॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
मज्झिमनिकाये
उपरिपण्णास-अट्ठकथा
१. देवदहवग्गो
१. देवदहसुत्तवण्णना
१. एवं मे सुतन्ति देवदहसुत्तम्। तत्थ देवदहं नामाति देवा वुच्चन्ति राजानो, तत्थ च सक्यराजूनं मङ्गलपोक्खरणी अहोसि पासादिका आरक्खसम्पन्ना, सा देवानं दहत्ता ‘‘देवदह’’न्ति पञ्ञायित्थ। तदुपादाय सोपि निगमो देवदहन्त्वेव सङ्खं गतो। भगवा तं निगमं निस्साय लुम्बिनिवने विहरति। सब्बं तं पुब्बेकतहेतूति पुब्बे कतकम्मपच्चया। इमिना कम्मवेदनञ्च किरियवेदनञ्च पटिक्खिपित्वा एकं विपाकवेदनमेव सम्पटिच्छन्तीति दस्सेति। एवं वादिनो, भिक्खवे, निगण्ठाति इमिना पुब्बे अनियमेत्वा वुत्तं नियमेत्वा दस्सेति।
अहुवम्हेव मयन्ति इदं भगवा तेसं अजाननभावं जानन्तोव केवलं कलिसासनं आरोपेतुकामो पुच्छति। ये हि ‘‘मयं अहुवम्हा’’तिपि न जानन्ति, ते कथं कम्मस्स कतभावं वा अकतभावं वा जानिस्सन्ति। उत्तरिपुच्छायपि एसेव नयो।
२. एवं सन्तेति चूळदुक्खक्खन्धे (म॰ नि॰ १.१७९-१८०) महानिगण्ठस्स वचने सच्चे सन्तेति अत्थो, इध पन एत्तकस्स ठानस्स तुम्हाकं अजाननभावे सन्तेति अत्थो। न कल्लन्ति न युत्तम्।
३. गाळ्हूपलेपनेनाति बहलूपलेपनेन, पुनप्पुनं विसरञ्जितेन, न पन खलिया लित्तेन विय। एसनियाति एसनिसलाकाय अन्तमसो नन्तकवट्टियापि। एसेय्याति गम्भीरं वा उत्तानं वाति वीमंसेय्य। अगदङ्गारन्ति झामहरीतकस्स वा आमलकस्स वा चुण्णम्। ओदहेय्याति पक्खिपेय्य। अरोगोतिआदि मागण्डियसुत्ते (म॰ नि॰ २.२१३) वुत्तमेव।
एवमेव खोति एत्थ इदं ओपम्मसंसन्दनं, सल्लेन विद्धस्स हि विद्धकाले वेदनाय पाकटकालो विय इमेसं ‘‘मयं पुब्बे अहुवम्हा वा नो वा, पापकम्मं अकरम्हा वा नो वा, एवरूपं वा पापं करम्हा’’ति जाननकालो सिया। वणमुखस्स परिकन्तनादीसु चतूसु कालेसु वेदनाय पाकटकालो विय ‘‘एत्तकं वा नो दुक्खं निज्जिण्णं, एत्तके वा निज्जिण्णे सब्बमेव दुक्खं निज्जिण्णं भविस्सति, सुद्धन्ते पतिट्ठिता नाम भविस्सामा’’ति जाननकालो सिया। अपरभागे फासुभावजाननकालो विय दिट्ठेव धम्मे अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदाय जाननकालो सिया। एवमेत्थ एकाय उपमाय तयो अत्था, चतूहि उपमाहि एको अत्थो परिदीपितो।
४. इमे पन ततो एकम्पि न जानन्ति, विरज्झित्वा गते सल्ले अविद्धोव ‘‘विद्धोसि मया’’ति पच्चत्थिकस्स वचनप्पमाणेनेव ‘‘विद्धोस्मी’’ति सञ्ञं उप्पादेत्वा दुक्खप्पत्तपुरिसो विय केवलं महानिगण्ठस्स वचनप्पमाणेन सब्बमेतं सद्दहन्ता एवं सल्लोपमाय भगवता निग्गहिता पच्चाहरितुं असक्कोन्ता यथा नाम दुब्बलो सुनखो मिगं उट्ठापेत्वा सामिकस्स अभिमुखं करित्वा अत्तना ओसक्कति, एवं महानिगण्ठस्स मत्थके वादं पक्खिपन्ता निगण्ठो, आवुसोतिआदीमाहंसु।
५. अथ ने भगवा साचरियके निग्गण्हन्तो पञ्च खो इमेतिआदिमाह। तत्रायस्मन्तानन्ति तेसु पञ्चसु धम्मेसु आयस्मन्तानम्। का अतीतंसे सत्थरि सद्धाति अतीतंसवादिम्हि सत्थरि का सद्धा। या अतीतवादं सद्दहन्तानं तुम्हाकं महानिगण्ठस्स सद्धा, सा कतमा? किं भूतत्था अभूतत्था, भूतविपाका अभूतविपाकाति पुच्छति। सेसपदेसुपि एसेव नयो। सहधम्मिकन्ति सहेतुकं सकारणम्। वादपटिहारन्ति पच्चागमनकवादम्। एत्तावता तेसं ‘‘अपनेथ सद्धं, सब्बदुब्बला एसा’’ति सद्धाछेदकवादं नाम दस्सेति।
६. अविज्जा अञ्ञाणाति अविज्जाय अञ्ञाणेन। सम्मोहाति सम्मोहेन। विपच्चेथाति विपरीततो सद्दहथ, विपल्लासग्गाहं वा गण्हथाति अत्थो।
७. दिट्ठधम्मवेदनीयन्ति इमस्मिंयेव अत्तभावे विपाकदायकम्। उपक्कमेनाति पयोगेन। पधानेनाति वीरियेन। सम्परायवेदनीयन्ति दुतिये वा ततिये वा अत्तभावे विपाकदायकम्। सुखवेदनीयन्ति इट्ठारम्मणविपाकदायकं कुसलकम्मम्। विपरीतं दुक्खवेदनीयम्। परिपक्कवेदनीयन्ति परिपक्के निप्फन्ने अत्तभावे वेदनीयं, दिट्ठधम्मवेदनीयस्सेवेतं अधिवचनम्। अपरिपक्कवेदनीयन्ति अपरिपक्के अत्तभावे वेदनीयं, सम्परायवेदनीयस्सेवेतं अधिवचनम्। एवं सन्तेपि अयमेत्थ विसेसो – यं पठमवये कतं पठमवये वा मज्झिमवये वा पच्छिमवये वा विपाकं देति, मज्झिमवये कतं मज्झिमवये वा पच्छिमवये वा विपाकं देति, पच्छिमवये कतं तत्थेव विपाकं देति, तं दिट्ठधम्मवेदनीयं नाम। यं पन सत्तदिवसब्भन्तरे विपाकं देति, तं परिपक्कवेदनीयं नाम। तं कुसलम्पि होति अकुसलम्पि।
तत्रिमानि वत्थूनि – पुण्णो नाम किर दुग्गतमनुस्सो राजगहे सुमनसेट्ठिं निस्साय वसति। तमेनं एकदिवसं नगरम्हि नक्खत्ते सङ्घुट्ठे सेट्ठि आह – ‘‘सचे अज्ज कसिस्ससि, द्वे च गोणे नङ्गलञ्च लभिस्ससि। किं नक्खत्तं कीळिस्ससि, कसिस्ससी’’ति। किं मे नक्खत्तेन, कसिस्सामीति? तेन हि ये गोणे इच्छसि, ते गहेत्वा कसाहीति। सो कसितुं गतो। तं दिवसं सारिपुत्तत्थेरो निरोधा वुट्ठाय ‘‘कस्स सङ्गहं करोमी’’ति? आवज्जन्तो पुण्णं दिस्वा पत्तचीवरं आदाय तस्स कसनट्ठानं गतो। पुण्णो कसिं ठपेत्वा थेरस्स दन्तकट्ठं दत्वा मुखोदकं अदासि। थेरो सरीरं पटिजग्गित्वा कम्मन्तस्स अविदूरे निसीदि भत्ताभिहारं ओलोकेन्तो। अथस्स भरियं भत्तं आहरन्तिं दिस्वा अन्तरामग्गेयेव अत्तानं दस्सेसि।
सा सामिकस्स आहटभत्तं थेरस्स पत्ते पक्खिपित्वा पुन गन्त्वा अञ्ञं भत्तं सम्पादेत्वा दिवा अगमासि। पुण्णो एकवारं कसित्वा निसीदि। सापि भत्तं गहेत्वा आगच्छन्ती आह – ‘‘सामि पातोव ते भत्तं आहरियित्थ, अन्तरामग्गे पन सारिपुत्तत्थेरं दिस्वा तं तस्स दत्वा अञ्ञं पचित्वा आहरन्तिया मे उस्सूरो जातो, मा कुज्झि सामी’’ति। भद्दकं ते भद्दे कतं, मया थेरस्स पातोव दन्तकट्ठञ्च मुखोदकञ्च दिन्नं, अम्हाकंयेवानेन पिण्डपातोपि परिभुत्तो, अज्ज थेरेन कतसमणधम्मस्स मयं भागिनो जाताति चित्तं पसादेसि। एकवारं कसितट्ठानं सुवण्णमेव अहोसि। सो भुञ्जित्वा कसितट्ठानं ओलोकेन्तो विज्जोतमानं दिस्वा उट्ठाय यट्ठिया पहरित्वा रत्तसुवण्णभावं जानित्वा ‘‘रञ्ञो अकथेत्वा परिभुञ्जितुं न सक्का’’ति गन्त्वा रञ्ञो आरोचेसि। राजा तं सब्बं सकटेहि आहरापेत्वा राजङ्गणे रासिं कारेत्वा ‘‘कस्सिमस्मिं नगरे एत्तकं सुवण्णं अत्थी’’ति पुच्छि। कस्सचि नत्थीति च वुत्ते सेट्ठिट्ठानमस्स अदासि। सो पुण्णसेट्ठि नाम जातो।
अपरम्पि वत्थु – तस्मिंयेव राजगहे काळवेळियो नाम दुग्गतो अत्थि। तस्स भरिया पण्णम्बिलयागुं पचि। महाकस्सपत्थेरो निरोधा वुट्ठाय ‘‘कस्स सङ्गहं करोमी’’ति आवज्जन्तो तं दिस्वा गन्त्वा गेहद्वारे अट्ठासि। सा पत्तं गहेत्वा सब्बं तत्थ पक्खिपित्वा थेरस्स अदासि, थेरो विहारं गन्त्वा सत्थु उपनामेसि। सत्था अत्तनो यापनमत्तं गण्हि, सेसं पञ्चन्नं भिक्खुसतानं पहोसि। काळवळियोपि तं ठानं पत्तो चूळकं लभि। महाकस्सपो सत्थारं काळवळियस्स विपाकं पुच्छि। सत्था ‘‘इतो सत्तमे दिवसे सेट्ठिच्छत्तं लभिस्सती’’ति आह। काळवळियो तं कथं सुत्वा गन्त्वा भरियाय आरोचेसि।
तदा च राजा नगरं अनुसञ्चरन्तो बहिनगरे जीवसूले निसिन्नं पुरिसं अद्दस। पुरिसो राजानं दिस्वा उच्चासद्दं अकासि ‘‘तुम्हाकं मे भुञ्जनभत्तं पहिणथ देवा’’ति। राजा ‘‘पेसेस्सामी’’ति वत्वा सायमासभत्ते उपनीते सरित्वा ‘‘इमं हरितुं समत्थं जानाथा’’ति आह, नगरे सहस्सभण्डिकं चारेसुम्। ततियवारे काळवळियस्स भरिया अग्गहेसि । अथ नं रञ्ञो दस्सेसुं, सा पुरिसवेसं गहेत्वा पञ्चावुधसन्नद्धा भत्तपातिं गहेत्वा नगरा निक्खमि। बहिनगरे ताले अधिवत्थो दीघतालो नाम यक्खो तं रुक्खमूलेन गच्छन्तिं दिस्वा ‘‘तिट्ठ तिट्ठ भक्खोसि मे’’ति आह। नाहं तव भक्खो, राजदूतो अहन्ति। कत्थ गच्छसीति। जीवसूले निसिन्नस्स पुरिसस्स सन्तिकन्ति। ममपि एकं सासनं हरितुं सक्खिस्ससीति। आम सक्खिस्सामीति। ‘‘दीघतालस्स भरिया सुमनदेवराजधीता काळी पुत्तं विजाता’’ति आरोचेय्यासि। इमस्मिं तालमूले सत्त निधिकुम्भियो अत्थि, ता त्वं गण्हेय्यासीति। सा ‘‘दीघतालस्स भरिया सुमनदेवराजधीता काळी पुत्तं विजाता’’ति उग्घोसेन्ती अगमासि।
सुमनदेवो यक्खसमागमे निसिन्नो सुत्वा ‘‘एको मनुस्सो अम्हाकं पियपवत्तिं आहरति, पक्कोसथ न’’न्ति सासनं सुत्वा पसन्नो ‘‘इमस्स रुक्खस्स परिमण्डलच्छायाय फरणट्ठाने निधिकुम्भियो तुय्हं दम्मी’’ति आह। जीवसूले निसिन्नपुरिसो भत्तं भुञ्जित्वा मुखपुञ्छनकाले इत्थिफस्सोति ञत्वा चूळाय डंसि, सा असिना अत्तनो चूळं छिन्दित्वा रञ्ञो सन्तिकंयेव गता। राजा भत्तभोजितभावो कथं जानितब्बोति? चूळसञ्ञायाति वत्वा रञ्ञो आचिक्खित्वा तं धनं आहरापेसि। राजा अञ्ञस्स एत्तकं धनं नाम अत्थीति। नत्थि देवाति। राजा तस्सा पतिं तस्मिं नगरे धनसेट्ठिं अकासि। मल्लिकायपि देविया वत्थु कथेतब्बम्। इमानि ताव कुसलकम्मे वत्थूनि।
नन्दमाणवको पन उप्पलवण्णाय थेरिया विप्पटिपज्जि, तस्स मञ्चतो उट्ठाय निक्खमित्वा गच्छन्तस्स महापथवी भिज्जित्वा ओकासमदासि, तत्थेव महानरकं पविट्ठो। नन्दोपि गोघातको पण्णास वस्सानि गोघातककम्मं कत्वा एकदिवसं भोजनकाले मंसं अलभन्तो एकस्स जीवमानकगोणस्स जिव्हं छिन्दित्वा अङ्गारेसु पचापेत्वा खादितुं आरद्धो। अथस्स जिव्हा मूले छिज्जित्वा भत्तपातियंयेव पतिता, सो विरवन्तो कालं कत्वा निरये निब्बत्ति। नन्दोपि यक्खो अञ्ञेन यक्खेन सद्धिं आकासेन गच्छन्तो सारिपुत्तत्थेरं नवोरोपितेहि केसेहि रत्तिभागे अब्भोकासे निसिन्नं दिस्वा सीसे पहरितुकामो इतरस्स यक्खस्स आरोचेत्वा तेन वारियमानोपि पहारं दत्वा डय्हामि डय्हामीति विरवन्तो तस्मिंयेव ठाने भूमिं पविसित्वा महानिरये निब्बत्तोति इमानि अकुसलकम्मे वत्थूनि।
यं पन अन्तमसो मरणसन्तिकेपि कतं कम्मं भवन्तरे विपाकं देति, तं सब्बं सम्परायवेदनीयं नाम। तत्थ यो अपरिहीनस्स झानस्स विपाको निब्बत्तिस्सति, सो इध निब्बत्तितविपाकोति वुत्तो। तस्स मूलभूतं कम्मं नेव दिट्ठधम्मवेदनीयं न सम्परायवेदनीयन्ति, न विचारितं, किञ्चापि न विचारितं, सम्परायवेदनीयमेव पनेतन्ति वेदितब्बम्। यो पठममग्गादीनं भवन्तरे फलसमापत्तिविपाको, सो इध निब्बत्तितगुणोत्वेव वुत्तो। किञ्चापि एवं वुत्तो, मग्गकम्मं पन परिपक्कवेदनीयन्ति वेदितब्बम्। मग्गचेतनायेव हि सब्बलहुं फलदायिका अनन्तरफलत्ताति।
८. बहुवेदनीयन्ति सञ्ञाभवूपगम्। अप्पवेदनीयन्ति असञ्ञाभवूपगम्। सवेदनीयन्ति सविपाकं कम्मम्। अवेदनीयन्ति अविपाकं कम्मम्। एवं सन्तेति इमेसं दिट्ठधम्मवेदनीयादीनं कम्मानं उपक्कमेन सम्परायवेदनीयादि भावकारणस्स अलाभे सति। अफलोति निप्फलो निरत्थकोति। एत्तावता अनिय्यानिकसासने पयोगस्स अफलतं दस्सेत्वा पधानच्छेदकवादो नाम दस्सितोति वेदितब्बो। सहधम्मिका वादानुवादाति परेहि वुत्तकारणेन सकारणा हुत्वा निगण्ठानं वादा च अनुवादा च। गारय्हं ठानं आगच्छन्तीति विञ्ञूहि गरहितब्बं कारणं आगच्छन्ति। ‘‘वादानुप्पत्ता गारय्हट्ठाना’’तिपि पाठो। तस्सत्थो – परेहि वुत्तेन कारणेन सकारणा निगण्ठानं वादं अनुप्पत्ता तं वादं सोसेन्ता मिलापेन्ता दुक्कटकम्मकारिनोतिआदयो दस गारय्हट्ठाना आगच्छन्ति।
९. सङ्गतिभावहेतूति नियतिभावकारणा। पापसङ्गतिकाति पापनियतिनो। अभिजातिहेतूति छळभिजातिहेतु।
१०. एवं निगण्ठानं उपक्कमस्स अफलतं दस्सेत्वा इदानि निय्यानिकसासने उपक्कमस्स वीरियस्स च सफलतं दस्सेतुं कथञ्च, भिक्खवेतिआदिमाह। तत्थ अनद्धभूतन्ति अनधिभूतम्। दुक्खेन अनधिभूतो नाम मनुस्सत्तभावो वुच्चति, न तं अद्धभावेति नाभिभवतीति अत्थो। तम्पि नानप्पकाराय दुक्करकारिकाय पयोजेन्तो दुक्खेन अद्धभावेति नाम। ये पन सासने पब्बजित्वा आरञ्ञका वा होन्ति रुक्खमूलिकादयो वा, ते दुक्खेन न अद्धभावेन्ति नाम। निय्यानिकसासनस्मिञ्हि वीरियं सम्मावायामो नाम होति।
थेरो पनाह – यो इस्सरकुले निब्बत्तो सत्तवस्सिको हुत्वा अलङ्कतप्पटियत्तो पितुअङ्के निसिन्नो घरे भत्तकिच्चं कत्वा निसिन्नेन भिक्खुसङ्घेन अनुमोदनाय करियमानाय तिस्सो सम्पत्तियो दस्सेत्वा सच्चेसु पकासितेसु अरहत्तं पापुणाति, मातापितूहि वा ‘‘पब्बजिस्ससि ताता’’ति वुत्तो ‘‘आम पब्बजिस्सामी’’ति वत्वा न्हापेत्वा अलङ्करित्वा विहारं नीतो तचपञ्चकं उग्गण्हित्वा निसिन्नो केसेसु ओहारियमानेसु खुरग्गेयेव अरहत्तं पापुणाति, नवपब्बजितो वा पन मनोसिलातेलमक्खितेन सीसेन पुनदिवसे मातापितूहि पेसितं काजभत्तं भुञ्जित्वा विहारे निसिन्नोव अरहत्तं पापुणाति, अयं न दुक्खेन अत्तानं अद्धभावेति नाम। अयं पन उक्कट्ठसक्कारो। यो दासिकुच्छियं निब्बत्तो अन्तमसो रजतमुद्दिकम्पि पिळन्धित्वा गोरकपियङ्गुमत्तेनापि सरीरं विलिम्पेत्वा ‘‘पब्बाजेथ न’’न्ति नीतो खुरग्गे वा पुनदिवसे वा अरहत्तं पापुणाति, अयम्पि न अनद्धभूतं अत्तानं दुक्खेन अद्धभावेति नाम।
