०५. ब्राह्मणवग्गो

५. ब्राह्मणवग्गो

१. ब्रह्मायुसुत्तवण्णना

३८३. एवं मे सुतन्ति ब्रह्मायुसुत्तम्। तत्थ महता भिक्खुसङ्घेन सद्धिन्ति महताति गुणमहत्तेनपि महता, सङ्ख्यामहत्तेनपि। सो हि भिक्खुसङ्घे गुणेहिपि महा अहोसि अप्पिच्छतादिगुणसमन्नागतत्ता, सङ्ख्यायपि महा पञ्चसतसङ्ख्यत्ता। भिक्खूनं सङ्घेन भिक्खुसङ्घेन, दिट्ठिसीलसामञ्ञसङ्घातसङ्खातेन समणगणेनाति अत्थो। सद्धिन्ति एकतो। पञ्चमत्तेहि भिक्खुसतेहीति पञ्च मत्ता एतेसन्ति पञ्चमत्तानि। मत्ताति पमाणं वुच्चति, तस्मा यथा भोजने मत्तञ्ञूति वुत्ते भोजने मत्तं जानाति पमाणं जानातीति अत्थो होति, एवमिधापि तेसं भिक्खुसतानं पञ्चमत्ता पञ्चपमाणन्ति एवमत्थो दट्ठब्बो। भिक्खूनं सतानि भिक्खुसतानि। तेहि पञ्चमत्तेहि भिक्खुसतेहि।
वीसवस्ससतिकोति वीसाधिकवस्ससतिको। तिण्णं वेदानन्ति इरुवेदयजुवेदसामवेदानम्। ओट्ठपहतकरणवसेन पारं गतोति पारगू। सह निघण्डुना च केटुभेन च सनिघण्डुकेटुभानं, निघण्डूति नामनिघण्टुरुक्खादीनं वेवचनप्पकासकं सत्थम्। केटुभन्ति किरियाकप्पविकप्पो कवीनं उपकाराय सत्थम्। सह अक्खरप्पभेदेन सक्खरप्पभेदानम्। अक्खरप्पभेदोति सिक्खा च निरुत्ति च। इतिहासपञ्चमानन्ति आथब्बणवेदं चतुत्थं कत्वा ‘‘इतिह आस इतिह आसा’’ति ईदिसवचनप्पटिसंयुत्तो पुराणकथासङ्खातो इतिहासो पञ्चमो एतेसन्ति इतिहासपञ्चमा, तेसं इतिहासपञ्चमानम्। पदञ्च तदवसेसञ्च ब्याकरणं अधीयति पवेदेति चाति पदको वेय्याकरणो। लोकायतं वुच्चति वितण्डवादसत्थम्। महापुरिसलक्खणन्ति महापुरिसानं बुद्धादीनं लक्खणदीपकं द्वादससहस्सगन्थप्पमाणं सत्थं, यत्थ सोळससहस्सगाथापरिमाणाय बुद्धमन्ता नाम अहेसुं, येसं वसेन ‘‘इमिना लक्खणेन समन्नागता बुद्धा नाम होन्ति, इमिना पच्चेकबुद्धा नाम होन्ति, इमिना द्वे अग्गसावका, असीतिमहासावका, बुद्धमाता, बुद्धपिता, अग्गुपट्ठाको, अग्गुपट्ठायिका, राजा चक्कवत्ती’’ति अयं विसेसो ञायति। अनवयोति इमेसु लोकायतमहापुरिसलक्खणेसु अनूनो परिपूरकारी, अवयो न होतीति वुत्तं होति। अवयो नाम यो तानि अत्थतो च गन्थतो च सन्धारेतुं न सक्कोति। अस्सोसि खोतिआदीसु यं वत्तब्बं सिया, तं सालेय्यकसुत्ते (म॰ नि॰ १.४३९ आदयो) वुत्तमेव।
३८४. अयं ताताति अयं महल्लकताय गन्तुं असक्कोन्तो माणवं आमन्तेत्वा एवमाह। अपिच एस ब्राह्मणो चिन्तेसि ‘‘इमस्मिं लोके ‘अहं बुद्धो अहं बुद्धो’ति उग्गतस्स नामं गहेत्वा बहू जना विचरन्ति, तस्मा न मे अनुस्सवमत्तेनेव उपसङ्कमितुं युत्तम्। एकच्चञ्हि उपसङ्कमन्तस्स अपक्कमनम्पि गरु होति, अनत्थोपि उप्पज्जति। यंनूनाहं मम अन्तेवासिकं पेसेत्वा ‘बुद्धो वा नो वा’ति जानित्वा उपसङ्कमेय्य’’न्ति तस्मा माणवं आमन्तेत्वा ‘‘अयं ताता’’तिआदिमाह। तं भवन्तन्ति तस्स भवतो। तथा सन्तंयेवाति तथा सतोयेव। इदञ्हि इत्थम्भूताख्यानत्थे उपयोगवचनम्। यथा कथं पनाहं, भोति एत्थ कथं पनाहं, भो, तं भवन्तं गोतमं जानिस्सामि, यथा सक्का सो ञातुं, तथा मे आचिक्खाति अत्थो। यथाति वा निपातमत्तमेवेतम्। कथन्ति अयं आकारपुच्छा, केनाकारेनाहं भवन्तं गोतमं जानिस्सामीति अत्थो।
एवं वुत्ते किर नं उपज्झायो – ‘‘किं त्वं, तात, पथवियं ठितो पथविं न पस्सामीति विय चन्दिमसूरियानं ओभासे ठितो चन्दिमसूरिये न पस्सामीति विय वदसी’’तिआदीनि वत्वा जाननाकारं दस्सेन्तो आगतानि खो तातातिआदिमाह। तत्थ मन्तेसूति वेदेसु। तथागतो किर उप्पज्जिस्सतीति पटिकच्चेव सुद्धावासा देवा वेदेसु लक्खणानि पक्खिपित्वा ‘‘बुद्धमन्ता नाम एते’’ति ब्राह्मणवेसेन वेदे वाचेन्ति ‘‘तदनुसारेन महेसक्खा सत्ता तथागतं जानिस्सन्ती’’ति। तेन पुब्बे वेदेसु महापुरिसलक्खणानि आगच्छन्ति। परिनिब्बुते पन तथागते अनुक्कमेन अन्तरधायन्ति, तेन एतरहि नत्थि। महापुरिसस्साति पणिधिसमादानञाणकरुणादिगुणमहतो पुरिसस्स। द्वेयेव गतियोति द्वे एव निट्ठा । कामञ्चायं गतिसद्दो – ‘‘पञ्च खो इमा , सारिपुत्त, गतियो’’तिआदीसु (म॰ नि॰ १.१५३) भवभेदे वत्तति, ‘‘गति मिगानं पवन’’न्तिआदीसु (परि॰ ३३९) निवासट्ठाने, ‘‘एवं अधिमत्तगतिमन्तो’’तिआदीसु (म॰ नि॰ १.१६१) पञ्ञाय, ‘‘गतिगत’’न्तिआदीसु विसटभावे, इध पन निट्ठायं वत्ततीति वेदितब्बो। तत्थ किञ्चापि येहि समन्नागतो राजा होति, न तेहेव बुद्धो होति, जातिसामञ्ञतो पन तानियेव तानीति वुच्चन्ति। तेन वुत्तं – ‘‘येहि समन्नागतस्सा’’ति। सचे अगारं अज्झावसतीति यदि अगारे वसति, राजा होति चक्कवत्ती। चतूहि अच्छरियधम्मेहि सङ्गहवत्थूहि च लोकं रञ्जनतो राजा। चक्करतनं वत्तेति, चतूहि सम्पत्तिचक्केहि वत्तेति, तेहि च परं वत्तेति, परहिताय च इरियापथचक्कानं वत्तो एतस्मिं अत्थीति चक्कवत्ती। एत्थ च राजाति सामञ्ञं, चक्कवत्तीति विसेसनम्। धम्मेन चरतीति धम्मिको, ञायेन समेन वत्ततीति अत्थो। धम्मेन रज्जं लभित्वा राजा जातोति धम्मराजा। परहितधम्मकरणेन वा धम्मिको, अत्तहितधम्मकरणेन धम्मराजा। चतुरन्ताय इस्सरोति चातुरन्तो, चतुसमुद्दन्ताय चतुब्बिधदीपभूसिताय च पथविया इस्सरोति अत्थो। अज्झत्तं कोपादिपच्चत्थिके बहिद्धा च सब्बराजानो विजेसीति विजितावी। जनपदत्थावरियप्पत्तोति जनपदे थावरभावं धुवभावं पत्तो, न सक्का केनचि चालेतुं, जनपदो वा तम्हि थावरियप्पत्तो अनुस्सुक्को सकम्मनिरतो अचलो असम्पवेधीति जनपदत्थावरियप्पत्तो। सेय्यथिदन्ति निपातो, तस्स तानि कतमानीति अत्थो। चक्करतनन्तिआदीसु चक्कञ्च तं रतिजननत्थेन रतनञ्चाति चक्करतनम्। एसेव नयो सब्बत्थ।
इमेसु पन रतनेसु अयं चक्कवत्तिराजा चक्करतनेन अजितं जिनाति, हत्थिअस्सरतनेहि विजिते यथासुखं अनुविचरति, परिणायकरतनेन विजितमनुरक्खति, सेसेहि उपभोगसुखमनुभवति। पठमेन चस्स उस्साहसत्तियोगो, हत्थिअस्सगहपतिरतनेहि पभुसत्तियोगो, पच्छिमेन मन्तसत्तियोगो सुपरिपुण्णो होति, इत्थिमणिरतनेहि तिविधसत्तियोगफलम्। सो इत्थिमणिरतनेहि भोगसुखमनुभवति, सेसेहि इस्सरियसुखम्। विसेसतो चस्स पुरिमानि तीणि अदोसकुसलमूलजनितकम्मानुभावेन सम्पज्जन्ति, मज्झिमानि अलोभकुसलमूलजनितकम्मानुभावेन, पच्छिममेकं अमोहकुसलमूलजनितकम्मानुभावेनाति वेदितब्बम्। अयमेत्थ सङ्खेपो, वित्थारो पन बोज्झङ्गसंयुत्ते रतनसुत्तस्स (सं॰ नि॰ ५.२२२-२२३) उपदेसतो गहेतब्बो। अपिच बालपण्डितसुत्तेपि (म॰ नि॰ ३.२५५) इमेसं रतनानं उप्पत्तिक्कमेन सद्धिं वण्णना आगमिस्सति।
परोसहस्सन्ति अतिरेकसहस्सम्। सूराति अभीरुकजातिका। वीरङ्गरूपाति देवपुत्तसदिसकाया, एवं ताव एके वण्णयन्ति, अयं पनेत्थ सभावो – वीराति उत्तमसूरा वुच्चन्ति। वीरानं अङ्गं वीरङ्गं, वीरकारणं वीरियन्ति वुत्तं होति। वीरङ्गं रूपं एतेसन्ति वीरङ्गरूपा, वीरियमयसरीरा वियाति वुत्तं होति। परसेनप्पमद्दनाति सचे पटिमुखं तिट्ठेय्य परसेना, तं मद्दितुं समत्थाति अधिप्पायो। धम्मेनाति ‘‘पाणो न हन्तब्बो’’तिआदिना पञ्चसीलधम्मेन।
अरहं होति सम्मासम्बुद्धो लोके विवट्टच्छदोति एत्थ रागदोसमोहमानदिट्ठिअविज्जादुच्चरितछदनेहि सत्तहि पटिच्छन्ने किलेसन्धकारलोके तं छदनं विवट्टेत्वा समन्ततो सञ्जातालोको हुत्वा ठितोति विवट्टच्छदो। तत्थ पठमेन पदेन पूजारहता, दुतियेन तस्सा हेतु यस्मा सम्मासम्बुद्धोति, ततियेन बुद्धत्तहेतुभूता विवट्टच्छदता वुत्ताति वेदितब्बा। अथ वा विवट्टो च विच्छदो चाति विवट्टच्छदो, वट्टरहितो छदनरहितो चाति वुत्तं होति। तेन अरहं वट्टाभावेन, सम्मासम्बुद्धो छदनाभावेनाति एवं पुरिमपदद्वयस्सेव हेतुद्वयं वुत्तं होति। दुतियवेसारज्जेन चेत्थ पुरिमसिद्धि, पठमेन दुतियसिद्धि, ततियचतुत्थेहि ततियसिद्धि होति। पुरिमञ्च धम्मचक्खुं, दुतियं बुद्धचक्खुं, ततियं समन्तचक्खुं साधेतीतिपि वेदितब्बम्। त्वं मन्तानं पटिग्गहेताति इमिनास्स सूरभावं जनेति।
