४. विभङ्गवग्गो
१. भद्देकरत्तसुत्तवण्णना
२७२. एवं मे सुतन्ति भद्देकरत्तसुत्तम्। तत्थ भद्देकरत्तस्साति विपस्सनानुयोगसमन्नागतत्ता भद्दकस्स एकरत्तस्स। उद्देसन्ति मातिकम्। विभङ्गन्ति वित्थारभाजनीयम्।
अतीतन्ति अतीते पञ्चक्खन्धे। नान्वागमेय्याति तण्हादिट्ठीहि नानुगच्छेय्य। नप्पटिकङ्खेति तण्हादिट्ठीहि न पत्थेय्य। यदतीतन्ति इदमेत्थ कारणवचनम्। यस्मा यं अतीतं, तं पहीनं निरुद्धं अत्थङ्गतं, तस्मा तं पुन नानुगच्छेय्य। यस्मा च यं अनागतं, तं अप्पत्तं अजातं अनिब्बत्तं, तस्मा तम्पि न पत्थेय्य।
तत्थ तत्थाति पच्चुप्पन्नम्पि धम्मं यत्थ यत्थेव उप्पन्नो, तत्थ तत्थेव च नं अनिच्चानुपस्सनादीहि सत्तहि अनुपस्सनाहि यो विपस्सति अरञ्ञादीसु वा तत्थ तत्थेव विपस्सति। असंहीरं असंकुप्पन्ति इदं विपस्सनापटिविपस्सनादस्सनत्थं वुत्तम्। विपस्सना हि रागादीहि न संहीरति न संकुप्पतीति असंहीरं असंकुप्पं, तं अनुब्रूहये वड्ढेय्य, पटिविपस्सेय्याति वुत्तं होति। अथ वा निब्बानं रागादीहि न संहीरति न संकुप्पतीति असंहीरं असंकुप्पम्। तं विद्वा पण्डितो भिक्खु अनुब्रूहये, पुनप्पुनं तदारम्मणं तं तं फलसमापत्तिं अप्पेन्तो वड्ढेय्याति अत्थो।
तस्स पन अनुब्रूहन्तस्स अत्थाय – अज्जेव किच्चमातप्पन्ति किलेसानं आतापनपरितापनेन आतप्पन्ति लद्धनामं वीरियं अज्जेव कातब्बम्। को जञ्ञा मरणं सुवेति स्वे जीवितं वा मरणं वा को जानाति। अज्जेव दानं वा दस्सामि, सीलं वा रक्खिस्सामि, अञ्ञतरं वा पन कुसलं करिस्सामीति हि ‘‘अज्ज ताव पपञ्चो अत्थि, स्वे वा पुनदिवसे वा करिस्सामी’’ति चित्तं अनुप्पादेत्वा अज्जेव करिस्सामीति एवं वीरियं कातब्बन्ति दस्सेति। महासेनेनाति अग्गिविससत्थादीनि अनेकानि मरणकारणानि तस्स सेना, ताय महतिया सेनाय वसेन महासेनेन एवरूपेन मच्चुना सद्धिं ‘‘कतिपाहं ताव आगमेहि यावाहं बुद्धपूजादिं अत्तनो अवस्सयकम्मं करोमी’’ति । एवं मित्तसन्थवाकारसङ्खातो वा, ‘‘इदं सतं वा सहस्सं वा गहेत्वा कतिपाहं आगमेही’’ति एवं लञ्जानुप्पदानसङ्खातो वा, ‘‘इमिनाहं बलरासिना पटिबाहिस्सामी’’ति एवं बलरासिसङ्खातो वा सङ्गरो नत्थि। सङ्गरोति हि मित्तसन्थवाकारलञ्जानुप्पदानबलरासीनं नामं, तस्मा अयमत्थो वुत्तो।
अतन्दितन्ति अनलसं उट्ठाहकम्। एवं पटिपन्नत्ता भद्दो एकरत्तो अस्साति भद्देकरत्तो। इति तं एवं पटिपन्नपुग्गलं ‘‘भद्देकरत्तो अय’’न्ति। रागादीनं सन्तताय सन्तो बुद्धमुनि आचिक्खति।
२७३. एवंरूपोतिआदीसु काळोपि समानो इन्दनीलमणिवण्णो अहोसिन्ति एवं मनुञ्ञरूपवसेनेव एवंरूपो अहोसिम्। कुसलसुखसोमनस्सवेदनावसेनेव एवंवेदनो। तंसम्पयुत्तानंयेव सञ्ञादीनं वसेन एवंसञ्ञो एवंसङ्खारो एवंविञ्ञाणो अहोसिं अतीतमद्धानन्ति।
तत्थ नन्दिं समन्वानेतीति तेसु रूपादीसु तण्हं समन्वानेति अनुपवत्तेति। हीनरूपादिवसेन पन एवंरूपो अहोसिं…पे॰… एवंविञ्ञाणो अहोसिन्ति न मञ्ञति।
नन्दिं न समन्वानेतीति तण्हं वा तण्हासम्पयुत्तदिट्ठिं वा नानुपवत्तयति।
२७४. एवंरूपो सियन्तिआदीसुपि तंमनुञ्ञरूपादिवसेनेव तण्हादिट्ठिपवत्तसङ्खाता नन्दिसमन्वानयनाव वेदितब्बा।
२७५. कथञ्च , भिक्खवे, पच्चुप्पन्नेसु धम्मेसु संहीरतीति इदं ‘‘पच्चुप्पन्नञ्च यो धम्मं, तत्थ तत्थ विपस्सति। असंहीरं असंकुप्प’’न्ति उद्देसस्स निद्देसत्थं वुत्तम्। कामञ्चेत्थ ‘‘कथञ्च, भिक्खवे, पच्चुप्पन्नं धम्मं न विपस्सती’’तिआदि वत्तब्बं सिया, यस्मा पन असंहीराति च असंकुप्पाति च विपस्सना वुत्ता, तस्मा तस्सा एव अभावञ्च भावञ्च दस्सेतुं संहीरतीति मातिकं उद्धरित्वा वित्थारो वुत्तो। तत्थ संहीरतीति विपस्सनाय अभावतो तण्हादिट्ठीहि आकड्ढियति। न संहीरतीति विपस्सनाय भावेन तण्हादिट्ठीहि नाकड्ढियति। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
भद्देकरत्तसुत्तवण्णना निट्ठिता।
२. आनन्दभद्देकरत्तसुत्तवण्णना
२७६. एवं मे सुतन्ति आनन्दभद्देकरत्तसुत्तम्। तत्थ पटिसल्लाना वुट्ठितोति फलसमापत्तितो वुट्ठितो। को नु खो, भिक्खवेति जानन्तोव कथासमुट्ठापनत्थं पुच्छि।
२७८. साधु साधूति थेरस्स साधुकारमदासि। साधु खो त्वन्ति परिमण्डलेहि पदब्यञ्जनेहि परिसुद्धेहि कथितत्ता देसनं पसंसन्तो आह। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
आनन्दभद्देकरत्तसुत्तवण्णना निट्ठिता।
३. महाकच्चानभद्देकरत्तसुत्तवण्णना
२७९. एवं मे सुतन्ति महाकच्चानभद्देकरत्तसुत्तम्। तत्थ तपोदारामेति तत्तोदकस्स रहदस्स वसेन एवंलद्धनामे आरामे। वेभारपब्बतस्स किर हेट्ठा भूमट्ठकनागानं पञ्चयोजनसतिकं नागभवनं देवलोकसदिसं मणिमयेन तलेन आरामउय्यानेहि च समन्नागतं, तत्थ नागानं कीळनट्ठाने महाउदकरहदो, ततो तपोदा नाम नदी सन्दति कुथिता उण्होदका। कस्मा पनेसा एदिसा जाता? राजगहं किर परिवारेत्वा महा पेतलोको, तत्थ द्विन्नं महालोहकुम्भिनिरयानं अन्तरेन अयं तपोदा आगच्छति, तस्मा सा कुथिता सन्दति। वुत्तम्पि चेतं – ‘‘यतायं, भिक्खवे, तपोदा सन्दति, सो दहो अच्छोदको सीतोदको सातोदको सेतोदको सुप्पतित्थो रमणीयो पहूतमच्छकच्छपो, चक्कमत्तानि च पदुमानि पुप्फन्ति । अपिचायं, भिक्खवे, तपोदा द्विन्नं महानिरयानं अन्तरिकाय आगच्छति, तेनायं तपोदा कुथिता सन्दती’’ति (पारा॰ २३१)। इमस्स पन आरामस्स अभिसम्मुखट्ठाने ततो महाउदकरहदो जातो, तस्स नामवसेनायं विहारो तपोदारामोति वुच्चति।
२८०. समिद्धीति तस्स किर थेरस्स अत्तभावो समिद्धो अभिरूपो पासादिको, तस्मा समिद्धित्वेव सङ्खं गतो। आदिब्रह्मचरियकोति मग्गब्रह्मचरियस्स आदि पुब्बभागप्पटिपत्तिभूतो। इदं वत्वान सुगतो उट्ठायासनाति मधुपिण्डिकसुत्ते (म॰ नि॰ १.१९९ आदयो) वुत्तनयेनेव वित्थारेतब्बम्।
२८२. इति मे चक्खुन्ति इमस्मिं किर सुत्ते भगवा द्वादसायतनवसेनेव मातिकं ठपेसि। थेरोपि ‘‘भगवता हेट्ठा द्वीसु, उपरि चतुत्थे चाति इमेसु तीसु सुत्तेसु पञ्चक्खन्धवसेन मातिका च विभङ्गो च कतो, इध पन द्वादसायतनवसेनेव विभजनत्थं मातिका ठपिता’’ति नयं पटिलभित्वा एवमाह। इमं पन नयं लभन्तेन थेरेन भारियं कतं, अपदे पदं दस्सितं, आकासे पदं कतं, तेन नं भगवा इममेव सुत्तं सन्धाय – ‘‘एतदग्गं , भिक्खवे, मम सावकानं भिक्खूनं संखित्तेन भासितस्स वित्थारेन अत्थं विभजन्तानं यदिदं महाकच्चानो’’ति (अ॰ नि॰ १.१९७) एतदग्गे ठपेसि। एत्थ पन चक्खूति चक्खुपसादो। रूपाति चतुसमुट्ठानिकरूपा। इमिना नयेन सेसायतनानिपि वेदितब्बानि। विञ्ञाणन्ति निकन्तिविञ्ञाणम्। तदभिनन्दतीति तं चक्खुञ्चेव रूपञ्च तण्हादिट्ठिवसेन अभिनन्दति। अन्वागमेतीति तण्हादिट्ठीहि अनुगच्छति।
इति मे मनो अहोसि अतीतमद्धानं इति धम्माति एत्थ पन मनोति भवङ्गचित्तम्। धम्माति तेभूमकधम्मारम्मणम्।
२८३. पणिदहतीति पत्थनावसेन ठपेसि। पणिधानपच्चयाति पत्थनाट्ठपनकारणा। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
महाकच्चानभद्देकरत्तसुत्तवण्णना निट्ठिता।
४. लोमसकङ्गियभद्देकरत्तसुत्तवण्णना
२८६. एवं मे सुतन्ति लोमसकङ्गियभद्देकरत्तसुत्तम्। तत्थ लोमसकङ्गियोति अङ्गथेरो किर नामेस, कायस्स पन ईसकलोमसाकारताय लोमसकङ्गियोति पाकटो जातो। चन्दनो देवपुत्तोति कस्सपसम्मासम्बुद्धकाले किरेस चन्दनो नाम उपासको अड्ढो महद्धनो तीणि रतनानि चतूहि पच्चयेहि पूजेत्वा देवलोके निब्बत्तो, पुरिमनामेन चन्दनो देवपुत्तोत्वेव सङ्खं गतो। पण्डुकम्बलसिलायन्ति रत्तकम्बलसिलायम्। तस्सा किर रत्तकम्बलस्सेव जयसुमनपुप्फरासि विय वण्णो, तस्मा ‘‘पण्डुकम्बलसिला’’ति वुच्चति।
कदा पन तत्थ भगवा विहासीति? बोधिपत्तितो सत्तमे संवच्छरे सावत्थियं आसाळ्हीमासपुण्णमाय द्वादसयोजनाय परिसाय मज्झे यमकपाटिहारियं कत्वा ओरुय्ह कण्डम्बमूले पञ्ञत्तवरबुद्धासने निसीदित्वा धम्मदेसनाय महाजनं महाविदुग्गतो उद्धरित्वा बुद्धा नाम यस्मा पाटिहारियं कत्वा मनुस्सपथे न वसन्ति, तस्मा पस्समानस्सेव तस्स जनस्स पदवीक्कमं कत्वा तावतिंसभवने पारिच्छत्तकमूले पण्डुकम्बलसिलायं वस्सं उपगतो, तस्मिं समये विहासि।
तत्र भगवाति तत्र विहरन्तो भगवा येभुय्येन दसहि चक्कवाळसहस्सेहि सन्निपतिताहि देवताहि परिवुतो मातरं कायसक्खिं कत्वा अभिधम्मपिटकं कथेन्तो गम्भीरं निपुणं तिलक्खणाहतं रूपारूपपरिच्छेदकथं पटिविज्झितुं असक्कोन्तानं देवानं संवेगजननत्थं अन्तरन्तरा भद्देकरत्तस्स उद्देसञ्च विभङ्गञ्च अभासि। तत्रायं देवपुत्तो उग्गण्हन्तो इमा गाथा सद्धिं विभङ्गेन उग्गण्हि, देवत्तस्स पन पमादाधिट्ठानत्ता दिब्बेहि आरम्मणेहि निप्पीळियमानो अनुपुब्बेन सुत्तं सम्मुट्ठो गाथामत्तमेव धारेसि। तेनाह ‘‘एवं खो अहं भिक्खु धारेमि भद्देकरत्तियो गाथा’’ति।
उग्गण्हाहि त्वन्तिआदीसु तुण्हीभूतो निसीदित्वा सुणन्तो उग्गण्हाति नाम, वाचाय सज्झायं करोन्तो परियापुणाति नाम, अञ्ञेसं वाचेन्तो धारेति नाम। सेसमेत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
लोमसकङ्गियभद्देकरत्तसुत्तवण्णना निट्ठिता।
५. चूळकम्मविभङ्गसुत्तवण्णना
२८९. एवं मे सुतन्ति चूळकम्मविभङ्गसुत्तम्। तत्थ सुभोति सो किर दस्सनीयो अहोसि पासादिको, तेनस्स अङ्गसुभताय सुभोत्वेव नामं अकंसु। माणवोति पन तं तरुणकाले वोहरिंसु, सो महल्लककालेपि तेनेव वोहारेन वोहरियति। तोदेय्यपुत्तोति तोदेय्यस्स नाम पसेनदिरञ्ञो पुरोहितब्राह्मणस्स पुत्तो। सो किर सावत्थिया अविदूरे तुदिगामो नाम अत्थि, तस्स अधिपतित्ता तोदेय्योति सङ्खं गतो। महाधनो पन होति सत्तासीतिकोटिविभवो परममच्छरी, ‘‘ददतो भोगानं अपरिक्खयो नाम नत्थी’’ति चिन्तेत्वा कस्सचि किञ्चि न देति। वुत्तम्पि चेतं –
‘‘अञ्जनानं खयं दिस्वा, वम्मिकानञ्च सञ्चयम्।
मधूनञ्च समाहारं, पण्डितो घरमावसे’’ति॥
एवं अदानमेव सिक्खापेसि। धुरविहारे वसतो सम्मासम्बुद्धस्स यागुउळुङ्गमत्तं वा भत्तकटच्छुमत्तं वा अदत्वा धनलोभेन कालं कत्वा तस्मिंयेव घरे सुनखो हुत्वा निब्बत्तो। सुभो तं सुनखं अतिविय पियायति , अत्तनो भुञ्जनकभत्तंयेव भोजेति, उक्खिपित्वा वरसयने सयापेति। अथ भगवा एकदिवसं पच्चूससमये लोकं वोलोकेन्तो तं सुनखं दिस्वा – ‘‘तोदेय्यब्राह्मणो धनलोभेन अत्तनोव घरे सुनखो हुत्वा निब्बत्तो, अज्ज मयि सुभस्स घरं गते मं दिस्वा सुनखो भुक्कारं करिस्सति, अथस्साहं एकं वचनं वक्खामि, सो ‘जानाति मं समणो गोतमो’ति गन्त्वा उद्धनट्ठाने निपज्जिस्सति। ततोनिदानं सुभस्स मया सद्धिं एको कथासल्लापो भविस्सति, सो धम्मं सुत्वा सरणेसु पतिट्ठहिस्सति, सुनखो पन कालं कत्वा निरये निब्बत्तिस्सती’’ति इमं माणवस्स सरणेसु पतिट्ठानभावं ञत्वा भगवा तं दिवसं सरीरपटिजग्गनं कत्वा एककोव गामं पविसित्वा निक्खन्ते माणवे तं घरं पिण्डाय पाविसि।
सुनखो भगवन्तं दिस्वा भुक्कारं करोन्तो भगवतो समीपं गतो। ततो नं भगवा एतदवोच – ‘‘तोदेय्य त्वं पुब्बेपि मं भो भोति परिभवित्वा सुनखो जातो, इदानिपि भुक्कारं कत्वा अवीचिं गमिस्ससी’’ति। सुनखो तं सुत्वा – ‘‘जानाति मं समणो गोतमो’’ति विप्पटिसारी हुत्वा गीवं ओनामेत्वा उद्धनन्तरे छारिकायं निपन्नो। मनुस्सा उक्खिपित्वा सयने सयापेतुं नासक्खिंसु। सुभो आगन्त्वा – ‘‘केनायं सुनखो सयना ओरोपितो’’ति आह। मनुस्सा न केनचीति वत्वा तं पवत्तिं आरोचेसुम्। माणवो सुत्वा – ‘‘मम पिता ब्रह्मलोके निब्बत्तो, तोदेय्यो नाम सुनखो नत्थि। समणो पन गोतमो पितरं सुनखं करोति, यंकिञ्चि एस मुखारुळ्हं भासती’’ति कुज्झित्वा भगवन्तं मुसावादेन निग्गहेतुकामो विहारं गन्त्वा तं पवत्तिं पुच्छि।
भगवापि तस्स तथेव वत्वा अविसंवादनत्थं आह – ‘‘अत्थि पन ते माणव पितरा अनक्खातं धन’’न्ति । अत्थि, भो गोतम, सतसहस्सग्घनिका सुवण्णमाला सतसहस्सग्घनिका सुवण्णपादुका सतसहस्सग्घनिका सुवण्णपाति सतसहस्सञ्च कहापणन्ति। गच्छ तं सुनखं अप्पोदकपायासं भोजापेत्वा सयने आरोपेत्वा ईसकं निद्दं ओक्कन्तकाले पुच्छ, सब्बं ते आचिक्खिस्सति। अथ नं जानेय्यासि ‘‘पिता मे एसो’’ति। माणवो – ‘‘सचे सच्चं भविस्सति, धनं लच्छामि, नो चे, समणं गोतमं मुसावादेन निग्गण्हिस्सामी’’ति द्वीहिपि कारणेहि तुट्ठो गन्त्वा तथा अकासि। सुनखो – ‘‘ञातोम्हि इमिना’’ति रोदित्वा हुं हुन्ति करोन्तो धननिधानट्ठानं गन्त्वा पादेन पथविं खणित्वा सञ्ञं अदासि, माणवो धनं गहेत्वा – ‘‘भवपटिच्छन्नं नाम एवं सुखुमं पटिसन्धिअन्तरं पाकटं समणस्स गोतमस्स, अद्धा एस सब्बञ्ञू’’ति भगवति पसन्नचित्तो चुद्दस पञ्हे अभिसङ्खरि। अङ्गविज्जापाठको किरेस, तेनस्स एतदहोसि – ‘‘इदं धम्मपण्णाकारं गहेत्वा समणं गोतमं पञ्हे पुच्छिस्सामी’’ति दुतियगमनेन येन भगवा तेनुपसङ्कमि, तेन पुट्ठपञ्हे पन भगवा एकप्पहारेनेव विस्सज्जेन्तो कम्मस्सकातिआदिमाह।
तत्थ कम्मं एतेसं सकं अत्तनो भण्डकन्ति कम्मस्सका। कम्मस्स दायादाति कम्मदायादा, कम्मं एतेसं दायज्जं भण्डकन्ति अत्थो। कम्मं एतेसं योनि कारणन्ति कम्मयोनी। कम्मं एतेसं बन्धूति कम्मबन्धू, कम्मञातकाति अत्थो। कम्मं एतेसं पटिसरणं पतिट्ठाति कम्मपटिसरणा। यदिदं हीनप्पणीततायाति यं इदं ‘‘त्वं हीनो भव, त्वं पणीतो, त्वं अप्पायुको, त्वं दीघायुको…पे॰… त्वं दुप्पञ्ञो भव, त्वं पञ्ञवा’’ति एवं हीनप्पणीतताय विभजनं, तं न अञ्ञो कोचि करोति, कम्ममेव एवं सत्ते विभजतीति अत्थो। न माणवो कथितस्स अत्थं सञ्जानासि, घनदुस्सपट्टेनस्स मुखं बन्धित्वा मधुरं पुरतो ठपितं विय अहोसि। माननिस्सितो किरेस पण्डितमानी, अत्तना समं न पस्सति। अथस्स ‘‘किं समणो गोतमो कथेति, यमहं जानामि, तदेव कथेतीति अयं मानो मा अहोसी’’ति मानभञ्जनत्थं भगवा ‘‘आदितोव दुप्पटिविज्झं कत्वा कथेस्सामि, ततो ‘नाहं भो गोतम जानामि, वित्थारेन मे पाकटं कत्वा कथेथा’ति मं याचिस्सति, अथस्साहं याचितकाले कथेस्सामि, एवञ्चस्स सात्थकं भविस्सती’’ति दुप्पटिविज्झं कत्वा कथेसि।
इदानि सो अत्तनो अप्पटिविद्धभावं पकासेन्तो न खो अहन्तिआदिमाह।
