेसि। वाणिजगामवासिनोपि ‘‘स्वे किर सत्था आगमिस्सती’’ति गाममज्झे मण्डपं कत्वा दानग्गं सज्जयिंसु। भगवा पातोव सरीरपटिजग्गनं कत्वा गन्धकुटिं पविसित्वा फलसमापत्तिं अप्पेत्वा निसीदि। सक्कस्स पण्डुकम्बलसिलासनं उण्हं अहोसि। सो किं इदन्ति आवज्जेत्वा सत्थु सुनापरन्तगमनं दिस्वा विस्सकम्मं आमन्तेसि – ‘‘तात अज्ज भगवा तिमत्तानि योजनसतानि पिण्डाचारं करिस्सति, पञ्च कूटागारसतानि मापेत्वा जेतवनद्वारकोट्ठमत्थके गमनसज्जानि कत्वा ठपेही’’ति। सो तथा अकासि। भगवतो कूटागारं चतुमुखं अहोसि, द्विन्नं अग्गसावकानं द्विमुखानि, सेसानि एकमुखानि। सत्था गन्धकुटितो निक्खम्म पटिपाटिया ठपितकूटागारेसु धुरकूटागारं पाविसि। द्वे अग्गसावके आदिं कत्वा एकूनपञ्चभिक्खुसतानिपि कूटागारं गन्त्वा निसिन्ना अहेसुम्। एकं तुच्छकूटागारं अहोसि, पञ्चपि कूटागारसतानि आकासे उप्पतिंसु।
सत्था सच्चबन्धपब्बतं नाम पत्वा कूटागारं आकासे ठपेसि। तस्मिं पब्बते सच्चबन्धो नाम मिच्छादिट्ठिकतापसो महाजनं मिच्छादिट्ठिं उग्गण्हापेन्तो लाभग्गयसग्गप्पत्तो हुत्वा वसति। अब्भन्तरे चस्स अन्तोचाटियं पदीपो विय अरहत्तस्स उपनिस्सयो जलति। तं दिस्वा धम्ममस्स कथेस्सामीति गन्त्वा धम्मं देसेसि। तापसो देसनापरियोसाने अरहत्तं पापुणि, मग्गेनेवास्स अभिञ्ञा आगता। एहिभिक्खु हुत्वा इद्धिमयपत्तचीवरधरो हुत्वा कूटागारं पाविसि।
भगवा कूटागारगतेहि पञ्चहि भिक्खुसतेहि सद्धिं वाणिजगामं गन्त्वा कूटागारानि अदिस्समानानि कत्वा वाणिजगामं पाविसि। वाणिजा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा सत्थारं मकुलकारामं नयिंसु। सत्था मण्डलमाळं पाविसि। महाजनो याव सत्था भत्तदरथं पटिपस्सम्भेति, ताव पातरासं कत्वा उपोसथङ्गानि समादाय बहुं गन्धञ्च पुप्फञ्च आदाय धम्मस्सवनत्थाय आरामं पच्चागमासि। सत्था धम्मं देसेसि। महाजनस्स बन्धनमोक्खो जातो, महन्तं बुद्धकोलाहलं अहोसि।
सत्था महाजनस्स सङ्गहत्थं कतिपाहं तत्थेव वसि, अरुणं पन महागन्धकुटियंयेव उट्ठपेसि। तत्थ कतिपाहं वसित्वा वाणिजगामे पिण्डाय चरित्वा ‘‘त्वं इधेव वसाही’’ति पुण्णत्थेरं निवत्तेत्वा अन्तरे नम्मदानदी नाम अत्थि, तस्सा तीरं अगमासि। नम्मदानागराजा सत्थु पच्चुग्गमनं कत्वा नागभवनं पवेसेत्वा तिण्णं रतनानं सक्कारं अकासि। सत्था तस्स धम्मं कथेत्वा नागभवना निक्खमि। सो – ‘‘मय्हं, भन्ते, परिचरितब्बं देथा’’ति याचि, भगवा नम्मदानदीतीरे पदचेतियं दस्सेसि। तं वीचीसु आगतासु पिधीयति, गतासु विवरीयति, महासक्कारप्पत्तं अहोसि। सत्था ततो निक्खम्म सच्चबन्धपब्बतं गन्त्वा सच्चबन्धं आह – ‘‘तया महाजनो अपायमग्गे ओतारितो, त्वं इधेव वसित्वा एतेसं लद्धिं विस्सज्जापेत्वा निब्बानमग्गे पतिट्ठापेही’’ति। सोपि परिचरितब्बं याचि। सत्था घनपिट्ठिपासाणे अल्लमत्तिकपिण्डम्हि लञ्छनं विय पदचेतियं दस्सेसि, ततो जेतवनमेव गतो। एतमत्थं सन्धाय तेनेवन्तरवस्सेनातिआदि वुत्तम्।
परिनिब्बायीति अनुपादिसेसाय निब्बानधातुया परिनिब्बायि। महाजनो थेरस्स सत्त दिवसानि सरीरपूजं कत्वा बहूनि गन्धकट्ठानि समोधानेत्वा सरीरं झापेत्वा धातुयो आदाय चेतियं अकासि। सम्बहुला भिक्खूति थेरस्स आळाहने ठितभिक्खू। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
पुण्णोवादसुत्तवण्णना निट्ठिता।