३८५. सोपि ताय आचरियकथाय लक्खणेसु विगतसम्मोहो एकोभासजातो विय बुद्धमन्ते सम्पस्समानो एवं, भोति आह। तस्सत्थो – यथा, भो, मं त्वं वदसि, एवं करिस्सामीति। समन्नेसीति गवेसि, एकं द्वेति वा गणयन्तो समानयि। अद्दसा खोति कथं अद्दस? बुद्धानञ्हि निसिन्नानं वा निपन्नानं वा कोचि लक्खणं परियेसितुं न सक्कोति, ठितानं पन चङ्कमन्तानं वा सक्कोति। तस्मा लक्खणपरियेसनत्थं आगतं दिस्वा बुद्धा उट्ठायासना तिट्ठन्ति वा चङ्कमं वा अधिट्ठहन्ति। इति लक्खणदस्सनानुरूपे इरियापथे वत्तमानस्स अद्दस। येभुय्येनाति पायेन, बहुकानि अद्दस, अप्पानि न अद्दसाति अत्थो। ततो यानि न अद्दस, तेसं दीपनत्थं वुत्तं ठपेत्वा द्वेति। कङ्खतीति ‘‘अहो वत पस्सेय्य’’न्ति पत्थनं उप्पादेति। विचिकिच्छतीति ततो ततो तानि विचिनन्तो किच्छति न सक्कोति दट्ठुम्। नाधिमुच्चतीति ताय विचिकिच्छाय सन्निट्ठानं न गच्छति। न सम्पसीदतीति ततो ‘‘परिपुण्णलक्खणो अय’’न्ति भगवति पसादं नापज्जति। कङ्खाय वा दुब्बला विमति वुत्ता, विचिकिच्छाय मज्झिमा, अनधिमुच्चनताय बलवती, असम्पसादेन तेहि तीहि धम्मेहि चित्तस्स कालुस्सियभावो। कोसोहितेति वत्थिकोसेन पटिच्छन्ने। वत्थगुय्हेति अङ्गजाते। भगवतो हि वारणस्सेव कोसोहितवत्थगुय्हं सुवण्णवण्णं पदुमगब्भसमानं, तं सो वत्थपटिच्छन्नत्ता, अन्तोमुखगताय च जिव्हाय पहूतभावं असल्लक्खेन्तो तेसु द्वीसु लक्खणेसु कङ्खी अहोसि विचिकिच्छी।
अथ खो भगवाति अथ भगवा चिन्तेसि – ‘‘सचाहं इमस्स एतानि द्वे लक्खणानि न दस्सेस्सामि, निक्कङ्खो न भविस्सति। एतस्स कङ्खाय सति आचरियोपिस्स निक्कङ्खो न भविस्सति, अथ मं दस्सनाय न आगमिस्सति, अनागतो धम्मं न सोस्सति, धम्मं असुणन्तो तीणि सामञ्ञफलानि न सच्छिकरिस्सति। एतस्मिं पन निक्कङ्खे आचरियोपिस्स निक्कङ्खो मं उपसङ्कमित्वा धम्मं सुत्वा तीणि सामञ्ञफलानि सच्छिकरिस्सति। एतदत्थंयेव च मया पारमियो पूरिता। दस्सेस्सामिस्स तानि लक्खणानी’’ति।
तथारूपं इद्धाभिसङ्खारमकासि। कथंरूपं? किमेत्थ अञ्ञेन वत्तब्बं? वुत्तमेतं नागसेनत्थेरेनेव मिलिन्दरञ्ञा पुट्ठेन –
आह च दुक्करं, भन्ते नागसेन, भगवता कतन्ति। किं महाराजाति? महाजनेन हिरिकरणोकासं ब्रह्मायुब्राह्मणस्स च अन्तेवासिउत्तरस्स च बावरियस्स अन्तेवासीनं सोळसब्राह्मणानञ्च सेलस्स च ब्राह्मणस्स अन्तेवासीनं तिसतमाणवानञ्च दस्सेसि, भन्तेति। न, महाराज, भगवा गुय्हं दस्सेति, छायं भगवा दस्सेति, इद्धिया अभिसङ्खरित्वा निवासननिवत्थं कायबन्धनबद्धं चीवरपारुतं छायारूपकमत्तं दस्सेसि महाराजाति। छायं दिट्ठे सति दिट्ठोयेव। ननु, भन्तेति? तिट्ठतेतं, महाराज, हदयरूपं दिस्वा बुज्झनकसत्तो भवेय्य, हदयमंसं नीहरित्वा दस्सेय्य सम्मासम्बुद्धोति। कल्लोसि, भन्ते नागसेनाति।
निन्नामेत्वाति नीहरित्वा। अनुमसीति कथिनसूचिं विय कत्वा अनुमज्जि। तथा करणेन चेत्थ मुदुभावो, कण्णसोतानुमसनेन दीघभावो, नासिकसोतानुमसनेन तनुभावो, नलाटच्छादनेन पुथुलभावो पकासितोति वेदितब्बो। उभोपि कण्णसोतानीतिआदीसु चेत्थ बुद्धानं कण्णसोतेसु मलं वा जल्लिका वा नत्थि, धोवित्वा ठपितरजतपनाळिका विय होन्ति, तथा नासिकसोतेसु, तानिपि हि सुपरिकम्मकतकञ्चनपनाळिका विय च मणिपनाळिका विय च होन्ति। तस्मा जिव्हं नीहरित्वा कथिनसूचिं विय कत्वा मुखपरियन्ते उपसंहरन्तो दक्खिणकण्णसोतं पवेसेत्वा ततो नीहरित्वा वामकण्णसोतं पवेसेसि, ततो नीहरित्वा दक्खिणनासिकसोतं पवेसेत्वा ततो नीहरित्वा वामनासिकसोतं पवेसेसि, ततो नीहरित्वा पुथुलभावं दस्सेन्तो रत्तवलाहकेन अड्ढचन्दं विय च सुवण्णपत्तं विय च रत्तकम्बलपटलेन विज्जुजोतसदिसाय जिव्हाय केवलकप्पं नलाटमण्डलं पटिच्छादेसि।
यंनूनाहन्ति कस्मा चिन्तेसि? अहञ्हि महापुरिसलक्खणानि समन्नेसित्वा गतो ‘‘दिट्ठानि ते, तात, महापुरिसलक्खणानी’’ति आचरियेन पुच्छितो ‘‘आम, आचरिया’’ति वत्तुं सक्खिस्सामि। सचे पन मं ‘‘किरियाकरणमस्स कीदिस’’न्ति पुच्छिस्सति , तं वत्तुं न सक्खिस्सामि, न जानामीति वुत्ते पन आचरियो कुज्झिस्सति ‘‘ननु त्वं मया सब्बम्पेतं जाननत्थाय पेसितो, कस्मा अजानित्वा आगतोसी’’ति, तस्मा यन्नूनाहन्ति चिन्तेत्वा अनुबन्धि। भगवा न्हानट्ठानं मुखधोवनट्ठानं सरीरपटिजग्गनट्ठानं राजराजमहामत्तादीनं ओरोधेहि सद्धिं परिवारेत्वा निसिन्नट्ठानन्ति इमानि चत्तारि ठानानि ठपेत्वा सेसट्ठानेसु अन्तमसो एकगन्धकुटियम्पि ओकासमकासि।
गच्छन्ते गच्छन्ते काले – ‘‘अयं किर ब्रह्मायुब्राह्मणस्स माणवो उत्तरो नाम ‘बुद्धो वा नो वा’ति तथागतस्स बुद्धभावं वीमंसन्तो चरति, बुद्धवीमंसको नामाय’’न्ति पाकटो जातो। यम्हि यम्हि ठाने बुद्धा वसन्ति, पञ्च किच्चानि कतानेव होन्ति, तानि हेट्ठा दस्सितानेव । तत्थ पच्छाभत्तं अलङ्कतधम्मासने निसीदित्वा दन्तखचितं चित्तबीजनिं गहेत्वा महाजनस्स धम्मं देसेन्ते भगवति उत्तरोपि अविदूरे निसीदति। धम्मस्सवनपरियोसाने सद्धा मनुस्सा स्वातनाय भगवन्तं निमन्तेत्वा माणवम्पि उपसङ्कमित्वा एवं वदन्ति – ‘‘तात, अम्हेहि भगवा निमन्तितो, त्वम्पि भगवता सद्धिं आगन्त्वा अम्हाकं गेहे भत्तं गण्हेय्यासी’’ति। पुनदिवसे तथागतो भिक्खुसङ्घपरिवुतो गामं पविसति, उत्तरोपि पदवारे पदवारे परिग्गण्हन्तो पदानुपदिको अनुबन्धति। कुलगेहं पविट्ठकाले दक्खिणोदकग्गहणं आदिं कत्वा सब्बं ओलोकेन्तो निसीदति। भत्तकिच्चावसाने तथागतस्स पत्तं भूमियं ठपेत्वा निसिन्नकाले माणवकस्स पातरासभत्तं सज्जेन्ति। सो एकमन्ते निसिन्नो भुञ्जित्वा पुन आगन्त्वा सत्थु सन्तिके ठत्वा भत्तानुमोदनं सुत्वा भगवता सद्धिंयेव विहारं गच्छति।
तत्थ भगवा भिक्खूनं भत्तकिच्चपरियोसानं आगमेन्तो गन्धमण्डलमाळे निसीदति। भिक्खूहि भत्तकिच्चं कत्वा पत्तचीवरं पटिसामेत्वा आगम्म वन्दित्वा काले आरोचिते भगवा गन्धकुटिं पविसति, माणवोपि भगवता सद्धिंयेव गच्छति। भगवा परिवारेत्वा आगतं भिक्खुसङ्घं गन्धकुटिप्पमुखे ठितो ओवदित्वा उय्योजेत्वा गन्धकुटिं पविसति, माणवोपि पविसति। भगवा खुद्दकमञ्चे अप्पमत्तकं कालं निसीदति, माणवोपि अविदूरे ओलोकेन्तो निसीदति। भगवा मुहुत्तं निसीदित्वा सीसोक्कमनं दस्सेति, – ‘‘भोतो गोतमस्स विहारवेला भविस्सती’’ति माणवो गन्धकुटिद्वारं पिदहन्तो निक्खमित्वा एकमन्तं निसीदति। मनुस्सा पुरेभत्तं दानं दत्वा भुत्तपातरासा समादिन्नउपोसथङ्गा सुद्धुत्तरासङ्गा मालागन्धादिहत्था धम्मं सुणिस्सामाति विहारं आगच्छन्ति, चक्कवत्तिनो खन्धावारट्ठानं विय होति।
भगवा मुहुत्तं सीहसेय्यं कप्पेत्वा वुट्ठाय पुब्बभागेन परिच्छिन्दित्वा समापत्तिं समापज्जति। समापत्तितो वुट्ठाय महाजनस्स आगतभावं ञत्वा गन्धकुटितो निक्खम्म महाजनपरिवुतो गन्धमण्डलमाळं गन्त्वा पञ्ञत्तवरबुद्धासनगतो परिसाय धम्मं देसेति। माणवोपि अविदूरे निसीदित्वा – ‘‘किं नु खो समणो गोतमो गेहस्सितवसेन परिसं उस्सादेन्तो वा अपसादेन्तो वा धम्मं देसेति, उदाहु नो’’ति अक्खरक्खरं पदं पदं परिग्गण्हाति। भगवा तथाविधं कथं अकथेत्वाव कालं ञत्वा देसनं निट्ठापेसि। माणवो इमिना नियामेन परिग्गण्हन्तो सत्त मासे एकतो विचरित्वा भगवतो कायद्वारादीसु अणुमत्तम्पि अवक्खलितं न अद्दस। अनच्छरियञ्चेतं, यं बुद्धभूतस्स मनुस्सभूतो माणवो न पस्सेय्य, यस्स बोधिसत्तभूतस्स छब्बस्सानि पधानभूमियं अमनुस्सभूतो मारो देवपुत्तो गेहस्सितवितक्कमत्तम्पि अदिस्वा बुद्धभूतं एकसंवच्छरं अनुबन्धित्वा किञ्चि अपस्सन्तो –
‘‘सत्त वस्सानि भगवन्तं, अनुबन्धिं पदापदम्।
ओतारं नाधिगच्छिस्सं, सम्बुद्धस्स सतीमतो’’ति॥ (सु॰ नि॰ ४४८) –
आदिगाथायो वत्वा पक्कामि। ततो माणवो चिन्तेसि – ‘‘अहं भवन्तं गोतमं सत्त मासे अनुबन्धमानो किञ्चि वज्जं न पस्सामि। सचे पनाहं अञ्ञेपि सत्त मासे सत्त वा वस्सानि वस्ससतं वा वस्ससहस्सं वा अनुबन्धेय्यं, नेवस्स वज्जं पस्सेय्यम्। आचरियो खो पनस्स मे महल्लको, योगक्खेमं नाम न सक्का जानितुम्। समणस्स गोतमस्स सभावगुणेनेव बुद्धभावं वत्वा मय्हं आचरियस्स आरोचेस्सामी’’ति भगवन्तं आपुच्छित्वा भिक्खुसङ्घं वन्दित्वा निक्खमि।
आचरियस्स सन्तिकञ्च पन गन्त्वा – ‘‘कच्चि, तात उत्तर, तं भवन्तं गोतमं तथासन्तंयेव सद्दो अब्भुग्गतो’’ति पुच्छितो, ‘‘आचरिय, किं वदेसि? चक्कवाळं अतिसम्बाधं, भवग्गं अतिनीचं, तस्स हि, भोतो गोतमस्स आकासं विय अपरियन्तो गुणगणो। तथासन्तंयेव, भो, तं भवन्तं गोतम’’न्तिआदीनि वत्वा यथादिट्ठानि द्वत्तिंसमहापुरिसलक्खणानि पटिपाटिया आचिक्खित्वा किरियसमाचारं आचिक्खि। तेन वुत्तं – ‘‘अथ खो उत्तरो माणवो…पे॰… एदिसो च एदिसो च भवं गोतमो ततो च भिय्यो’’ति।