२९०. समत्तेनाति परिपुण्णेन। समादिन्नेनाति गहितेन परामट्ठेन। अप्पायुकसंवत्तनिका एसा, माणव, पटिपदा यदिदं पाणातिपातीति यं इदं पाणातिपातकम्मं, एसा अप्पायुकसंवत्तनिका पटिपदाति।
कथं पनेसा अप्पायुकतं करोति? चत्तारि हि कम्मानि उपपीळकं उपच्छेदकं जनकं उपत्थम्भकन्ति। बलवकम्मेन हि निब्बत्तं पवत्ते उपपीळकं आगन्त्वा अत्थतो एवं वदति नाम – ‘‘सचाहं पठमतरं जानेय्यं, न ते इध निब्बत्तितुं ददेय्यं, चतूसुयेव तं अपायेसु निब्बत्तापेय्यम्। होतु, त्वं यत्थ कत्थचि निब्बत्त, अहं उपपीळककम्मं नाम तं पीळेत्वा निरोजं नियूसं कसटं करिस्सामी’’ति। ततो पट्ठाय तं तादिसं करोति। किं करोति? परिस्सयं उपनेति, भोगे विनासेति।
तत्थ दारकस्स मातुकुच्छियं निब्बत्तकालतो पट्ठाय मातु अस्सादो वा सुखं वा न होति, मातापितूनं पीळाव उप्पज्जति। एवं परिस्सयं उपनेति। दारकस्स पन मातुकुच्छिम्हि निब्बत्तकालतो पट्ठाय गेहे भोगा उदकं पत्वा लोणं विय राजादीनं वसेन नस्सन्ति, कुम्भदोहनधेनुयो खीरं न देन्ति, सूरता गोणा चण्डा होन्ति, काणा होन्ति, खुज्जा होन्ति, गोमण्डले रोगो पतति, दासादयो वचनं न करोन्ति, वापितं सस्सं न जायति, गेहगतं गेहे, अरञ्ञगतं अरञ्ञे नस्सति, अनुपुब्बेन घासच्छादनमत्तं दुल्लभं होति, गब्भपरिहारो न होति, विजातकाले मातुथञ्ञं छिज्जति, दारको परिहारं अलभन्तो पीळितो निरोजो नियूसो कसटो होति, इदं उपपीळककम्मं नाम।
दीघायुककम्मेन पन निब्बत्तस्स उपच्छेदककम्मं आगन्त्वा आयुं छिन्दति। यथा हि पुरिसो अट्ठुसभगमनं कत्वा सरं खिपेय्य तमञ्ञो धनुतो विमुत्तमत्तं मुग्गरेन पहरित्वा तत्थेव पातेय्य, एवं दीघायुककम्मेन निब्बत्तस्स उपच्छेदककम्मं आयुं छिन्दति। किं करोति? चोरानं अटविं पवेसेति, वाळमच्छोदकं ओतारेति, अञ्ञतरं वा पन सपरिस्सयट्ठानं उपनेति, इदं उपच्छेदककम्मं नाम, ‘‘उपघातक’’न्तिपि एतस्सेव नामम्।
पटिसन्धिनिब्बत्तकं पन कम्मं जनककम्मं नाम। अप्पभोगकुलादीसु निब्बत्तस्स भोगसम्पदादिकरणेन उपत्थम्भककम्मं उपत्थम्भककम्मं नाम।
इमेसु चतूसु पुरिमानि द्वे अकुसलानेव, जनकं कुसलम्पि अकुसलम्पि, उपत्थम्भकं कुसलमेव। तत्थ पाणातिपातकम्मं उपच्छेदककम्मेन अप्पायुकसंवत्तनिकं होति। पाणातिपातिना वा कतं कुसलकम्मं उळारं न होति, दीघायुकपटिसन्धिं जनेतुं न सक्कोति। एवं पाणातिपातो अप्पायुकसंवत्तनिको होति। पटिसन्धिमेव वा नियामेत्वा अप्पायुकं करोति, सन्निट्ठानचेतनाय वा निरये निब्बत्तति, पुब्बापरचेतनाहि वुत्तनयेन अप्पायुको होति।
दीघायुकसंवत्तनिका एसा माणव पटिपदाति एत्थ परित्तकम्मेनपि निब्बत्तं पवत्ते एतं पाणातिपाता विरतिकम्मं आगन्त्वा अत्थतो एवं वदति नाम – ‘‘सचाहं पठमतरं जानेय्यं, न ते इध निब्बत्तितुं ददेय्यं, देवलोकेयेव तं निब्बत्तापेय्यम्। होतु, त्वं यत्थ कत्थचि निब्बत्ति, अहं उपत्थम्भककम्मं नाम थम्भं ते करिस्सामी’’ति उपत्थम्भं करोति। किं करोति? परिस्सयं नासेति, भोगे उप्पादेति।
तत्थ दारकस्स मातुकुच्छियं निब्बत्तकालतो पट्ठाय मातापितूनं सुखमेव सातमेव होति। येपि पकतिया मनुस्सामनुस्सपरिस्सया होन्ति, ते सब्बे अपगच्छन्ति। एवं परिस्सयं नासेति। दारकस्स पन मातुकुच्छिम्हि निब्बत्तकालतो पट्ठाय गेहे भोगानं पमाणं न होति, निधिकुम्भियो पुरतोपि पच्छतोपि गेहं पवट्टमाना पविसन्ति। मातापितरो परेहि ठपितधनस्सापि सम्मुखीभावं गच्छन्ति। धेनुयो बहुखीरा होन्ति, गोणा सुखसीला होन्ति, वप्पट्ठाने सस्सानि सम्पज्जन्ति। वड्ढिया वा सम्पयुत्तं, तावकालिकं वा दिन्नं धनं अचोदिता सयमेव आहरित्वा देन्ति, दासादयो सुवचा होन्ति, कम्मन्ता न परिहायन्ति। दारको गब्भतो पट्ठाय परिहारं लभति, कोमारिकवेज्जा सन्निहिताव होन्ति। गहपतिकुले जातो सेट्ठिट्ठानं, अमच्चकुलादीसु जातो सेनापतिट्ठानादीनि लभति। एवं भोगे उप्पादेति। सो अपरिस्सयो सभोगो चिरं जीवतीति। एवं अपाणातिपातकम्मं दीघायुकसंवत्तनिकं होति।
अपाणातिपातिना वा कतं अञ्ञम्पि कुसलं उळारं होति, दीघायुकपटिसन्धिं जनेतुं सक्कोति, एवम्पि दीघायुकसंवत्तनिकं होति। पटिसन्धिमेव वा नियामेत्वा दीघायुकं करोति। सन्निट्ठानचेतनाय वा देवलोके निब्बत्तति, पुब्बापरचेतनाहि वुत्तनयेन दीघायुको होति। इमिना नयेन सब्बपञ्हविस्सज्जनेसु अत्थो वेदितब्बो।
विहेठनकम्मादीनिपि हि पवत्ते आगन्त्वा अत्थतो तथेव वदमानानि विय उपपीळनेन निब्भोगतं आपादेत्वा पटिजग्गनं अलभन्तस्स रोगुप्पादनादीहि वा, विहेठकादीहि कतस्स कुसलस्स अनुळारताय वा, आदितोव पटिसन्धिनियामनेन वा, वुत्तनयेनेव पुब्बापरचेतनावसेन वा बह्वाबाधतादीनि करोन्ति, अपाणातिपातो विय च अविहेठनादीनिपि अप्पाबाधतादीनीति।
२९३. एत्थ पन इस्सामनकोति इस्सासम्पयुत्तचित्तो। उपदुस्सतीति इस्सावसेनेव उपक्कोसन्तो दुस्सति। इस्सं बन्धतीति यवकलापं बन्धन्तो विय यथा न नस्सति एवं बन्धित्वा विय ठपेति। अप्पेसक्खोति अप्पपरिवारो, रत्तिं खित्तो विय सरो न पञ्ञायति, उच्छिट्ठहत्थो निसीदित्वा उदकदायकम्पि न लभति।
२९४. न दाता होतीति मच्छरियवसेन न दाता होति। तेन कम्मेनाति तेन मच्छरियकम्मेन।
२९५. अभिवादेतब्बन्ति अभिवादनारहं बुद्धं वा पच्चेकबुद्धं वा अरियसावकं वा। पच्चुट्ठातब्बादीसुपि एसेव नयो। इमस्मिं पन पञ्हविस्सज्जने उपपीळकउपत्थम्भककम्मानि न गहेतब्बानि। न हि पवत्ते नीचकुलिनं वा उच्चाकुलिनं वा सक्का कातुं, पटिसन्धिमेव पन नियामेत्वा नीचकुलियं कम्मं नीचकुले निब्बत्तेति, उच्चाकुलियं कम्मं उच्चाकुले।
२९६. न परिपुच्छिता होतीति एत्थ पन अपरिपुच्छनेन निरये न निब्बत्तति। अपरिपुच्छको पन ‘‘इदं कातब्बं, इदं न कातब्ब’’न्ति न जानाति, अजानन्तो कातब्बं न करोति, अकातब्बं करोति। तेन निरये निब्बत्तति, इतरो सग्गे। इति खो, माणव…पे॰… यदिदं हीनप्पणीततायाति सत्था देसनं यथानुसन्धिं पापेसि। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
चूळकम्मविभङ्गसुत्तवण्णना निट्ठिता।
सुभसुत्तन्तिपि वुच्चति।
६. महाकम्मविभङ्गसुत्तवण्णना
२९८. एवं मे सुतन्ति महाकम्मविभङ्गसुत्तम्। तत्थ मोघन्ति तुच्छं अफलम्। सच्चन्ति तथं भूतम्। इदञ्च एतेन न सम्मुखा सुतं, उपालिसुत्ते (म॰ नि॰ २.५६) पन – ‘‘मनोकम्मं महासावज्जतरं पञ्ञपेमि पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, नो तथा कायकम्मं नो तथा वचीकम्म’’न्ति भगवता वुत्तं अत्थि, सा कथा तित्थियानं अन्तरे पाकटा जाता, तं गहेत्वा एस वदति। अत्थि च सा समापत्तीति इदं – ‘‘कथं नु खो, भो, अभिसञ्ञानिरोधो होती’’ति पोट्ठपादसुत्ते (दी॰ नि॰ १.४०६ आदयो) उप्पन्नं अभिसञ्ञानिरोधकथं सन्धाय वदति। न किञ्चि वेदियतीति एकवेदनम्पि न वेदियति। अत्थि च खोति थेरो निरोधसमापत्तिं सन्धाय अनुजानाति। परिरक्खितब्बन्ति गरहतो मोचनेन रक्खितब्बम्। सञ्चेतना अस्स अत्थीति सञ्चेतनिकं, साभिसन्धिकं सञ्चेतनिककम्मं कत्वाति अत्थो। दुक्खं सोति थेरो ‘‘अकुसलमेव सन्धाय परिब्बाजको पुच्छती’’ति सञ्ञाय एवं वदति।
दस्सनम्पि खो अहन्ति भगवा चतुरङ्गेपि अन्धकारे समन्ता योजनट्ठाने तिलमत्तम्पि सङ्खारं मंसचक्खुनाव पस्सति, अयञ्च परिब्बाजको न दूरे गावुतमत्तब्भन्तरे वसति, कस्मा भगवा एवमाहाति? समागमदस्सनं सन्धायेवमाह।
२९९. उदायीति लालुदायी। तं दुक्खस्मिन्ति सब्बं तं दुक्खमेव। इति इमं वट्टदुक्खं किलेसदुक्खं सङ्खारदुक्खं सन्धाय ‘‘सचे भासितं भवेय्य भगवा’’ति पुच्छति।
३००. उम्मङ्गन्ति पञ्हाउम्मङ्गम्। उम्मुज्जमानोति सीसं नीहरमानो। अयोनिसो उम्मुज्जिस्सतीति अनुपायेन सीसं नीहरिस्सति। इदञ्च पन भगवा जानन्तो नेव दिब्बचक्खुना न चेतोपरियञाणेन न सब्बञ्ञुतञाणेन जानि, अधिप्पायेनेव पन अञ्ञासि। कथेन्तस्स हि अधिप्पायो नाम सुविजानो होति, कथेतुकामो गीवं पग्गण्हाति, हनुकं चालेति, मुखमस्स फन्दति, सन्निसीदितुं न सक्कोति। भगवा तस्स तं आकारं दिस्वा ‘‘अयं उदायी सन्निसीदितुं न सक्कोति, यं अभूतं, तदेव कथेस्सती’’ति ओलोकेत्वाव अञ्ञासि। आदिं येवातिआदिम्हियेव। तिस्सो वेदनाति ‘‘किं सो वेदियती’’ति? पुच्छन्तेन ‘‘तिस्सो वेदना पुच्छामी’’ति एवं ववत्थपेत्वाव तिस्सो वेदना पुच्छिता। सुखवेदनियन्ति सुखवेदनाय पच्चयभूतम्। सेसेसुपि एसेव नयो।
एत्थ च कामावचरकुसलतो सोमनस्ससहगतचित्तसम्पयुत्ता चतस्सो चेतना, हेट्ठा तिकज्झानचेतनाति एवं पटिसन्धिपवत्तेसु सुखवेदनाय जननतो सुखवेदनियं कम्मं नाम। कामावचरञ्चेत्थ पटिसन्धियंयेव एकन्तेन सुखं जनेति, पवत्ते इट्ठमज्झत्तारम्मणे अदुक्खमसुखम्पि।
अकुसलचेतना पटिसन्धिपवत्तेसु दुक्खस्सेव जननतो दुक्खवेदनियं कम्मं नाम। कायद्वारे पवत्तेयेव चेतं एकन्तेन दुक्खं जनेति, अञ्ञत्थ अदुक्खमसुखम्पि, सा पन वेदना अनिट्ठानिट्ठमज्झत्तेसुयेव आरम्मणेसु उप्पज्जनतो दुक्खात्वेव सङ्खं गता।
कामावचरकुसलतो पन उपेक्खासहगतचित्तसम्पयुत्ता चतस्सो चेतना, रूपावचरकुसलतो चतुत्थज्झानचेतनाति एवं पटिसन्धिपवत्तेसु ततियवेदनाय जननतो अदुक्खमसुखवेदनियं कम्मं नाम। एत्थ च कामावचरं पटिसन्धियंयेव एकन्तेन अदुक्खमसुखं जनेति, पवत्ते इट्ठारम्मणे सुखम्पि। अपिच सुखवेदनियकम्मं पटिसन्धिपवत्तिवसेन वट्टति, तथा अदुक्खमसुखवेदनियं, दुक्खवेदनियं पवत्तिवसेनेव वट्टति। एतस्स पन वसेन सब्बं पवत्तिवसेनेव वट्टति।
एतस्स भगवाति थेरो तथागतेन महाकम्मविभङ्गकथनत्थं आलयो दस्सितो, तथागतं याचित्वा महाकम्मविभङ्गञाणं भिक्खुसङ्घस्स पाकटं करिस्सामीति चिन्तेत्वा अनुसन्धिकुसलताय एवमाह। तत्थ महाकम्मविभङ्गन्ति महाकम्मविभजनम्। कतमे चत्तारो…पे॰… इधानन्द, एकच्चो पुग्गलो…पे॰… निरयं उपपज्जतीति इदं न महाकम्मविभङ्गञाणभाजनं, महाकम्मविभङ्गञाणभाजनत्थाय पन मातिकाट्ठपनम्।
३०१. इधानन्द , एकच्चो समणो वाति पाटियेक्को अनुसन्धि। इदञ्हि भगवा – ‘‘दिब्बचक्खुका समणब्राह्मणा इदं आरम्मणं कत्वा इमं पच्चयं लभित्वा इदं दस्सनं गण्हन्ती’’ति पकासनत्थं आरभि। तत्थ आतप्पन्तिआदीनि पञ्चपि वीरियस्सेव नामानि। चेतोसमाधिन्ति दिब्बचक्खुसमाधिम्। पस्सतीति ‘‘सो सत्तो कुहिं निब्बत्तो’’ति ओलोकेन्तो पस्सति। ये अञ्ञथाति ये ‘‘दसन्नं कुसलानं कम्मपथानं पूरितत्ता निरयं उपपज्जती’’ति जानन्ति, मिच्छा तेसं ञाणन्ति वदति। इमिना नयेन सब्बवारेसु अत्थो वेदितब्बो। विदितन्ति पाकटम्। थामसाति दिट्ठिथामेन। परामासाति दिट्ठिपरामासेन। अभिनिविस्स वोहरतीति अधिट्ठहित्वा आदियित्वा वोहरति।
३०२. तत्रानन्दाति इदम्पि न महाकम्मविभङ्गञाणस्स भाजनं, अथ ख्वास्स मातिकाट्ठपनमेव। एत्थ पन एतेसं दिब्बचक्खुकानं वचने एत्तका अनुञ्ञाता, एत्तका अननुञ्ञाताति इदं दस्सितम्। तत्थ तत्राति तेसु चतूसु समणब्राह्मणेसु। इदमस्साति इदं वचनं अस्स। अञ्ञथाति अञ्ञेनाकारेन। इति इमेसं समणब्राह्मणानं वादे द्वीसु ठानेसु अनुञ्ञाता, तीसु अननुञ्ञाताति एवं सब्बत्थ अनुञ्ञा नानुञ्ञा वेदितब्बा।
३०३. एवं दिब्बचक्खुकानं वचने अनुञ्ञा च अननुञ्ञा च दस्सेत्वा इदानि महाकम्मविभङ्गञाणं विभजन्तो तत्रानन्द, य्वायं पुग्गलोतिआदिमाह।
पुब्बे वास्स तं कतं होतीति यं इमिना दिब्बचक्खुकेन कम्मं करोन्तो दिट्ठो, ततो पुब्बे कतम्। पुब्बे कतेनपि हि निरये निब्बत्तति, पच्छा कतेनपि निब्बत्तति, मरणकाले वा पन – ‘‘खन्दो सेट्ठो सिवो सेट्ठो, पितामहो सेट्ठो, इस्सरादीहि वा लोको विसट्ठो’’तिआदिना मिच्छादस्सनेनपि निब्बत्ततेव। दिट्ठेव धम्मेति यं तत्थ दिट्ठधम्मवेदनीयं होति, तस्स दिट्ठेव धम्मे, यं उपपज्जवेदनीयं, तस्स उपपज्जित्वा, यं अपरापरियवेदनीयं, तस्स अपरस्मिं परियाये विपाकं पटिसंवेदेति।
इति अयं समणो वा ब्राह्मणो वा एकं कम्मरासिं एकञ्च विपाकरासिं अद्दस, सम्मासम्बुद्धो इमिना अदिट्ठे तयो कम्मरासी, द्वे च विपाकरासी अद्दस। इमिना पन दिट्ठे अदिट्ठे च चत्तारो कम्मरासी तयो च विपाकरासी अद्दस। इमानि सत्त ठानानि जाननञाणं तथागतस्स महाकम्मविभङ्गञाणं नाम। दुतियवारे दिब्बचक्खुकेन किञ्चि न दिट्ठं , तथागतेन पन तयो कम्मरासी, द्वे च विपाकरासी दिट्ठाति। इमानिपि पञ्च पच्चत्तट्ठानानि जाननञाणं तथागतस्स महाकम्मविभङ्गञाणं नाम। सेसवारद्वयेपि एसेव नयो।
अभब्बन्ति भूतविरहितं अकुसलम्। अभब्बाभासन्ति अभब्बं आभासति अभिभवति पटिबाहतीति अत्थो। बहुकस्मिञ्हि अकुसलकम्मे आयूहिते बलवकम्मं दुब्बलकम्मस्स विपाकं पटिबाहित्वा अत्तनो विपाकस्स ओकासं करोति इदं अभब्बञ्चेव अभब्बाभासञ्च। कुसलं पन आयूहित्वा आसन्ने अकुसलं कतं होति, तं कुसलस्स विपाकं पटिबाहित्वा अत्तनो विपाकस्स ओकासं करोति, इदं अभब्बं भब्बाभासम्। बहुम्हि कुसले आयूहितेपि बलवकम्मं दुब्बलकम्मस्स विपाकं पटिबाहित्वा अत्तनो विपाकस्स ओकासं करोति, इदं भब्बञ्चेव भब्बाभासञ्च। अकुसलं पन आयूहित्वा आसन्ने कुसलं कतं होति, तं अकुसलस्स विपाकं पटिबाहित्वा अत्तनो विपाकस्स ओकासं करोति, इदं भब्बं अभब्बाभासम्।
अपिच उपट्ठानाकारेनपेत्थ अत्थो वेदितब्बो। इदञ्हि वुत्तं होति, अभब्बतो आभासति उपट्ठातीति अभब्बाभासम्। तत्थ ‘‘य्वायं पुग्गलो इध पाणातिपाती’’तिआदिना नयेन चत्तारो पुग्गला वुत्ता, तेसु पठमस्स कम्मं अभब्बं अभब्बाभासं, तञ्हि अकुसलत्ता अभब्बं, तस्स च निरये निब्बत्तत्ता तत्थ निब्बत्तिकारणभूतं अकुसलं हुत्वा उपट्ठाति। दुतियस्स कम्मं अभब्बं भब्बाभासं, तञ्हि अकुसलत्ता अभब्बम्। तस्स पन सग्गे निब्बत्तत्ता अञ्ञतित्थियानं सग्गे निब्बत्तिकारणभूतं कुसलं हुत्वा उपट्ठाति। इतरस्मिम्पि कम्मद्वये एसेव नयो। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
महाकम्मविभङ्गसुत्तवण्णना निट्ठिता।
७. सळायतनविभङ्गसुत्तवण्णना
३०४. एवं मे सुतन्ति सळायतनविभङ्गसुत्तम्। तत्थ वेदितब्बानीति सहविपस्सनेन मग्गेन जानितब्बानि। मनोपविचाराति वितक्कविचारा। वितक्कुप्पादकञ्हि मनो इध मनोति अधिप्पेतं, मनस्स उपविचाराति मनोपविचारा। सत्तपदाति वट्टविवट्टनिस्सितानं सत्तानं पदा। एत्थ हि अट्ठारस वट्टपदा नाम, अट्ठारस विवट्टपदा नाम, तेपि सहविपस्सनेन मग्गेनेव वेदितब्बा। योग्गाचरियानन्ति हत्थियोग्गादिआचारसिक्खापकानं, दमेतब्बदमकानन्ति अत्थो। सेसं विभङ्गेयेव आविभविस्सति। अयमुद्देसोति इदं मातिकाट्ठपनम्।