४. नन्दकोवादसुत्तवण्णना

३९८. एवं मे सुतन्ति नन्दकोवादसुत्तम्। तत्थ तेन खो पन समयेनाति भगवा महापजापतिया याचितो भिक्खुनिसङ्घं उय्योजेत्वा भिक्खुसङ्घं सन्निपातेत्वा – ‘‘थेरा भिक्खू वारेन भिक्खुनियो ओवदन्तू’’ति सङ्घस्स भारं अकासि। तं सन्धायेतं वुत्तम्। तत्थ परियायेनाति वारेन। न इच्छतीति अत्तनो वारे सम्पत्ते दूरं गामं वा गन्त्वा सूचिकम्मादीनि वा आरभित्वा ‘‘अयं नामस्स पपञ्चो’’ति वदापेसि। इमं पन परियायेन ओवादं भगवा नन्दकत्थेरस्सेव कारणा अकासि। कस्मा? इमासञ्हि भिक्खुनीनं थेरं दिस्वा चित्तं एकग्गं होति पसीदति। तेन ता तस्स ओवादं सम्पटिच्छितुकामा, धम्मकथं सोतुकामा। तस्मा भगवा – ‘‘नन्दको अत्तनो वारे सम्पत्ते ओवादं दस्सति, धम्मकथं कथेस्सती’’ति वारेन ओवादं अकासि। थेरो पन अत्तनो वारं न करोति, कस्माति चे? ता किर भिक्खुनियो पुब्बे थेरस्स जम्बुदीपे रज्जं कारेन्तस्स ओरोधा अहेसुम्। थेरो पुब्बेनिवासञाणेन तं कारणं ञत्वा चिन्तेसि – ‘‘मं इमस्स भिक्खुनिसङ्घस्स मज्झे निसिन्नं उपमायो च कारणानि च आहरित्वा धम्मं कथयमानं दिस्वा अञ्ञो पुब्बेनिवासञाणलाभी भिक्खु इमं कारणं ओलोकेत्वा ‘आयस्मा नन्दको यावज्जदिवसा ओरोधे न विस्सज्जेति, सोभतायमायस्मा ओरोधपरिवुतो’ति वत्तब्बं मञ्ञेय्या’’ति। एतमत्थं सम्पस्समानो थेरो अत्तनो वारं न करोति। इमासञ्च किर भिक्खुनीनं थेरस्सेव देसना सप्पाया भविस्सतीति ञत्वा अथ खो भगवा आयस्मन्तं नन्दकं आमन्तेसि।
तासं भिक्खुनीनं पुब्बे तस्स ओरोधभावजाननत्थं इदं वत्थुं – पुब्बे किर बाराणसियं पञ्च दाससतानि पञ्च दासिसतानि चाति जङ्घसहस्सं एकतोव कम्मं कत्वा एकस्मिं ठाने वसि। अयं नन्दकत्थेरो तस्मिं काले जेट्ठकदासो होति , गोतमी जेट्ठकदासी। सा जेट्ठकदासस्स पादपरिचारिका अहोसि पण्डिता ब्यत्ता। जङ्घसहस्सम्पि पुञ्ञकम्मं करोन्तं एकतो करोति। अथ वस्सूपनायिकसमये पञ्च पच्चेकबुद्धा नन्दमूलकपब्भारतो इसिपतने ओतरित्वा नगरे पिण्डाय चरित्वा इसिपतनमेव गन्त्वा – ‘‘वस्सूपनायिककुटिया अत्थाय हत्थकम्मं याचिस्सामा’’ति चीवरं पारुपित्वा सायन्हसमये नगरं पविसित्वा सेट्ठिस्स घरद्वारे अट्ठंसु। जेट्ठकदासी कुटं गहेत्वा उदकतित्थं गच्छन्ती पच्चेकबुद्धे नगरं पविसन्ते अद्दस। सेट्ठि तेसं आगतकारणं सुत्वा ‘‘अम्हाकं ओकासो नत्थि, गच्छन्तू’’ति आह।
अथ ते नगरा निक्खमन्ते जेट्ठकदासी कुटं गहेत्वा पविसन्ती दिस्वा कुटं ओतारेत्वा वन्दित्वा ओनमित्वा मुखं पिधाय – ‘‘अय्या नगरं पविट्ठमत्ताव निक्खन्ता, किं नु खो’’ति पुच्छि। वस्सूपनायिककुटिया हत्थकम्मं याचितुं आगमिम्हाति। लद्धं, भन्तेति। न लद्धं उपासिकेति? किं पनेसा कुटि इस्सरेहेव कातब्बा, दुग्गतेहिपि सक्का कातुन्ति। येन केनचि सक्काति? साधु, भन्ते, मयं करिस्साम। स्वे मय्हं भिक्खं गण्हथाति निमन्तेत्वा उदकं नेत्वा पुन कुटं गहेत्वा आगम्म तित्थमग्गे ठत्वा आगता अवसेसदासियो ‘‘एत्थेव होथा’’ति वत्वा सब्बासं आगतकाले आह – ‘‘अम्म किं निच्चमेव परस्स दासकम्मं करिस्सथ, उदाहु दासभावतो मुच्चितुं इच्छथा’’ति? अज्जेव मुच्चितुमिच्छाम अय्येति। यदि एवं मया पञ्च पच्चेकबुद्धा हत्थकम्मं अलभन्ता स्वातनाय निमन्तिता, तुम्हाकं सामिकेहि एकदिवसं हत्थकम्मं दापेथाति। ता साधूति सम्पटिच्छित्वा सायं अटवितो आगतकाले सामिकानं आरोचेसुम्। ते साधूति जेट्ठकदासस्स गेहद्वारे सन्निपतिंसु।