३८६. तत्थ सुप्पतिट्ठितपादोति यथा हि अञ्ञेसं भूमियं पादं ठपेन्तानं अग्गतलं वा पण्हि वा पस्सं वा पठमं फुसति, वेमज्झं वा पन छिद्दं होति, उक्खिपन्तानम्पि अग्गतलादीसु एककोट्ठासोव पठमं उट्ठहति, न एवं तस्स। तस्स पन सुवण्णपादुकतलं विय एकप्पहारेनेव सकलं पादतलं भूमिं फुसति, भूमितो उट्ठहति। तस्मा ‘‘सुप्पतिट्ठितपादो खो पन सो भवं गोतमो’’ति वदति।
तत्रिदं भगवतो सुप्पतिट्ठितपादताय – सचेपि हि भगवा अनेकसतपोरिसं नरकं अक्कमिस्सामीति पादं नीहरति, तावदेव निन्नट्ठानं वातपूरितं विय कम्मारभस्तं उन्नमित्वा पथवीसमं होति, उन्नतट्ठानम्पि अन्तो पविसति। दूरे अक्कमिस्सामीति अभिनीहरन्तस्स सिनेरुप्पमाणोपि पब्बतो सेदितवेत्तङ्कुरो विय नमित्वा पादसमीपं आगच्छति। तथा हिस्स यमकपाटिहारियं कत्वा युगन्धरपब्बतं अक्कमिस्सामीति पादे अभिनीहरतो पब्बतो नमित्वा पादसमीपं आगतो, सो तं अक्कमित्वा दुतियपादेन तावतिंसभवनं अक्कमि। न हि चक्कलक्खणेन पतिट्ठातब्बट्ठानं विसमं भवितुं सक्कोति। खाणु वा कण्डको वा सक्खरकथला वा उच्चारपस्सावो वा खेळसिङ्घाणिकादीनि वा पुरिमतराव अपगच्छन्ति, तत्थ तत्थेव च पथविं पविसन्ति। तथागतस्स हि सीलतेजेन पञ्ञातेजेन धम्मतेजेन दसन्नं पारमीनं आनुभावेन अयं महापथवी समा मुदु पुप्फाभिकिण्णा होति। तत्र तथागतो समं पादं निक्खिपति, समं उद्धरति, सब्बावन्तेहि पादतलेहि भूमिं फुसति।
चक्कानीति द्वीसु पादेसु द्वे चक्कानि। तेसं अरा च नेमि च नाभि च पाळियं वुत्ताव। सब्बाकारपरिपूरानीति इमिना पन अयं विसेसो वेदितब्बो – तेसं किर चक्कानं पादतलस्स मज्झे नाभि दिस्सति, नाभिपरिच्छिन्ना वट्टलेखा दिस्सति, नाभिमुखपरिक्खेपपट्टो दिस्सति, पनाळिमुखं दिस्सति, अरा दिस्सन्ति, अरेसु वट्टलेखा दिस्सन्ति, नेमी दिस्सन्ति, नेमिमणिका दिस्सन्ति। इदं ताव पाळिआगतमेव।
सम्बहुलवारो पन अनागतो, सो एवं दट्ठब्बो – सत्ति सिरि वच्छो नन्दि सोवत्तिको वटंसको वड्ढमानकं मच्छयुगलं भद्दपीठं अङ्कुसं तोमरो पासादो तोरणं सेतच्छत्तं खग्गो तालवण्टं मोरहत्थको वाळबीजनी उण्हीसं पत्तो मणि कुसुमदामं नीलुप्पलं रत्तुप्पलं सेतुप्पलं पदुमं पुण्डरीकं पुण्णघटो पुण्णपाति समुद्दो चक्कवाळो हिमवा सिनेरु चन्दिमसूरिया नक्खत्तानि चत्तारो महादीपा द्वेपरित्तदीपसहस्सानि, अन्तमसो चक्कवत्तिरञ्ञो परिसं उपादाय सब्बो चक्कलक्खणस्सेव परिवारो।
आयतपण्हीति दीघपण्हि, परिपुण्णपण्हीति अत्थो। यथा हि अञ्ञेसं अग्गपादो दीघो होति, पण्हिमत्थके जङ्घा पतिट्ठाति, पण्हि तच्छेत्वा ठपिता विय होति, न एवं तथागतस्स । तथागतस्स पन चतूसु कोट्ठासेसु द्वे कोट्ठासा अग्गपादो होति, ततिये कोट्ठासे जङ्घा पतिट्ठाति, चतुत्थे कोट्ठासे आरग्गेन वट्टेत्वा ठपिता विय रत्तकम्बले गेण्डुकसदिसा पण्हि होति।
दीघङ्गुलीति यथा अञ्ञेसं काचि अङ्गुलि दीघा होति, काचि रस्सा, न एवं तथागतस्स। तथागतस्स पन मक्कटस्सेव दीघहत्थपादङ्गुलियो मूले थूला अनुपुब्बेन गन्त्वा अग्गे तनुका निय्यासतेलेन मद्दित्वा वट्टितहरितालवट्टिसदिसा होन्ति। तेन वुत्तं ‘‘दीघङ्गुली’’ति।
मुदुतलुनहत्थपादोति सप्पिमण्डे ओसादेत्वा ठपितं सतवारविहतकप्पासपटलं विय मुदू, जातमत्तकुमारस्स विय च निच्चकालं तलुना च हत्थपादा अस्साति मुदुतलुनहत्थपादो।
जालहत्थपादोति न चम्मेन पटिबद्धअङ्गुलन्तरो। एदिसो हि फणहत्थको पुरिसदोसेन उपहतो पब्बज्जम्पि न लभति। तथागतस्स पन चतस्सो हत्थङ्गुलियो पञ्चपि पादङ्गुलियो एकप्पमाणा होन्ति, तासं एकप्पमाणत्ताय यवलक्खणं अञ्ञमञ्ञं पटिविज्झित्वा तिट्ठति। अथस्स हत्थपादा कुसलेन वड्ढकिना योजितजालवातपानसदिसा होन्ति। तेन वुत्तं ‘‘जालहत्थपादो’’ति।
उद्धं पतिट्ठितगोप्फकत्ता उस्सङ्खा पादा अस्साति उस्सङ्खपादो। अञ्ञेसञ्हि पिट्ठिपादे गोप्फका होन्ति। तेन तेसं पादा आणिबद्धा विय थद्धा होन्ति, न यथासुखं परिवत्तन्ति, गच्छन्तानं पादतलानि न दिस्सन्ति । तथागतस्स पन अभिरुहित्वा उपरि गोप्फका पतिट्ठहन्ति। तेनस्स नाभितो पट्ठाय उपरिमकायो नावाय ठपितसुवण्णपटिमा विय निच्चलो होति, अधोकायोव इञ्जति। सुखेन पादा परिवत्तन्ति। पुरतोपि पच्छतोपि उभयपस्सेसुपि ठत्वा पस्सन्तानं पादतलानि पञ्ञायन्ति, न हत्थीनं विय पच्छतोयेव।
एणिजङ्घोति एणिमिगसदिसजङ्घो मंसुस्सदेन परिपुण्णजङ्घो, न एकतो बद्धपिण्डिकमंसो , समन्ततो समसण्ठितेन मंसेन परिक्खित्ताहि सुवट्टिताहि सालिगब्भसदिसाहि जङ्घाहि समन्नागतोति अत्थो।
अनोनमन्तोति अनमन्तो। एतेनस्स अखुज्जअवामनभावो दीपितो। अवसेसजना हि खुज्जा वा होन्ति वामना वा, खुज्जानं उपरिमकायो अपरिपुण्णो होति, वामनानं हेट्ठिमकायो। ते अपरिपुण्णकायत्ता न सक्कोन्ति अनोनमन्ता जण्णुकानि परिमज्जितुम्। तथागतो पन परिपुण्णउभयकायत्ता सक्कोति।
उसभवारणादीनं विय सुवण्णपदुमकण्णिकसदिसे कोसे ओहितं पटिच्छन्नं वत्थगुय्हं अस्साति कोसोहितवत्थगुय्हो। वत्थगुय्हन्ति वत्थेन गूहितब्बं अङ्गजातं वुच्चति।
सुवण्णवण्णोति जातिहिङ्गुलकेन मज्जित्वा दीपिदाठाय घंसित्वा गेरुकपरिकम्मं कत्वा ठपितघनसुवण्णरूपकसदिसोति अत्थो। एतेनस्स घनसिनिद्धसण्हसरीरतं दस्सेत्वा छविवण्णदस्सनत्थं कञ्चनसन्निभत्तचोति वुत्तं, पुरिमस्स वा वेवचनमेव एतम्।
रजोजल्लन्ति रजो वा मलं वा। न उपलिम्पतीति न लग्गति, पदुमपलासतो उदकबिन्दु विय विवट्टति। हत्थधोवनपादधोवनादीनि पन उतुग्गहणत्थाय चेव दायकानं पुञ्ञफलत्थाय च बुद्धा करोन्ति, वत्तसीसेनापि च करोन्तियेव। सेनासनं पविसन्तेन हि भिक्खुना पादे धोवित्वा पविसितब्बन्ति वुत्तमेतम्।
उद्धग्गलोमोति आवट्टपरियोसाने उद्धग्गानि हुत्वा मुखसोभं उल्लोकयमानानि विय ठितानि लोमानि अस्साति उद्धग्गलोमो।
ब्रह्मुजुगत्तोति ब्रह्मा विय उजुगत्तो, उजुमेव उग्गतदीघसरीरो। येभुय्येन हि सत्ता खन्धे कटियं जाणूसूति तीसु ठानेसु नमन्ति। ते कटियं नमन्ता पच्छतो नमन्ति, इतरेसु द्वीसु ठानेसु पुरतो। दीघसरीरा पनेके पस्सवङ्का होन्ति, एके मुखं उन्नामेत्वा नक्खत्तानि गणयन्ता विय चरन्ति, एके अप्पमंसलोहिता सूलसदिसा होन्ति, पवेधमाना गच्छन्ति। तथागतो पन उजुमेव उग्गन्त्वा दीघप्पमाणो देवनगरे उस्सितसुवण्णतोरणं विय होति।
सत्तुस्सदोति द्वे हत्थपिट्ठियो द्वे पादपिट्ठियो द्वे अंसकूटानि खन्धोति इमेसु सत्तसु ठानेसु परिपुण्णमंसुस्सदो अस्साति सत्तुस्सदो। अञ्ञेसं पन हत्थपादपिट्ठीसु न्हारुजाला पञ्ञायन्ति, अंसकूटखन्धेसु अट्ठिकोटियो, ते मनुस्सपेता विय खायन्ति, न तथागतो। तथागतो पन सत्तसु ठानेसु परिपुण्णमंसुस्सदत्ता निगूळ्हन्हारुजालेहि हत्थपिट्ठादीहि वट्टेत्वा ठपितसुवण्णवण्णालिङ्गसदिसेन खन्धेन सिलारूपकं विय चित्तकम्मरूपकं विय च खायति।
सीहस्स पुब्बद्धं विय कायो अस्साति सीहपुब्बद्धकायो। सीहस्स हि पुरत्थिमकायोव परिपुण्णो होति, पच्छिमकायो अपरिपुण्णो। तथागतस्स पन सीहस्स पुब्बद्धकायोव सब्बो कायो परिपुण्णो। सोपि सीहस्सेव न तत्थ तत्थ विनतुन्नतादिवसेन दुस्सण्ठितविसण्ठितो, दीघयुत्तठाने पन दीघो, रस्सकिसथूलअनुवट्टितयुत्तट्ठानेसु तथाविधोव होति। वुत्तञ्हेतं –
‘‘मनापिये च खो, भिक्खवे, कम्मविपाके पच्चुपट्ठिते येहि अङ्गेहि दीघेहि सोभति, तानि अङ्गानि दीघानि सण्ठहन्ति। येहि अङ्गेहि रस्सेहि सोभति, तानि अङ्गानि रस्सानि सण्ठहन्ति। येहि अङ्गेहि थूलेहि सोभति, तानि अङ्गानि थूलानि सण्ठहन्ति। येहि अङ्गेहि किसेहि सोभति, तानि अङ्गानि किसानि सण्ठहन्ति। येहि अङ्गेहि वट्टेहि सोभति, तानि अङ्गानि वट्टानि सण्ठहन्ती’’ति।
इति नानाचित्तेन पुञ्ञचित्तेन चित्तितो दसहि पारमीहि सज्जितो तथागतस्स अत्तभावो, तस्स लोके सब्बसिप्पिनो वा इद्धिमन्तो वा पटिरूपकम्पि कातुं न सक्कोन्ति।
चितन्तरंसोति अन्तरंसं वुच्चति द्विन्नं कोट्टानमन्तरं, तं चितं परिपुण्णमस्साति चितन्तरंसो। अञ्ञेसञ्हि तं ठानं निन्नं होति, द्वे पिट्ठिकोट्टा पाटियेक्कं पञ्ञायन्ति। तथागतस्स पन कटितो पट्ठाय मंसपटलं याव खन्धा उग्गम्म समुस्सितसुवण्णफलकं विय पिट्ठिं छादेत्वा पतिट्ठितम्।
निग्रोधपरिमण्डलोति निग्रोधो विय परिमण्डलो। यथा पण्णासहत्थताय वा सतहत्थताय वा समक्खन्धसाखो निग्रोधो दीघतोपि वित्थारतोपि एकप्पमाणोव होति, एवं कायतोपि ब्यामतोपि एकप्पमाणो। यथा अञ्ञेसं कायो वा दीघो होति ब्यामो वा, न एवं विसमप्पमाणोति अत्थो। तेनेव ‘‘यावतक्वस्स कायो’’तिआदि वुत्तम्। तत्थ यावतको अस्साति यावतक्वस्स।