३०५. चक्खायतनादीनि विसुद्धिमग्गे वित्थारितानि। चक्खुविञ्ञाणन्ति कुसलाकुसलविपाकतो द्वे चक्खुविञ्ञाणानि। सेसपसादविञ्ञाणेसुपि एसेव नयो। इमानि पन दस ठपेत्वा सेसं इध मनोविञ्ञाणं नाम।
चक्खुसम्फस्सोति चक्खुम्हि सम्फस्सो। चक्खुविञ्ञाणसम्पयुत्तसम्फस्सस्सेतं अधिवचनम्। सेसेसुपि एसेव नयो।
चक्खुना रूपं दिस्वाति चक्खुविञ्ञाणेन रूपं दिस्वा। एसेव नयो सब्बत्थ। सोमनस्सट्ठानियन्ति सोमनस्सस्स आरम्मणवसेन कारणभूतम्। उपविचरतीति तत्थ विचारपवत्तनेन उपविचरति, वितक्को तंसम्पयुत्तो चाति इमिना नयेन अट्ठारस वितक्कविचारसङ्खाता मनोपविचारा वेदितब्बा। छ सोमनस्सूपविचाराति एत्थ पन सोमनस्सेन सद्धिं उपविचरन्तीति सोमनस्सूपविचारा। सेसपदद्वयेपि एसेव नयो।
३०६. गेहसितानीति कामगुणनिस्सितानि। नेक्खम्मसितानीति विपस्सनानिस्सितानि। इट्ठानन्ति परियेसितानम्। कन्तानन्ति कामितानम्। मनोरमानन्ति मनो एतेसु रमतीति मनोरमानि, तेसं मनोरमानम्। लोकामिसपटिसंयुत्तानन्ति तण्हापटिसंयुत्तानम्। अतीतन्ति पटिलद्धम्। पच्चुप्पन्नं ताव आरब्भ सोमनस्सं उप्पज्जतु, अतीते कथं उप्पज्जतीति। अतीतेपि – ‘‘यथाहं एतरहि इट्ठारम्मणं अनुभवामि, एवं पुब्बेपि अनुभवि’’न्ति अनुस्सरन्तस्स बलवसोमनस्सं उप्पज्जति।
अनिच्चतन्ति अनिच्चाकारम्। विपरिणामविरागनिरोधन्ति पकतिविजहनेन विपरिणामं, विगच्छनेन विरागं, निरुज्झनेन निरोधम्। सम्मपञ्ञायाति विपस्सनापञ्ञाय। इदं वुच्चति नेक्खम्मसितं सोमनस्सन्ति इदं रञ्ञो विय अत्तनो सिरिसम्पत्तिं ओलोकेन्तस्स विपस्सनं पट्ठपेत्वा निसिन्नस्स सङ्खारानं भेदं पस्सतो सङ्खारगतम्हि तिक्खे सूरे विपस्सनाञाणे वहन्ते उप्पन्नसोमनस्सं ‘‘नेक्खम्मसितं सोमनस्स’’न्ति वुच्चति। वुत्तम्पि चेतं –
‘‘सुञ्ञागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो।
अमानुसी रती होति, सम्मा धम्मं विपस्सतो॥
यतो यतो सम्मसति, खन्धानं उदयब्बयम्।
लभती पीतिपामोज्जं, अमतन्तं विजानत’’न्ति॥ (ध॰ प॰ ३७३-३७४)।
इमानीति इमानि छसु द्वारेसु इट्ठारम्मणे आपाथगते अनिच्चादिवसेन विपस्सनं पट्ठपेत्वा निसिन्नस्स उप्पन्नानि छ नेक्खम्मसितानि सोमनस्सानि।
३०७. अतीतन्ति पच्चुप्पन्नं ताव पत्थेत्वा अलभन्तस्स दोमनस्सं उप्पज्जतु, अतीते कथं उप्पज्जतीति। अतीतेपि ‘‘यथाहं एतरहि इट्ठारम्मणं पत्थेत्वा न लभामि, एवं पुब्बेपि पत्थेत्वा न लभि’’न्ति अनुस्सरन्तस्स बलवदोमनस्सं उप्पज्जति।
अनुत्तरेसु विमोक्खेसूति अनुत्तरविमोक्खो नाम अरहत्तं, अरहत्ते पत्थनं पट्ठपेन्तस्साति अत्थो। आयतनन्ति अरहत्तायतनम्। पिहं उपट्ठापयतोति पत्थनं पट्ठपेन्तस्स। तं पनेतं पत्थनं पट्ठपेन्तस्स उप्पज्जति, इति पत्थनामूलकत्ता ‘‘पिहं उपट्ठापयतो’’ति वुत्तम्। इमानि छ नेक्खम्मसितानि दोमनस्सानीति इमानि एवं छसु द्वारेसु इट्ठारम्मणे आपाथगते अरहत्ते पिहं पट्ठपेत्वा तदधिगमाय अनिच्चादिवसेन विपस्सनं उपट्ठपेत्वा उस्सुक्कापेतुं असक्कोन्तस्स – ‘‘इमम्पि पक्खं इमम्पि मासं इमम्पि संवच्छरं अरहत्तं पापुणितुं नासक्खि’’न्ति अनुसोचतो गामन्तपब्भारवासिमहासीवत्थेरस्स विय अस्सुधारापवत्तनवसेन उप्पन्नदोमनस्सानि छ नेक्खम्मसितदोमनस्सानीति वेदितब्बानि। वत्थु पन सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय सक्कपञ्हवण्णनायं (दी॰ नि॰ अट्ठ॰ २.३६१) वित्थारितं, इच्छन्तेन ततो गहेतब्बम्।
३०८. उप्पज्जति उपेक्खाति एत्थ उपेक्खा नाम अञ्ञाणुपेखा। अनोधिजिनस्साति किलेसोधिं जिनित्वा ठितत्ता खीणासवो ओधिजिनो नाम, तस्मा अखीणासवस्साति अत्थो। अविपाकजिनस्साति एत्थपि आयतिं विपाकं जिनित्वा ठितत्ता खीणासवोव विपाकजिनो नाम, तस्मा अखीणासवस्सेवाति अत्थो। अनादीनवदस्साविनोतिआदीनवतो उपद्दवतो अपस्सन्तस्स। इमा छ गेहसिता उपेक्खाति इमा एवं छसु द्वारेसु इट्ठारम्मणे आपाथगते गुळपिण्डके निलीनमक्खिका विय रूपादीनि अनतिवत्तमाना तत्थ लग्गा लग्गिता हुत्वा उप्पन्ना उपेक्खा छ गेहसिता उपेक्खाति वेदितब्बा।
रूपं सा अतिवत्ततीति रूपं सा अनतिक्कमति, तत्थ निकन्तिवसेन न तिट्ठति। इमा छ नेक्खम्मसिता उपेक्खाति इमा एवं छसु द्वारेसु इट्ठादिआरम्मणे आपाथगते इट्ठे अरज्जन्तस्स, अनिट्ठे अदुस्सन्तस्स, असमपेक्खने असम्मुय्हन्तस्स, उप्पन्नविपस्सना-ञाणसम्पयुत्ता छ नेक्खम्मसिता उपेक्खाति वेदितब्बा।
३०९. तत्र इदं निस्साय इदं पजहथाति तेसु छत्तिंससत्तपदेसु अट्ठारस निस्साय अट्ठारस पजहथाति अत्थो। तेनेव – ‘‘तत्र, भिक्खवे, यानि छ नेक्खम्मसितानी’’तिआदिमाह। निस्साय आगम्माति पवत्तनवसेन निस्साय चेव आगम्म च। एवमेतेसं समतिक्कमो होतीति एवं नेक्खम्मसितानं पवत्तनेन गेहसितानि अतिक्कन्तानि नाम होन्ति।
एवं सरिक्खकेनेव सरिक्खकं जहापेत्वा इदानि बलवता दुब्बलं जहापेन्तो – ‘‘तत्र, भिक्खवे, यानि छ नेक्खम्मसितानि सोमनस्सानी’’तिआदिमाह। एवं नेक्खम्मसितसोमनस्सेहि नेक्खम्मसितदोमनस्सानि , नेक्खम्मसितउपेक्खाहि च नेक्खम्मसितसोमनस्सानि जहापेन्तेन बलवता दुब्बलप्पहानं कथितम्।
एत्थ पन ठत्वा उपेक्खाकथा वेदितब्बा – अट्ठसु हि समापत्तीसु पठमादीनि च तीणि झानानि, सुद्धसङ्खारे च पादके कत्वा विपस्सनं आरद्धानं चतुन्नं भिक्खूनं पुब्बभागविपस्सना सोमनस्ससहगता वा होति उपेक्खासहगता वा, वुट्ठानगामिनी पन सोमनस्ससहगताव। चतुत्थज्झानादीनि पादकानि कत्वा विपस्सनं आरद्धानं पञ्चन्नं पुब्बभागविपस्सना पुरिमसदिसाव। वुट्ठानगामिनी पन उपेक्खासहगता होति। इदं सन्धाय – ‘‘या छ नेक्खम्मसिता उपेक्खा, ता निस्साय ता आगम्म, यानि छ नेक्खम्मसितानि सोमनस्सानि, तानि पजहथा’’ति वुत्तम्। न केवलञ्च एवंपटिपन्नस्स भिक्खुनो अयं विपस्सनाय वेदनाविसेसोव होति, अरियमग्गेपि पन झानङ्गबोज्झङ्गमग्गङ्गानम्पि विसेसो होति।
को पनेतं विसेसं नियमेति? केचि ताव थेरा विपस्सनापादकज्झानं नियमेतीति वदन्ति, केचि विपस्सनाय आरम्मणभूता खन्धा नियमेन्तीति वदन्ति, केचि पुग्गलज्झासयो नियमेतीति वदन्ति। तेसम्पि वादे अयमेव पुब्बभागे वुट्ठानगामिनीविपस्सना नियमेतीति वेदितब्बा। विनिच्छयकथा पनेत्थ विसुद्धिमग्गे सङ्खारुपेक्खानिद्देसे वुत्ताव।
३१०. नानत्ताति नाना बहू अनेकप्पकारा। नानत्तसिताति नानारम्मणनिस्सिता। एकत्ताति एका। एकत्तसिताति एकारम्मणनिस्सिता। कतमा पनायं उपेक्खाति? हेट्ठा ताव अञ्ञाणुपेक्खा वुत्ता, उपरि छळङ्गुपेक्खा वक्खति, इध समथउपेक्खा, विपस्सनुपेक्खाति द्वे उपेक्खा गहिता।
तत्थ यस्मा अञ्ञाव रूपेसु उपेक्खा, अञ्ञाव सद्दादीसु, न हि या रूपे उपेक्खा, सा सद्दादीसु होति। रूपे उपेक्खा च रूपमेव आरम्मणं करोति , न सद्दादयो। रूपे उपेक्खाभावञ्च अञ्ञा समथउपेक्खा पथवीकसिणं आरम्मणं कत्वा उप्पज्जति, अञ्ञा आपोकसिणादीनि। तस्मा नानत्तं नानत्तसितं विभजन्तो अत्थि, भिक्खवे, उपेक्खा रूपेसूतिआदिमाह । यस्मा पन द्वे वा तीणि वा आकासानञ्चायतनानि वा विञ्ञाणञ्चायतनादीनि वा नत्थि, तस्मा एकत्तं एकत्तसितं विभजन्तो अत्थि, भिक्खवे, उपेक्खा आकासानञ्चायतननिस्सितातिआदिमाह।
तत्थ आकासानञ्चायतनउपेक्खा सम्पयुत्तवसेन आकासानञ्चायतननिस्सिता, आकासानञ्चायतनखन्धे विपस्सन्तस्स विपस्सनुपेक्खा आरम्मणवसेन आकासानञ्चायतननिस्सिता। सेसासुपि एसेव नयो।
तं पजहथाति एत्थ अरूपावचरसमापत्तिउपेक्खाय रूपावचरसमापत्तिउपेक्खं पजहापेति, अरूपावचरविपस्सनुपेक्खाय रूपावचरविपस्सनुपेक्खम्।
अतम्मयतन्ति एत्थ तम्मयता नाम तण्हा, तस्सा परियादानतो वुट्ठानगामिनीविपस्सना अतम्मयताति वुच्चति। तं पजहथाति इध वुट्ठानगामिनीविपस्सनाय अरूपावचरसमापत्तिउपेक्खञ्च विपस्सनुपेक्खञ्च पजहापेति।
३११. यदरियोति ये सतिपट्ठाने अरियो सम्मासम्बुद्धो सेवति। तत्थ तीसु ठानेसु सतिं पट्ठपेन्तो सतिपट्ठाने सेवतीति वेदितब्बो। न सुस्सूसन्तीति सद्दहित्वा सोतुं न इच्छन्ति। न अञ्ञाति जाननत्थाय चित्तं न उपट्ठपेन्ति। वोक्कम्माति अतिक्कमित्वा। सत्थु सासनाति सत्थु ओवादं गहेतब्बं पूरेतब्बं न मञ्ञन्तीति अत्थो। न च अत्तमनोति न सकमनो। एत्थ च गेहसितदोमनस्सवसेन अप्पतीतो होतीति न एवमत्थो दट्ठब्बो, अप्पटिपन्नकेसु पन अत्तमनताकारणस्स अभावेनेतं वुत्तम्। अनवस्सुतोति पटिघअवस्सवेन अनवस्सुतो। सतो सम्पजानोति सतिया च ञाणेन च समन्नागतो । उपेक्खकोति छळङ्गुपेक्खाय उपेक्खको। अत्तमनोति इधापि गेहसितसोमनस्सवसेन उप्पिलावितोति न एवमत्थो दट्ठब्बो, पटिपन्नकेसु पन अनत्तमनताकारणस्स अभावेनेतं वुत्तम्। अनवस्सुतोति रागावस्सवेन अनवस्सुतो।
३१२. सारितोति दमितो। एकमेव दिसं धावतीति अनिवत्तित्वा धावन्तो एकंयेव दिसं धावति, निवत्तित्वा पन अपरं धावितुं सक्कोति। अट्ठ दिसा विधावतीति एकपल्लङ्केन निसिन्नो कायेन अनिवत्तित्वाव विमोक्खवसेन एकप्पहारेनेव अट्ठ दिसा विधावति, पुरत्थाभिमुखो वा दक्खिणादीसु अञ्ञतरदिसाभिमुखो वा निसीदित्वा अट्ठ समापत्तियो समापज्जतियेवाति अत्थो। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
सळायतनविभङ्गसुत्तवण्णना निट्ठिता।
८. उद्देसविभङ्गसुत्तवण्णना
३१३. एवं मे सुतन्ति उद्देसविभङ्गसुत्तम्। तत्थ उद्देसविभङ्गन्ति उद्देसञ्च विभङ्गञ्च, मातिकञ्च विभजनञ्चाति अत्थो। उपपरिक्खेय्याति तुलेय्य तीरेय्य परिग्गण्हेय्य परिच्छिन्देय्य। बहिद्धाति बहिद्धाआरम्मणेसु। अविक्खित्तं अविसटन्ति निकन्तिवसेन आरम्मणे तिट्ठमानं विक्खित्तं विसटं नाम होति, तं पटिसेधेन्तो एवमाह। अज्झत्तं असण्ठितन्ति गोचरज्झत्ते निकन्तिवसेन असण्ठितम्। अनुपादाय न परितस्सेय्याति अनुपादियित्वा अग्गहेत्वा तं विञ्ञाणं न परितस्सेय्य। यथा विञ्ञाणं बहिद्धा अविक्खित्तं अविसटं, अज्झत्तं असण्ठितं अनुपादाय न परितस्सेय्य, एवं भिक्खु उपपरिक्खेय्याति वुत्तं होति। जातिजरामरणदुक्खसमुदयसम्भवोति जातिजरामरणस्स चेव अवसेसस्स च दुक्खस्स निब्बत्ति न होतीति अत्थो।
३१६. रूपनिमित्तानुसारीति रूपनिमित्तं अनुस्सरति अनुधावतीति रूपनिमित्तानुसारी।
३१८. एवं खो, आवुसो, अज्झत्तं असण्ठितन्ति निकन्तिवसेन असण्ठितम्। निकन्तिवसेन हि अतिट्ठमानं हानभागियं न होति, विसेसभागियमेव होति।
३२०. अनुपादा परितस्सनाति सत्थारा खन्धियवग्गे ‘‘उपादापरितस्सनञ्च वो, भिक्खवे, देसेस्सामि अनुपादाअपरितस्सनञ्चा’’ति (सं॰ नि॰ ३.७) एवं गहेत्वा परितस्सना, अग्गहेत्वाव अपरितस्सना च कथिता, तं महाथेरो उपादापरितस्सनमेव अनुपादापरितस्सनन्ति कत्वा दस्सेन्तो एवमाह। कथं पनेसा अनुपादापरितस्सना होतीति। उपादातब्बस्स अभावतो। यदि हि कोचि सङ्खारो निच्चो वा धुवो वा अत्ता वा अत्तनियो वाति गहेतब्बयुत्तको अभविस्स, अयं परितस्सना उपादापरितस्सनाव अस्स। यस्मा पन एवं उपादातब्बो सङ्खारो नाम नत्थि, तस्मा रूपं अत्तातिआदिना नयेन रूपादयो उपादिन्नापि अनुपादिन्नाव होन्ति। एवमेसा दिट्ठिवसेन उपादापरितस्सनापि समाना अत्थतो अनुपादापरितस्सनायेव नाम होतीति वेदितब्बा।
अञ्ञथा होतीति परिवत्तति पकतिजहनेन नस्सति, रूपविपरिणामानुपरिवत्तीति ‘‘मम रूपं विपरिणत’’न्ति वा, ‘‘यं अहु, तं वत मे नत्थी’’ति वा आदिना (म॰ नि॰ १.२४२) नयेन कम्मविञ्ञाणं रूपस्स भेदानुपरिवत्ति होति। विपरिणामानुपरिवत्तजाति विपरिणामस्स अनुपरिवत्तनतो विपरिणामारम्मणचित्ततो जाता। परितस्सना धम्मसमुप्पादाति तण्हापरितस्सना च अकुसलधम्मसमुप्पादा च। चित्तं परियादाय तिट्ठन्तीति कुसलचित्तं परियादियित्वा गहेत्वा खेपेत्वा तिट्ठन्ति। उत्तासवाति भयतासेनपि सउत्तासो तण्हातासेनपि सउत्तासो। विघातवाति सविघातो सदुक्खो। अपेक्खवाति सालयो ससिनेहो। एवं खो, आवुसो, अनुपादा परितस्सना होतीति एवं मणिकरण्डकसञ्ञाय तुच्छकरण्डकं गहेत्वा तस्मिं नट्ठे पच्छा विघातं आपज्जन्तस्स विय पच्छा अग्गहेत्वा परितस्सना होति।
३२१. न च रूपविपरिणामानुपरिवत्तीति खीणासवस्स कम्मविञ्ञाणमेव नत्थि, तस्मा रूपभेदानुपरिवत्ति न होति। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
उद्देसविभङ्गसुत्तवण्णना निट्ठिता।
९. अरणविभङ्गसुत्तवण्णना
३२३. एवं मे सुतन्ति अरणविभङ्गसुत्तम्। तत्थ नेवुस्सादेय्य न अपसादेय्याति गेहसितवसेन कञ्चि पुग्गलं नेव उक्खिपेय्य न अवक्खिपेय्य। धम्ममेव देसेय्याति सभावमेव कथेय्य। सुखविनिच्छयन्ति विनिच्छितसुखम्। रहो वादन्ति परम्मुखा अवण्णं, पिसुणवाचन्ति अत्थो। सम्मुखा न खीणन्ति सम्मुखापि खीणं आकिण्णं संकिलिट्ठं वाचं न भणेय्य। नाभिनिवेसेय्याति न अधिट्ठहित्वा आदाय वोहरेय्य। समञ्ञन्ति लोकसमञ्ञं लोकपण्णत्तिम्। नातिधावेय्याति नातिक्कमेय्य।
३२४. कामपटिसन्धिसुखिनोति कामपटिसन्धिना कामूपसंहितेन सुखेन सुखितस्स। सदुक्खोति विपाकदुक्खेन संकिलेसदुक्खेनपि सदुक्खो। सउपघातोति विपाकूपघातकिलेसूपघातेहेव सउपघातो। तथा सपरिळाहो। मिच्छापटिपदाति अयाथावपटिपदा अकुसलपटिपदा।
३२६. इत्थेके अपसादेतीति एवं गेहसितवसेन एकच्चे पुग्गले अपसादेति। उस्सादनेपि एसेव नयो। भवसंयोजनन्ति भवबन्धनं, तण्हायेतं नामम्।
सुभूतित्थेरो किर इमं चतुक्कं निस्साय एतदग्गे ठपितो। भगवतो हि धम्मं देसेन्तस्स पुग्गलानं उस्सादनाअपसादना पञ्ञायन्ति, तथा सारिपुत्तत्थेरादीनम्। सुभूतित्थेरस्स पन धम्मदेसनाय ‘‘अयं पुग्गलो अप्पटिपन्नको अनाराधको’’ति वा, ‘‘अयं सीलवा गुणवा लज्जिपेसलो आचारसम्पन्नो’’ति वा नत्थि, धम्मदेसनाय पनस्स ‘‘अयं मिच्छापटिपदा, अयं सम्मापटिपदा’’त्वेव पञ्ञायति। तस्मा भगवा ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं अरणविहारीनं यदिदं सुभूती’’ति आह।
३२९. कालञ्ञू अस्साति असम्पत्ते च अतिक्कन्ते च काले अकथेत्वा ‘‘इदानि वुच्चमानं महाजनो गण्हिस्सती’’ति युत्तपत्तकालं ञत्वाव परम्मुखा अवण्णं भासेय्य। खीणवादेपि एसेव नयो।
३३०. उपहञ्ञतीति घातियति। सरोपि उपहञ्ञतीति सद्दोपि भिज्जति। आतुरीयतीति आतुरो होति गेलञ्ञप्पत्तो साबाधो। अविस्सट्ठन्ति विस्सट्ठं अपलिबुद्धं न होति।