अथ ने जेट्ठकदासी स्वे ताता पच्चेकबुद्धानं हत्थकम्मं देथाति आनिसंसं आचिक्खित्वा येपि न कातुकामा, ते गाळ्हेन ओवादेन तज्जेत्वा पटिच्छापेसि। सा पुनदिवसे पच्चेकबुद्धानं भत्तं दत्वा सब्बेसं दासपुत्तानं सञ्ञं अदासि। ते तावदेव अरञ्ञं पविसित्वा दब्बसम्भारे समोधानेत्वा सतं सतं हुत्वा एकेककुटिं एकेकचङ्कमनादिपरिवारं कत्वा मञ्चपीठपानीयपरिभोजनीयभाजनादीनि ठपेत्वा पच्चेकबुद्धे तेमासं तत्थ वसनत्थाय पटिञ्ञं कारेत्वा वारभिक्खं पट्ठपेसुम्। यो अत्तनो वारदिवसे न सक्कोति। तस्स जेट्ठकदासी सकगेहतो आहरित्वा देति। एवं तेमासं जग्गित्वा जेट्ठकदासी एकेकं दासं एकेकं साटकं विस्सज्जापेसि। पञ्च थूलसाटकसतानि अहेसुम्। तानि परिवत्तापेत्वा पञ्चन्नं पच्चेकबुद्धानं तिचीवरानि कत्वा अदासि। पच्चेकबुद्धा यथाफासुकं अगमंसु। तम्पि जङ्घसहस्सं एकतो कुसलं कत्वा कायस्स भेदा देवलोके निब्बत्ति। तानि पञ्च मातुगामसतानि कालेन कालं तेसं पञ्चन्नं पुरिससतानं गेहे होन्ति, कालेन कालं सब्बापि जेट्ठकदासपुत्तस्सेव गेहे होन्ति। अथ एकस्मिं काले जेट्ठकदासपुत्तो देवलोकतो चवित्वा राजकुले निब्बत्तो। तापि पञ्चसता देवकञ्ञा महाभोगकुलेसु निब्बत्तित्वा तस्स रज्जे ठितस्स गेहं अगमंसु। एतेन नियामेन संसरन्तियो अम्हाकं भगवतो काले कोलियनगरे देवदहनगरे च खत्तियकुलेसु निब्बत्ता।
नन्दकत्थेरोपि पब्बजित्वा अरहत्तं पत्तो, जेट्ठकदासिधीता वयं आगम्म सुद्धोदनमहाराजस्स अग्गमहेसिट्ठाने ठिता, इतरापि तेसं तेसं राजपुत्तानंयेव घरं गता। तासं सामिका पञ्चसता राजकुमारा उदकचुम्बटकलहे सत्थु धम्मदेसनं सुत्वा पब्बजिता, राजधीतरो तेसं उक्कण्ठनत्थं सासनं पेसेसुम्। ते उक्कण्ठिते भगवा कुणालदहं नेत्वा सोतापत्तिफले पतिट्ठपेत्वा महासमयदिवसे अरहत्ते पतिट्ठापेसि। तापि पञ्चसता राजधीतरो निक्खमित्वा महापजापतिया सन्तिके पब्बजिंसु। अयमायस्मा नन्दको एत्ताव ता भिक्खुनियोति एवमेतं वत्थु दीपेतब्बम्।
राजकारामोति पसेनदिना कारितो नगरस्स दक्खिणदिसाभागे थूपारामसदिसे ठाने विहारो।
३९९. सम्मप्पञ्ञाय सुदिट्ठन्ति हेतुना कारणेन विपस्सनापञ्ञाय याथावसरसतो दिट्ठम्।
४०१. तज्जं तज्जन्ति तंसभावं तंसभावं, अत्थतो पन तं तं पच्चयं पटिच्च ता ता वेदना उप्पज्जन्तीति वुत्तं होति।
४०२. पगेवस्स छायाति मूलादीनि निस्साय निब्बत्ता छाया पठमतरंयेव अनिच्चा।
४१३. अनुपहच्चाति अनुपहनित्वा। तत्थ मंसं पिण्डं पिण्डं कत्वा चम्मं अल्लियापेन्तो मंसकायं उपहनति नाम। चम्मं बद्धं बद्धं कत्वा मंसे अल्लियापेन्तो मंसकायं उपहनति नाम। एवं अकत्वा। विलिमंसं न्हारुबन्धनन्ति सब्बचम्मे लग्गविलीपनमंसमेव। अन्तराकिलेससंयोजनबन्धनन्ति सब्बं अन्तरकिलेसमेव सन्धाय वुत्तम्।
४१४. सत्त खो पनिमेति कस्मा आहाति? या हि एसा पञ्ञा किलेसे छिन्दतीति वुत्ता, सा न एकिकाव अत्तनो धम्मताय छिन्दितुं सक्कोति। यथा पन कुठारी न अत्तनो धम्मताय छेज्जं छिन्दति, पुरिसस्स तज्जं वायामं पटिच्चेव छिन्दति, एवं न विना छहि बोज्झङ्गेहि पञ्ञा किलेसे छिन्दितुं सक्कोति। तस्मा एवमाह। तेन हीति येन कारणेन तया छ अज्झत्तिकानि आयतनानि, छ बाहिरानि , छ विञ्ञाणकाये, दीपोपमं, रुक्खोपमं, गावूपमञ्च दस्सेत्वा सत्तहि बोज्झङ्गेहि आसवक्खयेन देसना निट्ठपिता, तेन कारणेन त्वं स्वेपि ता भिक्खुनियो तेनेव ओवादेन ओवदेय्यासीति।
४१५. सा सोतापन्नाति या सा गुणेहि सब्बपच्छिमिका, सा सोतापन्ना। सेसा पन सकदागामिअनागामिनियो च खीणासवा च। यदि एवं कथं परिपुण्णसङ्कप्पाति। अज्झासयपारिपूरिया। यस्सा हि भिक्खुनिया एवमहोसि – ‘‘कदा नु खो अहं अय्यस्स नन्दकस्स धम्मदेसनं सुणन्ती तस्मिंयेव आसने सोतापत्तिफलं सच्छिकरेय्य’’न्ति, सा सोतापत्तिफलं सच्छाकासि। यस्सा अहोसि ‘‘सकदागामिफलं अनागामिफलं अरहत्त’’न्ति, सा अरहत्तं सच्छाकासि। तेनाह भगवा ‘‘अत्तमना चेव परिपुण्णसङ्कप्पा चा’’ति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
नन्दकोवादसुत्तवण्णना निट्ठिता।