समवट्टक्खन्धोति समवट्टितक्खन्धो। यथा एके कोञ्चा विय बका विय वराहा विय च दीघगला वङ्कगला पुथुलगला च होन्ति, कथनकाले सिराजालं पञ्ञायति, मन्दो सरो निक्खमति, न एवं तस्स। तथागतस्स पन सुवट्टितसुवण्णालिङ्गसदिसो खन्धो होति, कथनकाले सिराजालं न पञ्ञायति, मेघस्स विय गज्जतो सरो महा होति।
रसग्गसग्गीति एत्थ रसं गसन्तीति रसग्गसा , रसहरणीनमेतं अधिवचनं, ता अग्गा अस्साति रसग्गसग्गी। तथागतस्स हि सत्त रसहरणिसहस्सानि उद्धग्गानि हुत्वा गीवायमेव पटिमुक्कानि। तिलफलमत्तोपि आहारो जिव्हग्गे ठपितो सब्बं कायं अनुफरति, तेनेव महापधानं पदहन्तस्स एकतण्डुलादीहिपि काळाययूसपसतेनापि कायस्स यापनं अहोसि। अञ्ञेसं पन तथा अभावा न सकलकायं ओजा फरति, तेन ते बह्वाबाधा होन्ति। इदं लक्खणं अप्पाबाधतासङ्खातस्स निस्सन्दफलस्स वसेन पाकटं होति।
सीहस्सेव हनु अस्साति सीहहनु। तत्थ सीहस्स हेट्ठिमहनुमेव परिपुण्णं होति, न उपरिमम्। तथागतस्स पन सीहस्स हेट्ठिमं विय द्वेपि परिपुण्णानि द्वादसियं पक्खस्स चन्दसदिसानि होन्ति।
चत्तालीसदन्तोतिआदीसु उपरिमहनुके पतिट्ठिता वीसति, हेट्ठिमे वीसतीति चत्तालीस दन्ता अस्साति चत्तालीसदन्तो। अञ्ञेसञ्हि परिपुण्णदन्तानम्पि द्वत्तिंस दन्ता होन्ति, तथागतस्स चत्तालीसम्।
अञ्ञेसञ्च केचि दन्ता उच्चा केचि नीचाति विसमा होन्ति, तथागतस्स पन अयपट्टछिन्नसङ्खपटलं विय समा।
अञ्ञेसं कुम्भीलानं विय दन्ता विरळा होन्ति, मच्छमंसादीनि खादन्तानं दन्तन्तरं पूरति। तथागतस्स पन कनकलताय समुस्सापितवजिरपन्ति विय अविरळा तुलिकाय दस्सितपरिच्छेदा विय दन्ता होन्ति।
सुसुक्कदाठोति अञ्ञेसञ्च पूतिदन्ता उट्ठहन्ति, तेन काचि दाठा काळापि विवण्णापि होन्ति। तथागतो सुसुक्कदाठो ओसधितारकम्पि अतिक्कम्म विरोचमानाय पभाय समन्नागतदाठो, तेन वुत्तं ‘‘सुसुक्कदाठो’’ति।
पहूतजिव्होति अञ्ञेसं जिव्हा थूलापि होति किसापि रस्सापि थद्धापि विसमापि, तथागतस्स पन मुदु दीघा पुथुला वण्णसम्पन्ना होति। सो तं लक्खणं परियेसितुं आगतानं कङ्खाविनोदनत्थं मुदुकत्ता तं जिव्हं कथिनसूचिं विय वट्टेत्वा उभो नासिकसोतानि परामसति, दीघत्ता उभो कण्णसोतानि परामसति, पुथुलत्ता केसन्तपरियोसानं केवलम्पि नलाटं पटिच्छादेति। एवं तस्सा मुदुदीघपुथुलभावं पकासेन्तो कङ्खं विनोदेति। एवं तिलक्खणसम्पन्नं जिव्हं सन्धाय ‘‘पहूतजिव्हो’’ति वुत्तम्।
ब्रह्मस्सरोति अञ्ञे छिन्नस्सरापि भिन्नस्सरापि काकस्सरापि होन्ति, तथागतो पन महाब्रह्मुनो सरसदिसेन सरेन समन्नागतो। महाब्रह्मुनो हि पित्तसेम्हेहि अपलिबुद्धत्ता सरो विसुद्धो होति। तथागतेनापि कतकम्मं वत्थुं सोधेति, वत्थुस्स सुद्धत्ता नाभितो पट्ठाय समुट्ठहन्तो सरो विसुद्धो अट्ठङ्गसमन्नागतोव समुट्ठाति। करविको विय भणतीति करविकभाणी, मत्तकरविकरुतमञ्जुघोसोति अत्थो।
तत्रिदं करविकरुतस्स मञ्जुताय – करविकसकुणे किर मधुररसं अम्बपक्कं मुखतुण्डकेन पहरित्वा पग्घरितं रसं सायित्वा पक्खेन तालं दत्वा विकूजमाने चतुप्पदादीनि मत्तानि विय लळितुं आरभन्ति। गोचरप्पसुतापि चतुप्पदा मुखगतानिपि तिणानि छड्डेत्वा तं सद्दं सुणन्ति, वाळमिगा खुद्दकमिगे अनुबन्धमाना उक्खित्तपादं अनुक्खिपित्वाव तिट्ठन्ति, अनुबद्धमिगापि मरणभयं हित्वापि तिट्ठन्ति, आकासे पक्खन्दपक्खिनोपि पक्खे पसारेत्वा तिट्ठन्ति, उदके मच्छापि कण्णपटलं अप्फोटेन्ता तं सद्दं सुणमानाव तिट्ठन्ति। एवं मञ्जुरुता करविका।
असन्धिमित्तापि धम्मासोकस्स देवी – ‘‘अत्थि नु खो, भन्ते, बुद्धसद्देन सदिसो कस्सचि सद्दो’’ति सङ्घं पुच्छि। अत्थि करविकसकुणस्साति। कुहिं, भन्ते, सकुणाति? हिमवन्तेति। सा राजानं आह, – ‘‘देव, करविकसकुणं दट्ठुकामा’’ति। राजा ‘‘इमस्मिं पञ्जरे निसीदित्वा करविको आगच्छतू’’ति सुवण्णपञ्जरं विस्सज्जेसि। पञ्जरो गन्त्वा एकस्स करविकस्स पुरतो अट्ठासि। सो ‘‘राजाणाय आगतो पञ्जरो, न सक्का अगन्तु’’न्ति तत्थ निसीदि। पञ्जरो आगन्त्वा रञ्ञो पुरतोव अट्ठासि। करविकं सद्दं कारापेतुं न सक्कोन्ति। अथ राजा ‘‘कथं भणे इमे सद्दं करोन्ती’’ति आह? ञातके दिस्वा देवाति। अथ नं राजा आदासेहि परिक्खिपापेसि। सो अत्तनोव छायं दिस्वा ‘‘ञातका मे आगता’’ति मञ्ञमानो पक्खेन ताळं दत्वा मञ्जुस्सरेन मणिवंसं धममानो विय विरवि। सकलनगरे मनुस्सा मत्ता विय लळिंसु। असन्धिमित्ता चिन्तेसि – ‘‘इमस्स ताव तिरच्छानस्स एवं मधुरो सद्दो, कीदिसो नु खो सब्बञ्ञुतञ्ञाणसिरिप्पत्तस्स भगवतो अहोसी’’ति पीतिं उप्पादेत्वा तं पीतिं अविजहित्वा सत्तहि जङ्घसतेहि सद्धिं सोतापत्तिफले पतिट्ठासि। एवं मधुरो करविकसद्दो। ततो सतभागेन सहस्सभागेन च मधुरतरो तथागतस्स सद्दो, लोके पन करविकतो अञ्ञस्स मधुररस्स अभावतो ‘‘करविकभाणी’’ति वुत्तम्।
अभिनीलनेत्तोति न सकलनीलनेत्तोव, नीलयुत्तट्ठाने पनस्स उमापुप्फसदिसेन अतिविसुद्धेन नीलवण्णेन समन्नागतानि अक्खीनि होन्ति। पीतयुत्तट्ठाने कणिकारपुप्फसदिसेन पीतवण्णेन, लोहितयुत्तट्ठाने बन्धुजीवकपुप्फसदिसेन लोहितवण्णेन, सेतयुत्तट्ठाने ओसधितारकसदिसेन सेतवण्णेन, काळयुत्तट्ठाने अद्दारिट्ठकसदिसेन काळवण्णेन समन्नागतानि सुवण्णविमाने उग्घाटितमणिसीहपञ्जरसदिसानि खायन्ति।
गोपखुमोति एत्थ पखुमन्ति सकलं चक्खुभण्डं अधिप्पेतम्। तं काळवच्छकस्स बहलधातुकं होति, रत्तवच्छकस्स विप्पसन्नं, तंमुहुत्तजातरत्तवच्छसदिसचक्खुभण्डोति अत्थो। अञ्ञेसञ्हि अक्खिभण्डा अपरिपुण्णा होन्ति, हत्थिमूसिककाकादीनं अक्खिसदिसेहि विनिग्गतेहि गम्भीरेहिपि अक्खीहि समन्नागता होन्ति। तथागतस्स पन धोवित्वा मज्जित्वा ठपितमणिगुळिका विय मुदुसिनिद्धनीलसुखुमपखुमाचितानि अक्खीनि।
उण्णाति उण्णलोमम्। भमुकन्तरेति द्विन्नं भमुकानं वेमज्झे नासिकमत्थकेयेव जाता। उग्गन्त्वा पन नलाटमज्झजाता। ओदाताति परिसुद्धा ओसधितारकवण्णा। मुदूति सप्पिमण्डे ओसादेत्वा ठपितसतवारविहतकप्पासपटलसदिसा। तूलसन्निभाति सिम्बलितूललतातूलसमाना, अयमस्सा ओदातताय उपमा। सा पनेसा कोटियं गहेत्वा आकड्ढियमाना उपड्ढबाहुप्पमाणा होति, विस्सट्ठा दक्खिणावट्टवसेन आवट्टित्वा उद्धग्गा हुत्वा सन्तिट्ठति, सुवण्णफलकमज्झे ठपितरजतपुप्फुळका विय सुवण्णघटतो निक्खममाना खीरधारा विय अरुणप्पभारञ्जिते गमनतले ओसधितारका विय च अतिमनोहराय सिरिया विरोचति।
उण्हीससीसोति इदं परिपुण्णनलाटतञ्चेव परिपुण्णसीसतञ्चाति द्वे अत्थवसे पटिच्च वुत्तम्। तथागतस्स हि दक्खिणकण्णचूळिकतो पट्ठाय मंसपटलं उट्ठहित्वा सकलं नलाटं छादयमानं पूरयमानं गन्त्वा वामकण्णचूळिकाय पतिट्ठितं, रञ्ञो बद्धउण्हीसपट्टो विय विरोचति। पच्छिमभविकबोधिसत्तानं किर इमं लक्खणं विदित्वा राजूनं उण्हीसपट्टं अकंसु, अयं ताव एको अत्थो। अञ्ञे पन जना अपरिपुण्णसीसा होन्ति, केचि कप्पसीसा, केचि फलसीसा, केचि अट्ठिसीसा, केचि तुम्बसीसा, केचि पब्भारसीसा। तथागतस्स पन आरग्गेन वट्टेत्वा ठपितं विय सुपरिपुण्णं उदकपुप्फुळसदिसं सीसं होति। तत्थ पुरिमनयेन उण्हीसवेठितसीसो वियाति उण्हीससीसो। दुतियनयेन उण्हीसं विय सब्बत्थ परिमण्डलसीसोति उण्हीससीसो।
इमानि पन महापुरिसलक्खणानि कम्मं कम्मसरिक्खकं लक्खणं लक्खणानिसंसन्ति इमे चत्तारो कोट्ठासे एकेकस्मिं लक्खणे दस्सेत्वा कथितानि सुकथितानि होन्ति। तस्मा भगवता लक्खणसुत्ते (दी॰ नि॰ ३.२००-२०२) वुत्तानि इमानि कम्मादीनि दस्सेत्वा कथेतब्बानि । सुत्तवसेन विनिच्छितुं असक्कोन्तेन सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय तस्सेव सुत्तस्स वण्णनाय वुत्तनयेन गहेतब्बानि।
इमेहि खो, भो, सो भवं गोतमोति, भो आचरिय, इमेहि द्वत्तिंसमहापुरिसलक्खणेहि सो भवं गोतमो समन्नागतो देवनगरे समुस्सितरतनविचित्तं सुवण्णतोरणं विय योजनसतुब्बेधो सब्बपालिफुल्लो पारिच्छत्तको विय सेलन्तरम्हि सुपुप्फितसालरुक्खो विय तारागणपटिमण्डितगगनतलमिव च अत्तनो सिरिविभवेन लोकं आलोकं कुरुमानो विय चरतीति इमत्थम्पि दीपेत्वा किरियाचारं आचिक्खितुं गच्छन्तो खो पनातिआदिमाह।