३३१. तदेवाति तंयेव भाजनम्। अभिनिविस्स वोहरतीति पत्तन्ति सञ्जाननजनपदं गन्त्वा ‘‘पत्तं आहरथ धोवथा’’ति सुत्वा ‘‘अन्धबालपुथुज्जनो, नयिदं पत्तं, पाति नमेसा, एवं वदाही’’ति अभिनिविस्स वोहरति। एवं सब्बपदेहि योजेतब्बम्। अतिसारोति अतिधावनम्।
३३२. तथा तथा वोहरति अपरामसन्ति अम्हाकं जनपदे भाजनं पातीति वुच्चति, इमे पन नं पत्तन्ति वदन्तीति ततो पट्ठाय जनपदवोहारं मुञ्चित्वा पत्तं पत्तन्तेव अपरामसन्तो वोहरति। सेसपदेसुपि एसेव नयो।
३३३. इदानि मरियादभाजनीयं करोन्तो तत्र, भिक्खवेतिआदिमाह। तत्थ सरणोति सरजो सकिलेसो। अरणोति अरजो निक्किलेसो। सुभूति च पन, भिक्खवेति अयं थेरो द्वीसु ठानेसु एतदग्गं आरुळ्हो ‘‘अरणविहारीनं यदिदं सुभूति, दक्खिणेय्यानं यदिदं सुभूती’’ति (अ॰ नि॰ १.२०२)।
धम्मसेनापति किर वत्थुं सोधेति, सुभूतित्थेरो दक्खिणं सोधेति। तथा हि धम्मसेनापति पिण्डाय चरन्तो गेहद्वारे ठितो याव भिक्खं आहरन्ति, ताव पुब्बभागे परिच्छिन्दित्वा निरोधं समापज्जति, निरोधा वुट्ठाय देय्यधम्मं पटिग्गण्हाति। सुभूतित्थेरो च तथेव मेत्ताझानं समापज्जति, मेत्ताझाना वुट्ठाय देय्यधम्मं पटिग्गण्हाति। एवं पन कातुं सक्काति। आम सक्का, नेव अच्छरियञ्चेतं, यं महाभिञ्ञप्पत्ता सावका एवं करेय्युम्। इमस्मिम्पि हि तम्बपण्णिदीपे पोराणकराजकाले पिङ्गलबुद्धरक्खितत्थेरो नाम उत्तरगामं निस्साय विहासि। तत्थ सत्त कुलसतानि होन्ति, एकम्पि तं कुलद्वारं नत्थि, यत्थ थेरो समापत्तिं न समापज्जि। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
अरणविभङ्गसुत्तवण्णना निट्ठिता।
१०. धातुविभङ्गसुत्तवण्णना
३४२. एवं मे सुतन्ति धातुविभङ्गसुत्तम्। तत्थ चारिकन्ति तुरितगमनचारिकम्। सचे ते भग्गव अगरूति सचे तुय्हं भारियं अफासुकं किञ्चि नत्थि। सचे सो अनुजानातीति भग्गवस्स किर एतदहोसि – ‘‘पब्बजिता नाम नानाअज्झासया, एको गणाभिरतो होति, एको एकाभिरतो। सचे सो एकाभिरतो भविस्सति, ‘आवुसो, मा पाविसि, मया साला लद्धा’ति वक्खति। सचे अयं एकाभिरतो भविस्सति, ‘आवुसो, निक्खम, मया साला लद्धा’ति वक्खति। एवं सन्ते अहं उभिन्नं विवादकारेता नाम भविस्सामि, दिन्नं नाम दिन्नमेव वट्टति, कतं कतमेवा’’ति। तस्मा एवमाह।
कुलपुत्तोति जातिकुलपुत्तोपि आचारकुलपुत्तोपि। वासूपगतोति वासं उपगतो। कुतो आगन्त्वाति? तक्कसीलनगरतो।
तत्रायं अनुपुब्बिकथा – मज्झिमप्पदेसे किर राजगहनगरे बिम्बिसारे रज्जं कारेन्ते पच्चन्ते तक्कसीलनगरे पुक्कुसाति राजा रज्जं कारेसि। अथ तक्कसीलतो भण्डं गहेत्वा वाणिजा राजगहं आगता पण्णाकारं गहेत्वा राजानं अद्दसंसु। राजा ते वन्दित्वा ठिते ‘‘कत्थवासिनो तुम्हे’’ति पुच्छि। तक्कसीलवासिनो देवाति। अथ ने राजा जनपदस्स खेमसुभिक्खतादीनि नगरस्स च पवत्तिं पुच्छित्वा ‘‘को नाम तुम्हाकं राजा’’ति पुच्छि। पुक्कुसाति नाम देवाति। धम्मिकोति? आम देव धम्मिको। चतूहि सङ्गहवत्थूहि जनं सङ्गण्हाति, लोकस्स मातापितिट्ठाने ठितो, अङ्गे निपन्नदारकं विय जनं तोसेतीति। कतरस्मिं वये वत्ततीति? अथस्स वयं आचिक्खिंसु। वयेसुपि बिम्बिसारेन समवयो जातो। अथ ते राजा आह – ‘‘ताता तुम्हाकं राजा धम्मिको, वयेन च मे समानो, सक्कुणेय्याथ तुम्हाकं राजानं मम मित्तं कातु’’न्ति। सक्कोम देवाति। राजा तेसं सुङ्कं विस्सज्जेत्वा गेहञ्च दापेत्वा – ‘‘गच्छथ भण्डं विक्किणित्वा गमनकाले मं दिस्वा गच्छेय्याथा’’ति आह। ते तथा कत्वा गमनकाले राजानं अद्दसंसु। ‘‘गच्छथ तुम्हाकं राजानं मम वचनेन पुनप्पुनं आरोग्यं पुच्छित्वा ‘राजा तुम्हेहि सद्धिं मित्तभावं इच्छती’ति वदथा’’ति आह।
ते साधूति पटिस्सुणित्वा गन्त्वा भण्डं पटिसामेत्वा भुत्तपातरासा राजानं उपसङ्कमित्वा वन्दिंसु। राजा ‘‘कहं भणे तुम्हे एत्तके इमे दिवसे न दिस्सथा’’ति पुच्छि। ते सब्बं पवत्तिं आरोचेसुम्। राजा – ‘‘साधु, ताता, तुम्हे निस्साय मया मज्झिमप्पदेसे राजा मित्तो लद्धो’’ति अत्तमनो अहोसि। अपरभागे राजगहवासिनोपि वाणिजा तक्कसीलं अगमंसु। ते पण्णाकारं गहेत्वा आगते पुक्कुसाति राजा ‘‘कुतो आगतत्था’’ति पुच्छित्वा ‘‘राजगहतो’’ति सुत्वा ‘‘मय्हं सहायस्स नगरतो आगता तुम्हे’’ति। आम देवाति। आरोग्यं मे सहायस्साति आरोग्यं पुच्छित्वा ‘‘अज्ज पट्ठाय ये मय्हं सहायस्स नगरतो जङ्घसत्थेन वा सकटसत्थेन वा वाणिजा आगच्छन्ति, सब्बेसं मम विसयं पविट्ठकालतो पट्ठाय वसनगेहानि, राजकोट्ठागारतो निवापञ्च देन्तु, सुङ्कं विस्सज्जेन्तु, किञ्चि उपद्दवं मा करोन्तू’’ति भेरिं चरापेसि। बिम्बिसारोपि अत्तनो नगरे तथेव भेरिं चरापेसि।
अथ बिम्बिसारो पुक्कुसातिस्स पण्णं पहिणि – ‘‘पच्चन्तदेसे नाम मणिमुत्तादीनि रतनानि उप्पज्जन्ति, यं मय्हं सहायस्स रज्जे दस्सनीयं वा सवनीयं वा रतनं उप्पज्जति, तत्थ मे मा मच्छरायतू’’ति। पुक्कुसातिपि – ‘‘मज्झिमदेसो नाम महाजनपदो, यं तत्थ एवरूपं रतनं उप्पज्जति, तत्थ मे सहायो मा मच्छरायतू’’ति पटिपण्णं पहिणि। एवं ते गच्छन्ते गच्छन्ते काले अञ्ञमञ्ञं अदिस्वापि दळ्हमित्ता अहेसुम्।
एवं तेसं कतिकं कत्वा वसन्तानं पठमतरं पुक्कुसातिस्स पण्णाकारो उप्पज्जि। राजा किर अट्ठ पञ्चवण्णे अनग्घकम्बले लभि। सो – ‘‘अतिसुन्दरा इमे कम्बला, अहं सहायस्स पेसिस्सामी’’ति लाखागुळमत्ते अट्ठ सारकरण्डके लिखापेत्वा तेसु ते कम्बले पक्खिपित्वा लाखाय वट्टापेत्वा सेतवत्थेन वेठेत्वा समुग्गे पक्खिपित्वा वत्थेन वेठेत्वा राजमुद्दिकाय लञ्छेत्वा ‘‘मय्हं सहायस्स देथा’’ति अमच्चे पेसेसि। सासनञ्च अदासि – ‘‘अयं पण्णाकारो नगरमज्झे अमच्चादिपरिवुतेन दट्ठब्बो’’ति। ते गन्त्वा बिम्बिसारस्स अदंसु।
सो सासनं सुत्वा अमच्चादयो सन्निपतन्तूति भेरिं चरापेत्वा नगरमज्झे अमच्चादिपरिवुतो सेतच्छत्तेन धारियमानेन पल्लङ्कवरे निसिन्नो लञ्छनं भिन्दित्वा वत्थं अपनेत्वा समुग्गं विवरित्वा अन्तो भण्डिकं मुञ्चित्वा लाखागुळे दिस्वा ‘‘मय्हं सहायो पुक्कुसाति ‘जुतवित्तको मे सहायो’ति मञ्ञमानो मञ्ञे इमं पण्णाकारं पहिणी’’ति एकं गुळं गहेत्वा हत्थेन वट्टेत्वा तुलयन्तोव अन्तो दुस्सभण्डिकं अत्थीति अञ्ञासि। अथ नं पल्लङ्कपादे पहरित्वा तावदेव लाखा परिपति, सो नखेन करण्डकं विवरित्वा अन्तो कम्बलरतनं दिस्वा इतरेपि विवरापेसि, सब्बेपि कम्बला अहेसुम्। अथ ने पत्थरापेसि, ते वण्णसम्पन्ना फस्ससम्पन्ना दीघतो सोळसहत्था तिरियं अट्ठहत्था अहेसुम्। महाजनो दिस्वा अङ्गुलियो पोठेसि, चेलुक्खेपं अकासि, – ‘‘अम्हाकं रञ्ञो अदिट्ठसहायो पुक्कुसाति अदिस्वाव एवरूपं पण्णाकारं पेसेसि, युत्तं एवरूपं मित्तं कातु’’न्ति अत्तमनो अहोसि। राजा एकमेकं कम्बलं अग्घापेसि, सब्बे अनग्घा अहेसुम्। तेसु चत्तारो सम्मासम्बुद्धस्स पेसेसि, चत्तारो अत्तनो घरे अकासि। ततो चिन्तेसि – ‘‘पच्छा पेसेन्तेन पठमं पेसितपण्णाकारतो अतिरेकं पेसेतुं वट्टति, सहायेन च मे अनग्घो पण्णाकारो पेसितो, किं नु खो पेसेमी’’ति?
किं पन राजगहे ततो अधिकं रतनं नत्थीति? नो नत्थि, महापुञ्ञो राजा, अपिच खो पनस्स सोतापन्नकालतो पट्ठाय ठपेत्वा तीणि रतनानि अञ्ञं रतनं सोमनस्सं जनेतुं समत्थं नाम नत्थि । सो रतनं विचिनितुं आरद्धो – रतनं नाम सविञ्ञाणकं अविञ्ञाणकन्ति दुविधम्। तत्थ अविञ्ञाणकं सुवण्णरजतादि, सविञ्ञाणकं इन्द्रियबद्धम्। अविञ्ञाणकं सविञ्ञाणकस्सेव अलङ्कारादिवसेन परिभोगं होति, इति इमेसु द्वीसु रतनेसु सविञ्ञाणकं सेट्ठम्। सविञ्ञाणकम्पि दुविधं तिरच्छानरतनं मनुस्सरतनन्ति। तत्थ तिरच्छानरतनं हत्थिअस्सरतनं, तम्पि मनुस्सानं उपभोगत्थमेव निब्बत्तति , इति इमेसुपि द्वीसु मनुस्सरतनं सेट्ठम्। मनुस्सरतनम्पि दुविधं इत्थिरतनं पुरिसरतनन्ति। तत्थ चक्कवत्तिनो रञ्ञो उप्पन्नं इत्थिरतनम्पि पुरिसस्सेव उपभोगम्। इति इमेसुपि द्वीसु पुरिसरतनमेव सेट्ठम्।
पुरिसरतनम्पि दुविधं अगारियरतनं अनगारियरतनञ्च। तत्थ अगारियरतनेसुपि चक्कवत्तिराजा अज्ज पब्बजितसामणेरं पञ्चपतिट्ठितेन वन्दति, इति इमेसुपि द्वीसु अनगारियरतनमेव सेट्ठम्। अनगारियरतनम्पि दुविधं सेक्खरतनञ्च असेक्खरतनञ्च। तत्थ सतसहस्सम्पि सेक्खानं असेक्खस्स पदेसं न पापुणाति, इति इमेसुपि द्वीसु असेक्खरतनमेव सेट्ठम्। तम्पि दुविधं बुद्धरतनं सावकरतनन्ति। तत्थ सतसहस्सम्पि सावकरतनानं बुद्धरतनस्स पदेसं न पापुणाति, इति इमेसुपि द्वीसू बुद्धरतनमेव सेट्ठम्।
बुद्धरतनम्पि दुविधं पच्चेकबुद्धरतनं सब्बञ्ञुबुद्धरतनन्ति। तत्थ सतसहस्सम्पि पच्चेकबुद्धानं सब्बञ्ञुबुद्धस्स पदेसं न पापुणाति, इति इमेसुपि द्वीसु सब्बञ्ञुबुद्धरतनंयेव सेट्ठम्। सदेवकस्मिञ्हि लोके बुद्धरतनसमं रतनं नाम नत्थि। तस्मा असदिसमेव रतनं मय्हं सहायस्स पेसेस्सामीति चिन्तेत्वा तक्कसीलवासिनो पुच्छि – ‘‘ताता तुम्हाकं जनपदे बुद्धो धम्मो सङ्घोति इमानि तीणि रतनानि दिस्सन्ती’’ति। घोसोपि सो महाराज ताव तत्थ नत्थि, दस्सनं पन कुतोति।
‘‘सुन्दरं ताता’’ति राजा तुट्ठो चिन्तेसि – ‘‘सक्का भवेय्य जनसङ्गहत्थाय मय्हं सहायस्स वसनट्ठानं सम्मासम्बुद्धं पेसेतुं, बुद्धा पन पच्चन्तिमेसु जनपदेसु न अरुणं उट्ठपेन्ति। तस्मा सत्थारा गन्तुं न सक्का। सारिपुत्तमोग्गल्लानादयो महासावके पेसेतुं सक्का भवेय्य। मया पन ‘थेरा पच्चन्ते वसन्ती’ति सुत्वापि मनुस्से पेसेत्वा ते अत्तनो समीपं आणापेत्वा उपट्ठातुमेव युत्तम्। तस्मा न थेरेहिपि सक्का गन्तुम्। येन पनाकारेन सासने पेसिते सत्था च महासावका च गता विय होन्ति, तेनाकारेन सासनं पहिणिस्सामी’’ति। चिन्तेत्वा चतुरतनायामं विदत्थिमत्तपुथुलं नातितनुं नातिबहलं सुवण्णपट्टं कारापेत्वा ‘‘तत्थ अज्ज अक्खरानि लिखिस्सामी’’ति। पातोव सीसं न्हायित्वा उपोसथङ्गानि अधिट्ठाय भुत्तपातरासो अपनीतगन्धमालाभरणो सुवण्णसरकेन जातिहिङ्गुलिकं आदाय हेट्ठतो पट्ठाय द्वारानि पिदहन्तो पासादमारुय्ह पुब्बदिसामुखं सीहपञ्जरं विवरित्वा आकासतले निसीदित्वा सुवण्णपट्टे अक्खरानि लिखन्तो – ‘‘इध तथागतो लोके उप्पन्नो अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’’ति। बुद्धगुणे ताव एकदेसेन लिखि।
ततो ‘‘एवं दस पारमियो पूरेत्वा तुसितभवनतो चवित्वा मातुकुच्छिम्हि पटिसन्धिं गण्हि , एवं लोकविवरणं अहोसि, मातुकुच्छियं वसमाने इदं नाम अहोसि, अगारमज्झे वसमाने इदं नाम अहोसि, एवं महाभिनिक्खमनं निक्खन्तो एवं महापधानं पदहि। एवं दुक्करकारिकं कत्वा महाबोधिमण्डं आरुय्ह अपराजितपल्लङ्के निसिन्नो सब्बञ्ञुतञ्ञाणं पटिविज्झि, सब्बञ्ञुतञ्ञाणं पटिविज्झन्तस्स एवं लोकविवरणं अहोसि। सदेवके लोके अञ्ञं एवरूपं रतनं नाम नत्थीति।
यंकिञ्चि वित्तं इध वा हुरं वा,
सग्गेसु वा यं रतनं पणीतम्।
न नो समं अत्थि तथागतेन,
इदम्पि बुद्धे रतनं पणीतम्।
एतेन सच्चेन सुवत्थि होतू’’ति॥ (खु॰ पा॰ ६.३; सु॰ नि॰ २२६) –
एवं एकदेसेन बुद्धगुणेपि लिखित्वा दुतियं धम्मरतनं थोमेन्तो – ‘‘स्वाक्खातो भगवता धम्मो…पे॰… पच्चत्तं वेदितब्बो विञ्ञूही’’ति। ‘‘चत्तारो सतिपट्ठाना…पे॰… अरियो अट्ठङ्गिको मग्गो’’ति। ‘‘सत्थारा देसितधम्मो नाम एवरूपो च एवरूपो चा’’ति सत्ततिंस बोधिपक्खिये एकदेसेन लिखित्वा –
‘‘यं बुद्धसेट्ठो परिवण्णयी सुचिं,
समाधिमानन्तरिकञ्ञमाहु।
समाधिना तेन समो न विज्जति,
इदम्पि धम्मे रतनं पणीतम्।
एतेन सच्चेन सुवत्थि होतू’’ति॥ (खु॰ पा॰ ६.५; सु॰ नि॰ २२८) –
एवं एकदेसेन धम्मगुणे लिखित्वा ततियं सङ्घरतनं थोमेन्तो – ‘‘सुप्पटिपन्नो भगवतो सावकसङ्घो…पे॰… पुञ्ञक्खेत्तं लोकस्सा’’ति। ‘‘कुलपुत्ता नाम सत्थु धम्मकथं सुत्वा एवं निक्खमित्वा पब्बजन्ति, केचि सेतच्छत्तं पहाय पब्बजन्ति, केचि उपरज्जं, केचि सेनापतिट्ठानादीनि पहाय पब्बजन्ति। पब्बजित्वा च पन इमञ्च पटिपत्तिं पूरेन्ती’’ति चूळसीलमज्झिमसीलमहासीलादीनि एकदेसेन लिखित्वा छद्वारसंवरं सतिसम्पजञ्ञं चतुपच्चयसन्तोसं नवविधं सेनासनं, नीवरणप्पहानं परिकम्मं झानाभिञ्ञा अट्ठतिंस कम्मट्ठानानि याव आसवक्खया एकदेसेन लिखि, सोळसविधं आनापानस्सतिकम्मट्ठानं वित्थारेनेव लिखित्वा ‘‘सत्थु सावकसङ्घो नाम एवरूपेहि च गुणेहि समन्नागतो।
ये पुग्गला अट्ठसतं पसट्ठा,
चत्तारि एतानि युगानि होन्ति।
ते दक्खिणेय्या सुगतस्स सावका,
एतेसु दिन्नानि महप्फलानि।
इदम्पि सङ्घे रतनं पणीतं,
एतेन सच्चेन सुवत्थि होतू’’ति॥ (खु॰ पा॰ ६.६; सु॰ नि॰ २२९) –
एवं एकदेसेन सङ्घगुणे लिखित्वा – ‘‘भगवतो सासनं स्वाक्खातं निय्यानिकं, सचे मय्हं सहायो सक्कोति, निक्खमित्वा पब्बजतू’’ति लिखित्वा सुवण्णपट्टं संहरित्वा सुखुमकम्बलेन वेठेत्वा सारसमुग्गे पक्खिपित्वा तं समुग्गं सुवण्णमये, सुवण्णमयं, रजतमये रजतमयं मणिमये, मणिमयं पवाळमये, पवाळमयं लोहितङ्कमये, लोहितङ्कमयं मसारगल्लमये, मसारगल्लमयं फलिकमये, फलिकमयं दन्तमये, दन्तमयं सब्बरतनमये, सब्बरतनमयं किलञ्जमये, किलञ्जमयं समुग्गं सारकरण्डके ठपेसि।
पुन सारकरण्डकं सुवण्णकरण्डकेति पुरिमनयेनेव हरित्वा सब्बरतनमयं करण्डकं किलञ्जमये करण्डके ठपेसि। ततो किलञ्जमयं करण्डकं सारमयपेळायाति पुन वुत्तनयेनेव हरित्वा सब्बरतनमयं पेळं किलञ्जमयपेळाय ठपेत्वा बहि वत्थेन वेठेत्वा राजमुद्दिकाय लञ्छेत्वा अमच्चे आणापेसि – ‘‘मम आणापवत्तिट्ठाने मग्गं अलङ्कारापेथ मग्गो अट्ठुसभवित्थतो होतु, चतुउसभट्ठानं सोधितमत्तकमेव होतु, मज्झे चतुउसभं राजानुभावेन पटियादेथा’’ति। ततो मङ्गलहत्थिं अलङ्कारापेत्वा तस्स उपरि पल्लङ्कं पञ्ञपेत्वा सेतच्छत्तं उस्सापेत्वा नगरवीथियो सित्तसम्मट्ठा समुस्सितद्धजपटाका कदलिपुण्णघटगन्धधूमपुप्फादीहि सुप्पटिमण्डिता कारेत्वा ‘‘अत्तनो अत्तनो विसयप्पदेसे एवरूपं पूजं कारेन्तू’’ति अन्तरभोगिकानं जवनदूते पेसेत्वा सयं सब्बालङ्कारेन अलङ्करित्वा – ‘‘सब्बताळावचरसम्मिस्सबलकायपरिवुतो पण्णाकारं पेसेमी’’ति अत्तनो विसयपरियन्तं गन्त्वा अमच्चस्स मुखसासनं अदासि – ‘‘तात मय्हं सहायो पुक्कुसाति इमं पण्णाकारं पटिच्छन्तो ओरोधमज्झे अपटिच्छित्वा पासादं आरुय्ह पटिच्छतू’’ति। एवं सासनं दत्वा पच्चन्तदेसं सत्था गच्छतीति पञ्चपतिट्ठितेन वन्दित्वा निवत्ति। अन्तरभोगिका तेनेव नियामेन मग्गं पटियादेत्वा पण्णाकारं नयिंसु।