५. राहुलोवादसुत्तवण्णना

४१६. एवं मे सुतन्ति राहुलोवादसुत्तम्। तत्थ विमुत्तिपरिपाचनीयाति विमुत्तिं परिपाचेन्तीति विमुत्तिपरिपाचनीया। धम्माति पन्नरस धम्मा। ते सद्धिन्द्रियादीनं विसुद्धिकारणवसेन वेदितब्बा। वुत्तञ्हेतं –
‘‘अस्सद्धे पुग्गले परिवज्जयतो, सद्धे पुग्गले सेवतो भजतो पयिरुपासतो पसादनीये सुत्तन्ते पच्चवेक्खतो इमेहि तीहाकारेहि सद्धिन्द्रियं विसुज्झति। कुसीते पुग्गले परिवज्जयतो आरद्धवीरिये पुग्गले सेवतो भजतो पयिरुपासतो सम्मप्पधाने पच्चवेक्खतो इमेहि तीहाकारेहि वीरियिन्द्रियं विसुज्झति। मुट्ठस्सती पुग्गले परिवज्जयतो उपट्ठितस्सती पुग्गले सेवतो भजतो पयिरुपासतो सतिपट्ठाने पच्चवेक्खतो इमेहि तीहाकारेहि सतिन्द्रियं विसुज्झति । असमाहिते पुग्गले परिवज्जयतो समाहिते पुग्गले सेवतो भजतो पयिरुपासतो झानविमोक्खे पच्चवेक्खतो इमेहि तीहाकारेहि समाधिन्द्रियं विसुज्झति। दुप्पञ्ञे पुग्गले परिवज्जयतो पञ्ञवन्ते पुग्गले सेवतो भजतो पयिरुपासतो गम्भीरञाणचरियं पच्चवेक्खतो इमेहि तीहाकारेहि पञ्ञिन्द्रियं विसुज्झति। इति इमे पञ्च पुग्गले परिवज्जयतो पञ्च पुग्गले सेवतो भजतो पयिरुपासतो पञ्च सुत्तन्तक्खन्धे पच्चवेक्खतो इमेहि पन्नरसहि आकारेहि इमानि पञ्चिन्द्रियानि विसुज्झन्ती’’ति (पटि॰ म॰ १.१८५)।
अपरेपि पन्नरस धम्मा विमुत्तिपरिपाचनीया – सद्धादीनि पञ्चिमानि इन्द्रियानि, अनिच्चसञ्ञा, अनिच्चे दुक्खसञ्ञा, दुक्खे अनत्तसञ्ञा, पहानसञ्ञा, विरागसञ्ञाति, इमा पञ्च निब्बेधभागिया सञ्ञा, मेघियत्थेरस्स कथिता कल्याणमित्ततादयो पञ्चधम्माति। काय पन वेलाय भगवतो एतदहोसीति। पच्चूससमये लोकं वोलोकेन्तस्स।
४१९. अनेकानं देवतासहस्सानन्ति आयस्मता राहुलेन पदुमुत्तरस्स भगवतो पादमूले पालितनागराजकाले पत्थनं पट्ठपेन्तेन सद्धिं पत्थनं पट्ठपितदेवतायेव। तासु पन काचि भूमट्ठका देवता, काचि अन्तलिक्खका, काचि चातुमहाराजिका, काचि देवलोके, काचि ब्रह्मलोके निब्बत्ता। इमस्मिं पन दिवसे सब्बा एकट्ठाने अन्धवनस्मिंयेव सन्निपतिता। धम्मचक्खुन्ति उपालिओवाद- (म॰ नि॰ २.६९) दीघनखसुत्तेसु (म॰ नि॰ २.२०६) पठममग्गो धम्मचक्खुन्ति वुत्तो, ब्रह्मायुसुत्ते (म॰ नि॰ २.३९५) तीणि फलानि, इमस्मिं सुत्ते चत्तारो मग्गा, चत्तारि च फलानि धम्मचक्खुन्ति वेदितब्बानि। तत्थ हि काचि देवता सोतापन्ना अहेसुं, काचि सकदागामी, अनागामी, खीणासवा। तासञ्च पन देवतानं एत्तकाति गणनवसेन परिच्छेदो नत्थि। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
राहुलोवादसुत्तवण्णना निट्ठिता।