३८७. दक्खिणेनाति बुद्धानञ्हि ठत्वा वा निसीदित्वा वा निपज्जित्वा वा गमनं अभिनीहरन्तानं दक्खिणपादोव पुरतो होति। सततपाटिहारियं किरेतम्। नातिदूरे पादं उद्धरतीति तं दक्खिणपादं न अतिदूरे ठपेस्सामीति उद्धरति। अतिदूरञ्हि अभिहरियमाने दक्खिणपादेन वामपादो आकड्ढियमानो गच्छेय्य, दक्खिणपादोपि दूरं गन्तुं न सक्कुणेय्य, आसन्नेयेव पतिट्ठहेय्य, एवं सति पदविच्छेदो नाम होति। दक्खिणपादे पन पमाणेनेव उद्धते वामपादोपि पमाणेनेव उद्धरियति, पमाणेन उद्धतो पतिट्ठहन्तोपि पमाणेयेव पतिट्ठाति। एवमनेन तथागतस्स दक्खिणपादकिच्चं वामपादेन नियमितं, वामपादकिच्चं दक्खिणपादेन नियमितन्ति वेदितब्बम्।
नातिसीघन्ति दिवा विहारभत्तत्थाय गच्छन्तो भिक्खु विय न अतिसीघं गच्छति। नातिसणिकन्ति यथा पच्छतो आगच्छन्तो ओकासं न लभति, एवं न अतिसणिकं गच्छति। अद्दुवेन अद्दुवन्ति जण्णुकेन जण्णुकं, न सत्थिं उन्नामेतीति गम्भीरे उदके गच्छन्तो विय न ऊरुं उन्नामेति। न ओनामेतीति रुक्खसाखाछेदनदण्डङ्कुसपादो विय न पच्छतो ओसक्कापेति। न सन्नामेतीति ओबद्धानाबद्धट्ठानेहि पादं कोट्टेन्तो विय न थद्धं करोति। न विनामेतीति यन्तरूपकं कीळापेन्तो विय न इतो चितो च चालेति। अधरकायोवाति हेट्ठिमकायोव इञ्जति, उपरिमकायो नावाय ठपितसुवण्णपटिमा विय निच्चलो होति। दूरे ठत्वा ओलोकेन्तो हि बुद्धानं ठितभावं वा गमनभावं वा न जानाति । कायबलेनाति बाहा खिपन्तो सरीरतो सेदेहि मुच्चन्तेहि न कायबलेन गच्छति। सब्बकायेनेवाति गीवं अपरिवत्तेत्वा राहुलोवादे वुत्तनागापलोकितवसेनेव अपलोकेति।
न उद्धन्तिआदीसु नक्खत्तानि गणेन्तो विय न उद्धं उल्लोकेति, नट्ठं काकणिकं वा मासकं वा परियेसन्तो विय न अधो ओलोकेति, न हत्थिअस्सादयो पस्सन्तो विय इतो चितो च विपेक्खमानो गच्छति। युगमत्तन्ति नवविदत्थिमत्ते चक्खूनि ठपेत्वा गच्छन्तो युगमत्तं पेक्खति नाम, भगवापि युगे युत्तो सुदन्तआजानीयो विय एत्तकं पस्सन्तो गच्छति। ततो चस्स उत्तरीति युगमत्ततो परं न पस्सतीति न वत्तब्बो। न हि कुट्टं वा कवाटं वा गच्छो वा लता वा आवरितुं सक्कोति, अथ ख्वस्स अनावरणञाणस्स अनेकानि चक्कवाळसहस्सानि एकङ्गणानेव होन्ति। अन्तरघरन्ति हेट्ठा महासकुलुदायिसुत्ते इन्दखीलतो पट्ठाय अन्तरघरं, इध घरउम्मारतो पट्ठाय वेदितब्बम्। न कायन्तिआदि पकतिइरियपथेनेव पविसतीति दस्सनत्थं वुत्तम्। दलिद्दमनुस्सानं नीचघरकं पविसन्तेपि हि तथागते छदनं वा उग्गच्छति, पथवी वा ओगच्छति, भगवा पन पकतिगमनेनेव गच्छति। नातिदूरेति अतिदूरे परिवत्तन्तेन हि एकं द्वे पदवारे पिट्ठिभागेन गन्त्वा निसीदितब्बं होति। नाच्चासन्नेति अच्चासन्ने परिवत्तन्तेन एकं द्वे पदवारे पुरतो गन्त्वा निसीदितब्बं होति। तस्मा यस्मिं पदवारे ठितेन पुरतो वा पच्छतो वा अगन्त्वा निसीदितब्बं होति, तत्थ परिवत्तति।
पाणिनाति कटिवाताबाधिको विय न आसनं हत्थेहि गहेत्वा निसीदति। पक्खिपतीति यो किञ्चि कम्मं कत्वा कीळन्तो ठितकोव पतति, योपि ओरिमं अङ्गं निस्साय निसिन्नो घंसन्तो याव पारिमङ्गा गच्छति, पारिमङ्गं वा निस्साय निसिन्नो तथेव याव ओरिमङ्गा आगच्छति, सब्बो सो आसने कायं पक्खिपति नाम। भगवा पन एवं अकत्वा आसनस्स मज्झे ओलम्बकं धारेन्तो विय तूलपिचुं ठपेन्तो विय सणिकं निसीदति। हत्थकुक्कुच्चन्ति पत्तमुखवट्टियं उदकबिन्दुठपनं मक्खिकबीजनिया पण्णच्छेदनफालनादि हत्थेन असंयतकरणम्। पादकुक्कुच्चन्ति पादेन भूमिघंसनादि असंयतकरणम्।
न छम्भतीति न भायति। न कम्पतीति न ओसीदति। न वेधतीति न चलति। न परितस्सतीति भयपरितस्सनायपि तण्हापरितस्सनायपि न परितस्सति। एकच्चो हि धम्मकथादीनं अत्थाय आगन्त्वा मनुस्सेसु वन्दित्वा ठितेसु ‘‘सक्खिस्सामि नु खो तेसं चित्तं गण्हन्तो धम्मं वा कथेतुं, पञ्हं वा पुच्छितो विस्सज्जेतुं, भत्तानुमोदनं वा कातु’’न्ति भयपरितस्सनाय परितस्सति। एकच्चो ‘‘मनापा नु खो मे यागु आगच्छिस्सति, मनापं अन्तरखज्जक’’न्ति वा तण्हापरितस्सनाय परितस्सति। तदुभयम्पि तस्स नत्थीति न परितस्सति। विवेकावट्टोति विवेके निब्बाने आवट्टमानसो हुत्वा। विवेकवत्तोतिपि पाठो, विवेकवत्तयुत्तो हुत्वाति अत्थो। विवेकवत्तं नाम कतभत्तकिच्चस्स भिक्खुनो दिवाविहारे समथविपस्सनावसेन मूलकम्मट्ठानं गहेत्वा पल्लङ्कं आभुजित्वा निसीदनम्। एवं निसिन्नस्स हि इरियापथो उपसन्तो होति।
न पत्तं उन्नामेतीतिआदीसु एकच्चो पत्तमुखवट्टिया उदकदानं आहरन्तो विय पत्तं उन्नामेति, एको पादपिट्ठियं ठपेन्तो विय ओनामेति, एको बद्धं कत्वा गण्हाति, एको इतो चितो च फन्दापेति, एवं अकत्वा उभोहि हत्थेहि गहेत्वा ईसकं नामेत्वा उदकं पटिग्गण्हातीति अत्थो। न सम्परिवत्तकन्ति परिवत्तेत्वा पठममेव पत्तपिट्ठिं न धोवति। नातिदूरेति यथा निसिन्नासनतो दूरे पतति, न एवं छड्डेति। नाच्चासन्नेति पादमूलेयेव न छड्डेति। विच्छड्डयमानोति विकिरन्तो, यथा पटिग्गाहको तेमति, न एवं छड्डेति।
नातिथोकन्ति यथा एकच्चो पापिच्छो अप्पिच्छतं दस्सेन्तो मुट्ठिमत्तमेव गण्हाति, न एवम्। अतिबहुन्ति यापनमत्ततो अतिरेकम्। ब्यञ्जनमत्तायाति ब्यञ्जनस्स मत्ता नाम ओदनतो चतुत्थो भागो। एकच्चो हि भत्ते मनापे भत्तं बहुं गण्हाति, ब्यञ्जने मनापे ब्यञ्जनं बहुम्। सत्था पन तथा न गण्हाति। न च ब्यञ्जनेनाति अमनापञ्हि ब्यञ्जनं ठपेत्वा भत्तमेव भुञ्जन्तो, भत्तं वा ठपेत्वा ब्यञ्जनमेव खादन्तो ब्यञ्जनेन आलोपं अतिनामेति नाम। सत्था एकन्तरिकं ब्यञ्जनं गण्हाति, भत्तम्पि ब्यञ्जनम्पि एकतोव निट्ठन्ति। द्वत्तिक्खत्तुन्ति तथागतस्स हि पुथुजिव्हाय दन्तानं उपनीतभोजनं द्वत्तिक्खत्तुं दन्तेहि फुट्ठमत्तमेव सण्हकरणीयपिट्ठविलेपनं विय होति, तस्मा एवमाह। न मुखे अवसिट्ठाति पोक्खरपत्ते पतितउदकबिन्दु विय विनिवत्तित्वा परगलमेव याति, तस्मा अवसिट्ठा न होति। रसपटिसंवेदीति मधुरतित्तकदुकादिरसं जानाति। बुद्धानञ्हि अन्तमसो पानीयेपि दिब्बोजा पक्खित्ताव होति, तेन नेसं सब्बत्थेव रसो पाकटो होति, रसगेधो पन नत्थि।
अट्ठङ्गसमन्नागतन्ति ‘‘नेव दवाया’’ति वुत्तेहि अट्ठहि अङ्गेहि समन्नागतम्। विसुद्धिमग्गे पनस्स विनिच्छयो आगतोति सब्बासवसुत्ते वुत्तमेतम्। हत्थेसु धोतेसूति सत्था किं करोति? पठमं पत्तस्स गहणट्ठानं धोवति। तत्थ पत्तं गहेत्वा सुखुमजालहत्थं पेसेत्वा द्वे वारे सञ्चारेति। एत्तावता पोक्खरपत्ते पतितउदकं विय विनिवत्तित्वा गच्छति। न च अनत्थिकोति यथा एकच्चो पत्तं आधारके ठपेत्वा पत्ते उदकं न पुञ्छति, रजे पतन्ते अज्झुपेक्खति, न एवं करोति। न च अतिवेलानुरक्खीति यथा एकच्चो पमाणातिक्कन्तं आरक्खं ठपेति, भुञ्जित्वा वा पत्ते उदकं पुञ्छित्वा चीवरभोगन्तरं पवेसेत्वा पत्तं उदरेन अक्कमित्वा गण्हाति, न एवं करोति।
न च अनुमोदनस्साति यो हि भुत्तमत्तोव दारकेसु भत्तत्थाय रोदन्तेसु छातज्झत्तेसु मनुस्सेसु भुञ्जित्वा अनागतेस्वेव अनुमोदनं आरभति, ततो सब्बकम्मानि छड्डेत्वा एकच्चे आगच्छन्ति, एकच्चे अनागताव होन्ति, अयं कालं अतिनामेति। योपि मनुस्सेसु आगन्त्वा अनुमोदनत्थाय वन्दित्वा निसिन्नेसु अनुमोदनं अकत्वाव ‘‘कथं तिस्स, कथं फुस्स, कथं सुमन, कथं तिस्से, कथं फुस्से, कथं सुमने, कच्चित्थ अरोगा, सस्सं सम्पन्न’’न्तिआदिं पाटियेक्कं कथं समुट्ठापेति, अयं अनुमोदनस्स कालं अतिनामेति, मनुस्सानं पन ओकासं ञत्वा आयाचितकाले करोन्तो नातिनामेति नाम, सत्था तथा करोति।
न तं भत्तन्ति किं भत्तं नामेतं उत्तण्डुलं अतिकिलिन्नन्तिआदीनि वत्वा न गरहति। न अञ्ञं भत्तन्ति स्वातनाय वा पुनदिवसाय वा भत्तं उप्पादेस्सामीति हि अनुमोदनं करोन्तो अञ्ञं भत्तं पटिकङ्खति। यो वा – ‘‘याव मातुगामानं भत्तं पच्चति, ताव अनुमोदनं करिस्सामि, अथ मे अनुमोदनावसाने अत्तनो पक्कभत्ततोपि थोकं दस्सन्ती’’ति अनुमोदनं वड्ढेति, अयम्पि पटिकङ्खति नाम। सत्था न एवं करोति। न च मुच्चितुकामोति एकच्चो हि पटिसंमुञ्चित्वा गच्छति, वेगेन अनुबन्धितब्बो होति। सत्था पन न एवं गच्छति, परिसाय मज्झे ठितोव गच्छति। अच्चुक्कट्ठन्ति यो हि याव हनुकट्ठितो उक्खिपित्वा पारुपति, तस्स अच्चुक्कट्ठं नाम होति। यो याव गोप्फका ओतारेत्वाव पारुपति, तस्स अच्चुक्कट्ठं होति। योपि उभतो उक्खिपित्वा उदरं विवरित्वा याति, तस्सपि अच्चुक्कट्ठं होति। यो एकंसं कत्वा थनं विवरित्वा याति, तस्सपि अच्चुक्कट्ठम्। सत्था तं सब्बं न करोति।