पुक्कुसातिपि अत्तनो रज्जसीमतो पट्ठाय तेनेव नियामेन मग्गं पटियादेत्वा नगरं अलङ्कारापेत्वा पण्णाकारस्स पच्चुग्गमनं अकासि। पण्णाकारो तक्कसीलं पापुणन्तो उपोसथदिवसे पापुणि, पण्णाकारं गहेत्वा गतअमच्चोपि रञ्ञो वुत्तसासनं आरोचेसि। राजा तं सुत्वा पण्णाकारेन सद्धिं आगतानं कत्तब्बकिच्चं विचारेत्वा पण्णाकारं आदाय पासादं आरुय्ह ‘‘मा इध कोचि पविसतू’’ति द्वारे आरक्खं कारेत्वा सीहपञ्जरं विवरित्वा पण्णाकारं उच्चासने ठपेत्वा सयं नीचासने निसिन्नो लञ्छनं भिन्दित्वा निवासनं अपनेत्वा किलञ्जपेळतो पट्ठाय अनुपुब्बेन विवरन्तो सारमयं समुग्गं दिस्वा चिन्तेसि – ‘‘महापरिहारो नायं अञ्ञस्स रतनस्स भविस्सति, अद्धा मज्झिमदेसे सोतब्बयुत्तकं रतनं उप्पन्न’’न्ति। अथ तं समुग्गं विवरित्वा राजलञ्छनं भिन्दित्वा सुखुमकम्बलं उभतो वियूहित्वा सुवण्णपट्टं अद्दस।
सो तं पसारेत्वा – ‘‘मनापानि वत अक्खरानि समसीसानि समपन्तीनि चतुरस्सानी’’तिआदितो पट्ठाय वाचेतुं आरभि। तस्स – ‘‘इध तथागतो लोके उप्पन्नो’’ति बुद्धगुणे वाचेन्तस्स बलवसोमनस्सं उप्पज्जि, नवनवुतिलोमकूपसहस्सानि उद्धग्गलोमानि अहेसुम्। अत्तनो ठितभावं वा निसिन्नभावं वा न जानाति। अथस्स – ‘‘कप्पकोटिसतसहस्सेहिपि एतं दुल्लभसासनं सहायं निस्साय सोतुं लभामी’’ति भिय्यो बलवपीति उदपादि। सो हि उपरि वाचेतुं असक्कोन्तो याव पीतिवेगपस्सद्धिया निसीदित्वा परतो – ‘‘स्वाक्खातो भगवता धम्मो’’ति धम्मगुणे आरभि। तत्रापिस्स तथेव अहोसि। सो पुन याव पीतिवेगपस्सद्धिया निसीदित्वा परतो ‘‘सुप्पटिपन्नो’’ति सङ्घगुणे आरभि । तत्रापिस्स तथेव अहोसि। अथ सब्बपरियन्ते आनापानस्सतिकम्मट्ठानं वाचेत्वा चतुक्कपञ्चकज्झानानि निब्बत्तेसि, सो झानसुखेनेव वीतिनामेसि। अञ्ञो कोचि दट्ठुं न लभति, एकोव चूळुपट्ठाको पविसति। एवं अद्धमासमत्तं वीतिनामेसि।
नागरा राजङ्गणे सन्निपतित्वा उक्कुट्ठिं अकंसु ‘‘पण्णाकारं पटिच्छितदिवसतो पट्ठाय बलदस्सनं वा नाटकदस्सनं वा नत्थि, विनिच्छयदानं नत्थि, राजा सहायेन पहितं पण्णाकारं यस्सिच्छति तस्स दस्सेतु, राजानो नाम एकच्चस्स पण्णाकारवसेनपि वञ्चेत्वा रज्जं अत्तनो कातुं वायमन्ति। किं नाम अम्हाकं राजा करोती’’ति? राजा उक्कुट्ठिसद्दं सुत्वा – ‘‘रज्जं नु खो धारेमि, उदाहु सत्थार’’न्ति चिन्तेसि। अथस्स एतदहोसि – ‘‘रज्जकारितअत्तभावो नाम नेव गणकेन, न गणकमहामत्तेन गणेतुं सक्को। सत्थुसासनं धारेस्सामी’’ति सयने ठपितं असिं गहेत्वा केसे छिन्दित्वा सीहपञ्जरं विवरित्वा – ‘‘एतं गहेत्वा रज्जं कारेथा’’ति सद्धिं चूळामणिना केसकलापं परिसमज्झे पातेसि, महाजनो तं उक्खिपित्वा – ‘‘सहायकसन्तिका लद्धपण्णाकारा नाम राजानो तुम्हादिसा होन्ति देवा’’ति एकप्पहारेनेव विरवि। रञ्ञोपि द्वङ्गुलमत्तं केसमस्सु अहोसि। बोधिसत्तस्स पब्बज्जासदिसमेव किर जातम्।
ततो चूळुपट्ठाकं पेसेत्वा अन्तरापणा द्वे कासायवत्थानि मत्तिकापत्तञ्च आहरापेत्वा – ‘‘ये लोके अरहन्तो, ते उद्दिस्स मय्हं पब्बज्जा’’ति सत्थारं उद्दिस्स एकं कासावं निवासेत्वा एकं पारुपित्वा पत्तं वामअंसकूटे कत्वा कत्तरदण्डं गहेत्वा – ‘‘सोभति नु खो मे पब्बज्जा नो वा’’ति महातले कतिपयवारे अपरापरं चङ्कमित्वा – ‘‘सोभति मे पब्बज्जा’’ति द्वारं विवरित्वा पासादा ओतरि। ओतरन्तं पन नं तीसु द्वारेसु ठितनाटकादीनि दिस्वापि न सञ्जानिंसु। ‘‘एको पच्चेकबुद्धो अम्हाकं रञ्ञो धम्मकथं कथेतुं आगतो’’ति किर चिन्तयिंसु। उपरिपासादं पन आरुय्ह रञ्ञो ठितनिसिन्नट्ठानानि दिस्वा राजा गतोति ञत्वा समुद्दमज्झे ओसीदमानाय नावाय जनो विय एकप्पहारेनेव विरविंसु। कुलपुत्तं भूमितलं ओतिण्णमत्तं अट्ठारससेनियो सब्बे नागरा बलकाया च परिवारेत्वा महाविरवं विरविंसु। अमच्चापि तं एतदवोचुं – ‘‘देव मज्झिमदेसराजानो नाम बहुमाया, सासनं पेसेत्वा बुद्धरतनं नाम लोके उप्पन्नं वा नो वाति ञत्वा गमिस्सथ , निवत्तथ देवा’’ति। सद्दहामहं मय्हं सहायकस्स, तस्स मया सद्धिं द्वेज्झवचनं नाम नत्थि, तिट्ठथ तुम्हेति। ते अनुगच्छन्तियेव।
कुलपुत्तो कत्तरदण्डेन लेखं कत्वा – ‘‘इदं रज्जं कस्सा’’ति आह? तुम्हाकं देवाति। यो इमं लेखं अन्तरं करोति, राजाणाय कारेतब्बोति। महाजनकजातके बोधिसत्तेन कतलेखं सीवलिदेवी अन्तरं कातुं अविसहन्ती विवत्तमाना अगमासि। तस्सा गतमग्गेन महाजनो अगमासि। तं पन लेखं महाजनो अन्तरं कातुं न विसहि, लेखं उस्सीसकं कत्वा विवत्तमाना विरविंसु। कुलपुत्तो ‘‘अयं मे गतट्ठाने दन्तकट्ठं वा मुखोदकं वा दस्सती’’ति अन्तमसो एकचेटकम्पि अग्गहेत्वा पक्कामि। एवं किरस्स अहोसि ‘‘मम सत्था च महाभिनिक्खमनं निक्खमित्वा एककोव पब्बजितो’’ति एककोव अगमासि। ‘‘सत्थु लज्जामी’’ति च – ‘‘सत्था किर मे पब्बजित्वा यानं नारुळ्हो’’ति च अन्तमसो एकपटलिकम्पि उपाहनं नारुहि, पण्णच्छत्तकम्पि न धारेसि। महाजनो रुक्खपाकारट्टालकादीनि आरुय्ह एस अम्हाकं राजा गच्छतीति ओलोकेसि। कुलपुत्तो – ‘‘दूरं गन्तब्बं, न सक्का एकेन मग्गो नित्थरितु’’न्ति एकं सत्थवाहं अनुबन्धि। सुखुमालस्स कुलपुत्तस्स कठिनतत्ताय पथविया गछन्तस्स पादतलेसु फोटा उट्ठहित्वा भिज्जन्ति, दुक्खा वेदना उप्पज्जन्ति। सत्थवाहे खन्धावारं बन्धित्वा निसिन्ने कुलपुत्तो मग्गा ओक्कम्म एकस्मिं रुक्खमूले निसीदति। निसिन्नट्ठाने पादपरिकम्मं वा पिट्ठिपरिकम्मं वा कत्ता नाम नत्थि, कुलपुत्तो आनापानचतुत्थज्झानं समापज्जित्वा मग्गदरथकिलमथपरिळाहं विक्खम्भेत्वा झानरतिया वीतिनामेति।
पुनदिवसे उट्ठिते अरुणे सरीरपटिजग्गनं कत्वा पुन सत्थवाहं अनुबन्धति। पातरासकाले कुलपुत्तस्स पत्तं गहेत्वा खादनीयं भोजनीयं पत्ते पक्खिपित्वा देन्ति। तं उत्तण्डुलम्पि होति किलिन्नम्पि समसक्खरम्पि अलोणातिलोणम्पि, कुलपुत्तो पविसनट्ठानं पच्चवेक्खित्वा अमतं विय परिभुञ्जित्वा एतेन नियामेन अट्ठहि ऊनकानि द्वे योजनसतानि गतो। जेतवनद्वारकोट्ठकस्स पन समीपेन गच्छन्तोपि – ‘‘कहं सत्था वसती’’ति नापुच्छि। कस्मा? सत्थुगारवेन चेव रञ्ञो पेसितसासनवसेन च। रञ्ञो हि – ‘‘इध तथागतो लोके उप्पज्जती’’ति सत्थारं राजगहे उप्पन्नं विय कत्वा सासनं पेसितं, तस्मा नं अपुच्छित्वाव पञ्चचत्तालीसयोजनमत्तं मग्गं अतिक्कन्तो। सो सूरियत्थङ्गमनवेलाय राजगहं पत्वा सत्था कहं वसतीति पुच्छि। कुतो नु, भन्ते, आगतोति? इतो उत्तरतोति। सत्था तुय्हं आगतमग्गे इतो पञ्चचत्तालीसयोजनमत्ते सावत्थि नाम अत्थि, तत्थ वसतीति। कुलपुत्तो चिन्तेसि – ‘‘इदानि अकालो न सक्का गन्तुं, अज्ज इधेव वसित्वा स्वे सत्थु सन्तिकं गमिस्सामी’’ति। ततो – ‘‘विकाले सम्पत्तपब्बजिता कहं वसन्ती’’ति पुच्छि। इमाय कुम्भकारसालाय, भन्तेति। अथ सो तं कुम्भकारं याचित्वा तत्थ वासत्थाय पविसित्वा निसीदि।
भगवापि तंदिवसं पच्चूसकाले लोकं वोलोकेन्तो पुक्कुसातिं दिस्वा चिन्तेसि – ‘‘अयं कुलपुत्तो सहायेन पेसितं सासनमत्तकं वाचेत्वा अतिरेकतियोजनसतिकं महारज्जं पहाय मं उद्दिस्स पब्बजित्वा अट्ठहि ऊनकानि द्वे योजनसतानि अतिक्कम्म राजगहं पापुणिस्सति, मयि अगच्छन्ते पन तीणि सामञ्ञफलानि अप्पटिविज्झित्वा एकरत्तिवासेन अनाथकालकिरियं करिस्सति, मयि पन गते तीणि सामञ्ञफलानि पटिविज्झिस्सति। जनसङ्गहत्थायेव पन मया सतसहस्सकप्पाधिकानि चत्तारि असङ्ख्येय्यानि पारमियो पूरिता, करिस्सामि तस्स सङ्गह’’न्ति पातोव सरीरपटिजग्गनं कत्वा भिक्खुसङ्घपरिवुतो सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातप्पटिक्कन्तो गन्धकुटिं पविसित्वा मुहुत्तं अत्तदरथकिलमथं पटिपस्सम्भेत्वा – ‘‘कुलपुत्तो मयि गारवेन दुक्करं अकासि, अतिरेकयोजनसतं रज्जं पहाय अन्तमसो मुखधोवनदायकम्पि चेटकं अग्गहेत्वा एककोव निक्खन्तो’’ति सारिपुत्तमहामोग्गल्लानादीसु कञ्चि अनामन्तेत्वा सयमेव अत्तनो पत्तचीवरं गहेत्वा एककोव निक्खन्तो। गच्छन्तो च नेव आकासे उप्पति, न पथविं संखिपि, – ‘‘कुलपुत्तो मम लज्जमानो हत्थिअस्सरथसुवण्णसिविकादीसु एकयानेपि अनिसीदित्वा अन्तमसो एकपटलिकं उपाहनम्पि अनारुय्ह पण्णच्छत्तकम्पि अग्गहेत्वा निक्खन्तो, मयापि पदसाव गन्तुं वट्टती’’ति पन चिन्तेत्वा पदसाव अगमासि।
सो असीति अनुब्यञ्जनानि ब्यामप्पभा बात्तिंस महापुरिसलक्खणानीति इमं बुद्धसिरिं पटिच्छादेत्वा वलाहकपटिच्छन्नो पुण्णचन्दो विय अञ्ञतरभिक्खुवेसेन गच्छन्तो एकपच्छाभत्तेनेव पञ्चचत्तालीस योजनानि अतिक्कम्म सूरियत्थङ्गमलीवेलाय कुलपुत्ते पविट्ठमत्तेयेव तं कुम्भकारसालं पापुणि। तं सन्धाय वुत्तं – ‘‘तेन खो पन समयेन, पुक्कुसाति, नाम कुलपुत्तो भगवन्तं उद्दिस्स सद्धाय अगारस्मा अनगारियं पब्बजितो, सो तस्मिं कुम्भकारावेसने पठमं वासूपगतो होती’’ति।
एवं गन्त्वापि पन भगवा – ‘‘अहं सम्मासम्बुद्धो’’ति पसय्ह कुम्भकारसालं अपविसित्वा द्वारे ठितोव कुलपुत्तं ओकासं कारेन्तो सचे ते भिक्खूतिआदिमाह। उरुन्दन्ति विवित्तं असम्बाधम्। विहरतायस्मा यथासुखन्ति येन येन इरियापथेन फासु होति, तेन तेन यथासुखं आयस्मा विहरतूति ओकासं अकासि। अतिरेकतियोजनसतञ्हि रज्जं पहाय पब्बजितो कुलपुत्तो परस्स छड्डितपतितं कुम्भकारसालं किं अञ्ञस्स सब्रह्मचारिनो मच्छरायिस्सति। एकच्चे पन मोघपुरिसा सासने पब्बजित्वा आवासमच्छरियादीहि अभिभूता अत्तनो वसनट्ठाने मय्हं कुटि मय्हं परिवेणन्ति अञ्ञेसं अवासाय परक्कमन्ति। निसीदीति अच्चन्तसुखुमालो लोकनाथो देवविमानसदिसं गन्धकुटिं पहाय तत्थ तत्थ विप्पकिण्णछारिकाय भिन्नभाजनतिणपलासकुक्कुटसूकरवच्चादिसंकिलिट्ठाय सङ्कारट्ठानसदिसाय कुम्भकारसालाय तिणसन्थारं सन्थरित्वा पंसुकूलचीवरं पञ्ञपेत्वा देवविमानसदिसं दिब्बगन्धसुगन्धं गन्धकुटिं पविसित्वा निसीदन्तो विय निसीदि।
इति भगवापि असम्भिन्नमहासम्मतवंसे उप्पन्नो, कुलपुत्तोपि खत्तियगब्भे वड्ढितो। भगवापि अभिनीहारसम्पन्नो, कुलपुत्तोपि अभिनीहारसम्पन्नो। भगवापि रज्जं पहाय पब्बजितो, कुलपुत्तोपि। भगवापि सुवण्णवण्णो, कुलपुत्तोपि। भगवापि समापत्तिलाभी, कुलपुत्तोपि। इति द्वेपि खत्तिया द्वेपि अभिनीहारसम्पन्ना द्वेपि राजपब्बजिता द्वेपि सुवण्णवण्णा द्वेपि समापत्तिलाभिनो कुम्भकारसालं पविसित्वा निसिन्नाति तेहि कुम्भकारसाला अतिविय सोभति, द्वीहि सीहादीहि पविट्ठगुहादीहि आहरित्वा दीपेतब्बम्। तेसु पन द्वीसु भगवा – ‘‘सुखुमालो अहं परमसुखुमालो एकपच्छाभत्तेन पञ्चचत्तालीस योजनानि आगतो, मुहुत्तं ताव सीहसेय्यं कप्पेत्वा मग्गदरथं पटिपस्सम्भेमी’’ति चित्तम्पि अनुप्पादेत्वा निसीदन्तोव फलसमापत्तिं समापज्जि। कुलपुत्तोपि – ‘‘द्वानवुतियोजनसतं आगतोम्हि, मुहुत्तं ताव निपज्जित्वा मग्गदरथं विनोदेमी’’ति चित्तं अनुप्पादेत्वा निसीदमानोव आनापानचतुत्थज्झानं समापज्जि। इदं सन्धाय अथ खो भगवा बहुदेव रत्तिन्तिआदि वुत्तम्।
ननु च भगवा कुलपुत्तस्स धम्मं देसेस्सामीति आगतो, कस्मा न देसेसीति? कुलपुत्तस्स मग्गदरथो अप्पटिपस्सद्धो, न सक्खिस्सति धम्मदेसनं सम्पटिच्छितुं, सो तावस्स पटिपस्सम्भतूति न देसेसि। अपरे – ‘‘राजगहं नाम आकिण्णमनुस्सं अविवित्तं दसहि सद्देहि, सो सद्दो दियड्ढयाममत्तेन सन्निसीदति, तं आगमेन्तो न देसेसी’’ति वदन्ति। तं अकारणं, ब्रह्मलोकप्पमाणम्पि हि सद्दं भगवा अत्तनो आनुभावेन वूपसमेतुं सक्कोति, मग्गदरथवूपसमं आगमेन्तोयेव पन न देसेसि।
तत्थ बहुदेव रत्तिन्ति दियड्ढयाममत्तम्। एतदहोसीति भगवा फलसमापत्तितो वुट्ठाय सुवण्णविमाने मणिसीहपञ्जरं विवरन्तो विय पञ्चपसादप्पटिमण्डितानि अक्खीनि उम्मीलेत्वा ओलोकेसि, अथस्स हत्थकुक्कुच्चपादकुक्कुच्चसीसकम्पनविरहितं सुनिखातइन्दखीलं विय निच्चलं अविब्भन्तं सुवण्णपटिमं विय निसिन्नं कुलपुत्तं दिस्वा एतं – ‘‘पासादिकं खो’’तिआदि अहोसि। तत्थ पासादिकन्ति पसादावहम्। भावनपुंसकं पनेतं, पासादिकेन इरियापथेन इरियति। यथा इरियतो इरियापथो पासादिको होति, एवं इरियतीति अयमेत्थ अत्थो। चतूसु हि इरियापथेसु तयो इरियापथा न सोभन्ति। गच्छन्तस्स हि भिक्खुनो हत्था चलन्ति, पादा चलन्ति, सीसं चलति, ठितस्स कायो थद्धो होति, निपन्नस्सापि इरियापथो अमनापो होति, पच्छाभत्ते पन दिवाट्ठानं सम्मज्जित्वा चम्मखण्डं पञ्ञपेत्वा सुधोतहत्थपादस्स चतुसन्धिकपल्लङ्कं आभुजित्वा निपन्नस्सेव इरियापथो सोभति। अयञ्च कुलपुत्तो पल्लङ्कं आभुजित्वा आनापानचतुत्थज्झानं अप्पेत्वा निसीदि। इतिस्स इरियापथेनेव पसन्नो भगवा – ‘‘पासादिकं खो’’ति परिवितक्केसि।
यंनूनाहं पुच्छेय्यन्ति कस्मा पुच्छति? किं भगवा अत्तानं उद्दिस्स पब्बजितभावं न जानातीति? नो न जानाति, अपुच्छिते पन कथा न पतिट्ठाति, अपतिट्ठिताय कथाय कथा न सञ्जायतीति कथापतिट्ठापनत्थं पुच्छि।
दिस्वा च पन जानेय्यासीति तथागतं बुद्धसिरिया विरोचन्तं अयं बुद्धोति सब्बे जानन्ति। अनच्छरियमेतं जाननं, बुद्धसिरिं पन पटिच्छादेत्वा अञ्ञतरपिण्डपातिकवेसेन चरन्तो दुज्जानो होति। इच्चायस्मा, पुक्कुसाति, ‘‘न जानेय्य’’न्ति सभावमेव कथेति। तथा हि नं एककुम्भकारसालाय निसिन्नम्पि न जानाति।
एतदहोसीति मग्गदरथस्स वूपसमभावं ञत्वा अहोसि। एवमावुसोति कुलपुत्तो सहायेन पेसितं सासनमत्तं वाचेत्वा रज्जं पहाय पब्बजमानो – ‘‘दसबलस्स मधुरधम्मदेसनं सोतुं लभिस्सामी’’ति। पब्बजितो, पब्बजित्वा एत्तकं अद्धानं आगच्छन्तो – ‘‘धम्मं ते भिक्खु देसेस्सामी’’ति पदमत्तस्स वत्तारं नालत्थ, सो ‘‘धम्मं ते भिक्खु देसेस्सामी’’ति वुत्तं किं सक्कच्चं न सुणिस्सति। पिपासितसोण्डो विय हि पिपासितहत्थी विय चायं, तस्मा सक्कच्चं सवनं पटिजानन्तो ‘‘एवमावुसो’’ति आह।