धम्मिकं सुखं नाम सङ्घतो वा गणतो वा उप्पन्नं चतुपच्चयसुखम्। अनधिमुच्छितोति तण्हामुच्छनाय अमुच्छितो। धम्मिकञ्हि सुखं न परिच्चजामीति न तत्थ गेधो कातब्बो। सङ्घतो हि उप्पन्नं सलाकभत्तं वा वस्सावासिकं वा ‘‘इदमत्थं एत’’न्ति परिच्छिन्दित्वा सङ्घमज्झे भिक्खूनं अन्तरे परिभुञ्जन्तो पत्तन्तरे पदुमं विय सीलसमाधिविपस्सनामग्गफलेहि वड्ढति। इमस्साति पच्चुप्पन्नानं पञ्चन्नं खन्धानं मूलभूतस्स। दुक्खनिदानस्साति तण्हाय। सा हि पञ्चक्खन्धदुक्खस्स निदानम्। सङ्खारं पदहतोति सम्पयोगवीरियं करोन्तस्स। विरागो होतीति मग्गेन विरागो होति। इदं वुत्तं होति ‘‘सङ्खारपधानेन मे इमस्स दुक्खनिदानस्स विरागो होती’’ति एवं पजानातीति इमिना सुखापटिपदा खिप्पाभिञ्ञा कथिता। दुतियवारेन तस्स सम्पयोगवीरियस्स मज्झत्तताकारो कथितो। सो यस्स हि ख्वास्साति एत्थ अयं सङ्खेपत्थो – सो पुग्गलो यस्स दुक्खनिदानस्स सङ्खारपधानेन विरागो होति, सङ्खारं तत्थ पदहति, मग्गपधानेन पदहति। यस्स पन दुक्खनिदानस्स अज्झुपेक्खतो उपेक्खं भावेन्तस्स विरागो होति, उपेक्खं तत्थ भावेति, मग्गभावनाय भावेति। तस्साति तस्स पुग्गलस्स।
११. पटिबद्धचित्तोति छन्दरागेन बद्धचित्तो। तिब्बच्छन्दोति बहलच्छन्दो। तिब्बापेक्खोति बहलपत्थनो। सन्तिट्ठन्तिन्ति एकतो तिट्ठन्तिम्। सञ्जग्घन्तिन्ति महाहसितं हसमानम्। संहसन्तिन्ति सितं कुरुमानम्।
एवमेव खो, भिक्खवेति एत्थ इदं ओपम्मविभावनं – एको हि पुरिसो एकिस्सा इत्थिया सारत्तो घासच्छादनमालालङ्कारादीनि दत्वा घरे वासेति। सा तं अतिचरित्वा अञ्ञं सेवति। सो ‘‘नून अहं अस्सा अनुरूपं सक्कारं न करोमी’’ति सक्कारं वड्ढेसि। सा भिय्योसोमत्ताय अतिचरतियेव। सो – ‘‘अयं सक्करियमानापि अतिचरतेव, घरे मे वसमाना अनत्थम्पि करेय्य, नीहरामि न’’न्ति परिसमज्झे अलंवचनीयं कत्वा ‘‘मा पुन गेहं पाविसी’’ति विस्सज्जेसि। सा केनचि उपायेन तेन सद्धिं सन्थवं कातुं असक्कोन्ती नटनच्चकादीहि सद्धिं विचरति। तस्स पुरिसस्स तं दिस्वा नेव उप्पज्जति दोमनस्सं, सोमनस्सं पन उप्पज्जति।
तत्थ पुरिसस्स इत्थिया सारत्तकालो विय इमस्स भिक्खुनो अत्तभावे आलयो। घासच्छादनादीनि दत्वा घरे वसापनकालो विय अत्तभावस्स पटिजग्गनकालो। तस्सा अतिचरणकालो विय जग्गियमानस्सेव अत्तभावस्स पित्तपकोपादीनं वसेन साबाधता। ‘‘अत्तनो अनुरूपं सक्कारं अलभन्ती अतिचरती’’ति सल्लक्खेत्वा सक्कारवड्ढनं विय ‘‘भेसज्जं अलभन्तो एवं होती’’ति सल्लक्खेत्वा भेसज्जकरणकालो। सक्कारे वड्ढितेपि पुन अतिचरणं विय पित्तादीसु एकस्स भेसज्जे करियमाने सेसानं पकोपवसेन पुन साबाधता। परिसमज्झे अलंवचनीयं कत्वा गेहा निक्कड्ढनं विय ‘‘इदानि ते नाहं दासो न कम्मकरो, अनमतग्गे संसारे तंयेव उपट्ठहन्तो विचरिं, को मे तया अत्थो, छिज्ज वा भिज्ज वा’’ति तस्मिं अनपेक्खतं आपज्जित्वा वीरियं थिरं कत्वा मग्गेन किलेससमुग्घातनम्। नटनच्चकादीहि नच्चमानं विचरन्तिं दिस्वा यथा तस्स पुरिसस्स दोमनस्सं न उप्पज्जति, सोमनस्समेव उप्पज्जति, एवमेव इमस्स भिक्खुनो अरहत्तं पत्तस्स पित्तपकोपादीनं वसेन आबाधिकं अत्तभावं दिस्वा दोमनस्सं न उप्पज्जति, ‘‘मुच्चिस्सामि वत खन्धपरिहारदुक्खतो’’ति सोमनस्समेव उप्पज्जतीति। अयं पन उपमा ‘‘पटिबद्धचित्तस्स दोमनस्सं उप्पज्जति, अप्पटिबद्धचित्तस्स नत्थेतन्ति ञत्वा इत्थिया छन्दरागं पजहति, एवमयं भिक्खु सङ्खारं वा पदहन्तस्स उपेक्खं वा भावेन्तस्स दुक्खनिदानं पहीयति, नो अञ्ञथाति ञत्वा तदुभयं सम्पादेन्तो दुक्खनिदानं पजहती’’ति एतमत्थं विभावेतुं आगताति वेदितब्बा।
१२. यथा सुखं खो मे विहरतोति येन सुखेन विहरितुं इच्छामि तेन, मे विहरतो। पदहतोति पेसेन्तस्स। एत्थ च यस्स सुखा पटिपदा असप्पाया, सुखुमचीवरानि धारेन्तस्स पासादिके सेनासने वसन्तस्स चित्तं विक्खिपति, दुक्खा पटिपदा सप्पाया, छिन्नभिन्नानि थूलचीवरानि धारेन्तस्स सुसानरुक्खमूलादीसु वसन्तस्स चित्तं एकग्गं होति, तं सन्धायेतं वुत्तम्।
एवमेव खोति एत्थ इदं ओपम्मसंसन्दनं, उसुकारो विय हि जातिजरामरणभीतो योगी दट्ठब्बो, वङ्ककुटिलजिम्हतेजनं विय वङ्ककुटिलजिम्हचित्तं, द्वे अलाता विय कायिकचेतसिकवीरियं, तेजनं उजुं करोन्तस्स कञ्जिकतेलं विय सद्धा, नमनदण्डको विय लोकुत्तरमग्गो, उस्सुकारस्स वङ्ककुटिलजिम्हतेजनं कञ्जिकतेलेन सिनेहेत्वा अलातेसु तापेत्वा नमनदण्डकेन उजुकरणं विय इमस्स भिक्खुनो वङ्ककुटिलजिम्हचित्तं सद्धाय सिनेहेत्वा कायिकचेतसिकवीरियेन तापेत्वा लोकुत्तरमग्गेन उजुकरणं, उसुकारस्सेव एवं उजुकतेन तेजनेन सपत्तं विज्झित्वा सम्पत्तिअनुभवनं विय इमस्स योगिनो तथा उजुकतेन चित्तेन किलेसगणं विज्झित्वा पासादिके सेनासने निरोधवरतलगतस्स फलसमापत्तिसुखानुभवनं दट्ठब्बम्। इध तथागतो सुखापटिपदाखिप्पाभिञ्ञभिक्खुनो, दुक्खापटिपदादन्धाभिञ्ञभिक्खुनो च पटिपत्तियो कथिता, इतरेसं द्विन्नं न कथिता, ता कथेतुं इमं देसनं आरभि। इमासु वा द्वीसु कथितासु इतरापि कथिताव होन्ति, आगमनीयपटिपदा पन न कथिता, तं कथेतुं इमं देसनं आरभि। सहागमनीयापि वा पटिपदा कथिताव, अदस्सितं पन एकं बुद्धुप्पादं दस्सेत्वा एकस्स कुलपुत्तस्स निक्खमनदेसनं अरहत्तेन विनिवट्टेस्सामीति दस्सेतुं इमं देसनं आरभि। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
देवदहसुत्तवण्णना निट्ठिता।
२. पञ्चत्तयसुत्तवण्णना
२१. एवं मे सुतन्ति पञ्चत्तयसुत्तम्। तत्थ एकेति एकच्चे। समणब्राह्मणाति परिब्बजुपगतभावेन समणा जातिया ब्राह्मणा, लोकेन वा समणाति च ब्राह्मणाति च एवं सम्मता। अपरन्तं कप्पेत्वा विकप्पेत्वा गण्हन्तीति अपरन्तकप्पिका। अपरन्तकप्पो वा एतेसं अत्थीतिपि अपरन्तकप्पिका। एत्थ च अन्तोति ‘‘सक्कायो खो, आवुसो, एको अन्तो’’तिआदीसु (अ॰ नि॰ ६.६१) विय इध कोट्ठासो अधिप्पेतो। कप्पोति तण्हादिट्ठियो। वुत्तम्पि चेतं ‘‘कप्पोति उद्दानतो द्वे कप्पा तण्हाकप्पो च दिट्ठिकप्पो चा’’ति। तस्मा तण्हादिट्ठिवसेन अनागतं खन्धकोट्ठासं कप्पेत्वा ठिताति अपरन्तकप्पिकाति एवमेत्थ अत्थो दट्ठब्बो। तेसं एवं अपरन्तं कप्पेत्वा ठितानं पुनप्पुनं उप्पज्जनवसेन अपरन्तमेव अनुगता दिट्ठीति अपरन्तानुदिट्ठिनो। ते एवंदिट्ठिनो तं अपरन्तं आरब्भ आगम्म पटिच्च अञ्ञम्पि जनं दिट्ठिगतिकं करोन्ता अनेकविहितानि अधिवुत्तिपदानि अभिवदन्ति। अनेकविहितानीति अनेकविधानि। अधिवुत्तिपदानीति अधिवचनपदानि। अथ वा भूतमत्थं अधिभवित्वा यथासभावतो अग्गहेत्वा वत्तनतो अधिवुत्तियोति दिट्ठियो वुच्चन्ति, अधिवुत्तीनं पदानि अधिवुत्तिपदानि, दिट्ठिदीपकानि वचनानीति अत्थो।
सञ्ञीति सञ्ञासमङ्गी। अरोगोति निच्चो। इत्थेकेति इत्थं एके, एवमेकेति अत्थो। इमिना सोळस सञ्ञीवादा कथिता, असञ्ञीति इमिना अट्ठ असञ्ञीवादा, नेवसञ्ञीनासञ्ञीति इमिना अट्ठ नेवसञ्ञीनासञ्ञीवादा, सतो वा पन सत्तस्साति इमिना सत्त उच्छेदवादा। तत्थ सतोति विज्जमानस्स। उच्छेदन्ति उपच्छेदम्। विनासन्ति अदस्सनम्। विभवन्ति भवविगमम्। सब्बानेतानि अञ्ञमञ्ञवेवचनानेव। दिट्ठधम्मनिब्बानं वाति इमिना पञ्च दिट्ठधम्मनिब्बानवादा कथिता। तत्थ दिट्ठधम्मोति पच्चक्खधम्मो वुच्चति, तत्थ तत्थ पटिलद्धअत्तभावस्सेतं अधिवचनम्। दिट्ठधम्मे निब्बानं दिट्ठधम्मनिब्बानं, इमस्मिंयेव अत्तभावे दुक्खवूपसमन्ति अत्थो। सन्तं वाति सञ्ञीतिआदिवसेन तीहाकारेहि सन्तम्। तीणि होन्तीति सञ्ञी अत्तातिआदीनि सन्तअत्तवसेन एकं, इतरानि द्वेति एवं तीणि।
२२. रूपिं वाति करजरूपेन वा कसिणरूपेन वा रूपिम्। तत्थ लाभी कसिणरूपं अत्ताति गण्हाति, तक्की उभोपि रूपानि गण्हातियेव। अरूपिन्ति अरूपसमापत्तिनिमित्तं वा, ठपेत्वा सञ्ञाक्खन्धं सेसअरूपधम्मे वा अत्ताति पञ्ञपेन्ता लाभिनोपि तक्किकापि एवं पञ्ञपेन्ति। ततियदिट्ठि पन मिस्सकगाहवसेन पवत्ता, चतुत्था तक्कगाहेनेव। दुतियचतुक्के पठमदिट्ठि समापन्नकवारेन कथिता, दुतियदिट्ठि असमापन्नकवारेन, ततियदिट्ठि सुप्पमत्तेन वा सरावमत्तेन वा कसिणपरिकम्मवसेन, चतुत्थदिट्ठि विपुलकसिणवसेन कथिताति वेदितब्बा।
एतं वा पनेकेसं उपातिवत्ततन्ति सञ्ञीतिपदेन सङ्खेपतो वुत्तं सञ्ञासत्तकं अतिक्कन्तानन्ति अत्थो। अपरे अट्ठकन्ति वदन्ति। तदुभयं परतो आविभविस्सति। अयं पनेत्थ सङ्खेपत्थो – केचि हि एता सत्त वा अट्ठ वा सञ्ञा समतिक्कमितुं सक्कोन्ति, केचि पन न सक्कोन्ति। तत्थ ये सक्कोन्ति, तेव गहिता। तेसं पन एकेसं उपातिवत्ततं अतिक्कमितुं सक्कोन्तानं यथापि नाम गङ्गं उत्तिण्णेसु मनुस्सेसु एको दीघवापिं गन्त्वा तिट्ठेय्य, एको ततो परं महागामं; एवमेव एके विञ्ञाणञ्चायतनं अप्पमाणं आनेञ्जन्ति वत्वा तिट्ठन्ति, एके आकिञ्चञ्ञायतनम्। तत्थ विञ्ञाणञ्चायतनं ताव दस्सेतुं विञ्ञाणकसिणमेकेति वुत्तम्। परतो ‘‘आकिञ्चञ्ञायतनमेके’’ति वक्खति। तयिदन्ति तं इदं दिट्ठिगतञ्च दिट्ठिपच्चयञ्च दिट्ठारम्मणञ्च। तथागतो अभिजानातीति। इमिना पच्चयेन इदं नाम दस्सनं गहितन्ति अभिविसिट्ठेन ञाणेन जानाति।
इदानि तदेव वित्थारेन्तो ये खो ते भोन्तोतिआदिमाह। या वा पन एतासं सञ्ञानन्ति या वा पन एतासं ‘‘यदि रूपसञ्ञान’’न्ति एवं वुत्तसञ्ञानम्। परिसुद्धाति निरुपक्किलेसा। परमाति उत्तमा। अग्गाति सेट्ठा। अनुत्तरिया अक्खायतीति असदिसा कथीयति। यदि रूपसञ्ञानन्ति इमिना चतस्सो रूपावचरसञ्ञा कथिता। यदि अरूपसञ्ञानन्ति इमिना आकासानञ्चायतनविञ्ञाणञ्चायतनसञ्ञा। इतरेहि पन द्वीहि पदेहि समापन्नकवारो च असमापन्नकवारो च कथितोति एवमेता कोट्ठासतो अट्ठ, अत्थतो पन सत्त सञ्ञा होन्ति। समापन्नकवारो हि पुरिमाहि छहिसङ्गहितोयेव। तयिदं सङ्खतन्ति तं इदं सब्बम्पि सञ्ञागतं सद्धिं दिट्ठिगतेन सङ्खतं पच्चयेहि समागन्त्वा कतम्। ओळारिकन्ति सङ्खतत्ताव ओळारिकम्। अत्थि खो पन सङ्खारानं निरोधोति एतेसं पन सङ्खतन्ति वुत्तानं सङ्खारानं निरोधसङ्खातं निब्बानं नाम अत्थि। अत्थेतन्ति इति विदित्वाति तं खो पन निब्बानं ‘‘अत्थि एत’’न्ति एवं जानित्वा। तस्स निस्सरणदस्सावीति तस्स सङ्खतस्स निस्सरणदस्सी निब्बानदस्सी। तथागतो तदुपातिवत्तोति तं सङ्खतं अतिक्कन्तो समतिक्कन्तोति अत्थो।
२३. तत्राति तेसु अट्ठसु असञ्ञीवादेसु। रूपिं वातिआदीनि सञ्ञीवादे वुत्तनयेनेव वेदितब्बानि। अयञ्च यस्मा असञ्ञीवादो, तस्मा इध दुतियचतुक्कं न वुत्तम्। पटिक्कोसन्तीति पटिबाहन्ति पटिसेधेन्ति। सञ्ञा रोगोतिआदीसु आबाधट्ठेन रोगो, सदोसट्ठेन गण्डो, अनुपविट्ठट्ठेन सल्लम्। आगतिं वा गतिं वातिआदीसु पटिसन्धिवसेन आगतिं, चुतिवसेन गतिं, चवनवसेन चुतिं, उपपज्जनवसेन उपपत्तिं, पुनप्पुनं उप्पज्जित्वा अपरापरं वड्ढनवसेन वुड्ढिं विरूळ्हिं वेपुल्लम्। कामञ्च चतुवोकारभवे रूपं विनापि विञ्ञाणस्स पवत्ति अत्थि, सेसे पन तयो खन्धे विना नत्थि। अयं पन पञ्हो पञ्चवोकारभववसेन कथितो। पञ्चवोकारे हि एत्तके खन्धे विना विञ्ञाणस्स पवत्ति नाम नत्थि। वितण्डवादी पनेत्थ ‘‘अञ्ञत्र रूपातिआदिवचनतो अरूपभवेपि रूपं, असञ्ञाभवे च विञ्ञाणं अत्थि, तथा निरोधसमापन्नस्सा’’ति वदति। सो वत्तब्बो – ब्यञ्जनच्छायाय चे अत्थं पटिबाहसि, आगतिं वातिआदिवचनतो तं विञ्ञाणं पक्खिद्विपदचतुप्पदा विय उप्पतित्वापि गच्छति, पदसापि गच्छति, गोविसाणवल्लिआदीनि विय च वड्ढतीति आपज्जति। ये च भगवता अनेकसतेसु सुत्तेसु तयो भवा वुत्ता, ते अरूपभवस्स अभावा द्वेव आपज्जन्ति। तस्मा मा एवं अवच, यथा वुत्तमत्थं धारेहीति।
२४. तत्राति अट्ठसु नेवसञ्ञीनासञ्ञीवादेसु भुम्मम्। इधापि रूपिं वातिआदीनि वुत्तनयेनेव वेदितब्बानि। असञ्ञा सम्मोहोति निस्सञ्ञभावो नामेस सम्मोहट्ठानम्। यो हि किञ्चि न जानाति, तं असञ्ञी एसोति वदन्ति। दिट्ठसुतमुतविञ्ञातब्बसङ्खारमत्तेनाति दिट्ठविञ्ञातब्बमत्तेन सुतविञ्ञातब्बमत्तेन मुतविञ्ञातब्बमत्तेन। एत्थ च विजानातीति विञ्ञातब्बं, दिट्ठसुतमुतविञ्ञातब्बमत्तेन पञ्चद्वारिकसञ्ञापवत्तिमत्तेनाति अयञ्हि एत्थ अत्थो। सङ्खारमत्तेनाति ओळारिकसङ्खारपवत्तिमत्तेनाति अत्थो। एतस्स आयतनस्साति एतस्स नेवसञ्ञानासञ्ञायतनस्स । उपसम्पदन्ति पटिलाभम्। ब्यसनं हेतन्ति विनासो हेस, वुट्ठानं हेतन्ति अत्थो। पञ्चद्वारिकसञ्ञापवत्तञ्हि ओळारिकसङ्खारपवत्तं वा अप्पवत्तं कत्वा तं समापज्जितब्बम्। तस्स पन पवत्तेन ततो वुट्ठानं होतीति दस्सेति। सङ्खारसमापत्तिपत्तब्बमक्खायतीति ओळारिकसङ्खारपवत्तिया पत्तब्बन्ति न अक्खायति। सङ्खारावसेससमापत्तिपत्तब्बन्ति सङ्खारानंयेव अवसेसा भावनावसेन सब्बसुखुमभावं पत्ता सङ्खारा, तेसं पवत्तिया एतं पत्तब्बन्ति अत्थो। एवरूपेसु हि सङ्खारेसु पवत्तेसु एतं पत्तब्बं नाम होति। तयिदन्ति तं इदं एतं सुखुमम्पि समानं सङ्खतं सङ्खतत्ता च ओळारिकम्।
२५. तत्राति सत्तसु उच्छेदवादेसु भुम्मम्। उद्धं सरन्ति उद्धं वुच्चति अनागतसंसारवादो, अनागतं संसारवादं सरन्तीति अत्थो। आसत्तिंयेव अभिवदन्ति लग्गनकंयेव वदन्ति। ‘‘आसत्त’’न्तिपि पाठो, तण्हंयेव वदन्तीति अत्थो। इति पेच्च भविस्सामाति एवं पेच्च भविस्साम। खत्तिया भविस्साम, ब्राह्मणा भविस्सामाति एवमेत्थ नयो नेतब्बो। वाणिजूपमा मञ्ञेति वाणिजूपमा विय वाणिजपटिभागा वाणिजसदिसा मय्हं उपट्ठहन्ति। सक्कायभयाति सक्कायस्स भया। ते हि यथेव ‘‘चत्तारो खो, महाराज, अभयस्स भायन्ति। कतमे चत्तारो? गण्डुप्पादो खो, महाराज, भया पथविं न खादति ‘मा पथवी खियी’ति, कोन्तो खो, महाराज, एकपादेन तिट्ठति ‘मा पथवी ओसीदी’ति, किकी खो, महाराज, उत्ताना सेति ‘मा अम्भा उन्द्रियी’ति, ब्राह्मणधम्मिको खो, महाराज, ब्रह्मचरियं न चरति ‘मा लोको उच्छिज्जी’ति इमे चत्तारो अभयस्स भायन्ति, एवं सक्कायस्स भायन्ति’’। सक्कायपरिजेगुच्छाति तमेव तेभूमकसङ्खातं सक्कायं परिजिगुच्छमाना। सा गद्दुलबद्धोति दण्डके रज्जुं पवेसेत्वा बद्धसुनखो। एवमेविमेति एत्थ दळ्हत्थम्भो विय खीलो विय च तेभूमकधम्मसङ्खातो सक्कायो दट्ठब्बो, सा विय दिट्ठिगतिको, दण्डको विय दिट्ठि, रज्जु विय तण्हा, गद्दुलेन बन्धित्वा थम्भे वा खीले वा उपनिबद्धसुनखस्स अत्तनो धम्मताय छिन्दित्वा गन्तुं असमत्थस्स अनुपरिधावनं विय दिट्ठिगतिकस्स दिट्ठिदण्डके पवेसिताय तण्हारज्जुया बन्धित्वा सक्काये उपनिबद्धस्स अनुपरिधावनं वेदितब्बम्।