६. छछक्कसुत्तवण्णना

४२०. एवं मे सुतन्ति छछक्कसुत्तम्। तत्थ आदिकल्याणन्तिआदिम्हि कल्याणं भद्दकं निद्दोसं कत्वा देसेस्सामि। मज्झपरियोसानेसुपि एसेव नयो। इति भगवा अरियवंसं नवहि, महासतिपट्ठानं सत्तहि, महाअस्सपुरं सत्तहियेव पदेहि थोमेसि। इदं पन सुत्तं नवहि पदेहि थोमेसि।
वेदितब्बानीति सहविपस्सनेन मग्गेन जानितब्बानि। मनायतनेन तेभूमकचित्तमेव कथितं, धम्मायतनेन बहिद्धा तेभूमकधम्मा च, मनोविञ्ञाणेन ठपेत्वा द्वे पञ्चविञ्ञाणानि सेसं बावीसतिविधं लोकियविपाकचित्तम्। फस्सवेदना यथावुत्तविपाकविञ्ञाणसम्पयुत्ताव। तण्हाति विपाकवेदनापच्चया जवनक्खणे उप्पन्नतण्हा।
४२२. चक्खु अत्ताति पाटियेक्को अनुसन्धि। हेट्ठा कथितानञ्हि द्विन्नं सच्चानं अनत्तभावदस्सनत्थं अयं देसना आरद्धा। तत्थ न उपपज्जतीति न युज्जति। वेतीति विगच्छति निरुज्झति।
४२४. अयं खो पन, भिक्खवेति अयम्पि पाटियेक्को अनुसन्धि। अयञ्हि देसना तिण्णं गाहानं वसेन वट्टं दस्सेतुं आरद्धा। दुक्खं समुदयोति द्विन्नं सच्चानं वसेन वट्टं दस्सेतुन्तिपि वदन्तियेव। एतं ममातिआदीसु तण्हामानदिट्ठिगाहाव वेदितब्बा। समनुपस्सतीति गाहत्तयवसेन पस्सति।
एवं वट्टं दस्सेत्वा इदानि तिण्णं गाहानं पटिपक्खवसेन, निरोधो मग्गोति इमेसं वा द्विन्नं सच्चानं वसेन विवट्टं दस्सेतुं अयं खो पनातिआदिमाह। नेतं ममातिआदीनि तण्हादीनं पटिसेधवचनानि। समनुपस्सतीति अनिच्चं दुक्खमनत्ताति पस्सति।
४२५. एवं विवट्टं दस्सेत्वा इदानि तिण्णं अनुसयानं वसेन पुन वट्टं दस्सेतुं चक्खुञ्च, भिक्खवेतिआदिमाह। तत्थ अभिनन्दतीतिआदीनि तण्हादिट्ठिवसेनेव वुत्तानि। अनुसेतीति अप्पहीनो होति। दुक्खस्साति वट्टदुक्खकिलेसदुक्खस्स।
४२६. एवं तिण्णं अनुसयानं वसेन वट्टं कथेत्वा इदानि तेसं पटिक्खेपवसेन विवट्टं दस्सेन्तो पुन चक्खुञ्चातिआदिमाह। अविज्जं पहायाति वट्टमूलिकं अविज्जं पजहित्वा। विज्जन्ति अरहत्तमग्गविज्जं उप्पादेत्वा।
४२७. ठानमेतं विज्जतीति एत्तकेनेव कथामग्गेन वट्टविवट्टवसेन देसनं मत्थकं पापेत्वा पुन तदेव सम्पिण्डेत्वा दस्सेन्तो एवं पस्सं, भिक्खवेतिआदिमाह। सट्ठिमत्तानं भिक्खूनन्ति एत्थ अनच्छरियमेतं, यं सयमेव तथागते देसेन्ते सट्ठि भिक्खू अरहत्तं पत्ता। इमञ्हि सुत्तं धम्मसेनापतिम्हि कथेन्तेपि सट्ठि भिक्खू अरहत्तं पत्ता, महामोग्गल्लाने कथेन्तेपि, असीतिमहाथेरेसु कथेन्तेसुपि पत्ता एव। एतम्पि अनच्छरियम्। महाभिञ्ञप्पत्ता हि ते सावका।
अपरभागे पन तम्बपण्णिदीपे मालेय्यदेवत्थेरो नाम हेट्ठा लोहपासादे इदं सुत्तं कथेसि। तदापि सट्ठि भिक्खू अरहत्तं पत्ता। यथा च लोहपासादे, एवं थेरो महामण्डपेपि इदं सुत्तं कथेसि। महाविहारा निक्खमित्वा चेतियपब्बतं गतो, तत्थापि कथेसि। ततो साकियवंसविहारे, कूटालिविहारे, अन्तरसोब्भे, मुत्तङ्गणे, वातकपब्बते, पाचिनघरके, दीघवापियं, लोकन्दरे, नोमण्डलतले कथेसि। तेसुपि ठानेसु सट्ठि सट्ठि भिक्खू अरहत्तं पत्ता। ततो निक्खमित्वा पन थेरो चित्तलपब्बतं गतो। तदा च चित्तलपब्बतविहारे अतिरेकसट्ठिवस्सो महाथेरो, पोक्खरणियं कुरुवकतित्थं नाम पटिच्छन्नट्ठानं अत्थि, तत्थ थेरो न्हायिस्सामीति ओतिण्णो। देवत्थेरो तस्स सन्तिकं गन्त्वा न्हापेमि, भन्तेति आह। थेरो पटिसन्थारेनेव – ‘‘मालेय्यदेवो नाम अत्थीति वदन्ति, सो अयं भविस्सती’’ति ञत्वा त्वं देवोति आह। आम, भन्तेति। सट्ठिवस्सद्धानं मे, आवुसो, कोचि सरीरं हत्थेन फुसितुं नाम न लभि, त्वं पन न्हापेहीति उत्तरित्वा तीरे निसीदि।
थेरो सब्बम्पि हत्थपादादिपरिकम्मं कत्वा महाथेरं न्हापेसि। तं दिवसञ्च धम्मस्सवनदिवसो होति। अथ महाथेरो – ‘‘देव अम्हाकं धम्मदानं दातुं वट्टती’’ति आह। थेरो साधु, भन्तेति सम्पटिच्छि। अत्थङ्गते सूरिये धम्मस्सवनं घोसेसुम्। अतिक्कन्तसट्ठिवस्साव सट्ठि महाथेरा धम्मस्सवनत्थं अगमंसु। देवत्थेरो सरभाणावसाने इमं सुत्तं आरभि, सुत्तन्तपरियोसाने च सट्ठि महाथेरा अरहत्तं पापुणिंसु। ततो तिस्समहाविहारं गन्त्वा कथेसि, तस्मिम्पि सट्ठि थेरा। ततो नागमहाविहारे काळकच्छगामे कथेसि, तस्मिम्पि सट्ठि थेरा। ततो कल्याणिं गन्त्वा तत्थ चातुद्दसे हेट्ठापासादे कथेसि, तस्मिम्पि सट्ठि थेरा। उपोसथदिवसे उपरिपासादे कथेसि, तस्मिम्पि सट्ठि थेराति एवं देवत्थेरेयेव इदं सुत्तं कथेन्ते सट्ठिट्ठानेसु सट्ठि सट्ठि जना अरहत्तं पत्ता।
अम्बिलकाळकविहारे पन तिपिटकचूळनागत्थेरे इमं सुत्तं कथेन्ते मनुस्सपरिसा गावुतं अहोसि, देवपरिसा योजनिका। सुत्तपरियोसाने सहस्सभिक्खू अरहत्तं पत्ता, देवेसु पन ततो ततो एकेकोव पुथुज्जनो अहोसीति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
छछक्कसुत्तवण्णना निट्ठिता।