३४३. छधातुरो अयन्ति भगवा कुलपुत्तस्स पुब्बभागपटिपदं अकथेत्वा आदितोव अरहत्तस्स पदट्ठानभूतं अच्चन्तसुञ्ञतं विपस्सनालक्खणमेव आचिक्खितुं आरद्धो। यस्स हि पुब्बभागपटिपदा अपरिसुद्धा होति, तस्स पठममेव सीलसंवरं इन्द्रियेसु गुत्तद्वारतं भोजने मत्तञ्ञुतं जागरियानुयोगं सत्त सद्धम्मे चत्तारि झानानीति इमं पुब्बभागपटिपदं आचिक्खति। यस्स पनेसा परिसुद्धा, तस्स तं अकथेत्वा अरहत्तस्स पदट्ठानभूतं विपस्सनमेव आचिक्खति। कुलपुत्तस्स च पुब्बभागपटिपदा परिसुद्धा। तथा हि अनेन सासनं वाचेत्वा पासादवरगतेनेव आनापानचतुत्थज्झानं निब्बत्तितं, यदस्स द्वानवुतियोजनसभं आगच्छन्तस्स यानकिच्चं साधेसि, सामणेरसीलम्पिस्स परिपुण्णम्। तस्मा पुब्बभागपटिपदं अकथेत्वा अरहत्तस्स पदट्ठानभूतं अच्चन्तसुञ्ञतं विपस्सनालक्खणमेवस्स आचिक्खितुं आरद्धो।
तत्थ छधातुरोति धातुयो विज्जमाना, पुरिसो अविज्जमानो। भगवा हि कत्थचि विज्जमानेन अविज्जमानं दस्सेति, कत्थचि अविज्जमानेन विज्जमानं, कत्थचि विज्जमानेन विज्जमानं, कत्थचि अविज्जमानेन अविज्जमानन्ति सब्बासवे वुत्तनयेनेव वित्थारेतब्बम्। इध पन विज्जमानेन अविज्जमानं दस्सेन्तो एवमाह। सचे हि भगवा पुरिसोति पण्णत्तिं विस्सज्जेत्वा धातुयो इच्चेव वत्वा चित्तं उपट्ठापेय्य, कुलपुत्तो सन्देहं करेय्य, सम्मोहं आपज्जेय्य, देसनं सम्पटिच्छितुं न सक्कुणेय्य। तस्मा तथागतो अनुपुब्बेन पुरिसोति पण्णत्तिं पहाय ‘‘सत्तोति वा पुरिसोति वा पुग्गलोति वा पण्णत्तिमत्तमेव, परमत्थतो सत्तो नाम नत्थि, धातुमत्तेयेव चित्तं ठपापेत्वा तीणि फलानि पटिविज्झापेस्सामी’’ति अनङ्गणसुत्ते (म॰ नि॰ १.५७ आदयो) वुत्तभासन्तरकुसलो ताय ताय भासाय सिप्पं उग्गण्हापेन्तो आचरियो विय एवमाह।
तत्थ छ धातुयो अस्साति छधातुरो। इदं वुत्तं होति – यं त्वं पुरिसोति सञ्जानासि, सो छधातुको, न चेत्थ परमत्थतो पुरिसो अत्थि, पुरिसोति पन पण्णत्तिमत्तमेवाति। सेसपदेसुपि एसेव नयो। चतुराधिट्ठानोति एत्थ अधिट्ठानं वुच्चति पतिट्ठा, चतुपतिट्ठानोति अत्थो। इदं वुत्तं होति – स्वायं भिक्खु पुरिसो छधातुरो छफस्सायतनो अट्ठारसमनोपविचारो, सो एत्तोव विवट्टित्वा उत्तमसिद्धिभूतं अरहत्तं गण्हमानो इमेसु चतूसु ठानेसु पतिट्ठाय गण्हातीति चतुराधिट्ठानोति। यत्थ ठितन्ति येसु अधिट्ठानेसु पतिट्ठितम्। मञ्ञस्स वा नप्पवत्तन्तीति मञ्ञस्स वा मानस्स वा नप्पवत्तन्ति। मुनि सन्तोति वुच्चतीति खीणासवमुनि उपसन्तो निब्बुतोति वुच्चति। पञ्ञं नप्पमज्जेय्याति अरहत्तफलपञ्ञाय पटिविज्झनत्थं आदितोव समाधिविपस्सनापञ्ञं नप्पमज्जेय्य। सच्चमनुरक्खेय्याति परमत्थसच्चस्स निब्बानस्स सच्छिकिरियत्थं आदितोव वचीसच्चं रक्खेय्य। चागमनुब्रूहेय्याति अरहत्तमग्गेन सब्बकिलेसपरिच्चागकरणत्थं आदितोव किलेसपरिच्चागं ब्रूहेय्य। सन्तिमेव सो सिक्खेय्याति अरहत्तमग्गेन सब्बकिलेसवूपसमनत्थं आदितोव किलेसवूपसमनं सिक्खेय्य। इति पञ्ञाधिट्ठानादीनं अधिगमत्थाय इमानि समथविपस्सनापञ्ञादीनि पुब्बभागाधिट्ठानानि वुत्तानि।
३४५. फस्सायतनन्ति फस्सस्स आयतनं, आकरोति अत्थो। पञ्ञाधिट्ठानन्तिआदीनि पुब्बे वुत्तानं अरहत्तफलपञ्ञादीनं वसेन वेदितब्बानि।
३४८. इदानि निक्खित्तमातिकावसेन ‘‘यत्थ ठितं मञ्ञस्स वा नप्पवत्तन्ती’’ति वत्तब्बं भवेय्य, अरहत्ते पन पत्ते पुन ‘‘पञ्ञं नप्पमज्जेय्या’’तिआदीहि किच्चं नत्थि। इति भगवा मातिकं उप्पटिपाटिधातुकं ठपेत्वापि यथाधम्मवसेनेव विभङ्गं विभजन्तो पञ्ञं नप्पमज्जेय्यातिआदिमाह। तत्थ को पञ्ञं पमज्जति, को नप्पमज्जति? यो ताव इमस्मिं सासने पब्बजित्वा वेज्जकम्मादिवसेन एकवीसतिविधाय अनेसनाय जीविकं कप्पेन्तो पब्बज्जानुरूपेन चित्तुप्पादं ठपेतुं न सक्कोति, अयं पञ्ञं पमज्जति नाम। यो पन सासने पब्बजित्वा सीले पतिट्ठाय बुद्धवचनं उग्गण्हित्वा सप्पायं धुतङ्गं समादाय चित्तरुचितं कम्मट्ठानं गहेत्वा विवित्तं सेनासनं निस्साय कसिणपरिकम्मं कत्वा समापत्तिं पत्वा अज्जेव अरहत्तन्ति विपस्सनं वड्ढेत्वा विचरति, अयं पञ्ञं नप्पमज्जति नाम। इमस्मिं पन सुत्ते धातुकम्मट्ठानवसेन एस पञ्ञाय अप्पमादो वुत्तो। धातुकम्मट्ठाने पनेत्थ यं वत्तब्बं, तं हेट्ठा हत्थिपदोपमसुत्तादीसु वुत्तमेव।
३५४. अथापरं विञ्ञाणंयेव अवसिस्सतीति अयम्पेत्थ पाटियेक्को अनुसन्धि। हेट्ठतो हि रूपकम्मट्ठानं कथितं, इदानि अरूपकम्मट्ठानं वेदनावसेन निब्बत्तेत्वा दस्सेतुं अयं देसना आरद्धा। यं वा पनेतं इमस्स भिक्खुनो पथवीधातुआदीसु आगमनियविपस्सनावसेन कम्मकारकविञ्ञाणं, तं विञ्ञाणधातुवसेन भाजेत्वा दस्सेन्तोपि इमं देसनं आरभि। तत्थ अवसिस्सतीति किमत्थाय अवसिस्सति? सत्थु कथनत्थाय कुलपुत्तस्स च पटिविज्झनत्थाय अवसिस्सति। परिसुद्धन्ति निरुपक्किलेसम्। परियोदातन्ति पभस्सरम्। सुखन्तिपि विजानातीति सुखवेदनं वेदयमानो सुखवेदनं वेदयामीति पजानाति। सेसपदद्वयेसुपि एसेव नयो। सचे पनायं वेदनाकथा हेट्ठा न कथिता भवेय्य, इध ठत्वा कथेतुं वट्टेय्य। सतिपट्ठाने पनेसा कथितावाति तत्थ कथितनयेनेव वेदितब्बा। सुखवेदनियन्ति एवमादि पच्चयवसेन उदयत्थङ्गमनदस्सनत्थं वुत्तम्। तत्थ सुखवेदनियन्ति सुखवेदनाय पच्चयभूतम्। सेसपदेसुपि एसेव नयो।
३६०. उपेक्खायेव अवसिस्सतीति एत्तावता हि यथा नाम छेकेन मणिकाराचरियेन वजिरसूचिया विज्झित्वा चम्मखण्डे पातेत्वा पातेत्वा दिन्नमुत्तं अन्तेवासिको गहेत्वा गहेत्वा सुत्तगतं करोन्तो मुत्तोलम्बकमुत्तजालादीनि करोति, एवमेव भगवता कथेत्वा कथेत्वा दिन्नं कम्मट्ठानं अयं कुलपुत्तो मनसिकरोन्तो मनसिकरोन्तो पगुणं अकासीति रूपकम्मट्ठानम्पिस्स अरूपकम्मट्ठानम्पि पगुणं जातं, अथ भगवा ‘‘अथापरं उपेक्खायेव अवसिस्सती’’ति आह।
किमत्थं पन अवसिस्सतीति? सत्थु कथनत्थम्। कुलपुत्तस्स पटिविज्झनत्थन्तिपि वदन्ति , तं न गहेतब्बम्। कुलपुत्तेन हि सहायस्स सासनं वाचेत्वा पासादतले ठितेनेव आनापानचतुत्थज्झानं निब्बत्तितं, यदस्स एत्तकं मग्गं आगच्छन्तस्स यानकिच्चं साधेति। सत्थु कथनत्थंयेव अवसिस्सति। इमस्मिञ्हि ठाने सत्था कुलपुत्तस्स रूपावचरज्झाने वण्णं कथेसि। इदञ्हि वुत्तं होति ‘‘भिक्खु पगुणं तव इदं रूपावचरचतुत्थज्झान’’न्ति। परिसुद्धातिआदि तस्सायेव उपेक्खाय वण्णभणनम्। उक्कं बन्धेय्याति अङ्गारकपल्लं सज्जेय्य। आलिम्पेय्याति तत्थ अङ्गारे पक्खिपित्वा अग्गिं दत्वा नाळिकाय धमेन्तो अग्गिं जालेय्य। उक्कामुखे पक्खिपेय्याति अङ्गारे वियूहित्वा अङ्गारमत्थके वा ठपेय्य, तत्तके वा पक्खिपेय्य। नीहटन्ति नीहटदोसम्। निन्नीतकसावन्ति अपनीतकसावम्। एवमेव खोति यथा तं सुवण्णं इच्छितिच्छिताय पिळन्धनविकतिया संवत्तति, एवमेव अयं ताव चतुत्थज्झानुपेक्खा विपस्सना अभिञ्ञा निरोधो भवोक्कन्तीति इमेसु यं इच्छति, तस्सत्थाय होतीति वण्णं कथेसि।
कस्मा पन भगवा इमस्मिं रूपावचरचतुत्थज्झाने निकन्तिपरियादानत्थं अवण्णं अकथेत्वा वण्णं कथेसीति। कुलपुत्तस्स हि चतुत्थज्झाने निकन्तिपरियुट्ठानं बलवम्। सचे अवण्णं कथेय्य, – ‘‘मय्हं पब्बजित्वा द्वानवुतियोजनसतं आगच्छन्तस्स इमं चतुत्थज्झानं यानकिच्चं साधेसि, अहं एत्तकं मग्गं आगच्छन्तो झानसुखेन झानरतिया आगतो, एवरूपस्स नाम पणीतधम्मस्स अवण्णं कथेति, जानं नु खो कथेति अजान’’न्ति कुलपुत्तो संसयं सम्मोहं आपज्जेय्य, तस्मा भगवा वण्णं कथेसि।
३६१. तदनुधम्मन्ति एत्थ अरूपावचरज्झानं धम्मो नाम, तं अनुगतत्ता रूपावचरज्झानं अनुधम्मोति वुत्तम्। विपाकज्झानं वा धम्मो, कुसलज्झानं अनुधम्मो। तदुपादानाति तग्गहणा। चिरं दीघमद्धानन्ति वीसतिकप्पसहस्सानि। विपाकवसेन हेतं वुत्तम्। इतो उत्तरिम्पि एसेव नयो।
३६२. एवं चतूहि वारेहि अरूपावचरज्झानस्स वण्णं कथेत्वा इदानि तस्सेव आदीनवं दस्सेन्तो सो एवं पजानातीतिआदिमाह। तत्थ सङ्खतमेतन्ति किञ्चापि एत्थ वीसतिकप्पसहस्सानि आयु अत्थि, एतं पन सङ्खतं पकप्पितं आयूहितं, करोन्तेन करीयति, अनिच्चं अधुवं असस्सतं तावकालिकं, चवनपरिभेदनविद्धंसनधम्मं, जातिया अनुगतं, जराय अनुसटं, मरणेन अब्भाहतं, दुक्खे पतिट्ठितं, अताणं अलेणं असरणं असरणीभूतन्ति। विञ्ञाणञ्चायतनादीसुपि एसेव नयो।
इदानि अरहत्तनिकूटेन देसनं गण्हन्तो सो नेव तं अभिसङ्खरोतीतिआदिमाह। यथा हि छेको भिसक्को विसविकारं दिस्वा वमनं कारेत्वा विसं ठानतो चावेत्वा उपरि आरोपेत्वा खन्धं वा सीसं वा गहेतुं अदत्वा विसं ओतारेत्वा पथवियं पातेय्य, एवमेव भगवा कुलपुत्तस्स अरूपावचरज्झाने वण्णं कथेसि। तं सुत्वा कुलपुत्तो रूपावचरज्झाने निकन्तिं परियादाय अरूपावचरज्झाने पत्थनं ठपेसि।
भगवा तं ञत्वा तं असम्पत्तस्स अप्पटिलद्धस्सेव भिक्खुनो ‘‘अत्थेसा आकासानञ्चायतनादीसु सम्पत्ति नाम। तेसञ्हि पठमब्रह्मलोके वीसतिकप्पसहस्सानि आयु, दुतिये चत्तालीसं, ततिये सट्ठि, चतुत्थे चतुरासीति कप्पसहस्सानि आयु। तं पन अनिच्चं अधुवं असस्सतं तावकालिकं, चवनपरिभेदनविद्धंसनधम्मं, जातिया अनुगतं, जराय अनुसटं, मरणेन अब्भाहतं, दुक्खे पतिट्ठितं, अताणं अलेणं असरणं असरणीभूतं, एत्तकं कालं तत्थ सम्पत्तिं अनुभवित्वापि पुथुज्जनकालकिरियं कत्वा पुन चतूसु अपायेसु पतितब्ब’’न्ति सब्बमेतं आदीनवं एकपदेनेव ‘‘सङ्खतमेत’’न्ति कथेसि। कुलपुत्तो तं सुत्वा अरूपावचरज्झाने निकन्तिं परियादियि, भगवा तस्स रूपावचरारूपावचरेसु निकन्तिया परियादिन्नभावं ञत्वा अरहत्तनिकूटं गण्हन्तो ‘‘सो नेव तं अभिसङ्खरोती’’तिआदिमाह।
यथा वा पनेको महायोधो एकं राजानं आराधेत्वा सतसहस्सुट्ठानकं गामवरं लभेय्य, पुन राजा तस्सानुभावं सरित्वा – ‘‘महानुभावो योधो, अप्पकं तेन लद्ध’’न्ति – ‘‘नायं तात गामो तुय्हं अनुच्छविको, अञ्ञं चतुसतसहस्सुट्ठानकं गण्हाही’’ति ददेय्य सो साधु देवाति तं विस्सज्जेत्वा इतरं गामं गण्हेय्य। राजा असम्पत्तमेव च नं पक्कोसापेत्वा – ‘‘किं ते तेन, अहिवातरोगो एत्थ उप्पज्जति? असुकस्मिं पन ठाने महन्तं नगरं अत्थि, तत्थ छत्तं उस्सापेत्वा रज्जं कारेही’’ति पहिणेय्य, सो तथा करेय्य।
तत्थ राजा विय सम्मासम्बुद्धो दट्ठब्बो, महायोधो विय पुक्कुसाति कुलपुत्तो, पठमलद्धगामो विय आनापानचतुत्थज्झानं, तं विस्सज्जेत्वा इतरं गामं गण्हाहीति वुत्तकालो विय आनापानचतुत्थज्झाने निकन्तिपरियादानं कत्वा आरुप्पकथनं, तं गामं असम्पत्तमेव पक्कोसापेत्वा ‘‘किं ते तेन, अहिवातरोगो एत्थ उप्पज्जति? असुकस्मिं ठाने नगरं अत्थि, तत्थ छत्तं उस्सापेत्वा रज्जं कारेही’’ति वुत्तकालो विय अरूपे सङ्खतमेतन्ति आदीनवकथनेन अप्पत्तासुयेव तासु समापत्तीसु पत्थनं निवत्थापेत्वा उपरि अरहत्तनिकूटेन देसनागहणम्।
तत्थ नेव अभिसङ्खरोतीति नायूहति न रासिं करोति। न अभिसञ्चेतयतीति न कप्पेति। भवाय वा विभवाय वाति वुद्धिया वा परिहानिया वा, सस्सतुच्छेदवसेनपि योजेतब्बम्। न किञ्चि लोके उपादियतीति लोके रूपादीसु किञ्चि एकधम्मम्पि तण्हाय न गण्हाति, न परामसति। नापरं इत्थत्तायाति पजानातीति भगवा अत्तनो बुद्धविसये ठत्वा देसनाय अरहत्तनिकूटं गण्हि। कुलपुत्तो पन अत्तनो यथोपनिस्सयेन तीणि सामञ्ञफलानि पटिविज्झि। यथा नाम राजा सुवण्णभाजनेन नानारसभोजनं भुञ्जन्तो अत्तनो पमाणेन पिण्डं वट्टेत्वा अङ्के निसिन्नेन राजकुमारेन पिण्डम्हि आलये दस्सिते तं पिण्डं उपनामेय्य, कुमारो अत्तनो मुखप्पमाणेनेव कबळं करेय्य, सेसं राजा सयं वा भुञ्जेय्य, पातियं वा पक्खिपेय्य, एवं धम्मराजा तथागतो अत्तनो पमाणेन अरहत्तनिकूटं गण्हन्तो देसनं देसेसि, कुलपुत्तो अत्तनो यथोपनिस्सयेन तीणि सामञ्ञफलानि पटिविज्झि।
इतो पुब्बे पनस्स खन्धा धातुयो आयतनानीति एवरूपं अच्चन्तसुञ्ञतं तिलक्खणाहतं कथं कथेन्तस्स नेव कङ्खा, न विमति, नापि – ‘‘एवं किर तं, एवं मे आचरियेन वुत्त’’न्ति इति किर न दन्धायितत्तं न वित्थायितत्तं अत्थि । एकच्चेसु च किर ठानेसु बुद्धा अञ्ञातकवेसेन विचरन्ति, सम्मासम्बुद्धो नु खो एसोति अहुदेव संसयो, अहु विमति। यतो अनेन अनागामिफलं पटिविद्धं, अथ अयं मे सत्थाति निट्ठं गतो। यदि एवं कस्मा अच्चयं न देसेसीति। ओकासाभावतो। भगवा हि यथानिक्खित्ताय मातिकाय अच्छिन्नधारं कत्वा आकासगङ्गं ओतारेन्तो विय देसनं देसेसियेव।
३६३. सोति अरहा। अनज्झोसिताति गिलित्वा परिनिट्ठापेत्वा गहेतुं न युत्थाति पजानाति। अनभिनन्दिताति तण्हादिट्ठिवसेन अभिनन्दितुं न युत्ताति पजानाति।
३६४. विसंयुत्तो नं वेदेतीति सचे हिस्स सुखवेदनं आरब्भ रागानुसयो, दुक्खवेदनं आरब्भ पटिघानुसयो, इतरं आरब्भ अविज्जानुसयो उप्पज्जेय्य, संयुत्तो वेदियेय्य नाम। अनुप्पज्जनतो पन विसंयुत्तो नं वेदेति निस्सटो विप्पमुत्तो। कायपरियन्तिकन्ति कायकोटिकम्। याव कायपवत्ता उप्पज्जित्वा ततो परं अनुप्पज्जनवेदनन्ति अत्थो। दुतियपदेपि एसेव नयो। अनभिनन्दितानि सीतीभविस्सन्तीति द्वादससु आयतनेसु किलेसानं विसेवनस्स नत्थिताय अनभिनन्दितानि हुत्वा इध द्वादससुयेव आयतनेसु निरुज्झिस्सन्ति। किलेसा हि निब्बानं आगम्म निरुद्धापि यत्थ नत्थि, तत्थ निरुद्धाति वुच्चन्ति। स्वायमत्थो – ‘‘एत्थेसा तण्हा निरुज्झमाना निरुज्झती’’ति समुदयपञ्हेन दीपेतब्बो। तस्मा भगवा निब्बानं आगम्म सीतिभूतानिपि इधेव सीतीभविस्सन्तीति आह। ननु च इध वेदयितानि वुत्तानि, न किलेसाति। वेदयितानिपि किलेसाभावेनेव सीतीभवन्ति। इतरथा नेसं सीतिभावो नाम नत्थीति सुवुत्तमेतम्।
३६५. एवमेव खोति एत्थ इदं ओपम्मसंसन्दनं – यथा हि एको पुरिसो तेलपदीपस्स झायतो तेले खीणे तेलं आसिञ्चति, वट्टिया खीणाय वट्टिं पक्खिपति, एवं दीपसिखाय अनुपच्छेदोव होति, एवमेव पुथुज्जनो एकस्मिं भवे ठितो कुसलाकुसलं करोति, सो तेन सुगतियञ्च अपायेसु च निब्बत्ततियेव, एवं वेदनानं अनुपच्छेदोव होति। यथा पनेको दीपसिखाय उक्कण्ठितो – ‘‘इमं पुरिसं आगम्म दीपसिखा न उपच्छिज्जती’’ति निलीनो तस्स पुरिसस्स सीसं छिन्देय्य, एवं वट्टिया च तेलस्स च अनुपहारा दीपसिखा अनाहारा निब्बायति, एवमेव वट्टे उक्कण्ठितो योगावचरो अरहत्तमग्गेन कुसलाकुसलं समुच्छिन्दति, तस्स समुच्छिन्नत्ता खीणासवस्स भिक्खुनो कायस्स भेदा पुन वेदयितानि न उप्पज्जन्तीति।