२६. इमानेव पञ्चायतनानीति इमानेव पञ्च कारणानि। इति मातिकं ठपेन्तेनपि पञ्चेव ठपितानि, निगमेन्तेनपि पञ्चेव निगमितानि, भाजेन्तेन पन चत्तारि भाजितानि। दिट्ठधम्मनिब्बानं कुहिं पविट्ठन्ति। एकत्तनानत्तवसेन द्वीसु पदेसु पविट्ठन्ति वेदितब्बम्।
२७. एवञ्च चतुचत्तालीस अपरन्तकप्पिके दस्सेत्वा इदानि अट्ठारस पुब्बन्तकप्पिके दस्सेतुं सन्ति, भिक्खवेतिआदिमाह। तत्थ अतीतकोट्ठाससङ्खातं पुब्बन्तं कप्पेत्वा विकप्पेत्वा गण्हन्तीति पुब्बन्तकप्पिका। पुब्बन्तकप्पो वा एतेसं अत्थीति पुब्बन्तकप्पिका। एवं सेसम्पि पुब्बे वुत्तप्पकारं वुत्तनयेनेव वेदितब्बम्। सस्सतो अत्ता च लोको चाति रूपादीसु अञ्ञतरं अत्ताति च लोकोति च गहेत्वा सस्सतो अमरो निच्चो धुवोति अभिवदन्ति। यथाह ‘‘रूपं अत्ता चेव लोको च सस्सतो चाति अत्तानञ्च लोकञ्च पञ्ञपेन्ती’’ति वित्थारो। असस्सतादीसुपि एसेव नयो। एत्थ च पठमवादेन चत्तारो सस्सतवादा वुत्ता, दुतियवादेन सत्त उच्छेदवादा।
ननु चेते हेट्ठा आगता, इध कस्मा पुन गहिताति। हेट्ठा तत्थ तत्थ मतो तत्थ तत्थेव उच्छिज्जतीति दस्सनत्थं आगता। इध पन पुब्बेनिवासलाभी दिट्ठिगतिको अतीतं पस्सति, न अनागतं, तस्स एवं होति ‘‘पुब्बन्ततो आगतो अत्ता इधेव उच्छिज्जति, इतो परं न गच्छती’’ति इमस्सत्थस्स दस्सनत्थं गहिता। ततियवादेन चत्तारो एकच्चसस्सतवादा वुत्ता, चतुत्थवादेन चत्तारो अमराविक्खेपिका वुत्ता। अन्तवाति सपरियन्तो परिच्छिन्नो परिवटुमो। अवड्ढितकसिणस्स तं कसिणं अत्ताति च लोकोति च गहेत्वा एवं होति। दुतियवादो वड्ढितकसिणस्स वसेन वुत्तो, ततियवादो तिरियं वड्ढेत्वा उद्धमधो अवड्ढितकसिणस्स, चतुत्थवादो तक्किवसेन वुत्तो। अनन्तरचतुक्कं हेट्ठा वुत्तनयमेव।
एकन्तसुखीति निरन्तरसुखी। अयं दिट्ठि लाभीजातिस्सरतक्कीनं वसेन उप्पज्जति। लाभिनो हि पुब्बेनिवासञाणेन खत्तियादिकुले एकन्तसुखमेव अत्तनो जातिं अनुस्सरन्तस्स एवं दिट्ठि उप्पज्जति। तथा जातिस्सरस्स पच्चुप्पन्नं सुखमनुभवतो अतीतासु सत्तसु जातीसु तादिसमेव अत्तभावं अनुस्सरन्तस्स। तक्किस्स पन इध सुखसमङ्गिनो ‘‘अतीतेपाहं एवमेव अहोसि’’न्ति तक्केनेव उप्पज्जति।
एकन्तदुक्खीति अयं दिट्ठि लाभिनो नुप्पज्जति। सो हि एकन्तेनेव इध झानसुखेन सुखी होति। इध दुक्खेन फुट्ठस्स पन जातिस्सरस्स तक्किस्सेव च सा उप्पज्जति। ततिया इध वोकिण्णसुखदुक्खानं सब्बेसम्पि तेसं उप्पज्जति, तथा चतुत्था दिट्ठि। लाभिनो हि इदानि चतुत्थज्झानवसेन अदुक्खमसुखस्स, पुब्बे चतुत्थज्झानिकमेव ब्रह्मलोकं अनुस्सरन्तस्स । जातिस्सरस्सापि पच्चुप्पन्ने मज्झत्तस्स, अनुस्सरन्तस्सापि मज्झत्तभूतट्ठानमेव अनुस्सरन्तस्स, तक्किनोपि पच्चुप्पन्ने मज्झत्तस्स, अतीतेपि एवं भविस्सतीति तक्केनेव गण्हन्तस्स एसा दिट्ठि उप्पज्जति। एत्तावता चत्तारो सस्सतवादा, चत्तारो एकच्चसस्सतिका, चत्तारो अन्तानन्तिका, चत्तारो अमराविक्खेपिका , द्वे अधिच्च-समुप्पन्निकाति अट्ठारसपि पुब्बन्तकप्पिका कथिता होन्ति।
२८. इदानि दिट्ठुद्धारं उद्धरन्तो तत्र, भिक्खवेतिआदिमाह। तत्थ पच्चत्तंयेव ञाणन्ति पच्चक्खञाणम्। परिसुद्धन्ति निरुपक्किलेसम्। परियोदातन्ति पभस्सरम्। सब्बपदेहि विपस्सनाञाणंयेव कथितम्। सद्धादयो हि पञ्च धम्मा बाहिरसमयस्मिम्पि होन्ति, विपस्सनाञाणं सासनस्मिंयेव। तत्थ ञाणभागमत्तमेव परियोदपेन्तीति मयमिदं जानामाति एवं तत्थ ञाणकोट्ठासं ओतारेन्तियेव। उपादानमक्खायतीति न तं ञाणं, मिच्छादस्सनं नामेतं, तस्मा तदपि तेसं भवन्तानं दिट्ठुपादानं अक्खायतीति अत्थो। अथापि तं जाननमत्तलक्खणत्ता ञाणभागमत्तमेव, तथापि तस्स दस्सनस्स अनुपातिवत्तनतो उपादानपच्चयतो च उपादानमेव। तदुपातिवत्तोति तं दिट्ठिं अतिक्कन्तो। एत्तावता चत्तारो सस्सतवादा, चत्तारो एकच्चसस्सतिका, चत्तारो अन्तानन्तिका, चत्तारो अमराविक्खेपिका, द्वे अधिच्चसमुप्पन्निका, सोळस सञ्ञीवादा, अट्ठ असञ्ञीवादा, अट्ठ नेवसञ्ञीनासञ्ञीवादा, सत्त उच्छेदवादा, पञ्च दिट्ठधम्मनिब्बानवादाति ब्रह्मजाले आगता द्वासट्ठिपि दिट्ठियो कथिता होन्ति। ब्रह्मजाले पन कथिते इदं सुत्तं अकथितमेव होति। कस्मा? इध ततो अतिरेकाय सक्कायदिट्ठिया आगतत्ता। इमस्मिं पन कथिते ब्रह्मजालं कथितमेव होति।
३०. इदानि इमा द्वासट्ठि दिट्ठियो उप्पज्जमाना सक्कायदिट्ठिपमुखेनेव उप्पज्जन्तीति दस्सेतुं इध, भिक्खवे, एकच्चोतिआदिमाह। तत्थ पटिनिस्सग्गाति परिच्चागेन। कामसंयोजनानं अनधिट्ठानाति पञ्चकामगुणतण्हानं निस्सट्ठत्ता। पविवेकं पीतिन्ति सप्पीतिकज्झानद्वयपीतिम्। निरुज्झतीति झाननिरोधेन निरुज्झति। समापत्तितो पन वुट्ठितस्स निरुद्धा नाम होति। यथेव हि ‘‘अदुक्खमसुखाय वेदनाय निरोधा उप्पज्जति निरामिसं सुखं, निरामिससुखस्स निरोधा उप्पज्जति अदुक्खमसुखा वेदना’’ति एत्थ न अयमत्थो होति – चतुत्थज्झाननिरोधा ततियज्झानं उपसम्पज्ज विहरतीति। अयं पनेत्थ अत्थो – चतुत्थज्झाना वुट्ठाय ततियं झानं समापज्जति, ततियज्झाना वुट्ठाय चतुत्थं झानं समापज्जतीति, एवंसम्पदमिदं वेदितब्बम्। उप्पज्जति दोमनस्सन्ति हीनज्झानपरियादानकदोमनस्सम्। समापत्तितो वुट्ठितचित्तस्स पन कम्मनीयभावो कथितो।
पविवेका पीतीति सा एव झानद्वयपीति। यं छाया जहतीति यं ठानं छाया जहति। किं वुत्तं होति? यस्मिं ठाने छाया अत्थि, तस्मिं आतपो नत्थि। यस्मिं आतपो अत्थि, तस्मिं छाया नत्थीति।
३१. निरामिसं सुखन्ति ततियज्झानसुखम्।
३२. अदुक्खमसुखन्ति चतुत्थज्झानवेदनम्।
३३. अनुपादानोहमस्मीति निग्गहणो अहमस्मि। निब्बानसप्पायन्ति निब्बानस्स सप्पायं उपकारभूतम्। ननु च मग्गदस्सनं नाम सब्बत्थ निकन्तिया सुक्खापिताय उप्पज्जति, कथमेतं निब्बानस्स उपकारपटिपदा नाम जातन्ति, सब्बत्थ अनुपादियनवसेन अग्गण्हनवसेन उपकारपटिपदा नाम जातम्। अभिवदतीति अभिमानेन उपवदति। पुब्बन्तानुदिट्ठिन्ति अट्ठारसविधम्पि पुब्बन्तानुदिट्ठिम्। अपरन्तानुदिट्ठिन्ति चतुचत्तारीसविधम्पि अपरन्तानुदिट्ठिम्। उपादानमक्खायतीति अहमस्मीति गहणस्स सक्कायदिट्ठिपरियापन्नत्ता दिट्ठुपादानं अक्खायति।
सन्तिवरपदन्ति वूपसन्तकिलेसत्ता सन्तं उत्तमपदम्। छन्नं फस्सायतनानन्ति भगवता ‘‘यत्थ चक्खु च निरुज्झति रूपसञ्ञा च निरुज्झति सो आयतनो वेदितब्बो’’ति एत्थ द्विन्नं आयतनानं पटिक्खेपेन निब्बानं दस्सितम्।
‘‘यत्थ आपो च पथवी, तेजो वायो न गाधति।
अतो सरा निवत्तन्ति, एत्थ वट्टं न वत्तति।
एत्थ नामञ्च रूपञ्च, असेसं उपरुज्झती’’ति॥ (सं॰ नि॰ १.२७) –
एत्थ पन सङ्खारपटिक्खेपेन निब्बानं दस्सितम्।
‘‘कत्थ आपो च पथवी, तेजो वायो न गाधति।
कत्थ दीघञ्च रस्सञ्च, अणुं थूलं सुभासुभम्।
कत्थ नामञ्च रूपञ्च, असेसं उपरुज्झती’’ति॥ (दी॰ नि॰ १.४९८)।
तत्र वेय्याकरणं भवति –
‘‘विञ्ञाणं अनिदस्सनं, अनन्तं सब्बतो पभ’’न्ति –
एत्थ सङ्खारपटिक्खेपेन निब्बानं दस्सितम्। इमस्मिं पन सुत्ते छआयतनपटिक्खेपेन दस्सितम्। अञ्ञत्थ च अनुपादाविमोक्खोति निब्बानमेव दस्सितं, इध पन अरहत्तफलसमापत्ति। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
पञ्चत्तयसुत्तवण्णना निट्ठिता।
३. किन्तिसुत्तवण्णना
३४. एवं मे सुतन्ति किन्तिसुत्तम्। तत्थ पिसिनारायन्ति एवंनामके मण्डलपदेसे। बलिहरणेति तस्मिं वनसण्डे भूतानं बलिं आहरन्ति, तस्मा सो बलिहरणन्ति वुत्तो। चीवरहेतूति चीवरकारणा, चीवरं पच्चासीसमानोति अत्थो। इतिभवाभवहेतूति एवं इमं देसनामयं पुञ्ञकिरियवत्थुं निस्साय तस्मिं तस्मिं भवे सुखं वेदिस्सामीति धम्मं देसेतीति किं तुम्हाकं एवं होतीति अत्थो।
३५. चत्तारो सतिपट्ठानातिआदयो सत्ततिंस बोधिपक्खियधम्मा लोकियलोकुत्तराव कथिता। तत्थाति तेसु सत्ततिंसाय धम्मेसु। सियंसूति भवेय्युम्। अभिधम्मेति विसिट्ठे धम्मे, इमेसु सत्ततिंसबोधिपक्खियधम्मेसूति अत्थो। तत्र चेति इदम्पि बोधिपक्खियधम्मेस्वेव भुम्मम्। अत्थतो चेव नानं ब्यञ्जनतो चाति एत्थ ‘‘कायोव सतिपट्ठानं वेदनाव सतिपट्ठान’’न्ति वुत्ते अत्थतो नानं होति , ‘‘सतिपट्ठाना’’ति वुत्ते पन ब्यञ्जनतो नानं नाम होति। तदमिनापीति तं तुम्हे इमिनापि कारणेन जानाथाति अत्थञ्च ब्यञ्जनञ्च समानेत्वा अथस्स च अञ्ञथा गहितभावो ब्यञ्जनस्स च मिच्छा रोपितभावो दस्सेतब्बो। यो धम्मो यो विनयोति एत्थ अत्थञ्च ब्यञ्जनञ्च विञ्ञापनकारणमेव धम्मो च विनयो च।
३७. अत्थतो हि खो समेतीति सतियेव सतिपट्ठानन्ति गहिता। ब्यञ्जनतो नानन्ति केवलं ब्यञ्जनमेव सतिपट्ठानोति वा सतिपट्ठानाति वा मिच्छा रोपेथ। अप्पमत्तकं खोति सुत्तन्तं पत्वा ब्यञ्जनं अप्पमत्तकं नाम होति। परित्तमत्तं धनितं कत्वा रोपितेपि हि निब्बुतिं पत्तुं सक्का होति।
तत्रिदं वत्थु – विजयारामविहारवासी किरेको खीणासवत्थेरो द्विन्नं भिक्खूनं सुत्तं आहरित्वा कम्मट्ठानं कथेन्तो – ‘‘समुद्धो समुद्धोति, भिक्खवे, अस्सुतवा पुथुज्जनो भासती’’ति धनितं कत्वा आह। एको भिक्खु ‘‘समुद्धो नाम, भन्ते’’ति आह। आवुसो, समुद्धोति वुत्तेपि समुद्दोति वुत्तेपि मयं लोणसागरमेव जानाम, तुम्हे पन नो अत्थगवेसका, ब्यञ्जनगवेसका, गच्छथ महाविहारे पगुणब्यञ्जनानं भिक्खूनं सन्तिके ब्यञ्जनं सोधापेथाति कम्मट्ठानं अकथेत्वाव उट्ठापेसि। सो अपरभागे महाविहारे भेरिं पहरापेत्वा भिक्खुसङ्घस्स चतूसु मग्गेसु पञ्हं कथेत्वाव परिनिब्बुतो। एवं सुत्तन्तं पत्वा ब्यञ्जनं अप्पमत्तकं नाम होति।
विनयं पन पत्वा नो अप्पमत्तकम्। सामणेरपब्बज्जापि हि उभतोसुद्धितो वट्टति, उपसम्पदादिकम्मानिपि सिथिलादीनं धनितादिकरणमत्तेनेव कुप्पन्ति। इध पन सुत्तन्तब्यञ्जनं सन्धायेतं वुत्तम्।
३८. अथ चतुत्थवारे विवादो कस्मा? सञ्ञाय विवादो। ‘‘अहं सतिमेव सतिपट्ठानं वदामि, अयं ‘कायो सतिपट्ठान’न्ति वदती’’ति हि नेसं सञ्ञा होति। ब्यञ्जनेपि एसेव नयो।
३९. न चोदनाय तरितब्बन्ति न चोदनत्थाय वेगायितब्बम्। एकच्चो हि पुग्गलो ‘‘नलाटे ते सासपमत्ता पिळका’’ति वुत्तो ‘‘मय्हं नलाटे सासपमत्तं पिळकं पस्ससि, अत्तनो नलाटे तालपक्कमत्तं महागण्डं न पस्ससी’’ति वदति। तस्मा पुग्गलो उपपरिक्खितब्बो। अदळ्हदिट्ठीति अनादानदिट्ठी सुंसुमारं हदये पक्खिपन्तो विय दळ्हं न गण्हाति।
उपघातोति चण्डभावेन वणघट्टितस्स विय दुक्खुप्पत्ति। सुप्पटिनिस्सग्गीति ‘‘किं नाम अहं आपन्नो, कदा आपन्नो’’ति वा ‘‘त्वं आपन्नो, तव उपज्झायो आपन्नो’’ति वा एकं द्वे वारे वत्वापि ‘‘असुकं नाम असुकदिवसे नाम, भन्ते, आपन्नत्थ, सणिकं अनुस्सरथा’’ति सरित्वा तावदेव विस्सज्जेति। विहेसाति बहुं अत्थञ्च कारणञ्च आहरन्तस्स कायचित्तकिलमथो। सक्कोमीति एवरूपो हि पुग्गलो ओकासं कारेत्वा ‘‘आपत्तिं आपन्नत्थ, भन्ते’’ति वुत्तो ‘‘कदा किस्मिं वत्थुस्मि’’न्ति वत्वा ‘‘असुकदिवसे असुकस्मिं वत्थुस्मि’’न्ति वुत्ते ‘‘न सरामि, आवुसो’’ति वदति, ततो ‘‘सणिकं, भन्ते, सरथा’’ति बहुं वत्वा सारितो सरित्वा विस्सज्जेति। तेनाह ‘‘सक्कोमी’’ति। इमिना नयेन सब्बत्थ अत्थो वेदितब्बो।
उपेक्खा नातिमञ्ञितब्बाति उपेक्खा न अतिक्कमितब्बा, कत्तब्बा जनेतब्बाति अत्थो। यो हि एवरूपं पुग्गलं ठितकंयेव पस्सावं करोन्तं दिस्वापि ‘‘ननु, आवुसो, निसीदितब्ब’’न्ति वदति, सो उपेक्खं अतिमञ्ञति नाम।
४०. वचीसंहारोति वचनसञ्चारो। इमेहि कथितं अमूसं अन्तरं पवेसेय्य, तुम्हे इमेहि इदञ्चिदञ्च वुत्ताति अमूहि कथितं इमेसं अन्तरं पवेसेय्याति अत्थो। दिट्ठिपळासोतिआदीहि चित्तस्स अनाराधनियभावो कथितो। तं जानमानो समानो गरहेय्याति तं सत्था जानमानो समानो निन्देय्य अम्हेति। एतं पनावुसो, धम्मन्ति एतं कलहभण्डनधम्मम्।
तञ्चेति तं सञ्ञत्तिकारकं भिक्खुम्। एवं ब्याकरेय्याति मया एते सुद्धन्ते पतिट्ठापिताति अवत्वा येन कारणेन सञ्ञत्ति कता, तदेव दस्सेन्तो एवं ब्याकरेय्य। ताहं धम्मं सुत्वाति एत्थ धम्मोति सारणीयधम्मो अधिप्पेतो। न चेव अत्तानन्तिआदीसु ‘‘ब्रह्मलोकप्पमाणो हेस अग्गि उट्ठासि, को एतमञ्ञत्र मया निब्बापेतुं समत्थो’’ति हि वदन्तो अत्तानं उक्कंसेति नाम। ‘‘एत्तका जना विचरन्ति, ओकासो लद्धुं न सक्का, एकोपि एत्तकमत्तं निब्बापेतुं समत्थो नाम नत्थी’’ति वदमानो परं वम्भेति नाम। तदुभयम्पेस न करोति। धम्मो पनेत्थ सम्मासम्बुद्धस्स ब्याकरणं, तेसं भिक्खूनं सञ्ञत्तिकरणं अनुधम्मो, तदेव ब्याकरोति नाम। न च कोचि सहधम्मिकोति अञ्ञो चस्स कोचि सहेतुको परेहि वुत्तो वादो वा अनुवादो वा गरहितब्बभावं आगच्छन्तो नाम नत्थि। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