अल्लीनन्ति यथा अञ्ञेसं सेदेन तिन्तं अल्लीयति, न एवं सत्थु। अपकट्ठन्ति खलिसाटको विय कायतो मुच्चित्वापि न तिट्ठति। वातोति वेरम्भवातोपि उट्ठहित्वा चालेतुं न सक्कोति। पादमण्डनानुयोगन्ति इट्ठकाय घंसनादीहि पादसोभानुयोगम्। पक्खालेत्वाति पादेनेव पादं धोवित्वा। सो नेव अत्तब्याबाधायातिआदीनि न पुब्बेनिवासचेतोपरियञाणानं अत्थिताय वदति, इरियापथसन्ततं पन दिस्वा अनुमानेन वदति। धम्मन्ति परियत्तिधम्मम्। न उस्सादेतीति किं महारट्ठिक, किं महाकुटुम्बिकातिआदीनि वत्वा गेहस्सितवसेन न उस्सादेति। न अपसादेतीति ‘‘किं, उपासक, कथं ते विहारमग्गो ञातो? किं भयेन नागच्छसि? न हि भिक्खू किञ्चि अच्छिन्दित्वा गण्हन्ति, मा भायी’’ति वा ‘‘किं तुय्हं एवं मच्छरियजीवितं नामा’’ति वा आदीनि वत्वा गेहस्सितपेमेन न अपसादेति।
विस्सट्ठोति सिनिद्धो अपलिबुद्धो। विञ्ञेय्योति विञ्ञापनीयो पाकटो, विस्सट्ठत्तायेव चेस विञ्ञेय्यो होति। मञ्जूति मधुरो। सवनीयोति सोतसुखो, मधुरत्तायेव चेस सवनीयो होति। बिन्दूति सम्पिण्डितो। अविसारीति अविसटो, बिन्दुत्तायेव चेस अविसारी होति। गम्भीरोति गम्भीरसमुट्ठितो। निन्नादीति निन्नादवा, गम्भीरत्तायेव चेस निन्नादी होति। यथापरिसन्ति चक्कवाळपरियन्तम्पि एकाबद्धपरिसं विञ्ञापेति। बहिद्धाति अङ्गुलिमत्तम्पि परिसतो बहिद्धा न गच्छति। तस्मा? सो एवरूपो मधुरस्सरो अकारणा मा नस्सीति। इति भगवतो घोसो परिसाय मत्थकेनेव चरति।
अवलोकयमानाति सिरस्मिं अञ्जलिं ठपेत्वा भगवन्तं ओलोकेन्ताव पच्चोसक्कित्वा दस्सनविजहनट्ठाने वन्दित्वा गच्छन्ति। अविजहितत्ताति यो हि कथं सुत्वा वुट्ठितो अञ्ञं दिट्ठसुतादिकं कथं कथेन्तो गच्छति, एस सभावेन विजहति नाम। यो पन सुतधम्मकथाय वण्णं कथेन्तोव गच्छति, अयं न विजहति नाम, एवं अविजहन्तभावेन पक्कमन्ति। गच्छन्तन्ति रज्जुयन्तवसेन रतनसत्तुब्बेधं सुवण्णग्घिकं विय गच्छन्तम्। अद्दसाम ठितन्ति समुस्सितकञ्चनपब्बतं विय ठितं अद्दसाम। ततो च भिय्योति वित्थारेत्वा गुणे कथेतुं असक्कोन्तो अवसेसे गुणे संखिपित्वा कलापं विय सुत्तकबद्धं विय च कत्वा विस्सज्जेन्तो एवमाह। अयमेत्थ अधिप्पायो – मया कथितगुणेहि अकथिताव बहुतरा। महापथविमहासमुद्दादयो विय हि तस्स भोतो अनन्ता अप्पमेय्या गुणा आकासमिव वित्थारिताति।
३९०. अप्पटिसंविदितोति अविञ्ञातआगमनो। पब्बजिते उपसङ्कमन्तेन हि चीवरपरिकम्मादिसमये वा एकं निवासेत्वा सरीरभञ्जनसमये वा उपसङ्कमित्वा ततोव पटिनिवत्तितब्बं होति, पटिसन्थारमत्तम्पि न जायति। पुरेतरं पन ओकासे कारिते दिवाट्ठानं सम्मज्जित्वा चीवरं पारुपित्वा भिक्खु विवित्ते ठाने निसीदति, तं आगन्त्वा पस्सन्ता दस्सनेनपि पसीदन्ति, पटिसन्थारो जायति, पञ्हब्याकरणं वा धम्मकथा वा लब्भति। तस्मा पण्डिता ओकासं कारेन्ति। सो च नेसं अञ्ञतरो, तेनस्स एतदहोसि। जिण्णो वुड्ढोति अत्तनो उग्गतभावं अकथेत्वा कस्मा एवमाह? बुद्धा नाम अनुद्दयसम्पन्ना होन्ति, महल्लकभावं ञत्वा सीघं ओकासं करिस्सतीति एवमाह।
३९१. ओरमिय ओकासमकासीति वेगेन उट्ठाय द्विधा भिज्जित्वा ओकासमकासि।
ये मेति ये मया। नारीसमानसव्हयाति नारीसमाननामं इत्थिलिङ्गं, तेन अव्हातब्बाति नारीसमानसव्हया, इत्थिलिङ्गेन वत्तब्बाति वोहारकुसलताय एवं वदति। पहूतजिव्होति पुथुलजिव्हो। निन्नामयेतन्ति नीहर एतम्।
३९३. केवलीति सकलगुणसम्पन्नो।
३९४. पच्चभासीति एकप्पहारेन पुच्छिते अट्ठ पञ्हे ब्याकरोन्तो पतिअभासि। यो वेदीति यो विदति जानाति, यस्स पुब्बेनिवासो पाकटो। सग्गापायञ्च पस्सतीति दिब्बचक्खुञाणं कथितम्। जातिक्खयं पत्तोति अरहत्तं पत्तो। अभिञ्ञा वोसितोति तं अरहत्तं अभिजानित्वा वोसितो वोसानप्पत्तो। मुनीति अरहत्तञाणमोनेय्येन समन्नागतो।
विसुद्धन्ति पण्डरम्। मुत्तं रागेहीति किलेसरागेहि मुत्तम्। पहीनजातिमरणोति जातिक्खयप्पत्तत्ता पहीनजातिको, जातिपहानेनेव पहीनमरणो। ब्रह्मचरियस्स केवलीति यं ब्रह्मचरियस्स केवली सकलभावो, तेन समन्नागतो, सकलचतुमग्गब्रह्मचरियवासोति अत्थो। पारगू सब्बधम्मानन्ति सब्बेसं लोकियलोकुत्तरधम्मानं अभिञ्ञाय पारं गतो, सब्बधम्मे अभिजानित्वा ठितोति अत्थो। पारगूति वा एत्तावता परिञ्ञापारगू पञ्चन्नं खन्धानं, पहानपारगू सब्बकिलेसानं , भावनापारगू चतुन्नं मग्गानं, सच्छिकिरियापारगू निरोधस्स, समापत्तिपारगू सब्बसमापत्तीनन्ति अयमत्थो वुत्तो। पुन सब्बधम्मानन्ति इमिना अभिञ्ञापारगू वुत्तोति। बुद्धो तादी पवुच्चतीति तादिसो छहि आकारेहि पारं गतो सब्बाकारेन चतुन्नं सच्चानं बुद्धत्ता बुद्धोति पवुच्चतीति।
किं पन एत्तावता सब्बे पञ्हा विस्सज्जिता होन्तीति? आम विस्सज्जिता, चित्तं विसुद्धं जानाति, मुत्तं रागेहीति इमिना ताव बाहितपापत्ता ब्राह्मणोति पठमपञ्हो विस्सज्जितो होति। पारगूति इमिना वेदेहि गतत्ता वेदगूति दुतियपञ्हो विस्सज्जितो होति। पुब्बेनिवासन्तिआदीहि इमासं तिस्सन्नं विज्जानं अत्थिताय तेविज्जोति ततियपञ्हो विस्सज्जितो होति। मुत्तं रागेहि सब्बसोति इमिनाव निस्सटत्ता पापधम्मानं सोत्तियोति चतुत्थपञ्हो विस्सज्जितो होति। जातिक्खयं पत्तोति इमिना पन अरहत्तस्सेव वुत्तत्ता पञ्चमपञ्हो विस्सज्जितो होति। वोसितोति च ब्रह्मचरियस्स केवलीति च इमेहि छट्ठपञ्हो विस्सज्जितो होति। अभिञ्ञा वोसितो मुनीति इमिना सत्तमपञ्हो विस्सज्जितो होति। पारगू सब्बधम्मानं, बुद्धो तादी पवुच्चतीति इमिना अट्ठमपञ्हो विस्सज्जितो होति।
३९५. दानकथन्तिआदीनि हेट्ठा सुत्ते वित्थारितानेव। पच्चपादीति पटिपज्जि। धम्मस्सानुधम्मन्ति इमस्मिं सुत्ते धम्मो नाम अरहत्तमग्गो, अनुधम्मो नाम हेट्ठिमा तयो मग्गा तीणि च सामञ्ञफलानि, तानि पटिपाटिया पटिलभीति अत्थो। न च मं धम्माधिकरणं विहेसेसीति मञ्च धम्मकारणा न किलमेसि, न पुनप्पुनं कथापेसीति वुत्तं होति। सेसं सब्बत्थ उत्तानमेव। तत्थ परिनिब्बायीति पन पदेन देसनाय अरहत्तेनेव कूटं गहितन्ति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
ब्रह्मायुसुत्तवण्णना निट्ठिता।

२. सेलसुत्तवण्णना

३९६. एवं मे सुतन्ति सेलसुत्तम्। तत्थ अङ्गुत्तरापेसूतिआदि पोतलियसुत्ते वित्थारितमेव। अड्ढतेळसेहीति अड्ढेन तेळसेहि, द्वादसहि सतेहि पञ्ञासाय च भिक्खूहि सद्धिन्ति वुत्तं होति। ते पन सावकसन्निपाते सन्निपतिता भिक्खूयेव सब्बे एहिभिक्खुपब्बज्जाय पब्बजिता खीणासवा। केणियोति तस्स नामं, जटिलोति तापसो। सो किर ब्राह्मणमहासालो, धनरक्खणत्थाय पन तापसपब्बज्जं समादाय रञ्ञो पण्णाकारं दत्वा भूमिभागं गहेत्वा तत्थ अस्समं कारेत्वा वसति पञ्चहि सकटसतेहि वणिज्जं पयोजेत्वा कुलसहस्सस्स निस्सयो हुत्वा, अस्समेपि चस्स एको तालरुक्खो दिवसे दिवसे एकं सोवण्णमयं तालफलं मुञ्चतीति वदन्ति। सो दिवा कासायानि धारेति, जटा च बन्धति, रत्तिं कामसम्पत्तिं अनुभवति। धम्मिया कथायाति पानकानिसंसपटिसंयुत्ताय धम्मिया कथाय। अयञ्हि केणियो तुच्छहत्थो भगवतो दस्सनाय गन्तुं लज्जायमानो – ‘‘विकालभोजना विरतानम्पि पानकं कप्पती’’ति चिन्तेत्वा सुसङ्खतबदरपानं पञ्चहि काजसतेहि गाहापेत्वा अगमासि। एवं गतभावो चस्स – ‘‘अथ खो केणियस्स जटिलस्स एतदहोसि किं नु खो अहं समणस्स गोतमस्स हरापेय्य’’न्ति भेसज्जक्खन्धके (महाव॰ ३००) पाळिआरुळ्होयेव।
दुतियम्पि खो भगवाति कस्मा पुनप्पुनं पटिक्खिपि? तित्थियानं पटिक्खेपपसन्नताय, अकारणमेतं, नत्थि बुद्धानं पच्चयहेतु एवरूपं कोहञ्ञम्। अयं पन अड्ढतेळसानि भिक्खुसतानि दिस्वा एत्तकानंयेव भिक्खं पटियादेस्सति, स्वेव सेलो तीहि पुरिससतेहि सद्धिं पब्बजिस्सति। अयुत्तं खो पन नवके अञ्ञतो पेसेत्वा इमेहेव सद्धिं गन्तुं, इमे वा अञ्ञतो पेसेत्वा नवकेहि सद्धिं गन्तुम्। अथापि सब्बे गहेत्वा गमिस्सामि, भिक्खाहारो नप्पहोस्सति। ततो भिक्खूसु पिण्डाय चरन्तेसु मनुस्सा उज्झायिस्सन्ति – ‘‘चिरस्सापि केणियो समणं गोतमं निमन्तेत्वा यापनमत्तं दातुं नासक्खी’’ति, सयम्पि विप्पटिसारी भविस्सति। पटिक्खेपे पन कते ‘‘समणो गोतमो पुनप्पुनं ‘त्वञ्च ब्राह्मणेसु अभिप्पसन्नो’ति ब्राह्मणानं नामं गण्हाती’’ति चिन्तेत्वा ब्राह्मणेपि निमन्तेतुकामो भविस्सति, ततो ब्राह्मणे पाटियेक्कं निमन्तेस्सति , ते तेन निमन्तिता भिक्खू हुत्वा भुञ्जिस्सन्ति। एवमस्स सद्धा अनुरक्खिता भविस्सतीति पुनप्पुनं पटिक्खिपि। किञ्चापि खो, भोति इमिना इदं दीपेति, – ‘‘भो गोतम, किं जातं यदि अहं ब्राह्मणेसु अभिप्पसन्नो, अधिवासेतु भवं गोतमो, अहं ब्राह्मणानम्पि दातुं सक्कोमि तुम्हाकम्पी’’ति।