तस्माति यस्मा आदिम्हि समाधिविपस्सनापञ्ञाहि अरहत्तफलपञ्ञा उत्तरितरा, तस्मा। एवं समन्नागतोति इमिना उत्तमेन अरहत्तफलपञ्ञाधिट्ठानेन समन्नागतो। सब्बदुक्खक्खये ञाणं नाम अरहत्तमग्गे ञाणं, इमस्मिं पन सुत्ते अरहत्तफले ञाणं अधिप्पेतम्। तेनेवाह तस्स सा विमुत्ति सच्चे ठिता अकुप्पा होतीति।
३६६. एत्थ हि विमुत्तीति अरहत्तफलविमुत्ति, सच्चन्ति परमत्थसच्चं निब्बानम्। इति अकुप्पारम्मणकरणेन अकुप्पाति वुत्ता। मुसाति वितथम्। मोसधम्मन्ति नस्सनसभावम्। तं सच्चन्ति तं अवितथं सभावो। अमोसधम्मन्ति अनस्सनसभावम्।
तस्माति यस्मा आदितो समथविपस्सनावसेन वचीसच्चतो दुक्खसच्चसमुदयसच्चेहि च परमत्थसच्चं निब्बानमेव उत्तरितरं, तस्मा। एवं समन्नागतोति इमिना उत्तमेन परमत्थसच्चाधिट्ठानेन समन्नागतो।
३६७. पुब्बेति पुथुज्जनकाले। उपधी होन्तीति खन्धूपधि किलेसूपधि अभिसङ्खारूपधि पञ्चकामगुणूपधीति इमे उपधयो होन्ति। समत्ता समादिन्नाति परिपूरा गहिता परमट्ठा। तस्माति यस्मा आदितो समथविपस्सनावसेन किलेसपरिच्चागतो, सोतापत्तिमग्गादीहि च किलेसपरिच्चागतो अरहत्तमग्गेनेव किलेसपरिच्चागो उत्तरितरो, तस्मा। एवं समन्नागतोति इमिना उत्तमेन चागाधिट्ठानेन समन्नागतो।
३६८. आघातोतिआदीसु आघातकरणवसेन आघातो, ब्यापज्जनवसेन ब्यापादो, सम्पदुस्सनवसेन सम्पदोसोति तीहि पदेहि दोसाकुसलमूलमेव वुत्तम्। तस्माति यस्मा आदितो समथविपस्सनावसेन किलेसवूपसमतो, सोतापत्तिमग्गादीहि किलेसवूपसमतो च अरहत्तमग्गेनेव किलेसवूपसमो उत्तरितरो, तस्मा। एवं समन्नागतोति इमिना उत्तमेन उपसमाधिट्ठानेन समन्नागतो।
३६९. मञ्ञितमेतन्ति तण्हामञ्ञितं मानमञ्ञितं दिट्ठिमञ्ञितन्ति तिविधम्पि वट्टति। अयमहमस्मीति एत्थ पन अयमहन्ति एकं तण्हामञ्ञितमेव वट्टति। रोगोतिआदीसु आबाधट्ठेन रोगो, अन्तोदोसट्ठेन गण्डो, अनुपविट्ठट्ठेन सल्लम्। मुनि सन्तोति वुच्चतीति खीणासवमुनि सन्तो निब्बुतोति वुच्चति। यत्थ ठितन्ति यस्मिं ठाने ठितम्। संखित्तेनाति बुद्धानं किर सब्बापि धम्मदेसना संखित्ताव, वित्थारदेसना नाम नत्थि, समन्तपट्ठानकथापि संखित्तायेव। इति भगवा देसनं यथानुसन्धिं पापेसि। उग्घाटितञ्ञूतिआदीसु पन चतूसु पुग्गलेसु पुक्कुसाति कुलपुत्तो विपञ्चितञ्ञू, इति विपञ्चितञ्ञुवसेन भगवा इमं धातुविभङ्गसुत्तं कथेसि।
३७०. न खो मे, भन्ते, परिपुण्णं पत्तचीवरन्ति कस्मा कुलपुत्तस्स इद्धिमयपत्तचीवरं न निब्बत्तन्ति। पुब्बे अट्ठन्नं परिक्खारानं अदिन्नत्ता। कुलपुत्तो हि दिन्नदानो कताभिनीहारो, न दिन्नत्ताति न वत्तब्बम्। इद्धिमयपत्तचीवरं पन पच्छिमभविकानंयेव निब्बत्तति, अयञ्च पुनपटिसन्धिको, तस्मा न निब्बत्तन्ति। अथ भगवा सयं परियेसित्वा कस्मा न उपसम्पादेसीति। ओकासाभावतो। कुलपुत्तस्स आयु परिक्खीणं, सुद्धावासिको अनागामी महाब्रह्मा कुम्भकारसालं आगन्त्वा निसिन्नो विय अहोसि। तस्मा सयं न परियेसि।
पत्तचीवरपरियेसनं पक्कामीति काय वेलाय पक्कामि? उट्ठिते अरुणे। भगवतो किर धम्मदेसनापरिनिट्ठानञ्च अरुणुट्ठानञ्च रस्मिविस्सज्जनञ्च एकक्खणे अहोसि। भगवा किर देसनं निट्ठपेत्वाव छब्बण्णरस्मियो विस्सज्जि, सकलकुम्भकारनिवेसनं एकपज्जोतं अहोसि, छब्बण्णरस्मियो जालजाला पुञ्जपुञ्जा हुत्वा विधावन्तियो सब्बदिसाभागे सुवण्णपटपरियोनद्धे विय च नानावण्णकुसुमरतनविसरसमुज्जले विय च अकंसु। भगवा ‘‘नगरवासिनो मं पस्सन्तू’’ति अधिट्ठासि। नगरवासिनो भगवन्तं दिस्वाव ‘‘सत्था किर आगतो, कुम्भकारसालाय किर निसिन्नो’’ति अञ्ञमञ्ञस्स आरोचेत्वा रञ्ञो आरोचेसुम्।
राजा आगन्त्वा सत्थारं वन्दित्वा, ‘‘भन्ते, काय वेलाय आगतत्था’’ति पुच्छि। हिय्यो सूरियत्थङ्गमनवेलाय महाराजाति। केन कम्मेन भगवाति? तुम्हाकं सहायो पुक्कुसाति राजा तुम्हेहि पहितं सासनं सुत्वा निक्खमित्वा पब्बजित्वा मं उद्दिस्स आगच्छन्तो सावत्थिं अतिक्कम्म पञ्चचत्तालीस योजनानि आगन्त्वा इमं कुम्भकारसालं पविसित्वा निसीदि, अहं तस्स सङ्गहत्थं आगन्त्वा धम्मकथं कथेसिं, कुलपुत्तो तीणि फलानि पटिविज्झि महाराजाति। इदानि कहं, भन्तेति? उपसम्पदं याचित्वा अपरिपुण्णपत्तचीवरताय पत्तचीवरपरियेसनत्थं गतो महाराजाति। राजा कुलपुत्तस्स गतदिसाभागेन अगमासि। भगवापि आकासेनागन्त्वा जेतवनगन्धकुटिम्हियेव पातुरहोसि।
कुलपुत्तोपि पत्तचीवरं परियेसमानो नेव बिम्बिसाररञ्ञो न तक्कसीलकानं जङ्घवाणिजानं सन्तिकं अगमासि। एवं किरस्स अहोसि – ‘‘न खो मे कुक्कुटस्स विय तत्थ तत्थ मनापामनापमेव विचिनित्वा पत्तचीवरं परियेसितुं युत्तं, महन्तं नगरं वज्जित्वा उदकतित्थसुसानसङ्कारट्ठानअन्तरवीथीसु परियेसिस्सामी’’ति अन्तरवीथियं सङ्कारकूटेसु ताव पिलोतिकं परियेसितुं आरद्धो।
जीविता वोरोपेसीति एतस्मिं सङ्कारकूटे पिलोतिकं ओलोकेन्तं विब्भन्ता तरुणवच्छा गावी उपधावित्वा सिङ्गेन विज्झित्वा घातेसि। छातकज्झत्तो कुलपुत्तो आकासेयेव आयुक्खयं पत्वा पतितो। सङ्कारट्ठाने अधोमुखट्ठपिता सुवण्णपटिमा विय अहोसि, कालङ्कतो च पन अविहाब्रह्मलोके निब्बत्ति, निब्बत्तमत्तोव अरहत्तं पापुणि। अविहाब्रह्मलोके किर निब्बत्तमत्ताव सत्त जना अरहत्तं पापुणिंसु। वुत्तञ्हेतं –
‘‘अविहं उपपन्नासे, विमुत्ता सत्त भिक्खवो।
रागदोसपरिक्खीणा, तिण्णा लोके विसत्तिकं॥
के च ते अतरुं पङ्कं, मच्चुधेय्यं सुदुत्तरम्।
के हित्वा मानुसं देहं, दिब्बयोगं उपच्चगुं॥
उपको पलगण्डो च, पुक्कुसाति च ते तयो।
भद्दियो खण्डदेवो च, बाहुरग्गि च सिङ्गियो।
ते हित्वा मानुसं देहं, दिब्बयोगं उपच्चगु’’न्ति॥ (सं॰ नि॰ १.५०, १०५)।
बिम्बिसारोपि ‘‘मय्हं सहायो मया पेसितसासनमत्तं वाचेत्वा हत्थगतं रज्जं पहाय एत्तकं अद्धानं आगतो, दुक्करं कतं कुलपुत्तेन, पब्बजितसक्कारेन तं सक्करिस्सामी’’ति ‘‘परियेसथ मे सहायक’’न्ति तत्थ तत्थ पेसेसि। पेसिता तं अद्दसंसु सङ्कारट्ठाने पतितं, दिस्वा आगम्म रञ्ञो आरोचेसुम्। राजा गन्त्वा कुलपुत्तं दिस्वा – ‘‘न वत, भो, लभिम्हा सहायकस्स सक्कारं कातुं, अनाथो मे जातो सहायको’’ति। परिदेवित्वा कुलपुत्तं मञ्चकेन गण्हापेत्वा युत्तोकासे ठपेत्वा अनुपसम्पन्नस्स सक्कारं कातुं जाननाभावेन न्हापककप्पकादयो पक्कोसापेत्वा कुलपुत्तं सीसं न्हापेत्वा सुद्धवत्थानि निवासापेत्वा राजवेसेन अलङ्कारापेत्वा सोवण्णसिविकं आरोपेत्वा सब्बताळावचरगन्धमालादीहि पूजं करोन्तो नगरा नीहरित्वा बहूहि गन्धकट्ठेहि महाचितकं कारेत्वा कुलपुत्तस्स सरीरकिच्चं कत्वा धातुयो आदाय चेतियं पतिट्ठपेसि। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
धातुविभङ्गसुत्तवण्णना निट्ठिता।
११. सच्चविभङ्गसुत्तवण्णना
३७१. एवं मे सुतन्ति सच्चविभङ्गसुत्तम्। तत्थ आचिक्खनाति इदं दुक्खं अरियसच्चं नाम…पे॰… अयं दुक्खनिरोधगामिनी पटिपदा अरियसच्चं नामाति। सेसपदेसुपि एसेव नयो। अपिचेत्थ पञ्ञापना नाम दुक्खसच्चादीनं ठपना। आसनं ठपेन्तो हि आसनं पञ्ञपेतीति वुच्चति। पट्ठपनाति पञ्ञापना। विवरणाति विवटकरणा। विभजनाति विभागकिरिया। उत्तानीकम्मन्ति पाकटभावकरणम्।
अनुग्गाहकाति आमिससङ्गहेन धम्मसङ्गहेनाति द्वीहिपि सङ्गहेहि अनुग्गाहका। जनेताति जनिका माता। आपादेताति पोसेता। पोसिकमाता विय मोग्गल्लानोति दीपेति। जनिकमाता हि नव वा दस वा मासे लोणम्बिलादीनि परिहरमाना कुच्छिया दारकं धारेत्वा कुच्छितो निक्खन्तं पोसिकमातरं धातिं पटिच्छापेति। सा खीरनवनीतादीहि दारकं पोसेत्वा वड्ढेति, सो वुद्धिमागम्म यथासुखं विचरति। एवमेव सारिपुत्तो अत्तनो वा परेसं वा सन्तिके पब्बजिते द्वीहि सङ्गहेहि सङ्गण्हन्तो गिलाने पटिजग्गन्तो कम्मट्ठाने योजेत्वा सोतापन्नभावं ञत्वा अपायभयेहि वुट्ठितकालतो पट्ठाय – ‘‘इदानि पच्चत्तपुरिसकारेन उपरिमग्गे निब्बत्तेस्सन्ती’’ति तेसु अनपेक्खो हुत्वा अञ्ञे नवे नवे ओवदति। महामोग्गल्लानोपि अत्तनो वा परेसं वा सन्तिके पब्बजिते तथेव सङ्गण्हित्वा कम्मट्ठाने योजेत्वा हेट्ठा तीणि फलानि पत्तेसुपि अनपेक्खतं न आपज्जति। कस्मा? एवं किरस्स होति – वुत्तं भगवता – ‘‘सेय्यथापि, भिक्खवे, अप्पमत्तकोपि गूथो दुग्गन्धो होति…पे॰… अप्पमत्तकम्पि मुत्तं… खेळो… पुब्बो… लोहितं दुग्गन्धं होति, एवमेव खो अहं, भिक्खवे, अप्पमत्तकम्पि भवं न वण्णेमि अन्तमसो अच्छरासङ्घतमत्तम्पी’’ति (अ॰ नि॰ १.३२०-३२१)। तस्मा याव अरहत्तं न पापुणन्ति, ताव तेसु अनपेक्खतं अनापज्जित्वा अरहत्तं पत्तेसुयेव आपज्जतीति। तेनाह भगवा – ‘‘सेय्यथापि, भिक्खवे, जनेता एवं सारिपुत्तो। सेय्यथापि जातस्स आपादेता, एवं मोग्गल्लानो। सारिपुत्तो, भिक्खवे, सोतापत्तिफले विनेति, मोग्गल्लानो उत्तमत्थे’’ति। पहोतीति सक्कोति।
दुक्खे ञाणन्ति सवनसम्मसनपटिवेधञाणं, तथा दुक्खसमुदये। दुक्खनिरोधे सवनपटिवेधञाणन्ति वट्टति, तथा दुक्खनिरोधगामिनिया पटिपदाय। नेक्खम्मसङ्कप्पादीसु कामपच्चनीकट्ठेन, कामतो निस्सटभावेन वा, कामं सम्मसन्तस्स उप्पन्नोति वा, कामपदघातं कामवूपसमं करोन्तो उप्पन्नोति वा, कामविवित्तन्ते उप्पन्नोति वा नेक्खम्मसङ्कप्पो। सेसपदद्वयेपि एसेव नयो। सब्बेपि चेते पुब्बभागे नानाचित्तेसु, मग्गक्खणे एकचित्ते लब्भन्ति। तत्र हि मिच्छासङ्कप्पचेतनाय समुग्घातको एकोव सङ्कप्पो लब्भति, न नाना लब्भति । सम्मावाचादयोपि पुब्बभागे नानाचित्तेसु, वुत्तनयेनेव मग्गक्खणे एकचित्ते लब्भन्ति। अयमेत्थ सङ्खेपो, वित्थारेन पन सच्चकथा विसुद्धिमग्गे च सम्मादिट्ठिसुत्ते (म॰ नि॰ १.८९ आदयो) च वुत्तायेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
सच्चविभङ्गसुत्तवण्णना निट्ठिता।
१२. दक्खिणाविभङ्गसुत्तवण्णना
३७६. एवं मे सुतन्ति दक्खिणाविभङ्गसुत्तम्। तत्थ महापजापति गोतमीति गोतमीति गोत्तम्। नामकरणदिवसे पनस्सा लद्धसक्कारा ब्राह्मणा लक्खणसम्पत्तिं दिस्वा – ‘‘सचे अयं धीतरं लभिस्सति, चक्कवत्तिरञ्ञो अग्गमहेसी भविस्सति। सचे पुत्तं लभिस्सति, चक्कवत्तिराजा भविस्सतीति उभयथापि महतीयेवस्सा पजा भविस्सती’’ति ब्याकरिंसु। अथस्सा महापजापतीति नामं अकंसु। इध पन गोत्तेन सद्धिं संसन्दित्वा महापजापतिगोतमीति वुत्तम्। नवन्ति अहतम्। सामं वायितन्ति न सहत्थेनेव वायितं, एकदिवसं पन धातिगणपरिवुता सिप्पिकानं वायनट्ठानं आगन्त्वा वेमकोटिं गहेत्वा वायनाकारं अकासि। तं सन्धायेतं वुत्तम्।
कदा पन गोतमिया भगवतो दुस्सयुगं दातुं चित्तं उप्पन्नन्ति। अभिसम्बोधिं पत्वा पठमगमनेन कपिलपुरं आगतकाले। तदा हि पिण्डाय पविट्ठं सत्थारं गहेत्वा सुद्धोदनमहाराजा सकं निवेसनं पवेसेसि, अथ भगवतो रूपसोभग्गं दिस्वा महापजापतिगोतमी चिन्तेसि – ‘‘सोभति वत मे पुत्तस्स अत्तभावो’’ति। अथस्सा बलवसोमनस्सं उप्पज्जि। ततो चिन्तेसि – ‘‘मम पुत्तस्स एकूनतिंस वस्सानि अगारमज्झे वसन्तस्स अन्तमसो मोचफलमत्तम्पि मया दिन्नकमेव अहोसि, इदानिपिस्स चीवरसाटकं दस्सामी’’ति। ‘‘इमस्मिं खो पन राजगेहे बहूनि महग्घानि वत्थानि अत्थि, तानि मं न तोसेन्ति, सहत्था कतमेव मं तोसेति, सहत्था कत्वा दस्सामी’’ति चित्तं उप्पादेसि।
अथन्तरापणा कप्पासं आहरापेत्वा सहत्थेनेव पिसित्वा पोथेत्वा सुखुमसुत्तं कन्तित्वा अन्तोवत्थुस्मिंयेव सालं कारापेत्वा सिप्पिके पक्कोसापेत्वा सिप्पिकानं अत्तनो परिभोगखादनीयभोजनीयमेव दत्वा वायापेसि, कालानुकालञ्च धातिगणपरिवुता गन्त्वा वेमकोटिं अग्गहेसि। निट्ठितकाले सिप्पिकानं महासक्कारं कत्वा दुस्सयुगं गन्धसमुग्गे पक्खिपित्वा वासं गाहापेत्वा – ‘‘मय्हं पुत्तस्स चीवरसाटकं गहेत्वा गमिस्सामी’’ति रञ्ञो आरोचेसि । राजा मग्गं पटियादापेसि, वीथियो सम्मज्जित्वा पुण्णघटे ठपेत्वा धजपटाका उस्सापेत्वा राजघरद्वारतो पट्ठाय याव निग्रोधारामा मग्गं पटियादापेत्वा पुप्फाभिकिण्णं अकंसु। महापजापतिपि सब्बालङ्कारं अलङ्करित्वा धातिगणपरिवुता समुग्गं सीसे ठपेत्वा भगवतो सन्तिकं गन्त्वा इदं मे, भन्ते, नवं दुस्सयुगन्तिआदिमाह।
दुतियम्पि खोति ‘‘सङ्घे गोतमि देही’’ति वुत्ते – ‘‘पहोमहं, भन्ते, दुस्सकोट्ठागारतो भिक्खुसतस्सापि भिक्खुसहस्सस्सापि भिक्खुसतसहस्सस्सापि चीवरदुस्सानि दातुं, इदं पन मे भगवन्तं उद्दिस्स सामं कन्तं सामं वायितं, तं मे, भन्ते, भगवा पटिग्गण्हातू’’ति निमन्तयमाना आह। एवं यावततियं याचि, भगवापि पटिक्खिपियेव।
कस्मा पन भगवा अत्तनो दिय्यमानं भिक्खुसङ्घस्स दापेतीति? मातरि अनुकम्पाय। एवं किरस्स अहोसि – ‘‘इमिस्सा मं आरब्भ पुब्बचेतना मुञ्चचेतना परचेतनाति तिस्सो चेतना उप्पन्ना, भिक्खुसङ्घम्पिस्सा आरब्भ उप्पज्जन्तु, एवमस्सा छ चेतना एकतो हुत्वा दीघरत्तं हिताय सुखाय पवत्तिस्सन्ती’’ति। वितण्डवादी पनाह – ‘‘सङ्घे दिन्नं महप्फलन्ति तस्मा एवं वुत्त’’न्ति। सो वत्तब्बो – ‘‘किं त्वं सत्थु दिन्नतो सङ्घे दिन्नं महप्फलतरं वदसी’’ति आम वदामीति। सुत्तं आहराति। सङ्घे गोतमि देहि, सङ्घे ते दिन्ने अहञ्चेव पूजितो भविस्सामि सङ्घो चाति। किं पनस्स सुत्तस्स अयमेव अत्थोति ? आम अयमेवाति। यदि एवं ‘‘तेन हानन्द, विघासादानं पूवं देही’’ति च (पाचि॰ २६९) ‘‘तेन हि त्व, कच्चान, विघासादानं गुळं देही’’ति (महाव॰ २८४) च वचनतो विघासादानं दिन्नं महप्फलतरञ्च भवेय्य। एवम्पि हि ‘‘सत्था अत्तनो दिय्यमानं दापेती’’ति। राजराजमहामत्तादयोपि अत्तनो आगतं पण्णाकारं हत्थिगोपकादीनं दापेन्ति, ते राजादीहि महन्ततरा भवेय्युम्। तस्मा मा एवं गण्ह –
‘‘नयिमस्मिं लोके परस्मिं वा पन,
बुद्धेन सेट्ठो सदिसो वा विज्जति।
यमाहुनेय्यानमग्गतं गतो,
पुञ्ञत्थिकानं विपुलफलेसिन’’न्ति॥ –
वचनतो हि सत्थारा उत्तरितरो दक्खिणेय्यो नाम नत्थि। एवमस्सा छ चेतना एकतो हुत्वा दीघरत्तं हिताय सुखाय भविस्सन्तीति सन्धाय यावततियं पटिबाहित्वा सङ्घस्स दापेसि।