किन्तिसुत्तवण्णना निट्ठिता।
४. सामगामसुत्तवण्णना
४१. एवं मे सुतन्ति सामगामसुत्तम्। तत्थ सामगामेति सामाकानं उस्सन्नत्ता एवंलद्धनामे गामे। अधुना कालङ्कतोति सम्पति कालं कतो। द्वेधिकजाताति द्वेज्झजाता द्वेभागजाता। भण्डनादीसु भण्डनं पुब्बभागकलहो, तं दण्डादानादिवसेन पण्णत्तिवीतिक्कमवसेन च वद्धितं कलहो, ‘‘न त्वं इमं धम्मविनयं आजानासी’’तिआदिकं विरुद्धवचनं विवादो। वितुदन्ताति वितुज्जन्ता। सहितं मेति मम वचनं अत्थसंहितम्। अधिचिण्णं ते विपरावत्तन्ति यं तव अधिचिण्णं चिरकालसेवनवसेन पगुणं, तं मम वादं आगम्म निवत्तम्। आरोपितो ते वादोति तुय्हं उपरि मया दोसो आरोपितो। चर वादप्पमोक्खायाति भत्तपुटं आदाय तं तं उपसङ्कमित्वा वादप्पमोक्खत्थाय उत्तरि परियेसमानो चर। निब्बेठेहि वाति अथ मया आरोपितवादतो अत्तानं मोचेहि। सचे पहोसीति सचे सक्कोसि। वधोयेवाति मरणमेव।
नाटपुत्तियेसूति नाटपुत्तस्स अन्तेवासिकेसु। निब्बिन्नरूपाति उक्कण्ठितसभावा, अभिवादनादीनि न करोन्ति। विरत्तरूपाति विगतपेमा। पटिवानरूपाति तेसं निपच्चकिरियतो निवत्तसभावा। यथा तन्ति यथा च दुरक्खातादिसभावे धम्मविनये निब्बिन्नविरत्तपटिवानरूपेहि भवितब्बं, तथेव जाताति अत्थो। दुरक्खातेति दुक्कथिते। दुप्पवेदितेति दुविञ्ञापिते। अनुपसमसंवत्तनिकेति रागादीनं उपसमं कातुं असमत्थो। भिन्नथूपेति भिन्नपतिट्ठे। एत्थ हि नाटपुत्तोव नेसं पतिट्ठेन थूपो, सो पन भिन्नो मतो। तेन वुत्तं ‘‘भिन्नथूपे’’ति। अप्पटिसरणेति तस्सेव अभावेन पटिसरणविरहिते।
ननु चायं नाटपुत्तो नाळन्दवासिको, सो कस्मा पावायं कालंकतोति। सो किर उपालिना गहपतिना पटिविद्धसच्चेन दसहि गाथाहि भासिते बुद्धगुणे सुत्वा उण्हं लोहितं छड्डेसि। अथ नं अफासुकं गहेत्वा पावं अगमंसु, सो तत्थ कालमकासि। कालं कुरुमानो च ‘‘मम लद्धि अनिय्यानिका साररहिता, मयं ताव नट्ठा, अवसेसजनो मा अपायपूरको अहोसि । सचे पनाहं ‘मम सासनं अनिय्यानिक’न्ति वक्खामि, न सद्दहिस्सन्ति। यंनूनाहं द्वेपि जने न एकनीहारेन उग्गण्हापेय्यं, ते ममच्चयेन अञ्ञमञ्ञं विवदिस्सन्ति। सत्था तं विवादं पटिच्च एकं धम्मकथं कथेस्सति, ततो ते सासनस्स महन्तभावं जातिस्सन्ती’’ति।
अथ नं एको अन्तेवासिको उपसङ्कमित्वा आह ‘‘भन्ते, तुम्हे दुब्बला, मय्हं इमस्मिं धम्मे सारं आचिक्खथ आचरियप्पमाण’’न्ति। आवुसो, त्वं ममच्चयेन सस्सतन्ति गण्हेय्यासीति। अपरोपि तं उपसङ्कमि, तं उच्छेदं गण्हापेसि। एवं द्वेपि जने एकलद्धिके अकत्वा बहू नानानीहारेन उग्गण्हापेत्वा कालमकासि। ते तस्स सरीरकिच्चं कत्वा सन्निपतित्वा अञ्ञमञ्ञं पुच्छिंसु ‘‘कस्सावुसो, आचरियो सारमाचिक्खी’’ति? एको उट्ठहित्वा मय्हन्ति आह। किं आचिक्खीति? सस्सतन्ति। अपरो तं पटिबाहित्वा मय्हं सारं आचिक्खीति आह। एवं सब्बे ‘‘मय्हं सारं आचिक्खि, अहं जेट्ठको’’ति अञ्ञमञ्ञं विवादं वड्ढेत्वा अक्कोसे चेव परिभासे च हत्थपादपहारादीनि च पवत्तेत्वा एकमग्गेन द्वे अगच्छन्ता नानादिसासु पक्कमिंसु, एकच्चे गिही अहेसुम्।
भगवतो पन धरमानकालेपि भिक्खुसङ्घे विवादो न उप्पज्जि। सत्था हि तेसं विवादकारणे उप्पन्नमत्तेयेव सयं वा गन्त्वा ते वा भिक्खू पक्कोसापेत्वा खन्ति मेत्ता पटिसङ्खा अविहिंसा सारणीयधम्मेसु एकं कारणं कथेत्वा विवादं वूपसमेति। एवं धरमानोपि सङ्घस्स पतिट्ठाव अहोसि। परिनिब्बायमानोपि अविवादकारणं कत्वाव परिनिब्बायि। भगवता हि सुत्ते देसिता चत्तारो महापदेसा (अ॰ नि॰ ४.१८०; दी॰ नि॰ २.१८७) यावज्जदिवसा भिक्खूनं पतिट्ठा च अवस्सयो च। तथा खन्धके देसिता चत्तारो महापदेसा (महाव॰ ३०५) सुत्ते वुत्तानि चत्तारि पञ्हब्याकरणानि (अ॰ नि॰ ४.४२) च। तेनेवाह – ‘‘यो वो मया, आनन्द, धम्मो च विनयो च देसितो पञ्ञत्तो, सो वो ममच्चयेन सत्था’’ति (दी॰ नि॰ २.२१६)।
४२. अथ खो चुन्दो समणुद्देसोति अयं थेरो धम्मसेनापतिस्स कनिट्ठभातिको। तं भिक्खू अनुपसम्पन्नकाले चुन्दो समणुद्देसोति समुदाचरित्वा थेरकालेपि तथेव समुदाचरिंसु। तेन वुत्तं ‘‘चुन्दो समणुद्देसो’’ति। उपसङ्कमीति कस्मा उपसङ्कमि? नाटपुत्ते किर कालंकते जम्बुदीपे मनुस्सा तत्थ तत्थ कथं पवत्तयिंसु – ‘‘निगण्ठो नाटपुत्तो एको सत्थाति पञ्ञायित्थ, तस्स कालकिरियाय सावकानं एवरूपो विवादो जातो, समणो पन गोतमो जम्बुदीपे चन्दो विय सूरियो विय च पाकटोयेव, कीदिसो नु खो समणे गोतमे परिनिब्बुते सावकानं विवादो भविस्सती’’ति। थेरो तं कथं सुत्वा चिन्तेसि – ‘‘इमं कथं गहेत्वा दसबलस्स आरोचेस्सामि, सत्था च एतं अत्थुप्पत्तिं कत्वा एकं देसनं कथेस्सती’’ति। सो निक्खमित्वा येन सामगामो, येनायस्मा आनन्दो तेनुपसङ्कमि। उजुमेव भगवतो सन्तिकं अगन्त्वा येनस्स उपज्झायो आयस्मा आनन्दो तेनुपसङ्कमीति अत्थो। एवं किरस्स अहोसि – ‘‘उपज्झायो मे महापञ्ञो, सो इमं सासनं सत्थु आरोचेस्सति, अथ सत्था तदनुरूपं धम्मं देसेस्सती’’ति। कथापाभतन्ति कथामूलं, मूलञ्हि पाभतन्ति वुच्चति। यथाह –
‘‘अप्पकेनपि मेधावी, पाभतेन विचक्खणो।
समुट्ठापेति अत्तानं, अणुं अग्गिंव सन्धम’’न्ति॥ (जा॰ २.१.४)।
दस्सनायाति दस्सनत्थाय। किं पनिमिना भगवा न दिट्ठपुब्बोति? नो न दिट्ठपुब्बो, अयञ्हि आयस्मा दिवा नव वारे रत्तिं नव वारेति एकाहं अट्ठारस वारे उपट्ठानमेव गच्छति। दिवसस्स पन सतक्खत्तुं वा सहस्सक्खत्तुं वा गन्तुकामो समानोपि न अकारणा गच्छति, एकं पञ्हुद्धारं गहेत्वाव गच्छति। सो तंदिवसं तेन गन्तुकामो एवमाह।
अहिताय दुक्खाय देवमनुस्सानन्ति एकस्मिं विहारे सङ्घमज्झे उप्पन्नो विवादो कथं देवमनुस्सानं अहिताय दुक्खाय संवत्तति? कोसम्बकक्खन्धके (महाव॰ ४५१) विय हि द्वीसु भिक्खूसु विवादं आपन्नेसु तस्मिं विहारे तेसं अन्तेवासिका विवदन्ति, तेसं ओवादं गण्हन्तो भिक्खुनिसङ्घो विवदति, ततो तेसं उपट्ठाका विवदन्ति, अथ मनुस्सानं आरक्खदेवता द्वे कोट्ठासा होन्ति। तत्थ धम्मवादीनं आरक्खदेवता धम्मवादिनियो होन्ति, अधम्मवादीनं अधम्मवादिनियो होन्ति। ततो तासं आरक्खदेवतानं मित्ता भुम्मदेवता भिज्जन्ति। एवं परम्पराय याव ब्रह्मलोका ठपेत्वा अरियसावके सब्बे देवमनुस्सा द्वे कोट्ठासा होन्ति। धम्मवादीहि पन अधम्मवादिनोव बहुतरा होन्ति, ततो यं बहूहि गहितं, तं गण्हन्ति। धम्मं विस्सज्जेत्वा बहुतराव अधम्मं गण्हन्ति। ते अधम्मं पूरेत्वा विहरन्ता अपाये निब्बत्तन्ति। एवं एकस्मिं विहारे सङ्घमज्झे उप्पन्नो विवादो बहूनं अहिताय दुक्खाय होति।
४३. अभिञ्ञा देसिताति महाबोधिमूले निसिन्नेन पच्चक्खं कत्वा पवेदिता। पतिस्सयमानरूपा विहरन्तीति उपनिस्साय विहरन्ति। भगवतो अच्चयेनाति एतरहि भगवन्तं जेट्ठकं कत्वा सगारवा विहरन्ति, तुम्हाकं, भन्ते, उग्गतेजताय दुरासदताय विवादं जनेतुं न सक्कोन्ति, भगवतो पन अच्चयेन विवादं जनेय्युन्ति वदति। यत्थ पन तं विवादं जनेय्युं, तं दस्सेन्तो अज्झाजीवे वा अधिपातिमोक्खे वाति आह। तत्थ अज्झाजीवेति आजीवहेतु आजीवकारणा – ‘‘भिक्खु उत्तरिमनुस्सधम्मं उल्लपति आपत्ति पाराजिकस्सा’’तिआदिना (परि॰ २८७) नयेन परिवारे पञ्ञत्तानि छ सिक्खापदानि, तानि ठपेत्वा सेसानि सब्बसिक्खापदानि अधिपातिमोक्खं नाम। अप्पमत्तको सो आनन्दाति अज्झाजीवं अधिपातिमोक्खञ्च आरब्भ उप्पन्नविवादो नाम यस्मा परस्स कथायपि अत्तनो धम्मतायपि सल्लक्खेत्वा सुप्पजहो होति, तस्मा ‘‘अप्पमत्तको’’ति वुत्तो।
तत्रायं नयो – इधेकच्चो ‘‘न सक्का उत्तरिमनुस्सधम्मं अनुल्लपन्तेन किञ्चि लद्धु’’न्तिआदीनि चिन्तेत्वा आजीवहेतु उत्तरिमनुस्सधम्मं वा उल्लपति सञ्चरित्तं वा आपज्जति, यो ते विहारे वसति, सो भिक्खु अरहातिआदिना नयेन सामन्तजप्पनं वा करोति, अगिलानो वा अत्तनो अत्थाय पणीतभोजनानि विञ्ञापेत्वा भुञ्जति, भिक्खुनी वा पन तानि विञ्ञापेत्वा पाटिदेसनीयं आपज्जति, यो कोचि दुक्कटवत्थुकं यंकिञ्चि सूपोदनविञ्ञत्तिमेव वा करोति, अञ्ञतरं वा पन पण्णत्तिवीतिक्कमं करोन्तो विहरति, तमेनं सब्रह्मचारी एवं सञ्जानन्ति – ‘‘किं इमस्स इमिना लाभेन लद्धेन, यो सासने पब्बजित्वा मिच्छाजीवेन जीविकं कप्पेति, पण्णत्तिवीतिक्कमं करोती’’ति। अत्तनो धम्मतायपिस्स एवं होति – ‘‘किस्स मय्हं इमिना लाभेन, य्वाहं एवं स्वाक्खाते धम्मविनये पब्बजित्वा मिच्छाजीवेन जीविकं कप्पेमि, पण्णत्तिवीतिक्कमं करोमी’’ति सल्लक्खेत्वा ततो ओरमति। एवं परस्स कथायपि अत्तनो धम्मतायपि सल्लक्खेत्वा सुप्पजहो होति। तेन भगवा ‘‘अप्पमत्तको’’ति आह।
मग्गे वा हि, आनन्द, पटिपदाय वाति लोकुत्तरमग्गं पत्वा विवादो नाम सब्बसो वूपसम्मति, नत्थि अधिगतमग्गानं विवादो। पुब्बभागमग्गं पन पुब्बभागपटिपदञ्च सन्धायेतं वुत्तम्।
तत्रायं नयो – एवं भिक्खुं मनुस्सा लोकुत्तरधम्मे सम्भावेन्ति। सो सद्धिविहारिकादयो आगन्त्वा वन्दित्वा ठिते पुच्छति ‘‘किं आगतत्था’’ति। मनसिकातब्बकम्मट्ठानं पुच्छितुं, भन्तेति। निसीदथ, खणेनेव अरहत्तं पापेतुं समत्थकम्मट्ठानकथं आचिक्खिस्सामीति वत्वा वदति – ‘‘इध भिक्खु अत्तनो वसनट्ठानं पविसित्वा निसिन्नो मूलकम्मट्ठानं मनसि करोति, तस्स तं मनसिकरोतो ओभासो उप्पज्जति। अयं पठममग्गो नाम। सो दुतियं ओभासञाणं निब्बत्तेति, दुतियमग्गो अधिगतो होति, एवं ततियञ्च चतुत्थञ्च। एत्तावता मग्गप्पत्तो चेव फलप्पत्तो च होती’’ति। अथ ते भिक्खू ‘‘अखीणासवो नाम एवं कम्मट्ठानं कथेतुं न सक्कोति, अद्धायं खीणासवो’’ति निट्ठं गच्छन्ति।
सो अपरेन समयेन कालं करोति। समन्ता भिक्खाचारगामेहि मनुस्सा आगन्त्वा पुच्छन्ति ‘‘केनचि, भन्ते, थेरो पञ्हं पुच्छितो’’ति। उपासका पुब्बेव थेरेन पञ्हो कथितो अम्हाकन्ति। ते पुप्फमण्डपं पुप्फकूटागारं सज्जेत्वा सुवण्णेन अक्खिपिधानमुखपिधानादिं करित्वा गन्धमालादीहि पूजेत्वा सत्ताहं साधुकीळिकं कीळेत्वा झापेत्वा अट्ठीनि आदाय चेतियं करोन्ति। अञ्ञे आगन्तुका विहारं आगन्त्वा पादे धोवित्वा ‘‘महाथेरं पस्सिस्साम, कहं, आवुसो, महाथेरो’’ति पुच्छन्ति। परिनिब्बुतो, भन्तेति। दुक्करं, आवुसो, थेरेन कतं मग्गफलानि निब्बत्तेन्तेन, पञ्हं पुच्छित्थ, आवुसोति। भिक्खूनं कम्मट्ठानं कथेन्तो इमिना नियामेन कथेसि, भन्तेति। न एसो, आवुसो, मग्गो, विपस्सनुपक्किलेसो नामेस, न तुम्हे जानित्थ, पुथुज्जनो, आवुसो, थेरोति। ते कलहं करोन्ता उट्ठहित्वा ‘‘सकलविहारे भिक्खू च भिक्खाचारगामेसु मनुस्सा च न जानन्ति, तुम्हेयेव जानाथ। कतरमग्गेन तुम्हे आगता, किं वो विहारद्वारे चेतियं न दिट्ठ’’न्ति। एवंवादीनं पन भिक्खूनं सतं वा, होतु सहस्सं वा, याव तं लद्धिं नप्पजहन्ति, सग्गोपि मग्गोपि वारितोयेव।
अपरोपि तादिसोव कम्मट्ठानं कथेन्तो एवं कथेति – चित्तेनेव तीसु उद्धनेसु तीणि कपल्लानि आरोपेत्वा हेट्ठा अग्गिं कत्वा चित्तेनेव अत्तनो द्वत्तिंसाकारं उप्पाटेत्वा कपल्लेसु पक्खिपित्वा चित्तेनेव दण्डकेन परिवत्तेत्वा परिवत्तेत्वा भज्जितब्बं, या झायमाने छारिका होति, सा मुखवातेन पलासेतब्बा। एत्तकेन धूतपापो नामेस समणो होति। सेसं पुरिमनयेनेव वित्थारेतब्बम्।
अपरो एवं कथेति – चित्तेनेव महाचाटिं ठपेत्वा मत्थुं योजेत्वा चित्तेनेव अत्तनो द्वत्तिंसाकारं उप्पाटेत्वा तत्थ पक्खिपित्वा मत्थुं ओतारेत्वा मन्थितब्बम्। मथियमानं विलीयति, विलीने उपरि फेणो उग्गच्छति। सो फेणो परिभुञ्जितब्बो। एत्तावता वो अमतं परिभुत्तं नाम भविस्सति । इतो परं ‘‘अथ ते भिक्खू’’तिआदि सब्बं पुरिमनयेनेव वित्थारेतब्बम्।
४४. इदानि यो एवं विवादो उप्पज्जेय्य, तस्स मूलं दस्सेन्तो छयिमानीतिआदिमाह। तत्थ अगारवोति गारवविरहितो। अप्पतिस्सोति अप्पतिस्सयो अनीचवुत्ति। एत्थ पन यो भिक्खु सत्थरि धरमाने तीसु कालेसु उपट्ठानं न याति, सत्थरि अनुपाहने चङ्कमन्ते सउपाहनो चङ्कमति, नीचे चङ्कमे चङ्कमन्ते उच्चे चङ्कमे चङ्कमति, हेट्ठा वसन्ते उपरि वसति, सत्थु दस्सनट्ठाने उभो अंसे पारुपति, छत्तं धारेति, उपाहनं धारेति, न्हानतित्थे उच्चारं वा पस्सावं वा करोति, परिनिब्बुते वा पन चेतियं वन्दितुं न गच्छति, चेतियस्स पञ्ञायनट्ठाने सत्थुदस्सनट्ठाने वुत्तं सब्बं करोति, अञ्ञेहि च भिक्खूहि ‘‘कस्मा एवं करोसि, न इदं वट्टति, सम्मासबुद्धस्स नाम लज्जितुं वट्टती’’ति वुत्ते ‘‘तूण्ही होति, किं बुद्धो बुद्धोति वदसी’’ति भणति, अयं सत्थरि अगारवो नाम।
यो पन धम्मस्सवने सङ्घुट्ठे सक्कच्चं न गच्छति, सक्कच्चं धम्मं न सुणाति, निद्दायति वा सल्लपेन्तो वा निसीदति, सक्कच्चं न गण्हाति न धारेति, ‘‘किं धम्मे अगारवं करोसी’’ति वुत्ते ‘‘तुण्ही होति, धम्मो धम्मोति वदसि, किं धम्मो नामा’’ति वदति, अयं धम्मे अगारवो नाम।
यो पन थेरेन भिक्खुना अनज्झिट्ठो धम्मं देसेति, निसीदति पञ्हं कथेति, वुड्ढे भिक्खू घट्टेन्तो गच्छति, तिट्ठति निसीदति, दुस्सपल्लत्थिकं वा हत्थपल्लत्थिकं वा करोति, सङ्घमज्झे उभो अंसे पारुपति, छत्तुपाहनं धारेति, ‘‘भिक्खुसङ्घस्स लज्जितुं वट्टती’’ति वुत्तेपि ‘‘तुण्ही होति, सङ्घो सङ्घोति वदसि, किं सङ्घो, मिगसङ्घो अजसङ्घो’’तिआदीनि वदति, अयं सङ्घे अगारवो नाम। एकभिक्खुस्मिम्पि हि अगारवे कते सङ्घे कतोयेव होति। तिस्सो सिक्खा पन अपरिपूरयमानोव सिक्खाय न परिपूरकारी नाम।