७. महासळायतनिकसुत्तवण्णना

४२८. एवं मे सुतन्ति महासळायतनिकसुत्तम्। तत्थ महासळायतनिकन्ति महन्तानं छन्नं आयतनानं जोतकं धम्मपरियायम्।
४२९. अजानन्ति सहविपस्सनेन मग्गेन अजानन्तो। उपचयं गच्छन्तीति वुड्ढिं गच्छन्ति, वसिभावं गच्छन्तीति अत्थो। कायिकाति पञ्चद्वारिकदरथा। चेतसिकाति मनोद्वारिकदरथा। सन्तापादीसुपि एसेव नयो।
४३०. कायसुखन्ति पञ्चद्वारिकसुखम्। चेतोसुखन्ति मनोद्वारिकसुखम्। एत्थ च पञ्चद्वारिकजवनेन समापज्जनं वा वुट्ठानं वा नत्थि, उप्पन्नमत्तकमेव होति। मनोद्वारिकेन सब्बं होति। अयञ्च मग्गवुट्ठानस्स पच्चयभूता बलवविपस्सना, सापि मनोद्वारिकेनेव होति।
४३१. तथाभूतस्साति कुसलचित्तसम्पयुत्तचेतोसुखसमङ्गीभूतस्स। पुब्बेव खो पनस्साति अस्स भिक्खुनो वाचाकम्मन्ताजीवा पुब्बसुद्धिका नाम आदितो पट्ठाय परिसुद्धाव होन्ति। दिट्ठिसङ्कप्पवायामसतिसमाधिसङ्खातानि पन पञ्चङ्गानि सब्बत्थककारापकङ्गानि नाम। एवं लोकुत्तरमग्गो अट्ठङ्गिको वा सत्तङ्गिको वा होति।
वितण्डवादी पन ‘‘या यथाभूतस्स दिट्ठी’’ति इममेव सुत्तपदेसं गहेत्वा ‘‘लोकुत्तरमग्गो पञ्चङ्गिको’’ति वदति। सो – ‘‘एवमस्सायं अरियो अट्ठङ्गिको मग्गो भावनापारिपूरिं गच्छती’’ति इमिना अनन्तरवचनेनेव पटिसेधितब्बो। उत्तरि च एवं सञ्ञापेतब्बो – लोकुत्तरमग्गो पञ्चङ्गिको नाम नत्थि, इमानि पन पञ्च सब्बत्थककारापकङ्गानि मग्गक्खणे विरतिवसेन पूरेन्ति। ‘‘या चतूहि वचीदुच्चरितेहि आरति विरती’’ति एवं वुत्तविरतीसु हि मिच्छावाचं पजहति, सम्मावाचं भावेति, एवं सम्मावाचं भावेन्तस्स इमानि पञ्चङ्गिकानि न विना, सहेव विरतिया पूरेन्ति। सम्माकम्मन्ताजीवेसुपि एसेव नयो। इति वचीकम्मादीनि आदितो पट्ठाय परिसुद्धानेव वट्टन्ति। इमानि पन पञ्च सब्बत्थककारापकङ्गानि विरतिवसेन परिपूरेन्तीति पञ्चङ्गिको मग्गो नाम नत्थि। सुभद्दसुत्तेपि (दी॰ नि॰ २.२१४) चेतं वुत्तं – ‘‘यस्मिं खो, सुभद्द, धम्मविनये अरियो अट्ठङ्गिको मग्गो’’ति। अञ्ञेसु च अनेकेसु सुत्तसतेसु अट्ठङ्गिकोव मग्गो आगतोति।
४३३. चत्तारोपि सतिपट्ठानाति मग्गसम्पयुत्ताव चत्तारो सतिपट्ठाना। सम्मप्पधानादीसुपि एसेव नयो। युगनन्धाति एकक्खणिकयुगनन्धा। एतेहि अञ्ञस्मिं खणे समापत्ति, अञ्ञस्मिं विपस्सनाति। एवं नानाखणिकापि होन्ति, अरियमग्गे पन एकक्खणिका।
विज्जा च विमुत्ति चाति अरहत्तमग्गविज्जा च फलविमुत्ति च। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
महासळायतनिकसुत्तवण्णना निट्ठिता।

८. नगरविन्देय्यसुत्तवण्णना

४३५. एवं मे सुतन्ति नगरविन्देय्यसुत्तम्। तत्थ समविसमं चरन्तीति कालेन समं चरन्ति, कालेन विसमम्। समचरियम्पि हेतन्ति समचरियम्पि हि एतम्।
४३७. के आकाराति कानि कारणानि? के अन्वयाति का अनुबुद्धियो? नत्थि खो पन तत्थाति कस्मा आह, ननु अरञ्ञे हरिततिणचम्पकवनादिवसेन अतिमनुञ्ञा रूपादयो पञ्च कामगुणा अत्थीति? नो नत्थि। न पनेतं वनसण्डेन कथितं, इत्थिरूपादीनि पन सन्धायेतं कथितम्। तानि हि पुरिसस्स चित्तं परियादाय तिट्ठन्ति। यथाह – ‘‘नाहं, भिक्खवे, अञ्ञं एकरूपम्पि समनुपस्सामि, यं एवं पुरिसस्स चित्तं परियादाय तिट्ठति, यथयिदं, भिक्खवे, इत्थिरूपम्। इत्थिरूपं, भिक्खवे, पुरिसस्स चित्तं परियादाय तिट्ठती’’ति (अ॰ नि॰ १.१) वित्थारेतब्बम्। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
नगरविन्देय्यसुत्तवण्णना निट्ठिता।