कायवेय्यावटिकन्ति कायवेय्यावच्चम्। मण्डलमाळन्ति दुस्समण्डपम्।
३९७. आवाहोति कञ्ञागहणम्। विवाहोति कञ्ञादानम्। सो मे निमन्तितोति सो मया निमन्तितो। अथ ब्राह्मणो परिपक्कोपनिस्सयत्ता बुद्धसद्दं सुत्वाव अमतेनेवाभिसित्तो पसादं आविकरोन्तो बुद्धोति , भो केणिय, वदेसीति आह। केणियो यथाभूतं आचिक्खन्तो बुद्धोति, भो सेल, वदामीति आह। ततो नं पुनपि दळ्हीकरणत्थं पुच्छि, इतरोपि तथेव आरोचेसि।
३९८. अथस्स कप्पसतसहस्सेहिपि बुद्धसद्दस्सेव दुल्लभभावं सम्पस्सतो। एतदहोसीति। एतं ‘‘घोसोपि खो’’तिआदि अहोसि। नीलवनराजीति नीलवण्णरुक्खपन्ति। पदे पदन्ति पदप्पमाणे पदम्। अच्चासन्ने हि अतिदूरे वा पादे निक्खिपमाने सद्दो उट्ठाति, तं पटिसेधेन्तो एवमाह। सीहाव एकचराति गणवासी सीहो सीहपोतकादीहि सद्धिं पमादं आपज्जति, एकचरो अप्पमत्तो होति। इति अप्पमादविहारं दस्सेन्तो एकचरसीहेन ओपम्मं करोति। मा मे भोन्तोति आचारं सिक्खापेन्तो आह। अयञ्हेत्थ अधिप्पायो – सचे तुम्हे कथावारं अलभित्वा मम कथाय अन्तरे कथं पवेसेस्सथ, ‘‘अन्तेवासिके सिक्खापेतुं नासक्खी’’ति मय्हं गरहा उप्पज्जिस्सति, तस्मा ओकासं पस्सित्वा मन्तेय्याथाति। नो च खो नं जानामीति विपस्सीपि बोधिसत्तो चतुरासीतिसहस्सत्थेरपब्बजितपरिवारो सत्त मासानि बोधिसत्तचारिकं चरि, बुद्धुप्पादकालो विय अहोसि। अम्हाकम्पि बोधिसत्तो छब्बस्सानि बोधिसत्तचारिकं चरि। एवं परिपुण्णसरीरलक्खणेहि समन्नागतापि बुद्धा न होन्ति। तस्मा ब्राह्मणो ‘‘नो च खो नं जानामी’’ति आह।
३९९. परिपुण्णकायोति लक्खणेहि परिपुण्णताय अहीनङ्गताय च परिपुण्णसरीरो। सुरुचीति सुन्दरसरीरप्पभो। सुजातोति आरोहपरिणाहसम्पत्तिया सण्ठानसम्पत्तिया च सुनिब्बत्तो। चारुदस्सनोति सुचिरम्पि पस्सन्तानं अतित्तिजनको मनोहरदस्सनो। सुवण्णवण्णोति सुवण्णसदिसवण्णो। सुसुक्कदाठोति सुट्ठु सुक्कदाठो। महापुरिसलक्खणाति पठमं वुत्तब्यञ्जनानेव वचनन्तरेन निगमेन्तो आह।
इदानि तेसु लक्खणेसु अत्तनो चित्तरुचितानि गहेत्वा थोमेन्तो पसन्ननेत्तोतिआदिमाह। भगवा हि पञ्चवण्णपसादसम्पत्तिया पसन्ननेत्तो, पुण्णचन्दसदिसमुखताय सुमुखो, आरोहपरिणाहसम्पत्तिया ब्रहा, ब्रह्मुजुगत्तताय उजु, जुतिमन्तताय पतापवा। यम्पि चेत्थ पुब्बे वुत्तं, तं ‘‘मज्झे समणसङ्घस्सा’’ति इमिना परियायेन थोमयता पुन वुत्तम्। एदिसो हि एवं विरोचति। उत्तरगाथायपि एसेव नयो। उत्तमवण्णीनोति उत्तमवण्णसम्पन्नस्स। रथेसभोति उत्तमसारथि। जम्बुसण्डस्साति जम्बुदीपस्स। पाकटेन इस्सरियं इस्सरो होति।
खत्तियाति जातिखत्तिया। भोगीति भोगिया। राजानोति ये केचि रज्जं कारेन्ता। राजाभिराजाति राजूनं पूजनीयो, अधिराजा हुत्वा, चक्कवत्तीति अधिप्पायो। मनुजिन्दोति मनुस्साधिपति परमिस्सरो हुत्वा।
एवं वुत्ते भगवा – ‘‘ये ते भवन्ति अरहन्तो सम्मासम्बुद्धा, ते सकवण्णे भञ्ञमाने अत्तानं पातुकरोन्ती’’ति इमं सेलस्स मनोरथं पूरेन्तो राजाहमस्मीतिआदिमाह। तत्रायमधिप्पायो – यं मं त्वं सेल ‘‘राजा अरहसि भवितु’’न्ति याचसि, एत्थ अप्पोस्सुक्को होति राजाहमस्मि। सति च राजत्ते यथा अञ्ञो राजा योजनसतं वा अनुसासति योजनसहस्सं वा, चक्कवत्ती हुत्वापि चतुदीपपरियन्तमत्तं वा, नाहमेवं परिच्छिन्नविसयो, अहञ्हि धम्मराजा अनुत्तरो भवग्गतो अवीचिपरियन्तं कत्वा तिरियं अप्पमाणलोकधातुयो अनुसासामि। यावता हि अपदद्विपदादिभेदा सत्ता, अहं तेसं अग्गो। न हि मे कोचि सीलेन वा…पे॰… विमुत्तिञाणदस्सनेन वा पटिभागो अत्थि, स्वाहं एवं धम्मराजा अनुत्तरो अनुत्तरेनेव चतुसतिपट्ठानादिभेदेन धम्मेन चक्कं वत्तेमि। इदं पजहथ, इदं उपसम्पज्ज विहरथाति आणाचक्कं, इदं खो पन, भिक्खवे, दुक्खं अरियसच्चन्तिआदिना परियत्तिधम्मेन धम्मचक्कमेव वा। चक्कं अप्पटिवत्तियन्ति यं चक्कं अप्पटिवत्तियं होति समणेन वा…पे॰… केनचि वा लोकस्मिन्ति।
एवं अत्तानं आविकरोन्तं भगवन्तं दिस्वा पीतिसोमनस्सजातो सेलो पुन दळ्हीकरणत्थं सम्बुद्धो पटिजानासीति गाथाद्वयमाह। तत्थ को नु सेनापतीति रञ्ञो भोतो धम्मेन पवत्तितस्स चक्कस्स अनुपवत्तको सेनापति को नूति पुच्छि।
तेन च समयेन भगवतो दक्खिणपस्से आयस्मा सारिपुत्तो निसिन्नो होति सुवण्णपुञ्जो विय सिरिया सोभमानो, तं दस्सेन्तो भगवा मया पवत्तितन्ति गाथमाह। तत्थ अनुजातो तथागतन्ति तथागतं हेतुं अनुजातो, तथागतेन हेतुना जातोति अत्थो। अपिच अवजातो अनुजातो अतिजातोति तयो वुत्ता। तेसु अवजातो दुस्सीलो, सो तथागतस्स पुत्तो नाम न होति। अतिजातो नाम पितरा उत्तरितरो, तादिसोपि तथागतस्स पुत्तो नत्थि। तथागतस्स पन एको अनुजातोव पुत्तो होति, तं दस्सेन्तो एवमाह।
एवं ‘‘को नु सेनापती’’ति पञ्हं ब्याकरित्वा यं सेलो आह ‘‘सम्बुद्धो पटिजानासी’’ति, तत्र नं निक्कङ्खं कातुकामो ‘‘नाहं पटिञ्ञामत्तेनेव पटिजानामि, अपिचाहं इमिना कारणेन बुद्धो’’ति ञापेतुं अभिञ्ञेय्यन्ति गाथमाह। तत्र अभिञ्ञेय्यन्ति विज्जा च विमुत्ति च। भावेतब्बं मग्गसच्चम्। पहातब्बं समुदयसच्चम्। हेतुवचनेन पन फलसिद्धितो तेसं फलानि निरोधसच्चदुक्खसच्चानिपि वुत्तानेव होन्ति। एवं सच्छिकातब्बं सच्छिकतं परिञ्ञातब्बं परिञ्ञातन्ति इदम्पेत्थ सङ्गहितन्ति चतुसच्चभावनाफलञ्च विमुत्तिञ्च दस्सेन्तो ‘‘बुज्झितब्बं बुज्झित्वा बुद्धो जातोस्मी’’ति युत्तहेतुना बुद्धभावं साधेति।
एवं निप्परियायेन अत्तानं आविकत्वा अत्तनि कङ्खावितरणत्थं ब्राह्मणं अतिचारियमानो विनयस्सूति गाथत्तयमाह। तत्थ सल्लकत्तोति रागादिसल्लकन्तनो। अनुत्तरोति यथा बाहिरवेज्जेन वूपसमितरोगो इमस्मिञ्ञेवत्तभावे कुप्पति, न एवम्। मया वूपसमितस्स पन रोगस्स भवन्तरेपि उप्पत्ति नत्थि, तस्मा अहं अनुत्तरोति अत्थो। ब्रह्मभूतोति सेट्ठभूतो। अतितुलोति तुलं अतीतो, निरुपमोति अत्थो। मारसेनप्पमद्दनोति कामा ते पठमा सेनाति एवं आगताय मारसेनाय पमद्दनो। सब्बामित्तेति खन्धकिलेसाभिसङ्खारमच्चुदेवपुत्तमारसङ्खाते सब्बपच्चत्थिके। वसीकत्वाति अत्तनो वसे वत्तेत्वा। अकुतोभयोति कुतोचि अभयो।
एवं वुत्ते सेलो ब्राह्मणो तावदेव भगवति सञ्जातपसादो पब्बज्जापेक्खो हुत्वा इमं भोन्तोति गाथत्तयमाह। तत्थ कण्हाभिजातिकोति चण्डालादिनीचकुले जातो। ततो तेपि माणवका पब्बज्जापेक्खा हुत्वा एवञ्चे रुच्चति, भोतोति गाथमाहंसु। अथ सेलो तेसु माणवकेसु तुट्ठचित्तो ते च दस्सेन्तो पब्बज्जं याचन्तो ‘‘ब्राह्मणा’’ति गाथमाह।
ततो भगवा यस्मा सेलो अतीते पदुमुत्तरस्स भगवतो सासने तेसंयेव तिण्णं पुरिससतानं गणसेट्ठो हुत्वा तेहि सद्धिं परिवेणं कारेत्वा दानादीनि पुञ्ञानि कत्वा तेन कम्मेन देवमनुस्ससम्पत्तिं अनुभवमानो पच्छिमे भवे तेसंयेव आचरियो हुत्वा निब्बत्तो, तञ्च तेसं कम्मं विमुत्तिपरिपाकाय परिपक्कं एहिभिक्खुभावस्स च उपनिस्सयभूतं, तस्मा ते सब्बेव एहिभिक्खुपब्बज्जं पब्बाजेन्तो स्वाक्खातन्ति गाथमाह। तत्थ सन्दिट्ठिकन्ति सयमेव दट्ठब्बं पच्चक्खम्। अकालिकन्ति मग्गानन्तरफलुप्पत्तिया न कालन्तरं पत्तब्बफलम्। यत्थ अमोघाति यस्मिं मग्गब्रह्मचरिये अप्पमत्तस्स सिक्खत्तयपूरणेन सिक्खतो पब्बज्जा अमोघा होति, सफलाति अत्थो। एवञ्च वत्वा ‘‘एथ भिक्खवो’’ति भगवा अवोच। ते सब्बे पत्तचीवरधरा हुत्वा आकासेनागन्त्वा वस्ससतिकत्थेरा विय सुविनीता भगवन्तं अभिवादयिंसु। एवमिमं तेसं एहिभिक्खुभावं सन्धाय ‘‘अलत्थ खो सेलो’’तिआदि वुत्तम्।
४००. इमाहीति इमाहि केणियस्स चित्तानुकूलाहि गाथाहि। तत्थ अग्गिपरिचरियं विना ब्राह्मणानं यञ्ञाभावतो ‘‘अग्गिहुत्तमुखा यञ्ञा’’ति वुत्तम्। अग्गिहुत्तसेट्ठा अग्गिजुहनप्पधानाति अत्थो। वेदे सज्झायन्तेहि पठमं सज्झायितब्बतो, सावित्ती, ‘‘छन्दसो मुख’’न्ति वुत्तो। मनुस्सानं सेट्ठतो राजा ‘‘मुख’’न्ति वुत्तो। नदीनं आधारतो पटिसरणतो च सागरो ‘‘मुख’’न्ति वुत्तो। चन्दयोगवसेन ‘‘अज्ज कत्तिका अज्ज रोहिणी’’ति सञ्ञाणतो आलोककरणतो सोम्मभावतो च ‘‘नक्खत्तानं मुखं चन्दो’’ति वुत्तम्। तपन्तानं अग्गत्ता आदिच्चो ‘‘तपतं मुख’’न्ति वुत्तो। दक्खिणेय्यानं पन अग्गत्ता विसेसेन तस्मिं समये बुद्धप्पमुखं सङ्घं सन्धाय ‘‘पुञ्ञं आकङ्खमानानं, सङ्घो एव यजतं मुख’’न्ति वुत्तम्। तेन सङ्घो पुञ्ञस्स आयमुखन्ति दस्सेति।