अज्झत्तं वाति अत्तनि वा अत्तनो परिसाय वा। बाहिद्धाति परस्मिं वा परस्स परिसाय वा।
४६. इदानि अयं छ ठानानि निस्साय उप्पन्नविवादो वड्ढन्तो यानि अधिकरणानि पापुणाति, तानि दस्सेतुं चत्तारिमानीतिआदिमाह। तत्थ वूपसमनत्थाय पवत्तमानेहि समथेहि अधिकातब्बानीति अधिकरणानि। विवादोव अधिकरणं विवादाधिकरणम्। इतरेसुपि एसेव नयो।
इदानि इमानिपि चत्तारि अधिकरणानि पत्वा उपरि वड्ढेन्तो सो विवादो येहि समथेहि वूपसम्मति, तेसं दस्सनत्थं सत्त खो पनिमेतिआदिमाह। तत्थ अधिकरणानि समेन्ति वूपसमेन्तीति अधिकरणसमथा। उप्पन्नुप्पन्नानन्ति उप्पन्नानं उप्पन्नानम्। अधिकरणानन्ति एतेसं विवादाधिकरणादीनं चतुन्नम्। समथाय वूपसमायाति समनत्थञ्चेव वूपसमनत्थञ्च। सम्मुखाविनयो दातब्बो…पे॰… तिणवत्थारकोति इमे सत्त समथा दातब्बा।
तत्रायं विनिच्छयकथा – अधिकरणेसु ताव धम्मोति वा अधम्मोति वाति अट्ठारसहि वत्थूहि विवदन्तानं भिक्खूनं यो विवादो, इदं विवादाधिकरणं नाम। सीलविपत्तिया वा आचारदिट्ठिआजीवविपत्तिया वा अनुवदन्तानं यो अनुवादो उपवदना चेव चोदना च, इदं अनुवादाधिकरणं नाम। मातिकायं आगता पञ्च विभङ्गे द्वेति सत्त आपत्तिक्खन्धा आपत्ताधिकरणं नाम। यं सङ्घस्स अपलोकनादीनं चतुन्नं कम्मानं करणं, इदं किच्चाधिकरणं नाम।
तत्थ विवादाधिकरणं द्वीहि समथेहि सम्मति सम्मुखाविनयेन च येभुय्यसिकाय च। सम्मुखाविनयेनेव सम्ममानं यस्मिं विहारे उप्पन्नं, तस्मिंयेव वा, अञ्ञत्थ वूपसमेतुं गच्छन्तानं अन्तरामग्गे वा, यत्थ गन्त्वा सङ्घस्स निय्यातितं, तत्थ सङ्घेन वा गणेन वा वूपसमेतुं असक्कोन्ते तत्थेव उब्बाहिकाय सम्मतपुग्गलेहि वा विनिच्छितं सम्मति। एवं सम्ममाने पन तस्मिं या सङ्घसम्मुखता धम्मसम्मुखता, विनयसम्मुखता, पुग्गलसम्मुखता, अयं सम्मुखाविनयो नाम।
तत्थ च कारकसङ्घस्स सामग्गिवसेन सम्मुखीभावो सङ्घसम्मुखता। समेतब्बस्स वत्थुनो भूतता धम्मसम्मुखता। यथा तं समेतब्बं, तथेव समनं विनयसम्मुखता। यो च विवदति, येन च विवदति, तेसं उभिन्नं अत्तपच्चत्थिकानं सम्मुखीभावो पुग्गलसम्मुखता। उब्बाहिकाय वूपसमे पनेत्थ सङ्घसम्मुखता परिहायति। एवं ताव सम्मुखाविनयेनेव सम्मति।
सचे पनेवम्पि न सम्मति, अथ नं उब्बाहिकाय सम्मता भिक्खू ‘‘न मयं सक्कोम वूपसमेतु’’न्ति सङ्घस्सेव निय्यातेन्ति। ततो सङ्घो पञ्चङ्गसमन्नागतं भिक्खुं सलाकग्गाहकं सम्मन्नित्वा तेन गुळ्हकविवटकसकण्णजप्पकेसु तीसु सलाकग्गाहेसु अञ्ञतरवसेन सलाकं गाहेत्वा सन्निपतितपरिसाय धम्मवादीनं येभुय्यताय यथा ते धम्मवादिनो वदन्ति, एवं वूपसन्तं अधिकरणं सम्मुखाविनयेन च येभुय्यसिकाय च वूपसन्तं होति। तत्थ सम्मुखाविनयो वुत्तनयो एव। यं पन येभुय्यसिकाय कम्मस्स करणं, अयं येभुय्यसिका नाम। एवं विवादाधिकरणं द्वीहि समथेहि सम्मति।
अनुवादाधिकरणं चतूहि समथेहि सम्मति सम्मुखाविनयेन च सतिविनयेन च अमूळ्हविनयेन च तस्सपापियसिकाय च। सम्मुखाविनयेनेव सम्ममानं यो च अनुवदति, यञ्च अनुवदति, तेसं वचनं सुत्वा, सचे काचि आपत्ति नत्थि, उभो खमापेत्वा, सचे अत्थि, अयं नामेत्थ आपत्तीति एवं विनिच्छितं वूपसम्मति। तत्थ सम्मुखाविनयलक्खणं वुत्तनयमेव।
यदा पन खीणासवस्स भिक्खुनो अमूलिकाय सीलविपत्तिया अनुद्धंसितस्स सतिविनयं याचमानस्स सङ्घो ञत्तिचतुत्थेन कम्मेन सतिविनयं देति, तदा सम्मुखाविनयेन च सतिविनयेन च वूपसन्तं होति। दिन्ने पन सतिविनये पुन तस्मिं पुग्गले कस्सचि अनुवादो न रुहति।
यदा उम्मत्तको भिक्खु उम्मादवसेन कते अस्सामणके अज्झाचारे ‘‘सरतायस्मा एवरूपिं आपत्ति’’न्ति भिक्खूहि वुच्चमानो – ‘‘उम्मत्तकेन मे, आवुसो, एतं कतं, नाहं तं सरामी’’ति भणन्तोपि भिक्खूहि चोदियमानोव पुन अचोदनत्थाय अमूळ्हविनयं याचति, सङ्घो चस्स ञत्तिचतुत्थेन कम्मेन अमूळ्हविनयं देति, तदा सम्मुखाविनयेन च अमूळ्हविनयेन च वूपसन्तं होति। दिन्ने पन अमूळ्हविनये पुन तस्मिं पुग्गले कस्सचि तप्पच्चया अनुवादो न रुहति।
यदा पन पाराजिकेन वा पाराजिकसामन्तेन वा चोदियमानस्स अञ्ञेनाञ्ञं पटिचरतो पापुस्सन्नताय पापियस्स पुग्गलस्स – ‘‘सचायं अच्छिन्नमूलो भविस्सति, सम्मा वत्तित्वा ओसारणं लभिस्सति, सचे छिन्नमूलो, अयमेवस्स नासना भविस्सती’’ति मञ्ञमानो सङ्घो ञत्तिचतुत्थेन कम्मेन तस्सपापियसिकं करोति, तदा सम्मुखाविनयेन च तस्स पापियसिकाय च वूपसन्तं होति। एवं अनुवादाधिकरणं चतूहि समथेहि सम्मति।
आपत्ताधिकरणं तीहि समथेहि सम्मति सम्मुखाविनयेन च पटिञ्ञातकरणेन च तिणवत्थारकेन च। तस्स सम्मुखाविनयेनेव वूपसमो नत्थि। यदा पन एकस्स वा भिक्खुनो सन्तिके सङ्घगणमज्झेसु वा भिक्खु लहुकं आपत्तिं देसेति, तदा आपत्ताधिकरणं सम्मुखाविनयेन च पटिञ्ञातकरणेन च वूपसम्मति। तत्थ सम्मुखाविनयो ताव यो च देसेति, यस्स च देसेति, तेसं सम्मुखता। सेसं वुत्तनयमेव। पुग्गलस्स च गणस्स च देसनाकाले सङ्घसम्मुखता परिहायति। यं पनेत्थ ‘‘अहं, भन्ते, इत्थन्नामं आपत्तिं अपन्नो’’ति च, आम ‘‘पस्सामी’’ति च पटिञ्ञाताय ‘‘आयतिं संवरेय्यासी’’ति करणं, तं पटिञ्ञातकरणं नाम। सङ्घादिसेसे परिवासादियाचना पटिञ्ञा, परिवासादीनं दानं पटिञ्ञातकरणं नाम।
द्वेपक्खजाता पन भण्डनकारका भिक्खू बहुं अस्सामणकं अज्झाचारं चरित्वा पुन लज्जिधम्मे उप्पन्ने ‘‘सचे मयं इमाहि आपत्तीहि अञ्ञमञ्ञं कारेस्साम, सियापि तं अधिकरणं कक्खळत्ताय संवत्तेय्या’’ति अञ्ञमञ्ञं आपत्तिया कारापने दोसं दिस्वा यदा तिणवत्थारककम्मं करोन्ति, तदा आपत्ताधिकरणं सम्मुखाविनयेन च तिणवत्थारकेन च सम्मति। तत्र हि यत्तका हत्थपासुपगता ‘‘न मे तं खमती’’ति एवं दिट्ठाविकम्मं अकत्वा ‘‘दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति न उक्कोटेन्ति, निद्दम्पि ओक्कन्ता होन्ति, सब्बेसम्पि ठपेत्वा थुल्लवज्जञ्च गिहिपटिसंयुत्तञ्च सब्बापत्तियो वुट्ठहन्ति। एवं आपत्ताधिकरणं तीहि समथेहि सम्मति। किच्चाधिकरणं एकेन समथेन सम्मति सम्मुखाविनयेनेव।
इमानि चत्तारि अधिकरणानि यथानुरूपं इमेहि सत्तहि समथेहि सम्मन्ति। तेन वुत्तं ‘‘उप्पन्नुप्पन्नानं अधिकरणानं समथाय वूपसमाय सम्मुखाविनयो दातब्बो…पे॰… तिणवत्थारको’’ति। अयमेत्थ विनिच्छयनयो, वित्थारो पन समथक्खन्धके (चूळव॰ १८५) आगतोयेव। विनिच्छयोपिस्स समन्तपासादिकाय वुत्तो।
४७. यो पनायं इमस्मिं सुत्ते ‘‘इधानन्द, भिक्खू विवदन्ती’’तिआदिको वित्थारो वुत्तो, सो एतेन नयेन सङ्खेपतोव वुत्तोति वेदितब्बो। तत्थ धम्मोतिआदीसु सुत्तन्तपरियायेन ताव दस कुसलकम्मपथा धम्मो, अकुसलकम्मपथा अधम्मो। तथा ‘‘चत्तारो सतिपट्ठाना’’ति हेट्ठा आगता सत्ततिंस बोधिपक्खियधम्मा, तयो सतिपट्ठाना तयो सम्मप्पधाना तयो इद्धिपादा छ इन्द्रियानि छ बलानि अट्ठ बोज्झङ्गा नवङ्गिको मग्गो चाति, चत्तारो उपादाना पञ्च नीवरणानीतिआदयो सङ्कलिट्ठधम्मा चाति अयं अधम्मो।
तत्थ यंकिञ्चि एकं अधम्मकोट्ठासं गहेत्वा ‘‘इमं अधम्मं धम्मोति करिस्साम, एवं अम्हाकं आचरियकुलं निय्यानिकं भविस्सति, मयञ्च लोके पाकटा भविस्सामा’’ति तं अधम्मं ‘‘धम्मो अय’’न्ति कथेन्ता धम्मोति विवदन्ति। तत्थेव धम्मकोट्ठासेसु एकं गहेत्वा ‘‘अधम्मो अय’’न्ति कथेन्ता अधम्मोति विवदन्ति।
विनयपरियायेन पन भूतेन वत्थुना चोदेत्वा सारेत्वा यथापटिञ्ञाय कातब्बकम्मं धम्मो नाम, अभूतेन पन वत्थुना अचोदेत्वा असारेत्वा अपटिञ्ञाय कतब्बकम्मं अधम्मो नाम। तेसुपि अधम्मं ‘‘धम्मो अय’’न्ति कथेन्ता धम्मोति विवदन्ति, ‘‘अधम्मो अय’’न्ति कथेन्ता अधम्मोति विवदन्ति।
सुत्तन्तपरियायेन पन रागविनयो दोसविनयो मोहविनयो संवरो पहानं पटिसङ्खाति अयं विनयो नाम, रागादीनं अविनयो असंवरो अप्पहानं अप्पटिसङ्खाति अयं अविनयो नाम। विनयपरियायेन वत्थुसम्पत्ति ञत्तिसम्पत्ति अनुसावनसम्पत्ति सीमसम्पति परिससम्पत्तीति अयं विनयो नाम, वत्थुविपत्ति…पे॰… परिसविपत्तीति अयं अविनयो नाम। तेसुपि यंकिञ्चि अविनयं ‘‘विनयो अय’’न्ति कथेन्ता विनयोति विवदन्ति, विनयं अविनयोति कथेन्ता अविनयोति विवदन्ति।
धम्मनेत्ति समनुमज्जितब्बाति धम्मरज्जु अनुमज्जितब्बा ञाणेन घंसितब्बा उपपरिक्खितब्बा। सा पनेसा धम्मनेत्ति ‘‘इति खो वच्छ इमे दस धम्मा अकुसला दस धम्मा कुसला’’ति एवं महावच्छगोत्तसुत्ते (म॰ नि॰ २.१९४) आगताति वुत्ता। सा एव वा होतु, यो वा इध धम्मोति च विनयो च वुत्तो। यथा तत्थ समेतीति यथा ताय धम्मनेत्तिया समेति, ‘‘धम्मो धम्मोव होति, अधम्मो अधम्मोव, विनयो विनयोव होति, अविनयो अविनयोव’’। तथा तन्ति एवं तं अधिकरणं वूपसमेतब्बम्। एकच्चानं अधिकरणानन्ति इध विवादाधिकरणमेव दस्सितं, सम्मुखाविनयो पन न किस्मिञ्चि अधिकरणे न लब्भति।
४८. तं पनेतं यस्मा द्वीहि समथेहि सम्मति सम्मुखाविनयेन च येभुय्यसिकाय च, तस्मा हेट्ठा मातिकाय ठपितानुक्कमेन इदानि सतिविनयस्स वारे पत्तेपि तं अवत्वा विवादाधिकरणयेव ताव दुतियसमथं दस्सेन्तो कथञ्चानन्द, येभुय्यसिकातिआदिमाह। तत्थ बहुतराति अन्तमसो द्वीहि तीहिपि अतिरेकतरा। सेसमेत्थ हेट्ठा वुत्तनयेनेव वेदितब्बम्।
४९. इदानि हेट्ठा अवित्थारितं सतिविनयं आदिं कत्वा वित्थारितावसेससमथे पटिपाटिया वित्थारेतुं कथञ्चानन्द, सतिविनयोतिआदिमाह। तत्थ पाराजिकसामन्तेन वाति द्वे सामन्तानि खन्धसामन्तञ्च आपत्तिसामन्तञ्च। तत्थ पाराजिकापत्तिक्खन्धो सङ्घादिसेसापत्तिक्खन्धो थुल्लच्चय-पाचित्तिय-पाटिदेसनीय-दुक्कट-दुब्भासितापत्तिक्खन्धोति एवं पुरिमस्स पच्छिमखन्धं खन्धसामन्तं नाम होति। पठमपाराजिकस्स पन पुब्बभागे दुक्कटं, सेसानं थुल्लच्चयन्ति इदं आपत्तिसामन्तं नाम। तत्थ खन्धसामन्ते पाराजिकसामन्तं गरुकापत्ति नाम होति। सरतायस्माति सरतु आयस्मा। एकच्चानं अधिकरणानन्ति इध अनुवादाधिकरणमेव दस्सितम्।
५०. भासितपरिक्कन्तन्ति वाचाय भासितं कायेन च परिक्कन्तं, परक्कमित्वा कतन्ति अत्थो। एकच्चानन्ति इधापि अनुवादाधिकरणमेव अधिप्पेतम्। पटिञ्ञातकरणे ‘‘एकच्चान’’न्ति आपत्ताधिकरणं दस्सितम्।
५२. दवाति सहसा। रवाति अञ्ञं भणितुकामेन अञ्ञं वुत्तम्। एवं खो, आनन्द, तस्सपापियसिका होतीति तस्सपुग्गलस्स पापुस्सन्नता पापियसिका होति। इमिना कम्मस्स वत्थु दस्सितम्। एवरूपस्स हि पुग्गलस्स कम्मं कात्तब्बम्। कम्मेन हि अधिकरणस्स वूपसमो होति, न पुग्गलस्स पापुस्सन्नताय। इधापि च अनुवादाधिकरणमेव अधिकरणन्ति वेदितब्बम्।
५३. कथञ्चानन्द , तिणवत्थारकोति एत्थ इदं कम्मं तिणवत्थारकसदिसत्ता तिणवत्थारकोति वुत्तम्। यथा हि गूथं वा मुत्तं वा घट्टियमानं दुग्गन्धताय बाधति, तिणेहि अवत्थरित्वा सुप्पटिच्छादितस्स पनस्स सो गन्धो न बाधति, एवमेव यं अधिकरणं मूलानुमूलं गन्त्वा वूपसमियमानं कक्खळत्ताय वाळत्ताय भेदाय संवत्तति, तं इमिना कम्मेन वूपसन्तं गूथं विय तिणवत्थारकेन पटिच्छन्नं वूपसन्तं होतीति इदं कम्मं तिणवत्थारकसदिसत्ता तिणवत्थारकोति वुत्तम्। तस्स इधानन्द, भिक्खूनं भण्डनजातानन्तिआदिवचनेन आकारमत्तमेव दस्सितं, खन्धके आगतायेव पनेत्थ कम्मवाचा पमाणम्। ठपेत्वा थुल्लवज्जं ठपेत्वा गिहिपटिसंयुत्तन्ति। एत्थ पन थुल्लवज्जन्ति थूल्लवज्जं पाराजिकञ्चेव सङ्घादिसेसञ्च। गिहिपटिसंयुत्तन्ति गिहीनं हीनेन खुंसनवम्भनधम्मिकपटिस्सवेसु आपन्ना आपत्ति। अधिकरणानन्ति इध आपत्ताधिकरणमेव वेदितब्बम्। किच्चाधिकरणस्स पन वसेन इध न किञ्चि वुत्तम्। किञ्चापि न वुत्तं, सम्मुखाविनयेनेव पनस्स वूपसमो होतीति वेदितब्बो।
५४. छयिमे , आनन्द, धम्मा सारणीयाति हेट्ठा कलहवसेन सुत्तं आरद्धं, उपरि सारणीयधम्मा आगता। इति यथानुसन्धिनाव देसना गता होति। हेट्ठा कोसम्बियसुत्ते (म॰ नि॰ १.४९८-५००) पन सोतापत्तिमग्गसम्मादिट्ठि कथिता, इमस्मिं सुत्ते सोतापत्तिफलसम्मादिट्ठि वुत्ताति वेदितब्बा। अणुन्ति अप्पसावज्जम्। थूलन्ति महासावज्जम्। सेसमेत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
सामगामसुत्तवण्णना निट्ठिता।
५. सुनक्खत्तसुत्तवण्णना
५५. एवं मे सुतन्ति सुनक्खत्तसुत्तम्। तत्थ अञ्ञाति अरहत्तम्। ब्याकताति खीणा जातीतिआदीहि चतूहि पदेहि कथिता। अधिमानेनाति अप्पत्ते पत्तसञ्ञिनो, अनधिगते अधिगतसञ्ञिनो हुत्वा अधिगतं अम्हेहीति मानेन ब्याकरिंसु।
५६. एवञ्चेत्थ सुनक्खत्त तथागतस्स होतीति सुनक्खत्त एत्थ एतेसं भिक्खूनं पञ्हब्याकरणे – ‘‘इदं ठानं एतेसं अविभूतं अन्धकारं, तेनिमे अनधिगते अधिगतसञ्ञिनो, हन्द नेसं विसोधेत्वा पाकटं कत्वा धम्मं देसेमी’’ति, एवञ्च तथागतस्स होति। अथ च पनिधेकच्चे…पे॰… तस्सपि होति अञ्ञथत्तन्ति भगवा पटिपन्नकानं धम्मं देसेति। यत्थ पन इच्छाचारे ठिता एकच्चे मोघपुरिसा होन्ति, तत्र भगवा पस्सति – ‘‘इमे इमं पञ्हं उग्गहेत्वा अजानित्वाव जानन्ता विय अप्पत्ते पत्तसञ्ञिनो हुत्वा गामनिगमादीसु विसेवमाना विचरिस्सन्ति, तं नेसं भविस्सति दीघरत्तं अहिताय दुक्खाया’’ति एवमस्सायं इच्छाचारे ठितानं कारणा पटिपन्नकानम्पि अत्थाय ‘‘धम्मं देसिस्सामी’’ति उप्पन्नस्स चित्तस्स अञ्ञथाभावो होति। तं सन्धायेतं वुत्तम्।