९. पिण्डपातपारिसुद्धिसुत्तवण्णना

४३८. एवं मे सुतन्ति पिण्डपातपारिसुद्धिसुत्तम्। तत्थ पटिसल्लानाति फलसमापत्तितो।
विप्पसन्नानीति ओकासवसेनेतं वुत्तम्। फलसमापत्तितो हि वुट्ठितस्स पञ्चहि पसादेहि पतिट्ठितोकासो विप्पसन्नो होति, छविवण्णो परिसुद्धो। तस्मा एवमाह। सुञ्ञतविहारेनाति सुञ्ञतफलसमापत्तिविहारेन। महापुरिसविहारोति बुद्धपच्चेकबुद्धतथागतमहासावकानं महापुरिसानं विहारो। येन चाहं मग्गेनातिआदीसु विहारतो पट्ठाय याव गामस्स इन्दखीला एस पविट्ठमग्गो नाम, अन्तोगामं पविसित्वा गेहपटिपाटिया चरित्वा याव नगरद्वारेन निक्खमना एस चरितब्बपदेसो नाम, बहि इन्दखीलतो पट्ठाय याव विहारा एस पटिक्कन्तमग्गो नाम। पटिघं वापि चेतसोति चित्ते पटिहञ्ञनकिलेसजातं किञ्चि अत्थि नत्थीति। अहोरत्तानुसिक्खिनाति दिवसञ्च रत्तिञ्च अनुसिक्खन्तेन।
४४०. पहीना नु खो मे पञ्च कामगुणातिआदीसु एकभिक्खुस्स पच्चवेक्खणा नाना, नानाभिक्खूनं पच्चवेक्खणा नानाति। कथं? एको हि भिक्खु पच्छाभत्तं पिण्डपातपटिक्कन्तो पत्तचीवरं पटिसामेत्वा विवित्तोकासे निसिन्नो पच्चवेक्खति ‘‘पहीना नु खो मे पञ्चकामगुणा’’ति। सो ‘‘अप्पहीना’’ति ञत्वा वीरियं पग्गय्ह अनागामिमग्गेन पञ्चकामगुणिकरागं समुग्घाटेत्वा मग्गानन्तरं फलं फलानन्तरं मग्गं ततो वुट्ठाय पच्चवेक्खन्तो ‘‘पहीना’’ति पजानाति। नीवरणादीसुपि एसेव नयो। एतेसं पन अरहत्तमग्गेन पहानादीनि होन्ति, एवं एकभिक्खुस्स नानापच्चवेक्खणा होति। एतासु पन पच्चवेक्खणासु अञ्ञो भिक्खु एकं पच्चवेक्खणं पच्चवेक्खति, अञ्ञो एकन्ति एवं नानाभिक्खूनं नानापच्चवेक्खणा होति। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
पिण्डपातपारिसुद्धिसुत्तवण्णना निट्ठिता।