पच्छिमाय जनताय सङ्घे चित्तीकारजननत्थं चापि एवमाह। एवं किरस्स अहोसि – ‘‘अहं न चिरट्ठितिको, मय्हं पन सासनं भिक्खुसङ्घे पतिट्ठहिस्सति, पच्छिमा जनता सङ्घे चित्तीकारं जनेतू’’ति यावततियं पटिबाहित्वा सङ्घस्स दापेसि। एवञ्हि सति – ‘‘सत्था अत्तनो दिय्यमानम्पि सङ्घस्स दापेसि, सङ्घो नाम दक्खिणेय्यो’’ति पच्छिमा जनता सङ्घे चित्तीकारं उप्पादेत्वा चत्तारो पच्चये दातब्बे मञ्ञिस्सति, सङ्घो चतूहि पच्चयेहि अकिलमन्तो बुद्धवचनं उग्गहेत्वा समणधम्मं करिस्सति। एवं मम सासनं पञ्च वस्ससहस्सानि ठस्सतीति। ‘‘पटिग्गण्हातु, भन्ते, भगवा’’ति वचनतोपि चेतं वेदितब्बं ‘‘सत्थारा उत्तरितरो दक्खिणेय्यो नाम नत्थी’’ति। न हि आनन्दत्थेरस्स महापजापतिया आघातो वा वेरं वा अत्थि। न थेरो – ‘‘तस्सा दक्खिणा मा महप्फला अहोसी’’ति इच्छति। पण्डितो हि थेरो बहुस्सुतो सेक्खपटिसम्भिदापत्तो , सो सत्थु दिन्नस्स महप्फलभावे सम्पस्समानोव पटिग्गण्हातु, भन्ते, भगवाति गहणत्थं याचि।
पुन वितण्डवादी आह – ‘‘सङ्घे ते दिन्ने अहञ्चेव पूजितो भविस्सामि सङ्घो चा’’ति वचनतो सत्था सङ्घपरियापन्नो वाति। सो वत्तब्बो – ‘‘जानासि पन त्वं कति सरणानि, कति अवेच्चप्पसादा’’ति जानन्तो तीणीति वक्खति, ततो वत्तब्बो – तव लद्धिया सत्थु सङ्घपरियापन्नत्ता द्वेयेव होन्ति। एवं सन्ते च – ‘‘अनुजानामि, भिक्खवे, इमेहि तीहि सरणगमनेहि पब्बज्जं उपसम्पद’’न्ति (महाव॰ ३४) एवं अनुञ्ञाता पब्बज्जापि उपसम्पदापि न रुहति। ततो त्वं नेव पब्बजितो असि, न गिहि। सम्मासम्बुद्धे च गन्धकुटियं निसिन्ने भिक्खू उपोसथम्पि पवारणम्पि सङ्घकम्मानिपि करोन्ति, तानि सत्थु सङ्घपरियापन्नत्ता कुप्पानि भवेय्युं, न च होन्ति। तस्मा न वत्तब्बमेतं ‘‘सत्था सङ्घपरियापन्नो’’ति।
३७७. आपादिकाति संवड्ढिका, तुम्हाकं हत्थपादेसु हत्थपादकिच्चं असाधेन्तेसु हत्थे च पादे च वड्ढेत्वा पटिजग्गिकाति अत्थो। पोसिकाति दिवसस्स द्वे तयो वारे न्हापेत्वा भोजेत्वा पायेत्वा तुम्हे पोसेसि। थञ्ञं पायेसीति नन्दकुमारो किर बोधिसत्ततो कतिपाहेनेव दहरो, तस्मिं जाते महापजापति अत्तनो पुत्तं धातीनं दत्वा सयं बोधिसत्तस्स धातिकिच्चं साधयमाना अत्तनो थञ्ञं पायेसि। तं सन्धाय थेरो एवमाह। इति महापजापतिया बहूपकारतं कथेत्वा इदानि तथागतस्स बहूपकारतं दस्सेन्तो भगवापि, भन्तेतिआदिमाह। तत्थ भगवन्तं, भन्ते, आगम्माति भगवन्तं पटिच्च निस्साय सन्धाय।
३७८. अथ भगवा द्वीसु उपकारेसु अतिरेकतरं अनुमोदन्तो एवमेतन्तिआदिमाह। तत्थ यं हानन्द, पुग्गलो पुग्गलं आगम्माति यं आचरियपुग्गलं अन्तेवासिकपुग्गलो आगम्म। इमस्सानन्द, पुग्गलस्स इमिना पुग्गलेनाति इमस्स आचरियपुग्गलस्स इमिना अन्तेवासिकपुग्गलेन। न सुप्पटिकारं वदामीति पच्चूपकारं न सुकरं वदामि, अभिवादनादीसु आचरियं दिस्वा अभिवादनकरणं अभिवादनं नाम। यस्मिं वा दिसाभागे आचरियो वसति, इरियापथे वा कप्पेन्तो तदभिमुखो वन्दित्वा गच्छति, वन्दित्वा निसीदति, वन्दित्वा निपज्जति, आचरियं पन दूरतोव दिस्वा पच्चुट्ठाय पच्चुग्गमनकरणं पच्चुट्ठानं नाम। आचरियं पन दिस्वा अञ्जलिं पग्गय्ह सीसे ठपेत्वा आचरियं नमस्सति, यस्मिं वा दिसाभागे सो वसति, तदभिमुखोपि तथेव नमस्सति, गच्छन्तोपि ठितोपि निसिन्नोपि अञ्जलिं पग्गय्ह नमस्सतियेवाति इदं अञ्जलिकम्मं नाम। अनुच्छविककम्मस्स पन करणं सामीचिकम्मं नाम। चीवरादीसु चीवरं देन्तो न यं वा तं वा देति, महग्घं सतमूलिकम्पि पञ्चसतमूलिकम्पि सहस्समूलिकम्पि देतियेव । पिण्डपातादीसुपि एसेव नयो। किं बहुना, चतूहि पणीतपच्चयेहि चक्कवाळन्तरं पूरेत्वा सिनेरुपब्बतेन कूटं गहेत्वा देन्तोपि आचरियस्स अनुच्छविकं किरियं कातुं न सक्कोतियेव।
३७९. चुद्दस खो पनिमाति कस्मा आरभि? इदं सुत्तं पाटिपुग्गलिकं दक्खिणं आरब्भ समुट्ठितम्। आनन्दत्थेरोपि ‘‘पटिग्गण्हातु, भन्ते, भगवा’’ति पाटिपुग्गलिकदक्खिणंयेव समादपेति, चुद्दससु च ठानेसु दिन्नदानं पाटिपुग्गलिकं नाम होतीति दस्सेतुं इमं देसनं आरभि। अयं पठमाति अयं दक्खिणा गुणवसेनपि पठमा जेट्ठकवसेनपि। अयञ्हि पठमा अग्गा जेट्ठिका, इमिस्सा दक्खिणाय पमाणं नाम नत्थि। दुतियततियापि परमदक्खिणायेव, सेसा परमदक्खिणभावं न पापुणन्ति। बाहिरके कामेसु वीतरागेति कम्मवादिकिरियवादिम्हि लोकियपञ्चाभिञ्ञे। पुथुज्जनसीलवन्तेति पुथुज्जनसीलवा नाम गोसीलधातुको होति, असठो अमायावी परं अपीळेत्वा धम्मेन समेन कसिया वा वणिज्जाय वा जीविकं कप्पेता। पुथुज्जनदुस्सीलेति पुथुज्जनदुस्सीला नाम केवट्टमच्छबन्धादयो परं पीळाय जीविकं कप्पेता।
इदानि पाटिपुग्गलिकदक्खिणाय विपाकं परिच्छिन्दन्तो तत्रानन्दातिआदिमाह। तत्थ तिरच्छानगतेति यं गुणवसेन उपकारवसेन पोसनत्थं दिन्नं, इदं न गहितम्। यम्पि आलोपअड्ढआलोपमत्तं दिन्नं, तम्पि न गहितम्। यं पन सुनखसूकरकुक्कुटकाकादीसु यस्स कस्सचि सम्पत्तस्स फलं पटिकङ्खित्वा यावदत्थं दिन्नं, इदं सन्धाय वुत्तं ‘‘तिरच्छानगते दानं दत्वा’’ति। सतगुणाति सतानिसंसा। पाटिकङ्खितब्बाति इच्छितब्बा। इदं वुत्तं होति – अयं दक्खिणा आयुसतं वण्णसतं सुखसतं बलसतं पटिभानसतन्ति पञ्च आनिसंससतानि देति, अत्तभावसते आयुं देति, वण्णं, सुखं, बलं, पटिभानं देति, निप्परितसं करोति। भवसतेपि वुत्ते अयमेव अत्थो। इमिना उपायेन सब्बत्थ नयो नेतब्बो।
सोतापत्तिफलसच्छिकिरियाय पटिपन्नेति एत्थ हेट्ठिमकोटिया तिसरणं गतो उपासकोपि सोतापत्तिफलसच्छिकिरियाय पटिपन्नो नाम, तस्मिं दिन्नदानम्पि असङ्ख्येय्यं अप्पमेय्यम्। पञ्चसीले पतिट्ठितस्स ततो उत्तरि महप्फलं, दससीले पतिट्ठितस्स ततो उत्तरि, तदहुपब्बजितस्स सामणेरस्स ततो उत्तरि, उपसम्पन्नभिक्खुनो ततो उत्तरि, उपसम्पन्नस्सेव वत्तसम्पन्नस्स ततो उत्तरि, विपस्सकस्स ततो उत्तरि, आरद्धविपस्सकस्स ततो उत्तरि, उत्तमकोटिया पन मग्गसमङ्गी सोतापत्तिफलसच्छिकिरियाय पटिपन्नो नाम। एतस्स दिन्नदानं ततो उत्तरि महप्फलमेव।
किं पन मग्गसमङ्गिस्स सक्का दानं दातुन्ति? आम सक्का। आरद्धविपस्सको हि पत्तचीवरमादाय गामं पिण्डाय पविसति, तस्स गेहद्वारे ठितस्स हत्थतो पत्तं गहेत्वा खादनीयभोजनीयं पक्खिपन्ति। तस्मिं खणे भिक्खुनो मग्गवुट्ठानं होति, इदं दानं मग्गसमङ्गिनो दिन्नं नाम होति। अथ वा पनेस आसनसालाय निसिन्नो होति, मनुस्सा गन्त्वा पत्ते खादनीयभोजनीयं ठपेन्ति, तस्मिं खणे तस्स मग्गवुट्ठानं होति, इदम्पि दानं मग्गसमङ्गिनो दिन्नं नाम। अथ वा पनस्स विहारे वा आसनसालाय वा निसिन्नस्स उपासका पत्तं आदाय अत्तनो घरं गन्त्वा खादनीयभोजनीयं पक्खिपन्ति, तस्मिं खणे तस्स मग्गवुट्ठानं होति, इदम्पि दानं मग्गसमङ्गिनो दिन्नं नाम। तत्थ सोण्डियं उदकस्स विय सोतापत्तिफलसच्छिकिरियाय पटिपन्ने दिन्नदानस्स असङ्ख्येय्यता वेदितब्बा। तासु तासु महानदीसु महासमुद्दे च उदकस्स विय सोतापन्नादीसु दिन्नदानस्स उत्तरितरवसेन असङ्ख्येय्यता वेदितब्बा। पथविया खयमण्डलमत्ते पदेसे पंसुं आदिं कत्वा याव महापथविया पंसुनो अप्पमेय्यतायपि अयमत्थो दीपेतब्बो।
३८०. सत्त खो पनिमाति कस्मा आरभि? ‘‘सङ्घे गोतमि देहि, सङ्घे ते दिन्ने अहञ्चेव पूजितो भविस्सामि सङ्घो चा’’ति हि वुत्तं, तत्थ सत्तसु ठानेसु दिन्नदानं सङ्घे दिन्नं नाम होतीति दस्सेतुं इमं देसनं आरभि। तत्थ बुद्धप्पमुखे उभतोसङ्घेति एकतो भिक्खुसङ्घो, एकतो भिक्खुनिसङ्घो, सत्था मज्झे निसिन्नो होतीति अयं बुद्धप्पमुखो उभतोसङ्घो नाम। अयं पठमाति इमाय दक्खिणाय समप्पमाणा दक्खिणा नाम नत्थि। दुतियदक्खिणादयो पन एतं परमदक्खिणं न पापुणन्ति।
किं पन तथागते परिनिब्बुते बुद्धप्पमुखस्स उभतोसङ्घस्स दानं दातुं सक्काति? सक्का। कथं? उभतोसङ्घस्स हि पमुखे सधातुकं पटिमं आसने ठपेत्वा आधारकं ठपेत्वा दक्खिणोदकं आदिं कत्वा सब्बं सत्थु पठमं दत्वा उभतोसङ्घस्स दातब्बं, एवं बुद्धप्पमुखस्स उभतोसङ्घस्स दानं दिन्नं नाम होति। तत्थ यं सत्थु दिन्नं, तं किं कातब्बन्ति? यो सत्थारं पटिजग्गति वत्तसम्पन्नो भिक्खु, तस्स दातब्बम्। पितुसन्तकञ्हि पुत्तस्स पापुणाति, भिक्खुसङ्घस्स दातुम्पि वट्टति, सप्पितेलानि पन गहेत्वा दीपा जलितब्बा, साटकं गहेत्वा पटाका आरोपेतब्बाति। भिक्खुसङ्घेति अपरिच्छिन्नकमहाभिक्खुसङ्घे। भिक्खुनिसङ्घेपि एसेव नयो।
गोत्रभुनोति गोत्तमत्तकमेव अनुभवमाना, नाममत्तसमणाति अत्थो। कासावकण्ठाति कासावकण्ठनामका। ते किर एकं कासावखण्डं हत्थे वा गीवाय वा बन्धित्वा विचरिस्सन्ति । घरद्वारं पन तेसं पुत्तभरिया कसिवणिज्जादिकम्मानि च पाकतिकानेव भविस्सन्ति। तेसु दुस्सीलेसु सङ्घं उद्दिस्स दानं दस्सन्तीति एत्थ दुस्सीलसङ्घन्ति न वुत्तम्। सङ्घो हि दुस्सीलो नाम नत्थि। दुस्सीला पन उपासका तेसु दुस्सीलेसु भिक्खुसङ्घं उद्दिस्स सङ्घस्स देमाति दानं दस्सन्ति। इति भगवता बुद्धप्पमुखे सङ्घे दिन्नदक्खिणापि गुणसङ्खाय असङ्ख्येय्याति वुत्तम्। कासावकण्ठसङ्घे दिन्नदक्खिणापि गुणसङ्खायेव असङ्ख्येय्याति वुत्ता। सङ्घगता दक्खिणा हि सङ्घे चित्तीकारं कातुं सक्कोन्तस्स होति, सङ्घे पन चित्तीकारो दुक्करो होति।
यो हि सङ्घगतं दक्खिणं दस्सामीति देय्यधम्मं पटियादेत्वा विहारं गन्त्वा, – ‘‘भन्ते, सङ्घं उद्दिस्स एकं थेरं देथा’’ति वदति, अथ सङ्घतो सामणेरं लभित्वा ‘‘सामणेरो मे लद्धो’’ति अञ्ञथत्तं आपज्जति, तस्स दक्खिणा सङ्घगता न होति। महाथेरं लभित्वापि ‘‘महाथेरो मे लद्धो’’ति सोमनस्सं उप्पादेन्तस्सापि न होतियेव। यो पन सामणेरं वा उपसम्पन्नं वा दहरं वा थेरं वा बालं वा पण्डितं वा यंकिञ्चि सङ्घतो लभित्वा निब्बेमतिको हुत्वा सङ्घस्स देमीति सङ्घे चित्तीकारं कातुं सक्कोति, तस्स दक्खिणा सङ्घगता नाम होति। परसमुद्दवासिनो किर एवं करोन्ति।
तत्थ हि एको विहारसामि कुटुम्बिको ‘‘सङ्घगतं दक्खिणं दस्सामी’’ति सङ्घतो उद्दिसित्वा एकं भिक्खुं देथाति याचि। सो एकं दुस्सीलभिक्खुं लभित्वा निसिन्नट्ठानं ओपुञ्जापेत्वा आसनं पञ्ञापेत्वा उपरि वितानं बन्धित्वा गन्धधूमपुप्फेहि पूजेत्वा पादे धोवित्वा तेलेन मक्खेत्वा बुद्धस्स निपच्चकारं करोन्तो विय सङ्घे चित्तीकारेन देय्यधम्मं अदासि। सो भिक्खु पच्छाभत्तं विहारजग्गनत्थाय कुदालकं देथाति घरद्वारं आगतो, उपासको निसिन्नोव कुदालं पादेन खिपित्वा ‘‘गण्हा’’ति अदासि। तमेनं मनुस्सा आहंसु – ‘‘तुम्हेहि पातोव एतस्स कतसक्कारो वत्तुं न सक्का, इदानि उपचारमत्तकम्पि नत्थि, किं नामेत’’न्ति। उपासको – ‘‘सङ्घस्स सो अय्या चित्तीकारो, न एतस्सा’’ति आह। कासावकण्ठसङ्घस्स दिन्नदक्खिणं पन को सोधेतीति? सारिपुत्तमोग्गल्लानादयो असीति महाथेरा सोधेन्तीति। अपिच थेरा चिरपरिनिब्बुता, थेरे आदिं कत्वा यावज्ज धरमाना खीणासवा सोधेन्तियेव।
न त्वेवाहं , आनन्द, केनचि परियायेन सङ्घगताय दक्खिणायाति एत्थ अत्थि बुद्धप्पमुखो सङ्घो, अत्थि एतरहि सङ्घो, अत्थि अनागते कासावकण्ठसङ्घो। बुद्धप्पमुखो सङ्घो एतरहि सङ्घेन न उपनेतब्बो, एतरहि सङ्घो अनागते कासावकण्ठसङ्घेन सद्धिं न उपनेतब्बो। तेन तेनेव समयेन कथेतब्बम्। सङ्घतो उद्दिसित्वा गहितसमणपुथुज्जनो हि पाटिपुग्गलिको सोतापन्नो, सङ्घे चित्तीकारं कातुं सक्कोन्तस्स पुथुज्जनसमणे दिन्नं महप्फलतरम्। उद्दिसित्वा गहितो सोतापन्नो पाटिपुग्गलिको सकदागामीतिआदीसुपि एसेव नयो। सङ्घे चित्तीकारं कातुं सक्कोन्तस्स हि खीणासवे दिन्नदानतो उद्दिसित्वा गहिते दुस्सीलेपि दिन्नं महप्फलतरमेव । यं पन वुत्तं ‘‘सीलवतो खो, महाराज, दिन्नं महप्फलं, नो तथा दुस्सीले’’ति, तं इमं नयं पहाय ‘‘चतस्सो खो इमानन्द, दक्खिणा विसुद्धियो’’ति इमस्मिं चतुक्के दट्ठब्बम्।
३८१. दायकतो विसुज्झतीति महप्फलभावेन विसुज्झति, महप्फला होतीति अत्थो। कल्याणधम्मोति सुचिधम्मो, न पापधम्मो। दायकतो विसुज्झतीति चेत्थ वेस्सन्तरमहाराजा कथेतब्बो। सो हि जूजकब्राह्मणस्स दारके दत्वा पथविं कम्पेसि।
पटिग्गाहकतो विसुज्झतीति एत्थ कल्याणीनदीमुखद्वारवासिकेवट्टो कथेतब्बो। सो किर दीघसोमत्थेरस्स तिक्खत्तुम्पि पिण्डपातं दत्वा मरणमञ्चे निपन्नो ‘‘अय्यस्स मं दीघसोमत्थेरस्स दिन्नपिण्डपातो उद्धरती’’ति आह।
नेव दायकतोति एत्थ वड्ढमानवासिलुद्दको कथेतब्बो। सो किर पेतदक्खिणं देन्तो एकस्स दुस्सीलस्सेव तयो वारे अदासि, ततियवारे ‘‘अमनुस्सो दुस्सीलो मं विलुम्पती’’ति विरवि, एकस्स सीलवन्तभिक्खुनो दत्वा पापितकालेयेवस्स पापुणि।
दायकतो चेव विसुज्झतीति एत्थ असदिसदानं कथेतब्बम्।
सा दक्खिणा दायकतो विसुज्झतीति एत्थ यथा नाम छेको कस्सको असारम्पि खेत्तं लभित्वा समये कसित्वा पंसुं अपनेत्वा सारबीजानि पतिट्ठपेत्वा रत्तिन्दिवं आरक्खे पमादं अनापज्जन्तो अञ्ञस्स सारखेत्ततो अधिकतरं धञ्ञं लभति, एवं सीलवा दुस्सीलस्स दत्वापि फलं महन्तं अधिगच्छतीति। इमिना उपायेन सब्बपदेसु विसुज्झनं वेदितब्बम्।
वीतरागो वीतरागेसूति एत्थ वीतरागो नाम अनागामी, अरहा पन एकन्तवीतरागोव, तस्मा अरहता अरहतो दिन्नदानमेव अग्गम्। कस्मा? भवालयस्स भवपत्थनाय अभावतो। ननु खीणासवो दानफलं न सद्दहतीति? दानफलं सद्दहन्ता खीणासवसदिसा न होन्ति। खीणासवेन कतकम्मं पन निच्छन्दरागत्ता कुसलं वा अकुसलं वा न होति, किरियट्ठाने तिट्ठति, तेनेवस्स दानं अग्गं होतीति वदन्ति।
किं पन सम्मासम्बुद्धेन सारिपुत्तत्थेरस्स दिन्नं महप्फलं, उदाहु सारिपुत्तत्थेरेन सम्मासम्बुद्धस्स दिन्नन्ति। सम्मासम्बुद्धेन सारिपुत्तत्थेरस्स दिन्नं महप्फलन्ति वदन्ति। सम्मासम्बुद्धञ्हि ठपेत्वा अञ्ञो दानस्स विपाकं जानितुं समत्थो नाम नत्थि। दानञ्हि चतूहि सम्पदाहि दातुं सक्कोन्तस्स तस्मिंयेव अत्तभावे विपाकं देति। तत्रिमा सम्पदा – देय्यधम्मस्स धम्मेन समेन परं अपीळेत्वा उप्पन्नता, पुब्बचेतनादिवसेन चेतनाय महत्तता, खीणासवभावेन गुणातिरेकता, तंदिवसं निरोधतो वुट्ठितभावेन वत्थुसम्पन्नताति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
दक्खिणाविभङ्गसुत्तवण्णना निट्ठिता।
चतुत्थवग्गवण्णना निट्ठिता।