५८. लोकामिसाधिमुत्तोति वट्टामिस-कामामिस-लोकामिसभूतेसु पञ्चसु कामगुणेसु अधिमुत्तो तन्निन्नो तग्गरुको तप्पब्भारो। तप्पतिरूपीति कामगुणसभागा। आनेञ्जपटिसंयुत्तायाति आनेञ्जसमापत्तिपटिसंयुत्ताय। संसेय्याति कथेय्य। आनेञ्जसंयोजनेन हि खो विसंयुत्तोति आनेञ्जसमापत्तिसंयोजनेन विसंसट्ठो। लोकामिसाधिमुत्तोति एवरूपो हि लूखचीवरधरो मत्तिकापत्तं आदाय अत्तनो सदिसेहि कतिपयेहि सद्धिं पच्चन्तजनपदं गच्छति, गामं पिण्डाय पविट्ठकाले मनुस्सा दिस्वा ‘‘महापंसुकुलिका आगता’’ति यागुभत्तादीनि सम्पादेत्वा सक्कच्चं दानं देन्ति, भत्तकिच्चे निट्ठिते अनुमोदनं सुत्वा – ‘‘स्वेपि, भन्ते, इधेव पिण्डाय पविसथा’’ति वदन्ति। अलं उपासका, अज्जापि वो बहूनं दिन्नन्ति। तेन हि, भन्ते, अन्तोवस्सं इध वसेय्याथाति अधिवासेत्वा विहारमग्गं पुच्छित्वा विहारं गच्छन्ति। तत्थ सेनासनं गहेत्वा पत्तचीवरं पटिसामेन्ति। सायं एको आवासिको ते भिक्खू पुच्छति ‘‘कत्थ पिण्डाय चरित्था’’ति? असुकगामेति। भिक्खासम्पन्नाति? आम एवरूपा नाम मनुस्सानं सद्धा होति। ‘‘अज्जेव नु खो एते एदिसा, निच्चम्पि एदिसा’’ति? सद्धा ते मनुस्सा निच्चम्पि एदिसा, ते निस्सायेव अयं विहारो वड्ढतीति। ततो ते पंसुकुलिका पुनप्पुनं तेसं वण्णं कथेन्ति , दिवसावसेसं कथेत्वा रत्तिम्पि कथेन्ति। एत्तावता इच्छाचारे ठितस्स सीसं निक्खन्तं होति उदरं फालितम्। एवं लोकामिसाधिमुत्तो वेदितब्बो।
५९. इदानि आनेञ्जसमापत्तिलाभिं अधिमानिकं दस्सेन्तो ठानं खो पनेतन्तिआदिमाह। आनेञ्जाधिमुत्तस्साति किलेससिञ्चनविरहितासु हेट्ठिमासु छसु समापत्तीसु अधिमुत्तस्स तन्निन्नस्स तग्गरुनो तप्पब्भारस्स। से पवुत्तेति तं पवुत्तम्। छ समापत्तिलाभिनो हि अधिमानिकस्स पञ्चकामगुणामिसबन्धना पतितपण्डुपलासो विय उपट्ठाति। तेनेतं वुत्तम्।
६०. इदानि आकिञ्चञ्ञायतनसमापत्ति लाभिनो अधिमानिकस्स निघंसं दस्सेतुं ठानं खो पनातिआदिमाह। तत्थ द्वेधा भिन्नाति मज्झे भिन्ना। अप्पटिसन्धिकाति खुद्दका मुट्ठिपासाणमत्ता जतुना वा सिलेसेन वा अल्लीयापेत्वा पटिसन्धातुं सक्का। महन्तं पन कुटागारप्पमाणं सन्धायेतं वुत्तम्। से भिन्नेति तं भिन्नम्। उपरि समापत्तिलाभिनो हि हेट्ठासमापत्ति द्वेधाभिन्ना सेला विय होति, तं समापज्जिस्सामीति चित्तं न उप्पज्जति। तेनेतं वुत्तम्।
६१. इदानि नेवसञ्ञानासञ्ञायतनलाभिनो अधिमानिकस्स च निघंसं दस्सेन्तो ठानं खो पनातिआदिमाह। तत्थ से वन्तेति तं वन्तम्। अट्ठसमापत्तिलाभिनो हि हेट्ठासमापत्तियो वन्तसदिसा हुत्वा उपट्ठहन्ति, पुन समापज्जिस्सामीति चित्तं न उप्पज्जति। तेनेतं वुत्तम्।
६२. इदानि खीणासवस्स निघंसं दस्सेन्तो ठानं खो पनातिआदिमाह। तत्थ से उच्छिन्नमूलेति सो उच्छिन्नमूलो। उपरि समापत्तिलाभिनो हि हेट्ठासमापत्ति मूलच्छिन्नतालो विय उपट्ठाति, तं समापज्जिस्सामीति चित्तं न उप्पज्जति। तेनेतं वुत्तम्।
६३. ठानं खो पनाति पाटियेक्को अनुसन्धि। हेट्ठा हि समापत्तिलाभिनो अधिमानिकस्सपि खीणासवस्सपि निघंसो कथितो, सुक्खविपस्सकस्स पन अधिमानिकस्सपि खीणासवस्सपि न कथितो। तेसं द्विन्नम्पि निघंसं दस्सेतुं इमं देसनं आरभि। तं पन पटिक्खित्तम्। समापत्तिलाभिनो हि अधिमानिकस्स निघंसे कथिते सुक्खविपस्सकस्सपि अधिमानिकस्स कथितोव होति, समापत्तिलाभिनो च खीणासवस्स कथिते सुक्खविपस्सकखीणासवस्स कथितोव होति। एतेसं पन द्विन्नं भिक्खूनं सप्पायासप्पायं कथेतुं इमं देसनं आरभि।
तत्थ सिया – पुथुज्जनस्स ताव आरम्मणं असप्पायं होतु, खीणासवस्स कथं असप्पायन्ति। यदग्गेन पुथुज्जनस्स असप्पायं, तदग्गेन खीणासवस्सापि असप्पायमेव। विसं नाम जानित्वा खादितम्पि अजानित्वा खादितम्पि विसमेव। न हि खीणासवेनपि ‘‘अहं खीणासवो’’ति असंवुतेन भवितब्बम्। खीणासवेनपि युत्तपयुत्तेनेव भवितुं वट्टति।
६४. तत्थ समणेनाति बुद्धसमणेन। छन्दरागब्यापादेनाति सो अविज्जासङ्खातो विसदोसो छन्दरागेन च ब्यापादेन च रुप्पति कुप्पति। असप्पायानीति अवड्ढिकरानि आरम्मणानि। अनुद्धंसेय्याति सोसेय्य मिलापेय्य। सउपादिसेसन्ति सगहणसेसं, उपादितब्बं गण्हितब्बं इध उपादीति वुत्तम्। अनलञ्च ते अन्तरायायाति जीवितन्तरायं ते कातुं असमत्थम्। रजोसूकन्ति रजो च वीहिसुकादि च सूकम्। असु च विसदोसोति सो च विसदोसो। तदुभयेनाति या सा असप्पायकिरिया च यो विसदोसो च, तेन उभयेन। पुथुत्तन्ति महन्तभावम्।
एवमेव खोति एत्थ सउपादानसल्लुद्धारो विय अप्पहीनो अविज्जाविसदोसो दट्ठब्बो, असप्पायकिरियाय ठितभावो विय छसु द्वारेसु असंवुतकालो, तदुभयेन वणे पुथुत्तं गते मरणं विय सिक्खं पच्चक्खाय हीनायावत्तनं, मरणमत्तं दुक्खं विय अञ्ञतराय गरुकाय संकिलिट्ठाय आपत्तिया आपज्जनं दट्ठब्बम्। सुक्कपक्खेपि इमिनाव नयेन ओपम्मसंसन्दनं वेदितब्बम्।
६५. सतियायेतं अधिवचनन्ति एत्थ सति पञ्ञागतिका। लोकिकाय पञ्ञाय लोकिका होति, लोकुत्तराय लोकुत्तरा। अरियायेतं पञ्ञायाति परिसुद्धाय विपस्सनापञ्ञाय।
इदानि खीणासवस्स बलं दस्सेन्तो सो वतातिआदिमाह। तत्थ संवुतकारीति पिहितकारी। इति विदित्वा निरुपधीति एवं जानित्वा किलेसुपधिपहाना निरुपधि होति, निरुपादानोति अत्थो। उपधिसङ्खये विमुत्तोति उपधीनं सङ्खयभूते निब्बाने आरम्मणतो विमुत्तो। उपधिस्मिन्ति कामुपधिस्मिम्। कायं उपसंहरिस्सतीति कायं अल्लीयापेस्सति। इदं वुत्तं होति – तण्हक्खये निब्बाने आरम्मणतो विमुत्तो खीणासवो पञ्च कामगुणे सेवितुं, कायं वा उपसंहरिस्सति चित्तं वा उप्पादेस्सतीति नेतं ठानं विज्जति। सेसं सब्बत्थ उत्तानत्थमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
सुनक्खत्तसुत्तवण्णना निट्ठिता।
६. आनेञ्जसप्पायसुत्तवण्णना
६६. एवं मे सुतन्ति आनेञ्जसप्पायसुत्तम्। तत्थ अनिच्चाति हुत्वा अभावट्ठेन अनिच्चा। कामाति वत्थुकामापि किलेसकामापि। तुच्छाति निच्चसारधुवसारअत्तसारविरहितत्ता रित्ता, न पन नत्थीति गहेतब्बा। न हि तुच्छमुट्ठीति वुत्ते मुट्ठि नाम नत्थीति वुत्तं होति। यस्स पन अब्भन्तरे किञ्चि नत्थि, सो वुच्चति तुच्छो। मुसाति नासनका। मोसधम्माति नस्सनसभावा, खेत्तं विय वत्थु विय हिरञ्ञसुवण्णं विय च न पञ्ञायित्थ, कतिपाहेनेव सुपिनके दिट्ठा विय नस्सन्ति न पञ्ञायन्ति। तेन वुत्तं ‘‘मोसधम्मा’’ति, मायाकतमेतन्ति यथा मायाय उदकं मणीति कत्वा दस्सितं, बदरिपण्णं कहापणोति कत्वा दस्सितं, अञ्ञं वा पन एवरूपं दस्सनूपचारे ठितस्सेव तथा पञ्ञायति, उपचारातिक्कमतो पट्ठाय पाकतिकमेव पञ्ञायति। एवं कामापि इत्तरपच्चुपट्ठानट्ठेन ‘‘मायाकत’’न्ति वुत्ता। यथा च मायाकारो उदकादीनि मणिआदीनं वसेन दस्सेन्तो वञ्चेति, एवं कामापि अनिच्चादीनि निच्चादिसभावं दस्सेन्ता वञ्चेन्तीति वञ्चनकट्ठेनपि ‘‘मायाकत’’न्ति वुत्ता। बाललापनन्ति मय्हं पुत्तो, मय्हं धीता, मय्हं हिरञ्ञं मय्हं सुवण्णन्ति एवं बालानं लापनतो बाललापनम्। दिट्ठधम्मिका कामाति मानुसका पञ्च कामगुणा। सम्परायिकाति ते ठपेत्वा अवसेसा। दिट्ठधम्मिका। कामसञ्ञाति मानुसके कामे आरब्भ उप्पन्नसञ्ञा। उभयमेतं मारधेय्यन्ति एते कामा च कामसञ्ञा च उभयम्पि मारधेय्यम्। येहि उभयमेतं गहितं, तेसञ्हि उपरि मारो वसं वत्तेति। तं सन्धाय ‘‘उभयमेतं मारधेय्य’’न्ति वुत्तम्।
मारस्सेस विसयोतिआदीसुपि यथा चोळस्स विसयो चोळविसयो, पण्डस्स विसयो पण्डविसयो, संवरानं विसयो संवरविसयोति पवत्तनट्ठानं विसयोति वुच्चति, एवं येहि एते कामा गहिता, तेसं उपरि मारो वसं वत्तेति। तं सन्धाय मारस्सेस विसयोति वुत्तम्। पञ्च पन कामगुणे निवापबीजं विय विप्पकिरन्तो मारो गच्छति। येहि पन ते गहिता, तेसं उपरि मारो वसं वत्तेति। तं सन्धाय मारस्सेस निवापोति वुत्तम्। यथा च यत्थ हत्थिआदयो वसं वत्तेन्ति, सो हत्थिगोचरो अस्सगोचरो अजगोचरोति वुच्चति, एवं येहि एते कामा गहिता, तेसु मारो वसं वत्तेति। तं सन्धाय मारस्सेस गोचरोति वुत्तम्।
एत्थाति एतेसु कामेसु। मानसाति चित्तसम्भूता। तत्थ सिया – दुविधे ताव कामे आरब्भ अभिज्झानलक्खणा अभिज्झा, करणुत्तरियलक्खणो सारम्भो च उप्पज्जतु, ब्यापादो कथं उप्पज्जतीति? ममायिते वत्थुस्मिं अच्छिन्नेपि सोचन्ति, अच्छिज्जन्तेपि सोचन्ति, अच्छिन्नसङ्किनोपि सोचन्ति, यो एवरूपो चित्तस्स आघातोति एवं उप्पज्जति। तेव अरियसावकस्साति ते अरियसावकस्स। वकारो आगमसन्धिमत्तं होति। इध मनुसिक्खतोति इमस्मिं सासने सिक्खन्तस्स ते तयोपि किलेसा अन्तरायकरा होन्ति। अभिभुय्य लोकन्ति कामलोकं अभिभवित्वा। अधिट्ठाय मनसाति झानारम्मणचित्तेन अधिट्ठहित्वा। अपरित्तन्ति कामावचरचित्तं परित्तं नाम, तस्स पटिक्खेपेन महग्गतं अपरित्तं नाम। पमाणन्तिपि कामावचरमेव, रूपावचरं अरूपावचरं अप्पमाणम्। सुभावितन्ति पन एतं कामावचरादीनं नामं न होति, लोकुत्तरस्सेवेतं नामम्। तस्मा एतस्स वसेन अपरित्तं अप्पमाणं सुभावितन्ति सब्बं लोकुत्तरमेव वट्टति।
तब्बहुलविहारिनोति कामपटिबाहनेन तमेव पटिपदं बहुलं कत्वा विहरन्तस्स। आयतने चित्तं पसीदतीति कारणे चित्तं पसीदति। किं पनेत्थ कारणं? अरहत्तं वा, अरहत्तस्स विपस्सनं वा, चतुत्थज्झानं वा, चतुत्थज्झानस्स उपचारं वा। सम्पसादे सतीति एत्थ दुविधो सम्पसादो अधिमोक्खसम्पसादो च पटिलाभसम्पसादो च। अरहत्तस्स हि विपस्सनं पट्ठपेत्वा विहरतो महाभूतादीसु उपट्ठहन्तेसु येनिमे नीहारेन महाभूता उपट्ठहन्ति, उपादारूपा उपट्ठहन्ति नामरूपा उपट्ठहन्ति, पच्चया सब्बथा उपट्ठहन्ति, लक्खणारम्मणा विपस्सना उपट्ठहति, अज्जेव अरहत्तं गण्हिस्सामीति अप्पटिलद्धेयेव आसा सन्तिट्ठति, अधिमोक्खं पटिलभति। ततियज्झानं वा पादकं कत्वा चतुत्थज्झानत्थाय कसिणपरिकम्मं करोन्तस्स नीवरणविक्खम्भनादीनि समनुपस्सतो येनिमे नीहारेन नीवरणा विक्खम्भन्ति, किलेसा सन्निसीदन्ति, सति सन्तिट्ठति, सङ्खारगतं वा विभूतं पाकटं हुत्वा दिब्बचक्खुकस्स परलोको विय उपट्ठाति , चित्तुप्पादो लेपपिण्डे लग्गमानो विय उपचारेन समाधियति, अज्जेव चतुत्थज्झानं निब्बत्तेस्सामीति अपटिलद्धेयेव आसा सन्तिट्ठति, अधिमोक्खं पटिलभति । अयं अधिमोक्खसम्पसादो नाम। तस्मिं सम्पसादे सति। यो पन अरहत्तं वा पटिलभति चतुत्थज्झानं वा, तस्स चित्तं विप्पसन्नं होतियेव। इध पन ‘‘आयतने चित्तं पसीदती’’ति वचनतो अरहत्तविपस्सनाय चेव चतुत्थज्झानूपचारस्स च पटिलाभो पटिलाभसम्पसादोति वेदितब्बो। विपस्सना हि पञ्ञाय अधिमुच्चनस्स कारणं, उपचारं आनेञ्जसमापत्तिया।
एतरहि वा आनेञ्जं समापज्जति। पञ्ञाय वा अधिमुच्चतीति एत्थ एतरहि वा पञ्ञाय अधिमुच्चति, आनेञ्जं वा समापज्जतीति एवं पदपरिवत्तनं कत्वा अत्थो वेदितब्बो। इदञ्हि वुत्तं होति – तस्मिं सम्पसादे सति एतरहि वा पञ्ञाय अधिमुच्चति, अरहत्तं सच्छिकरोतीति अत्थो। तं अनभिसम्भुणन्तो आनेञ्जं वा समापज्जति, अथ वा पञ्ञाय वा अधिमुच्चतीति अरहत्तमग्गं भावेति, तं अनभिसम्भुणन्तो आनेञ्जं वा समापज्जति। अरहत्तमग्गं भावेतुं असक्कोन्तो एतरहि चतुसच्चं वा सच्छिकरोति। तं अनभिसम्भुणन्तो आनेञ्जं वा समापज्जतीति।
तत्रायं नयो – इध भिक्खु ततियज्झानं पादकं कत्वा चतुत्थज्झानस्स कसिणपरिकम्मं करोति। तस्स नीवरणा विक्खम्भन्ति, सति सन्तिट्ठति, उपचारेन चित्तं समाधियति। सो रूपारूपं परिगण्हाति, पच्चयं परिग्गण्हाति, लक्खणारम्मणिकं विपस्सनं ववत्थपेति, तस्स एवं होति – ‘‘उपचारेन मे झानं विसेसभागियं भवेय्य, तिट्ठतु विसेसभागियता, निब्बेधभागियं नं करिस्सामी’’ति विपस्सनं वड्ढेत्वा अरहत्तं सच्छिकरोति। एत्तकेनस्स किच्चं कतं नाम होति। अरहत्तं सच्छिकातुं असक्कोन्तो पन ततो ओसक्कितमानसो अन्तरा न तिट्ठति, चतुत्थज्झानं समापज्जतियेव। यथा किं? यथा पुरिसो ‘‘वनमहिंसं घातेस्सामी’’ति सत्तिं गहेत्वा अनुबन्धन्तो सचे तं घातेति, सकलगामवासिनो तोसेस्सति, असक्कोन्तो पन अन्तरामग्गे ससगोधादयो खुद्दकमिगे घातेत्वा काजं पूरेत्वा एतियेव।
तत्थ पुरिसस्स सत्तिं गहेत्वा वनमहिंसानुबन्धनं विय इमस्स भिक्खुनो ततियज्झानं पादकं कत्वा चतुत्थज्झानस्स परिकम्मकरणं, वनमहिंसघातनं विय – ‘‘नीवरणविक्खम्भनादीनि समनुपस्सतो विसेसभागियं भवेय्य, तिट्ठतु विसेसभागियता, निब्बेधभागियं नं करिस्सामी’’ति विपस्सनं वड्ढेत्वा अरहत्तस्स सच्छिकरणं, महिंसं घातेतुं असक्कोन्तस्स अन्तरामग्गे ससगोधादयो खुद्दकमिगे घातेत्वा काजं पूरेत्वा गमनं विय अरहत्तं सच्छिकातुं असक्कोन्तस्स, ततो ओसक्कित्वा चतुत्थज्झानसमापज्जनं वेदितब्बम्। मग्गभावना चतुसच्चसच्छिकिरियायोजनासुपि एसेव नयो।