१०. इन्द्रियभावनासुत्तवण्णना

४५३. एवं मे सुतन्ति इन्द्रियभावनासुत्तम्। तत्थ गजङ्गलायन्ति एवंनामके निगमे। सुवेळुवनेति सुवेळु नाम एका रुक्खजाति, तेहि सञ्छन्नो महावनसण्डो, तत्थ विहरति। चक्खुना रूपं न पस्सति, सोतेन सद्दं न सुणातीति चक्खुना रूपं न पस्सितब्बं, सोतेन सद्दो न सोतब्बोति एवं देसेतीति अधिप्पायेन वदति।
अञ्ञथा अरियस्स विनयेति इमिना भगवा अत्तनो सासने असदिसाय इन्द्रियभावनाय कथनत्थं आलयं अकासि। अथायस्मा आनन्दो – ‘‘सत्था आलयं दस्सेति, हन्दाहं इमिस्सं परिसति भिक्खुसङ्घस्स इन्द्रियभावनाकथं कारेमी’’ति सत्थारं याचन्तो एतस्स भगवातिआदिमाह। अथस्स भगवा इन्द्रियभावनं कथेन्तो तेन हानन्दातिआदिमाह।
४५४. तथ यदिदं उपेक्खाति या एसा विपस्सनुपेक्खा नाम, एसा सन्ता एसा पणीता, अतप्पिकाति अत्थो। इति अयं भिक्खु चक्खुद्वारे रूपारम्मणम्पि इट्ठे आरम्मणे मनापं, अनिट्ठे अमनापं, मज्झत्ते मनापामनापञ्च चित्तं, तस्स रज्जितुं वा दुस्सितुं वा मुय्हितुं वा अदत्वाव परिग्गहेत्वा विपस्सनं मज्झत्ते ठपेति। चक्खुमाति सम्पन्नचक्खुविसुद्धनेत्तो। चक्खाबाधिकस्स हि उद्धं उम्मीलननिम्मीलनं न होति, तस्मा सो न गहितो।
४५६. ईसकंपोणेति रथीसा विय उट्ठहित्वा ठिते।
४६१. पटिकूले अप्पटिकूलसञ्ञीतिआदीसु पटिकूले मेत्ताफरणेन वा धातुसो उपसंहारेन वा अप्पटिकूलसञ्ञी विहरति। अप्पटिकूले असुभफरणेन वा अनिच्चतो उपसंहारेन वा पटिकूलसञ्ञी विहरति। सेसपदेसुपि एसेव नयो। तदुभयं अभिनिवज्जेत्वाति मज्झत्तो हुत्वा विहरितुकामो किं करोतीति? इट्ठानिट्ठेसु आपाथगतेसु नेव सोमनस्सिको न दोमनस्सिको होति। वुत्तञ्हेतं –
‘‘कथं पटिकूले अप्पटिकूलसञ्ञी विहरति? अनिट्ठस्मिं वत्थुस्मिं मेत्ताय वा फरति, धातुतो वा उपसंहरति, एवं पटिकूले अप्पटिकूलसञ्ञी विहरति। कथं अप्पटिकूले पटिकूलसञ्ञी विहरति? इट्ठस्मिं वत्थुस्मिं असुभाय वा फरति, अनिच्चतो वा उपसंहरति, एवं अप्पटिकूले पटिकूलसञ्ञी विहरति। कथं पटिकूले च अप्पटिकूले च अप्पटिकूलसञ्ञी विहरति? अनिट्ठस्मिञ्च इट्ठस्मिञ्च वत्थुस्मिं मेत्ताय वा फरति, धातुतो वा उपसंहरति। एवं पटिकूले च अप्पटिकूले च अप्पटिकूलसञ्ञी विहरति। कथं अप्पटिकूले च पटिकूले च पटिकूलसञ्ञी विहरति? इट्ठस्मिञ्च अनिट्ठस्मिञ्च वत्थुस्मिं असुभाय वा फरति, अनिच्चतो वा उपसंहरति, एवं अप्पटिकूले च पटिकूले च पटिकूलसञ्ञी विहरति । कथं पटिकूले च अप्पटिकूले च तदुभयं अभिनिवज्जेत्वा उपेक्खको विहरति सतो सम्पजानो? इध भिक्खु चक्खुना रूपं दिस्वा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो…पे॰… मनसा धम्मं विञ्ञाय नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो। एवं पटिकूले च अप्पटिकूले च तदुभयं अभिनिवज्जेत्वा उपेक्खको विहरति सतो सम्पजानो’’ति।
इमेसु च तीसु नयेसु पठमनये मनापं अमनापं मनापामनापन्ति संकिलेसं वट्टति, निक्किलेसं वट्टति। दुतियनये संकिलेसं, ततियनये संकिलेसनिक्किलेसं वट्टति। पुन वुत्तं – ‘‘पठमं संकिलेसं वट्टति, दुतियं संकिलेसम्पि निक्किलेसम्पि, ततियं निक्किलेसमेव वट्टती’’ति। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
इन्द्रियभावनासुत्तवण्णना निट्ठिता।
पञ्चमवग्गवण्णना निट्ठिता।
उपरिपण्णासट्ठकथा निट्ठिता।
यो चायं ‘‘सब्बधम्ममूलपरियायं वो, भिक्खवे, देसिस्सामी’’ति आरद्धत्ता आदिकल्याणो, मज्झे ‘‘सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्ल’’न्ति वचनतो मज्झेकल्याणो, सन्निट्ठाने ‘‘अरियो भावितिन्द्रियो’’ति वचनतो परियोसानकल्याणोति तिविधकल्याणो मज्झिमनिकायो ‘‘महाविपस्सना नामाय’’न्ति वुत्तो, सो वण्णनावसेन समत्तो होति।

निगमनकथा

एत्तावता च –
आयाचितो सुमतिना थेरेन भदन्तबुद्धमित्तेन,
पुब्बे मयूरदूतपट्टनम्हि सद्धिं निवसन्तेन॥
परवादविधंसनस्स मज्झिमनिकायसेट्ठस्स,
यमहं पपञ्चसूदनिमट्ठकथं कातुमारभिं॥
सा हि महाअट्ठकथाय सारमादाय निट्ठिता एसा,
सत्तुत्तरसतमत्ताय पाळिया भाणवारेहि॥
एकूनसट्ठिमत्तो विसुद्धिमग्गोपि भाणवारेहि,
अत्थप्पकासनत्थाय आगमानं कतो यस्मा॥
तस्मा तेन सहा’यं गाथागणनानयेन अट्ठकथा,
समधिकछसट्ठिसतमिति विञ्ञेय्या भाणवारानं॥
समधिकछसट्ठिसतपमाणमिति भाणवारतो एसा,
समयं पकासयन्ती महाविहाराधिवासीनं॥
मूलट्ठकथासारं आदाय मया इमं करोन्तेन,
यं पञ्ञमुपचितं तेन होतु लोको सदा सुखितोति॥
परमविसुद्धसद्धाबुद्धिवीरियप्पटिमण्डितेन सीलाचारज्जवमद्दवादिगुणसमुदयसमुदितेन सकसमयसमयन्तरगहनज्झोगाहनसमत्थेन पञ्ञावेय्यत्तियसमन्नागतेन तिपिटकपरियत्तिप्पभेदे साट्ठकथे सत्थु सासने अप्पटिहतञाणप्पभावेन महावेय्याकरणेन करणसम्पत्तिजनितसुखविनिग्गतमधुरोदारवचनलावण्णयुत्तेन युत्तमुत्तवादिना वादीवरेन महाकविना पभिन्नपटिसम्भिदापरिवारे छळभिञ्ञादिप्पभेदगुणप्पटिमण्डिते उत्तरिमनुस्सधम्मे सुप्पतिट्ठितबुद्धीनं थेरवंसप्पदीपानं थेरानं महाविहारवासीनं वंसालङ्कारभूतेन विपुलविसुद्धबुद्धिना बुद्धघोसोति गरूहि गहितनामधेय्येन थेरेन कता अयं पपञ्चसूदनी नाम मज्झिमनिकायट्ठकथा –
ताव तिट्ठतु लोकस्मिं, लोकनित्थरणेसिनम्।
दस्सेन्ती कुलपुत्तानं, नयं दिट्ठिविसुद्धिया॥
बुद्धोति नामम्पि, सुद्धचित्तस्स तादिनो।
लोकम्हि लोकजेट्ठस्स, पवत्तति महेसिनोति॥
पपञ्चसूदनी नाम
मज्झिमनिकायट्ठकथा सब्बाकारेन निट्ठिता।