इदानि अरहत्तं सच्छिकातुं असक्कोन्तस्स निब्बत्तट्ठानं दस्सेन्तो कायस्स भेदातिआदिमाह। तत्थ यन्ति येन कारणेन तं संवत्तनिकं विञ्ञाणं अस्स आनेञ्जूपगं, तं कारणं विज्जतीति अत्थो। एत्थ च तंसंवत्तनिकन्ति तस्स भिक्खुनो संवत्तनिकम्। येन विपाकविञ्ञाणेन सो भिक्खु संवत्तति निब्बत्तति, तं विञ्ञाणम्। आनेञ्जूपगन्ति कुसलानेञ्जसभावूपगतं अस्स, तादिसमेव भवेय्याति अत्थो। केचि कुसलविञ्ञाणं वदन्ति। यं तस्स भिक्खुनो संवत्तनिकं उपपत्तिहेतुभूतं कुसलविञ्ञाणं आनेञ्जूपगतं अस्स, विपाककालेपि तन्नामकमेव अस्साति अत्थो। सो पनायमत्थो – ‘‘पुञ्ञं चे सङ्खारं अभिसङ्खरोति, पुञ्ञूपगं होति विञ्ञाणम्। अपुञ्ञं चे सङ्खारं अभिसङ्खारोति, अपुञ्ञुपगं होति विञ्ञाणम्। आनेञ्जं चे सङ्खारं अभिसङ्खरोति, आनेञ्जूपगं होति विञ्ञाण’’न्ति (सं॰ नि॰ २.५१) इमिना नयेन वेदितब्बो। आनेञ्जसप्पायाति आनेञ्जस्स चतुत्थज्झानस्स सप्पाया। न केवलञ्च सा आनेञ्जस्सेव, उपरि अरहत्तस्सापि सप्पायाव उपकारभूतायेवाति वेदितब्बा। इति इमस्मिं पठमकआनेञ्जे समाधिवसेन ओसक्कना कथिता।
६७. इति पटिसञ्चिक्खतीति चतुत्थज्झानं पत्वा एवं पटिसञ्चिक्खति। अयञ्हि भिक्खु हेट्ठिमेन भिक्खुना पञ्ञवन्ततरो तस्स च भिक्खुनो अत्तनो चाति द्विन्नम्पि कम्मट्ठानं एकतो कत्वा सम्मसति। तब्बहुलविहारिनोति रूपपटिबाहनेन तमेव पटिपदं बहुलं कत्वा विहरन्तस्स। आनेञ्जं समापज्जतीति आकासानञ्चायतानानेञ्जं समापज्जति। सेसं पुरिमसदिसमेव। यथा च इध, एवं सब्बत्थ विसेसमत्तमेव पन वक्खाम। इति इमस्मिं दुतियआनेञ्जे विपस्सनावसेन ओसक्कना कथिता, ‘‘यंकिञ्चि रूप’’न्ति एवं विपस्सनामग्गं दस्सेन्तेन कथिताति अत्थो।
इति पटिसञ्चिक्खतीति आकासानञ्चायतनं पत्वा एवं पटिसञ्चिक्खति। अयञ्हि हेट्ठा द्वीहि भिक्खूहि पञ्ञवन्ततरो तेसञ्च भिक्खूनं अत्तनो चाति तिण्णम्पि कम्मट्ठानं एकतो कत्वा सम्मसति। उभयमेतं अनिच्चन्ति एत्थ अट्ठ एकेककोट्ठासा दिट्ठधम्मिकसम्परायिकवसेन पन सङ्खिपित्वा उभयन्ति वुत्तम्। नालं अभिनन्दितुन्ति तण्हादिट्ठिवसेन अभिनन्दितुं न युत्तम्। सेसपदद्वयेपि एसेव नयो। तब्बहुलविहारिनोति कामपटिबाहनेन च रूपपटिबाहनेन च तमेव पटिपदं बहुलं कत्वा विहरन्तस्स। आनेञ्जं समापज्जतीति विञ्ञाणञ्चायतनानेञ्जं समापज्जति। इमस्मिं ततियआनेञ्जे विपस्सनावसेन ओसक्कना कथिता।
६८. इति पटिसञ्चिक्खतीति विञ्ञाणञ्चायतनं पत्वा एवं पटिसञ्चिक्खति। अयञ्हि हेट्ठा तीहि भिक्खूहि पञ्ञवन्ततरो तेसञ्च भिक्खूनं अत्तनो चाति चतुन्नम्पि कम्मट्ठानं एकतो कत्वा सम्मसति। यत्थेता अपरिसेसा निरुज्झन्तीति यं आकिञ्चञ्ञायतनं पत्वा एता हेट्ठा वुत्ता सब्बसञ्ञा निरुज्झन्ति। एतं सन्तं एतं पणीतन्ति एतं अङ्गसन्तताय आरम्मणसन्तताय च सन्तं, अतप्पकट्ठेन पणीतम्। तब्बहुलविहारिनोति तासं सञ्ञानं पटिबाहनेन तमेव पटिपदं बहुलं कत्वा विहरन्तस्स। इमस्मिं पठमाकिञ्चञ्ञायतने समाधिवसेन ओसक्कना कथिता।
इति पटिसञ्चिक्खतीति विञ्ञाणञ्चायतनमेव पत्वा एवं पटिसञ्चिक्खति। अयञ्हि हेट्ठा चतूहि भिक्खूहि पञ्ञवन्ततरो तेसञ्च भिक्खूनं अत्तनो चाति पञ्चन्नम्पि कम्मट्ठानं एकतो कत्वा सम्मसति। अत्तेन वा अत्तनियेन वाति अहं ममाति गहेतब्बेन सुञ्ञं तुच्छं रित्तम्। एवमेत्थ द्विकोटिका सुञ्ञता दस्सिता। तब्बहुलविहारिनोति हेट्ठा वुत्तपटिपदञ्च इमञ्च सुञ्ञतपटिपदं बहुलं कत्वा विहरन्तस्स। इमस्मिं दुतियाकिञ्चञ्ञायतने विपस्सनावसेन ओसक्कना कथिता।
७०. इति पटिसञ्चिक्खतीति विञ्ञाणञ्चायतनमेव पत्वा एवं पटिसञ्चिक्खति। अयञ्हि हेट्ठा पञ्चहि भिक्खूहि पञ्ञवन्ततरो तेसञ्च भिक्खूनं अत्तनो चाति छन्नम्पि कम्मट्ठानं एकतो कत्वा सम्मसति। नाहं क्वचनि कस्सचि किञ्चनतस्मिं, न च मम क्वचनि किस्मिञ्चि किञ्चनं नत्थीति एत्थ पन चतुकोटिका सुञ्ञता कथिता। कथं? अयञ्हि नाहं क्वचनीति क्वचि अत्तानं न पस्सति, कस्सचि किञ्चनतस्मिन्ति अत्तनो अत्तानं कस्सचि परस्स किञ्चनभावे उपनेतब्बं न पस्सति, अत्तनो भातिट्ठाने भातरं सहायट्ठाने सहायं परिक्खारट्ठाने वा परिक्खारं मञ्ञित्वा उपगन्त्वा उपनेतब्बं न पस्सतीति अत्थो। न च मम क्वचनीति एत्थ मम – सद्दं ताव ठपेत्वा न च क्वचनि परस्स च अत्तानं क्वचि न पस्सतीति अयमत्थो। इदानि मम – सद्दं आहरित्वा मम किस्मिञ्चि किञ्चनं नत्थीति सो परस्स अत्ता मम किस्मिञ्चि किञ्चनभावे अत्थीति न पस्सति। अत्तनो भातिट्ठाने भातरं सहायट्ठाने सहायं परिक्खारट्ठाने वा परिक्खारन्ति किस्मिञ्चि ठाने परस्स अत्तानं इमिना किञ्चनभावेन उपनेतब्बं न पस्सतीति अत्थो। एवमयं यस्मा नेव कत्थचि अत्तानं पस्सति, न तं परस्स किञ्चनभावे उपनेतब्बं पस्सति, न परस्स अत्तानं पस्सति, न परस्स अत्तानं अत्तनो किञ्चनभावे उपनेतब्बं पस्सति, तस्मा अयं सुञ्ञता चतुकोटिकाति वेदितब्बा। तब्बहुलविहारिनोति हेट्ठा वुत्तप्पटिपदं इमं चतुकोटिसुञ्ञतञ्च बहुलं कत्वा विहरन्तस्स। इमस्मिं ततियाकिञ्चञ्ञायतनेपि विपस्सनावसेनेव ओसक्कना कथिता।
इति पटिसञ्चिक्खतीति आकिञ्चञ्ञायतनं पत्वा एवं पटिसञ्चिक्खति। अयञ्हि हेट्ठा छहि भिक्खूहि पञ्ञवन्ततरो तेसञ्च भिक्खूनं अत्तनो चाति सत्तन्नम्पि कम्मट्ठानं एकतो कत्वा सम्मसति। यत्थेता अपरिसेसा निरुज्झन्तीति यं नेवसञ्ञानासञ्ञायतनं पत्वा एत्थ एता हेट्ठा वुत्ता सब्बसञ्ञा निरुज्झन्ति। तब्बहुलविहारिनोति तासं सञ्ञानं पटिबाहनेन तमेव पटिपदं बहुलं कत्वा विहरन्तस्स। इमस्मिं नेवसञ्ञानासञ्ञायतने समाधिवसेन ओसक्कना कथिता।
७१. नो चस्स नो च मे सियाति सचे मय्हं पुब्बे पञ्चविधं कम्मवट्टं न आयूहितं अस्स, यं मे इदं एतरहि एवं पञ्चविधं विपाकवट्टं एतं मे न सिया नप्पवत्तेय्याति अत्थो। न भविस्सतीति सचे एतरहि पञ्चविधं कम्मवट्टं आयूहितं न भविस्सति। न मे भविस्सतीति तस्मिं असति अनागते मे पञ्चविधं विपाकवट्टं न भविस्सति। यदत्थि यं भूतं तं पजहामीति यं अत्थि यं भूतं एतरहि खन्धपञ्चकं, तं पजहामि। एवं उपेक्खं पटिलभतीति सो भिक्खु एवं विपस्सनुपेक्खं लभतीति अत्थो।
परिनिब्बायेय्य नु खो सो, भन्ते, भिक्खु न वा परिनिब्बायेय्याति किं पुच्छामीति पुच्छति, ततियज्झानं पादकं कत्वा ठितस्स अरहत्तम्पि ओसक्कनापि पटिपदापि पटिसन्धिपि कथिता, तथा चतुत्थज्झानादीनि पादकानि कत्वा ठितानं, नेवसञ्ञानासञ्ञायतनं पादकं कत्वा ठितस्स न किञ्चि कथितं, तं पुच्छामीति पुच्छति। अपेत्थाति अपि एत्थ। सो तं उपेक्खं अभिनन्दतीति सो तं विपस्सनुपेक्खं तण्हादिट्ठिअभिनन्दनाहि अभिनन्दति। सेसपदद्वयेपि एसेव नयो। तन्निस्सितं होति विञ्ञाणन्ति विञ्ञाणं विपस्सनानिस्सितं होति। तदुपादानन्ति यं निकन्तिविञ्ञाणं, तं तस्स उपादानं नाम गहणं नाम होति। सउपादानोति सगहणो। न परिनिब्बायतीति विपस्सनाय सालयो भिक्खु मम सासने न परिनिब्बायति। यो पन विहारपरिवेणउपट्ठाकादीसु सालयो, तस्मिं वत्तब्बमेव नत्थीति दस्सेति। कहं पनाति? कत्थ पन? उपादियमानो उपादियतीति पटिसन्धिं गण्हमानो गण्हाति। उपादानसेट्ठं किर सो, भन्तेति, भन्ते, सो किर भिक्खु गहेतब्बट्ठानं सेट्ठं उत्तमं भवं उपादियति, सेट्ठभवे पटिसन्धिं गण्हातीति अत्थो। इमिना तस्स भिक्खुनो पटिसन्धि कथिता। इदानिस्स अरहत्तं कथेतुं इधानन्दातिआदिमाह।
७३. निस्साय निस्सायाति तं तं समापत्तिं निस्साय। ओघस्स नित्थरणा अक्खाताति ओघतरणं कथितं, ततियज्झानं पादकं कत्वा ठितभिक्खुनो ओघनित्थरणा कथिता…पे॰… नेवसञ्ञानासञ्ञायतनं पादकं कत्वा ठितभिक्खुनो ओघनित्थरणा कथिताति वदति।
कतमो पन, भन्ते, अरियो विमोक्खोति इध किं पुच्छति? समापत्तिं ताव पदट्ठानं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं गण्हन्तो भिक्खु नावं वा उळुम्पादीनि वा निस्साय महोघं तरित्वा पारं गच्छन्तो विय न किलमति। सुक्खविपस्सको पन पकिण्णकसङ्खारे सम्मसित्वा अरहत्तं गण्हन्तो बाहुबलेन सोतं छिन्दित्वा पारं गच्छन्तो विय किलमति। इति इमस्स सुक्खविपस्सकस्स अरहत्तं पुच्छामीति पुच्छति। अरियसावकोति सुक्खविपस्सको अरियसावको। अयञ्हि हेट्ठा अट्ठहि भिक्खूहि पञ्ञवन्ततरो तेसञ्च भिक्खूनं अत्तनो चाति नवन्नम्पि कम्मट्ठानं एकतो कत्वा सम्मसति। एस सक्कायो यावता सक्कायोति यत्तको तेभूमकवट्टसङ्खातो सक्कायो नाम अत्थि, सब्बोपि सो एस सक्कायो, न इतो परं सक्कायो अत्थीति पटिसञ्चिक्खति।
एतं अमतं यदिदं अनुपादा चित्तस्स विमोक्खोति यो पनेस चित्तस्स अनुपादाविमोक्खो नाम, एतं अमतं एतं सन्तं एतं पणीतन्ति पटिसञ्चिक्खति। अञ्ञत्थ च ‘‘अनुपादा चित्तस्स विमोक्खो’’ति निब्बानं वुच्चति। इमस्मिं पन सुत्ते सुक्खविपस्सकस्स अरहत्तं कथितम्। सेसं सब्बत्थ उत्तानमेव।
केवलं पन इमस्मिं सुत्ते सत्तसु ठानेसु ओसक्कना कथिता, अट्ठसु ठानेसु पटिसन्धि, नवसु ठानेसु अरहत्तं कथितन्ति वेदितब्बम्। कथं? ततियं झानं ताव पादकं कत्वा ठितस्स भिक्खुनो ओसक्कना कथिता, पटिसन्धि कथिता, अरहत्तं कथितं, तथा चतुत्थज्झानं, तथा आकासानञ्चायतनम्। विञ्ञाणञ्चायतनं पन पदट्ठानं कत्वा ठितानं तिण्णं भिक्खूनं ओसक्कना कथिता, पटिसन्धि कथिता, अरहत्तं कथितम्। तथा आकिञ्चञ्ञायतनं पादकं कत्वा ठितस्स भिक्खुनो। नेवसञ्ञानासञ्ञायतनं पादकं कत्वा ठितस्स पन ओसक्कना नत्थि, पटिसन्धि पन अरहत्तञ्च कथितम्। सुक्खविपस्सकस्स अरहत्तमेव कथितन्ति। एवं सत्तसु ठानेसु ओसक्कना कथिता, अट्ठसु ठानेसु पटिसन्धि, नवसु ठानेसु अरहत्तं कथितन्ति वेदितब्बम्। इमञ्च पन सत्तसु ठानेसु ओसक्कनं अट्ठसु पटिसन्धिं नवसु अरहत्तं समोधानेत्वा कथेन्तेन इमं आनेञ्जसप्पायसुत्तं सुकथितं नाम होतीति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
आनेञ्जसप्पायसुत्तवण्णना निट्ठिता।
७. गणकमोग्गल्लानसुत्तवण्णना
७४. एवं मे सुतन्ति गणकमोग्गल्लानसुत्तम्। तत्थ याव पच्छिमसोपानकळेवराति याव पठमसोपानफलका एकदिवसेनेव सत्तभूमिको पासादो न सक्का कातुं, वत्थुं सोधेत्वा थम्भुस्सापनतो पट्ठाय पन याव चित्तकम्मकरणा अनुपुब्बकिरिया चेत्थ पञ्ञायतीति दस्सेति। यदिदं अज्झेनेति तयोपि वेदा न सक्का एकदिवसेनेव अधीयितुं, एतेसं अज्झेनेपि पन अनुपुब्बकिरियाव पञ्ञायतीति दस्सेति। इस्सत्थेति आवुधविज्जायपि एकदिवसेनेव वालवेधि नाम न सक्का कातुं, ठानसम्पादनमुट्ठिकरणादीहि पन एत्थापि अनुपुब्बकिरिया पञ्ञायतीति दस्सेति। सङ्खानेति गणनाय। तत्थ अनुपुब्बकिरियं अत्तनाव दस्सेन्तो एवं गणापेमातिआदिमाह।
७५. सेय्यथापि ब्राह्मणाति इध भगवा यस्मा बाहिरसमये यथा यथा सिप्पं उग्गण्हन्ति, तथा तथा केराटिका होन्ति, तस्मा अत्तनो सासनं बाहिरसमयेन अनुपमेत्वा भद्रअस्साजानीयेन उपमेन्तो सेय्यथापीतिआदिमाह। भद्रो हि अस्साजानीयो यस्मिं कारणे दमितो होति, तं जीवितहेतुपि नातिक्कमति। एवमेव सासने सम्मापटिपन्नो कुलपुत्तो सीलवेलं नातिक्कमति। मुखाधानेति मुखट्ठपने।
७६. सतिसम्पजञ्ञाय चाति सतिसम्पजञ्ञाहि समङ्गिभावत्थाय । द्वे हि खीणासवा सततविहारी च नोसततविहारी च। तत्थ सततविहारी यंकिञ्चि कम्मं कत्वापि फलसमापत्तिं समापज्जितुं सक्कोति, नो सततविहारी पन अप्पमत्तकेपि किच्चे किच्चप्पसुतो हुत्वा फलसमापत्तिं अप्पेतुं न सक्कोति।
तत्रिदं वत्थु – एको किर खीणासवत्थेरो खीणासवसामणेरं गहेत्वा अरञ्ञवासं गतो, तत्थ महाथेरस्स सेनासनं पत्तं, सामणेरस्स न पापुणाति, तं वितक्केन्तो थेरो एकदिवसम्पि फलसमापत्तिं अप्पेतुं नासक्खि। सामणेरो पन तेमासं फलसमापत्तिरतिया वीतिनामेत्वा ‘‘सप्पायो , भन्ते, अरञ्ञवासो जातो’’ति थेरं पुच्छि। थेरो ‘‘न जातो, आवुसो’’ति आह। इति यो एवरूपो खीणासवो, सो इमे धम्मे आदितो पट्ठाय आवज्जित्वाव समापज्जितुं सक्खिस्सतीति दस्सेन्तो ‘‘सतिसम्पजञ्ञाय चा’’ति आह।
७८. येमे, भो गोतमाति तथागते किर कथयन्तेव ब्राह्मणस्स ‘‘इमे पुग्गला न आराधेन्ति, इमे आराधेन्ती’’ति नयो उदपादि, तं दस्सेन्तो एवं वत्तुमारद्धो।
परमज्जधम्मेसूति अज्जधम्मा नाम छसत्थारधम्मा, तेसु गोतमवादोव, परमो उत्तमोति अत्थो। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
गणकमोग्गल्लानसुत्तवण्णना निट्ठिता।
८. गोपकमोग्गल्लानसुत्तवण्णना
७९. एवं मे सुतन्ति गोपकमोग्गल्लानसुत्तम्। तत्थ अचिरपरिनिब्बुते भगवतीति भगवति अचिरपरिनिब्बुते, धातुभाजनीयं कत्वा धम्मसङ्गीतिं कातुं राजगहं आगतकाले । रञ्ञो पज्जोतस्स आसङ्कमानोति चण्डपज्जोतो नामेस राजा बिम्बिसारमहाराजस्स सहायो अहोसि, जीवकं पेसेत्वा भेसज्जकारितकालतो पट्ठाय पन दळ्हमित्तोव जातो, सो ‘‘अजातसत्तुना देवदत्तस्स वचनं गहेत्वा पिता घातितो’’ति सुत्वा ‘‘मम पियमित्तं घातेत्वा एस रज्जं करिस्सामीति मञ्ञति, मय्हं सहायस्स सहायानं अत्थिकभावं जानापेस्सामी’’ति परिसति वाचं अभासि। तं सुत्वा तस्स आसङ्का उप्पन्ना। तेन वुत्तं ‘‘रञ्ञो पज्जोतस्स आसङ्कमानो’’ति। कम्मन्तोति बहिनगरे नगरपटिसङ्खारापनत्थाय कम्मन्तट्ठानम्।
उपसङ्कमीति मयं धम्मविनयसङ्गीतिं कारेस्सामाति विचराम, अयञ्च महेसक्खो राजवल्लभो सङ्गहे कते वेळुवनस्स आरक्खं करेय्याति मञ्ञमानो उपसङ्कमि। तेहि धम्मेहीति तेहि सब्बञ्ञुतञ्ञाणधम्मेहि। सब्बेन सब्बन्ति सब्बाकारेन सब्बम्। सब्बथा सब्बन्ति सब्बकोट्ठासेहि सब्बम्। किं पुच्छामीति पुच्छति? छ हि सत्थारो पठमतरं अप्पञ्ञातकुलेहि निक्खमित्वा पब्बजिता, ते तथागते धरमानेयेव कालंकता, सावकापि नेसं अप्पञ्ञातकुलेहेव पब्बजिता। ते तेसं अच्चयेन महाविवादं अकंसु। समणो पन गोतमो महाकुला पब्बजितो, तस्स अच्चयेन सावकानं महाविवादो भविस्सतीति अयं कथा सकलजम्बुदीपं पत्थरमाना उदपादि। सम्मासम्बुद्धे च धरन्ते भिक्खूनं विवादो नाहोसि। योपि अहोसि, सोपि तत्थेव वूपसमितो। परिनिब्बुतकाले पनस्स – ‘‘अट्ठसट्ठियोजनसतसहस्सुब्बेधं सिनेरुं अपवाहितुं समत्थस्स वातस्स पुरतो पुराणपण्णं किं ठस्सति, दस पारमियो पूरेत्वा सब्बञ्ञुतञ्ञाणं पत्तस्स सत्थु अलज्जमानो मच्चुराजा कस्स लज्जिस्सती’’ति महासंवेगं जनेत्वा भिय्योसोमत्ताय भिक्खू समग्गा जाता अतिविय उपसन्तुपसन्ता, किं नु खो एतन्ति इदं पुच्छामीति पुच्छति। अनुसञ्ञायमानोति अनुसञ्जायमानो, कताकतं जनन्तोति अत्थो। अनुविचरमानो वा।
८०. अत्थि नु खोति अयम्पि हेट्ठिमपुच्छमेव पुच्छति। अप्पटिसरणेति अप्पटिसरणे धम्मविनये। को हेतु सामग्गियाति तुम्हाकं समग्गभावस्स को हेतु को पच्चयो। धम्मप्पटिसरणाति धम्मो अम्हाकं पटिसरणं, धम्मो अवस्सयोति दीपेति।
८१. पवत्ततीति पगुणं हुत्वा आगच्छति। आपत्ति होति वीतिक्कमोति उभयमेतं बुद्धस्स आणातिक्कमनमेव। यथाधम्मं यथानुसिट्ठं कारेमाति यथा धम्मो च अनुसिट्ठि च ठिता, एवं कारेमाति अत्थो।
न किर नो भवन्तो कारेन्ति धम्मो नो कारेतीति पदद्वयेपि नो कारो निपातमत्तम्। एवं सन्ते न किर भवन्तो कारेन्ति, धम्मोव कारेतीति अयमेत्थ अत्थो।
८३. तग्घाति एकंसे निपातो। कहं पन भवं आनन्दोति किं थेरस्स वेळुवने वसनभावं न जानातीति? जानाति। वेळुवनस्स पन अनेन आरक्खा दिन्ना, तस्मा अत्तानं उक्कंसापेतुकामो पुच्छति। कस्मा पन तेन तत्थ आरक्खा दिन्ना? सो किर एकदिवसं महाकच्चायनत्थेरं गिज्झकूटा ओतरन्तं दिस्वा – ‘‘मक्कटो विय एसो’’ति आह। भगवा तं कथं सुत्वा – ‘‘सचे खमापेति, इच्चेतं कुसलम्। नो चे खमापेति, इमस्मिं वेळुवने गोनङ्गलमक्कटो भविस्सती’’ति आह। सो तं कथं सुत्वा – ‘‘समणस्स गोतमस्स कथाय द्वेधाभावो नाम नत्थि, पच्छा मे मक्कटभूतकाले गोचरट्ठानं भविस्सती’’ति वेळुवने नानाविधे रुक्खे रोपेत्वा आरक्खं अदासि। अपरभागे कालं कत्वा मक्कटो हुत्वा निब्बत्ति। ‘‘वस्सकारा’’ति वुत्ते आगन्त्वा समीपे अट्ठासि। तग्घाति सब्बवारेसु एकंसवचनेयेव निपातो। तग्घ, भो आनन्दाति एवं थेरेन परिसमज्झे अत्तनो उक्कंसितभावं ञत्वा अहम्पि थेरं उक्कंसिस्सामीति एवमाह।
८४. न च खो, ब्राह्मणाति थेरो किर चिन्तेसि ‘‘सम्मासम्बुद्धेन वण्णितज्झानम्पि अत्थि, अवण्णितज्झानम्पि अत्थि, अयं पन ब्राह्मणो सब्बमेव वण्णेतीति पञ्हं विसंवादेति, न खो पन सक्का इमस्स मुखं उल्लोकेतुं न पिण्डपातं रक्खितुं, पञ्हं उजुं कत्वा कथेस्सामी’’ति इदं वत्तुं आरद्धम्। अन्तरं करित्वाति अब्भन्तरं करित्वा। एवरूपं खो, ब्राह्मण, सो भगवा झानं वण्णेसीति इध सब्बसङ्गाहकज्झानं नाम कथितम्।
यं नो मयन्ति अयं किर ब्राह्मणो वस्सकारब्राह्मणं उसूयति, तेन पुच्छितपञ्हस्स अकथनं पच्चासीसमानो कथितभावं ञत्वा ‘‘वस्सकारेन पुच्छितं पञ्हं पुनप्पुनं तस्स नामं गण्हन्तो वित्थारेत्वा कथेसि, मया पुच्छितपञ्हं पन यट्ठिकोटिया उप्पीळेन्तो विय एकदेसमेव कथेसी’’ति अनत्तमनो अहोसि, तस्मा एवमाह। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
गोपकमोग्गल्लानसुत्तवण्णना निट्ठिता।
९. महापुण्णमसुत्तवण्णना
८५. एवं मे सुतन्ति महापुण्णमसुत्तम्। तत्थ तदहूति तस्मिं अहु, तस्मिं दिवसेति अत्थो। उपवसन्ति एत्थाति उपोसथो। उपवसन्तीति सीलेन वा अनसनेन वा उपेता हुत्वा वसन्तीति अत्थो। अयं पनेत्थ अत्थुद्धारो – ‘‘आयाम, आवुसो, कप्पिन, उपोसथं गमिस्सामा’’तिआदीसु हि पातिमोक्खुद्देसो उपोसथो। ‘‘अट्ठङ्गसमन्नागतो खो विसाखे उपोसथो उपवुत्थो’’तिआदीसु (अ॰ नि॰ ८.५३) सीलम्। ‘‘सुद्धस्स वे सदा फग्गु, सुद्धस्सुपोसथो सदा’’तिआदीसु (म॰ नि॰ १.७९) उपवासो। ‘‘उपोसथो नाम नागराजा’’तिआदीसु (दी॰ नि॰ २.२४६) पञ्ञत्ति। ‘‘न, भिक्खवे, तदहुपोसथे सभिक्खुका आवासा’’तिआदीसु (महाव॰ १८१) उपवसितब्बदिवसो। इधापि सोयेव अधिप्पेतो । सो पनेस अट्ठमीचातुद्दसीपन्नरसीभेदेन तिविधो। तस्मा सेसद्वयनिवारणत्थं पन्नरसेति वुत्तम्। तेन वुत्तं ‘‘उपवसन्ति एत्थाति उपोसथो’’ति। मासपुण्णताय पुण्णा संपुण्णाति पुण्णा। मा-इति चन्दो वुच्चति, सो एत्थ पुण्णोति पुण्णमा। एवं पुण्णाय पुण्णमायाति इमस्मिं पदद्वये अत्थो वेदितब्बो।
देसन्ति कारणम्। तेन हि त्वं भिक्खु सके आसने निसीदित्वा पुच्छाति कस्मा भगवा ठितस्स अकथेत्वा निसीदापेसीति। अयं किर भिक्खु सट्ठिमत्तानं पधानियभिक्खूनं सङ्घत्थेरो सट्ठि भिक्खू गहेत्वा अरञ्ञे वसति, ते तस्स सन्तिके कम्मट्ठानं गहेत्वा घटेन्ति वायमन्ति। महाभूतानि परिग्गण्हन्ति उपादारूपानि, नामरूपपच्चयलक्खणारम्मणिकविपस्सनं परिग्गण्हन्ति। अथ ने आचरियुपट्ठानं आगन्त्वा वन्दित्वा निसिन्ने थेरो महाभूतपरिग्गहादीनि पुच्छति। ते सब्बं कथेन्ति, मग्गफलपञ्हं पुच्छिता पन कथेतुं न सक्कोन्ति। अथ थेरो चिन्तेसि – ‘‘मम सन्तिके एतेसं ओवादस्स परिहानि नत्थि, इमे च आरद्धवीरिया विहरन्ति। कुक्कुटस्स पानीयपिवनकालमत्तम्पि नेसं पमादकिरिया नत्थि। एवं सन्तेपि मग्गफलानि निब्बत्तेतुं न सक्कोन्ति। अहं इमेसं अज्झासयं न जानामि, बुद्धवेनेय्या एते भविस्सन्ति , गहेत्वा ने सत्थु सन्तिकं गच्छामि, अथ नेसं सत्था चरियवसेन धम्मं देसेस्सती’’ति, ते भिक्खू गहेत्वा सत्थु सन्तिकं आगतो।
सत्थापि सायन्हसमये आनन्दत्थेरेन उपनीतं उदकं आदाय सरीरं उतुं गण्हापेत्वा मिगारमातुपासादपरिवेणे पञ्ञत्तवरबुद्धासने निसीदि, भिक्खुसङ्घोपि नं परिवारेत्वा निसीदि।
तस्मिं समये सूरियो अत्थङ्गमेति, चन्दो उग्गच्छति, मज्झट्ठाने च भगवा निसिन्नो। चन्दस्स पभा नत्थि, सूरियस्स पभा नत्थि, चन्दिमसूरियानं पभं मक्खेत्वा छब्बण्णा यमकबुद्धरस्मियो विज्जोतमाना पुञ्जा पुञ्जा हुत्वा दिसाविदिसासु धावन्तीति सब्बं हेट्ठा वुत्तनयेन वित्थारेतब्बम्। वण्णभूमि नामेसा, धम्मकथिकस्सेवेत्थ थामो पमाणं, यत्तकं सक्कोति, तत्तकं कथेतब्बम्। दुक्कथितन्ति न वत्तब्बम्। एवं सन्निसिन्नाय परिसाय थेरो उट्ठहित्वा सत्थारं पञ्हस्स ओकासं कारेसि। ततो भगवा – ‘‘सचे इमस्मिं ठितके पुच्छन्ते ‘आचरियो नो उट्ठितो’ति सेसभिक्खू उट्ठहिस्सन्ति, एवं तथागते अगारवो कतो भविस्सति। अथ निसिन्नाव पुच्छिस्सन्ति, आचरिये अगारवो कतो भविस्सति, एकग्गा हुत्वा धम्मदेसनं पटिच्छितुं न सक्कुणिस्सन्ति। आचरिये पन निसिन्ने तेपि निसीदिस्सन्ति। ततो एकग्गा धम्मदेसनं पटिच्छितुं सक्कुणिस्सन्ती’’ति इमिना कारणेन भगवा ठितस्स अकथेत्वा निसीदापेतीति।
इमे नु खो, भन्तेति विमतिपुच्छा विय कथिता। थेरो पन पञ्चक्खन्धानं उदयब्बयं परिग्गण्हित्वा अरहत्तं पत्तो महाखीणासवो, नत्थि एतस्स विमति। जानन्तेनपि पन अजानन्तेन विय हुत्वा पुच्छितुं वट्टति। सचे हि जानन्तो विय पुच्छति, ‘‘जानाति अय’’न्ति तस्स तस्स विस्सज्जेन्तो एकदेसमेव कथेति। अजानन्तेन विय पुच्छिते पन कथेन्तो इतो च एत्तो च कारणं आहरित्वा पाकटं कत्वा कथेति। कोचि पन अजानन्तोपि जानन्तो विय पुच्छति। थेरो एवरूपं वचनं किं करिस्सति, जानन्तोयेव पन अजानन्तो विय पुच्छतीति वेदितब्बो।
छन्दमूलकाति तण्हामूलका। एवंरूपो सियन्ति सचे ओदातो होतुकामो, हरितालवण्णो वा मनोसिलावण्णो वा सियन्ति पत्थेति । सचे काळो होतुकामो, नीलुप्पलवण्णो वा अञ्जनवण्णो वा अतसीपुप्फवण्णो वा सियन्ति पत्थेति। एवंवेदनोति कुसलवेदनो वा सुखवेदनो वा सियन्ति पत्थेति। सञ्ञादीसुपि एसेव नयो। यस्मा पन अतीते पत्थना नाम नत्थि, पत्थेन्तेनापि च न सक्का तं लद्धुं, पच्चुप्पन्नेपि न होति, न हि ओदातो काळभावं पत्थेत्वा पच्चुप्पन्ने काळो होति, न काळो वा ओदातो, दीघो वा रस्सो, रस्सो वा दीघो, दानं पन दत्वा सीलं वा समादियित्वा ‘‘अनागते खत्तियो वा होमि ब्राह्मणो वा’’ति पत्थेन्तस्स पत्थना समिज्झति। तस्मा अनागतमेव गहितम्।
खन्धाधिवचनन्ति खन्धानं खन्धपण्णत्ति कित्तकेन होतीति पुच्छति।
महाभूता हेतूति ‘‘तयो कुसलहेतू’’तिआदीसु (ध॰ स॰ १४४१) हि हेतुहेतु वुत्तो। अविज्जा पुञ्ञाभिसङ्खारादीनं साधारणत्ता साधारणहेतु। कुसलाकुसलं अत्तनो अत्तनो विपाकदाने उत्तमहेतु। इध पच्चयहेतु अधिप्पेतो। तत्थ पथवीधातु महाभूतं इतरेसं तिण्णं भूतानं उपादारूपस्स च पञ्ञापनाय दस्सनत्थाय हेतु चेव पच्चयो च। एवं सेसेसुपि योजना वेदितब्बा।
फस्सोति ‘‘फुट्ठो, भिक्खवे, वेदेति, फुट्ठो सञ्जानाति, फुट्ठो चेतेती’’ति (सं॰ नि॰ ४.९३) वचनतो फस्सो तिण्णं खन्धानं पञ्ञापनाय हेतु चेव पच्चयो च। विञ्ञाणक्खन्धस्साति एत्थ पटिसन्धिविञ्ञाणेन ताव सद्धिं गब्भसेय्यकानं उपरिमपरिच्छेदेन समतिंस रूपानि सम्पयुत्ता च तयो खन्धा उप्पज्जन्ति, तं नामरूपं पटिसन्धिविञ्ञाणस्स पञ्ञापनाय हेतु चेव पच्चयो च। चक्खुद्वारे चक्खुपसादो चेव रूपारम्मणञ्च रूपं, सम्पयुत्ता तयो खन्धा नामम्। तं नामरूपं चक्खुविञ्ञाणस्स पञ्ञापनाय हेतु चेव पच्चयो च। एसेव नयो सेसविञ्ञाणेसु।
८७. कथं पन, भन्तेति इदं कित्तकेन नु खोति वट्टं पुच्छन्तो एवमाह। सक्कायदिट्ठि न होतीति इदं विवट्टं पुच्छन्तो एवमाह।
८८. अयं रूपे अस्सादोति इमिना परिञ्ञापटिवेधो चेव दुक्खसच्चञ्च कथितम्। अयं रूपे आदीनवोति इमिना पहानपटिवेधो चेव समुदयसच्चञ्च। इदं रूपे निस्सरणन्ति इमिना सच्छिकिरियापटिवेधो चेव निरोधसच्चञ्च। ये इमेसु तीसु ठानेसु सम्मादिट्ठिआदयो धम्मा, अयं भावनापटिवेधो मग्गसच्चम्। सेसपदेसुपि एसेव नयो।
८९. बहिद्धाति परस्स सविञ्ञाणके काये। सब्बनिमित्तेसूति इमिना पन अनिन्द्रियबद्धम्पि सङ्गण्हाति। ‘‘सविञ्ञाणके काये’’ति वचनेन वा अत्तनो च परस्स च कायो गहितोव, बहिद्धा च सब्बनिमित्तग्गहणेन अनिन्द्रियबद्धं गण्हाति।
९०. अनत्तकतानीति अनत्तनि ठत्वा कतानि। कमत्तानं फुसिस्सन्तीति कतरस्मिं अत्तनि ठत्वा विपाकं दस्सेन्तीति सस्सतदस्सनं ओक्कमन्तो एवमाह। तण्हाधिपतेय्येनाति तण्हाजेट्ठकेन। तत्र तत्राति तेसु तेसु धम्मेसु। सट्ठिमत्तानन्ति इमे भिक्खू पकतिकम्मट्ठानं जहित्वा अञ्ञं नवकम्मट्ठानं सम्मसन्ता पल्लङ्कं अभिन्दित्वा तस्मिंयेव आसने अरहत्तं पापुणिंसु। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
महापुण्णमसुत्तवण्णना निट्ठिता।
१०. चूळपुण्णमसुत्तवण्णना
९१. एवं मे सुतन्ति चूळपुण्णमसुत्तम्। तत्थ तुण्हीभूतं तुण्हीभूतन्ति यं यं दिसं अनुविलोकेति, तत्थ तत्थ तुण्हीभूतमेव। अनुविलोकेत्वाति पञ्चपसादपटिमण्डितानि अक्खीनि उम्मीलेत्वा ततो ततो विलोकेत्वा अन्तमसो हत्थकुक्कुच्चपादकुक्कुच्चानम्पि अभावं दिस्वा। असप्पुरिसोति पापपुरिसो। नो हेतं, भन्तेति यस्मा अन्धो अन्धं विय सो तं जानितुं न सक्कोति, तस्मा एवमाहंसु। एतेनेव नयेन इतो परेसुपि वारेसु अत्थो वेदितब्बो। अस्सद्धसमन्नागतोति पापधम्मसमन्नागतो। असप्पुरिसभत्तीति असप्पुरिससेवनो। असप्पुरिसचिन्तीति असप्पुरिसचिन्ताय चिन्तको। असप्पुरिसमन्तीति असप्पुरिसमन्तनं मन्तेता। असप्पुरिसवाचोति असप्पुरिसवाचं भासिता। असप्पुरिसकम्मन्तोति असप्पुरिसकम्मानं कत्ता। असप्पुरिसदिट्ठीति असप्पुरिसदिट्ठिया समन्नागतो। असप्पुरिसदानन्ति असप्पुरिसेहि दातब्बं दानम्। त्यास्स मित्ताति ते अस्स मित्ता। अत्तब्याबाधायपि चेतेतीति पाणं हनिस्सामि, अदिन्नं आदियिस्सामि, मिच्छा चरिस्सामि, दस अकुसलकम्मपथे समादाय वत्तिस्सामीति एवं अत्तनो दुक्खत्थाय चिन्तेति। परब्याबाधायाति यथा असुको असुकं पाणं हन्ति, असुकस्स सन्तकं अदिन्नं आदियति, दस अकुसलकम्मपथे समादाय वत्तति, एवं नं आणापेस्सामीति एवं परस्स दुक्खत्थाय चिन्तेति। उभयब्याबाधायाति अहं असुकञ्च असुकञ्च गहेत्वा दस अकुसलकम्मपथे समादाय वत्तिस्सामीति एवं उभयदुक्खत्थाय चिन्तेतीति।
अत्तब्याबाधायपि मन्तेतीतिआदीसु अहं दस अकुसलकम्मपथे समादाय वत्तिस्सामीति मन्तेन्तो अत्तब्याबाधाय मन्तेति नाम। असुकं दस अकुसलकम्मपथे समादपेस्सामीति मन्तेन्तो परब्याबाधाय मन्तेति नाम। अञ्ञेन सद्धिं – ‘‘मयं उभोपि एकतो हुत्वा दस अकुसलकम्मपथे समादाय वत्तिस्सामा’’ति मन्तेन्तो उभयब्याबाधाय मन्तेति नाम।
असक्कच्चं दानं देतीति देय्यधम्मम्पि पुग्गलम्पि न सक्करोति। देय्यधम्मं न सक्करोति नाम उत्तण्डुलादिदोससमन्नागतं आहारं देति, न पसन्नं करोति। पुग्गलं न सक्करोति नाम निसीदनट्ठानं असम्मज्जित्वा यत्थ वा तत्थ वा निसीदापेत्वा यं वा तं वा आधारकं ठपेत्वा दानं देति। असहत्थाति अत्तनो हत्थेन, न देति, दासकम्मकारादीहि दापेति। अचित्तिकत्वाति हेट्ठा वुत्तनयेन देय्यधम्मेपि पुग्गलेपि न चित्तीकारं कत्वा देति। अपविद्धन्ति छड्डेतुकामो हुत्वा वम्मिके उरगं पक्खिपन्तो विय देति। अनागमनदिट्ठिकोति नो फलपाटिकङ्खी हुत्वा देति।
तत्थ उपपज्जतीति न दानं दत्वा निरये उपपज्जति। यं पन तेन पापलद्धिकाय मिच्छादस्सनं गहितं, ताय मिच्छादिट्ठिया निरये उपपज्जति। सुक्कपक्खो वुत्तपटिपक्खनयेन वेदितब्बो। देवमहत्तताति छकामावचरदेवा। मनुस्समहत्तताति तिण्णं कुलानं सम्पत्ति। सेसं सब्बत्थ उत्तानमेव। इदं पन सुत्तं सुद्धवट्टवसेनेव कथितन्ति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
चूळपुण्णमसुत्तवण्णना निट्ठिता।
पठमवग्गवण्णना निट्ठिता।