यं तं सरणन्ति अञ्ञं ब्याकरणगाथमाह। तस्सत्थो – पञ्चहि चक्खूहि चक्खुमा भगवा यस्मा मयं इतो अट्ठमे दिवसे तं सरणं आगतम्हा, तस्मा अत्तना तव सासने अनुत्तरेन दमथेन दन्ताम्हा, अहो ते सरणस्स आनुभावोति।
ततो परं भगवन्तं द्वीहि गाथाहि थोमेत्वा ततियाय वन्दनं याचन्तो भिक्खवो तिसता इमेतिआदिमाहाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
सेलसुत्तवण्णना निट्ठिता।

३. अस्सलायनसुत्तवण्णना

४०१. एवं मे सुतन्ति अस्सलायनसुत्तम्। तत्थ नानावेरज्जकानन्ति अङ्गमगधादीहि नानप्पकारेहि वेरज्जेहि आगतानं, तेसु वा रट्ठेसु जातसंवड्ढानन्तिपि अत्थो। केनचिदेवाति यञ्ञुपासनादिना अनियमितकिच्चेन। चातुवण्णिन्ति चतुवण्णसाधारणम्। मयं पन न्हानसुद्धिया भावनासुद्धियापि ब्राह्मणाव सुज्झन्तीति वदाम, अयुत्तम्पि समणो गोतमो करोतीति मञ्ञमाना एवं चिन्तयिंसु। वुत्तसिरोति वापितसिरो।
धम्मवादीति सभाववादी। दुप्पटिमन्तियाति अम्हादिसेहि अधम्मवादीहि दुक्खेन पटिमन्तितब्बा होन्ति। धम्मवादिनो नाम पराजयो न सक्का कातुन्ति दस्सेति। परिब्बाजकन्ति पब्बज्जाविधानं, तयो वेदे उग्गहेत्वा सब्बपच्छा पब्बजन्ता येहि मन्तेहि पब्बजन्ति, पब्बजिता च ये मन्ते परिहरन्ति, यं वा आचारं आचरन्ति, तं सब्बं भोता चरितं सिक्खितम्। तस्मा तुय्हं पराजयो नत्थि, जयोव भविस्सतीति मञ्ञन्ता एवमाहंसु।
४०२. दिस्सन्ति खो पनातिआदि तेसं लद्धिभिन्दनत्थं वुत्तम्। तत्थ ब्राह्मणियोति ब्राह्मणानं पुत्तपटिलाभत्थाय आवाहविवाहवसेन कुला आनीता ब्राह्मणियो दिस्सन्ति । ता खो पनेता अपरेन समयेन उतुनियोपि होन्ति, सञ्जातपुप्फाति अत्थो। गब्भिनियोति सञ्जातगब्भा। विजायमानाति पुत्तधीतरो जनयमाना। पायमानाति दारके थञ्ञं पायन्तियो। योनिजाव समानाति ब्राह्मणीनं पस्सावमग्गेन जाता समाना। एवमाहंसूति एवं वदन्ति। कथं? ब्राह्मणोव सेट्ठो वण्णो…पे॰… ब्रह्मदायादाति। यदि पन नेसं सच्चवचनं सिया, ब्राह्मणीनं कुच्छि महाब्रह्मुनो उरो भवेय्य, ब्राह्मणीनं पस्सावमग्गो महाब्रह्मुनो मुखं भवेय्य, एत्तावता ‘‘मयं महाब्रह्मुनो उरे वसित्वा मुखतो निक्खन्ता’’ति वत्तुं मा लभन्तूति अयं मुखतो जातच्छेदकवादो वुत्तो।
४०३. अय्यो हुत्वा दासो होति, दासो हुत्वा अय्यो होतीति ब्राह्मणो सभरियो वणिज्जं पयोजेन्तो योनकरट्ठं वा कम्बोजरट्ठं वा गन्त्वा कालं करोति, तस्स गेहे वयप्पत्ते पुत्ते असति ब्राह्मणी दासेन वा कम्मकरेन वा सद्धिं संवासं कप्पेति। एकस्मिं दारके जाते सो पुरिसो दासोव होति, तस्स जातदारको पन दायज्जसामिको होति। मातितो सुद्धो पितितो असुद्धो सो वणिज्जं पयोजेन्तो मज्झिमपदेसं गन्त्वा ब्राह्मणदारिकं गहेत्वा तस्सा कुच्छिस्मिं पुत्तं पटिलभति, सोपि मातितोव सुद्धो होति पितितो असुद्धो। एवं ब्राह्मणसमयस्मिञ्ञेव जातिसम्भेदो होतीति दस्सनत्थमेतं वुत्तम्। किं बलं, को अस्सासोति यत्थ तुम्हे दासा होन्ता सब्बेव दासा होथ, अय्या होन्ता सब्बेव अय्या होथ, एत्थ वो को थामो, को अवस्सयो, यं ब्राह्मणोव सेट्ठो वण्णोति वदथाति दीपेति।
४०४. खत्तियोव नु खोतिआदयो सुत्तच्छेदकवादा नाम होन्ति।
४०८. इदानि चातुवण्णिसुद्धिं दस्सेन्तो इध राजातिआदिमाह। सापानदोणियाति सुनखानं पिवनदोणिया। अग्गिकरणीयन्ति सीतविनोदनअन्धकारविधमनभत्तपचनादि अग्गिकिच्चम्। एत्थ अस्सलायनाति एत्थ सब्बस्मिं अग्गिकिच्चं करोन्ते।
४०९. इदानि यदेतं ब्राह्मणा चातुवण्णिसुद्धीति वदन्ति, एत्थ चातुवण्णाति नियमो नत्थि। पञ्चमो हि पादसिकवण्णोपि अत्थीति संखित्तेन तेसं वादे दोसदस्सनत्थं इध खत्तियकुमारोतिआदिमाह। तत्र अमुत्र च पनेसानन्ति अमुस्मिञ्च पन पुरिमनये एतेसं माणवकानं किञ्चि नानाकरणं न पस्सामीति वदति। नानाकरणं पन तेसम्पि अत्थियेव। खत्तियकुमारस्स हि ब्राह्मणकञ्ञाय उप्पन्नो खत्तियपादसिको नाम, इतरो ब्राह्मणपादसिको नाम, एते हीनजातिमाणवका।
एवं पञ्चमस्स वण्णस्स अत्थिताय चातुवण्णिसुद्धीति एतेसं वादे दोसं दस्सेत्वा इदानि पुन चातुवण्णिसुद्धियं ओवदन्तो तं किं मञ्ञसीतिआदिमाह। तत्थ सद्धेति मतकभत्ते। थालिपाकेति पण्णाकारभत्ते। यञ्ञेति यञ्ञभत्ते। पाहुनेति आगन्तुकानं कतभत्ते। किं हीति किं महप्फलं भविस्सति, नो भविस्सतीति दीपेति।
४१०. भूतपुब्बन्ति अस्सलायन पुब्बे मयि जातिया हीनतरे तुम्हे सेट्ठतरा समानापि मया जातिवादे पञ्हं पुट्ठा सम्पादेतुं न सक्खित्थ, इदानि तुम्हे हीनतरा हुत्वा मया सेट्ठतरेन बुद्धानं सके जातिवादपञ्हं पुट्ठा किं सम्पादेस्सथ? न एत्थ चिन्ता कातब्बाति माणवं उपत्थम्भेन्तो इमं देसनं आरभि। तत्थ असितोति काळको। देवलोति तस्स नामं, अयमेव भगवा तेन समयेन। पटलियोति गणङ्गणुपाहना। पत्थण्डिलेति पण्णसालपरिवेणे। को नु खोति कहं नु खो। गामण्डलरूपो वियाति गामदारकरूपो विय। सो ख्वाहं, भो, होमीति सो अहं, भो, असितदेवलो होमीति वदति। तदा किर महासत्तो कोण्डदमको हुत्वा विचरति। अभिवादेतुं उपक्कमिंसूति वन्दितुं उपक्कमं अकंसु। ततो पट्ठाय च वस्ससतिकतापसोपि तदहुजातं ब्राह्मणकुमारं अवन्दन्तो कोण्डितो होति।
४११. जनिका माताति याय तुम्हे जनिता, सा वो जनिका माता। जनिकामातूति जनिकाय मातु। यो जनकोति यो जनको पिता। ‘‘यो जनिको पितातेव’’ वा पाठो।
असितेनाति पञ्चाभिञ्ञेन असितेन देवलेन इसिना इमं गन्धब्बपञ्हं पुट्ठा न सम्पायिस्सन्ति। येसन्ति येसं सत्तन्नं इसीनम्। न पुण्णो दब्बिगाहोति तेसं सत्तन्नं इसीनं दब्बिं गहेत्वा पण्णं पचित्वा दायको पुण्णो नाम एको अहोसि, सो दब्बिगहणसिप्पं जानाति। त्वं साचरियको तेसं पुण्णोपि न होति, तेन ञातं दब्बिगहणसिप्पमत्तम्पि न जानासीति। सेसं सब्बत्थ उत्तानमेवाति।
अयं पन अस्सलायनो सद्धो अहोसि पसन्नो, अत्तनो अन्तोनिवेसनेयेव चेतियं कारेसि। यावज्जदिवसा अस्सलायनवंसे जाता निवेसनं कारेत्वा अन्तोनिवेसने चेतियं करोन्तेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
अस्सलायनसुत्तवण्णना निट्ठिता।

४. घोटमुखसुत्तवण्णना

४१२. एवं मे सुतन्ति घोटमुखसुत्तम्। तत्थ खेमियम्बवनेति एवंनामके अम्बवने। धम्मिको परिब्बजोति धम्मिका पब्बज्जा। अदस्सनाति तुम्हादिसानं वा पण्डितानं अदस्सनेन। यो वा पनेत्थ धम्मोति यो वा पन एत्थ धम्मो सभावो, तस्सेव वा अदस्सनेन। इमिना ‘‘अम्हाकं कथा अप्पमाणं, धम्मोव पमाण’’न्ति दस्सेति। ततो थेरो ‘‘नवउपोसथागारे विय बहुना कम्मेन इध भवितब्ब’’न्ति चिन्तेत्वा चङ्कमा ओरुय्ह पण्णसालं पविसित्वा निसीदि। तं दस्सेतुं एवं वुत्तेतिआदि वुत्तम्।
४१३. चत्तारोमे ब्राह्मणाति थेरस्स किर एतदहोसि – ‘‘अयं ब्राह्मणो ‘धम्मिकं पब्बज्जं उपगतो समणो वा ब्राह्मणो वा नत्थी’ति वदति। इमस्स चत्तारो पुग्गले द्वे च परिसा दस्सेत्वा ‘चतुत्थं पुग्गलं कतराय परिसाय बहुलं पस्ससी’ति पुच्छिस्सामि, जानमानो ‘अनागारियपरिसाय’न्ति वक्खति। एवमेतं सकमुखेनेव ‘धम्मिको परिब्बजो अत्थी’ति वदापेस्सामी’’ति इमं देसनं आरभि।
४१४. तत्थ सारत्तरत्ताति सुट्ठु रत्तरत्ता। सानुग्गहा वाचा भासिता सकारणा वाचा भासिता। वुत्तञ्हेतं मया ‘‘अम्हाकं कथा अप्पमाणं, धम्मोव पमाण’’न्ति।
४२१. किं पन तेति गिहि नाम कप्पियम्पि अकप्पियम्पि वदेय्याति विवेचनत्थं पुच्छि। कारापेसीति मापेसि। कारापेत्वा च पन कालं कत्वा सग्गे निब्बत्तो। एतस्स किर जाननसिप्पे मातरम्पि पितरम्पि घातेत्वा अत्ताव घातेतब्बोति आगच्छति। एतं सिप्पं जानन्तो ठपेत्वा एतं अञ्ञो सग्गे निब्बत्तो नाम नत्थि, एस पन थेरं उपनिस्साय पुञ्ञं कत्वा तत्थ निब्बत्तित्वा च पन ‘‘केनाहं कम्मेन इध निब्बत्तो’’ति आवज्जेत्वा यथाभूतं ञत्वा एकदिवसं जिण्णाय भोजनसालाय पटिसङ्खरणत्थं सङ्घे सन्निपतिते मनुस्सवेसेन आगन्त्वा पुच्छि – ‘‘किमत्थं, भन्ते, सङ्घो सन्निपतितो’’ति? भोजनसालाय पटिसङ्खरणत्थन्ति। केनेसा कारिताति? घोटमुखेनाति। इदानि सो कुहिन्ति? कालङ्कतोति। अत्थि पनस्स कोचि ञातकोति? अत्थि एका भगिनीति। पक्कोसापेथ नन्ति। भिक्खू पक्कोसापेसुम्। सो तं उपसङ्कमित्वा – ‘‘अहं, तव भाता, घोटमुखो नाम इमं सालं कारेत्वा सग्गे निब्बत्तो, असुके च असुके च ठाने मया ठपितं धनं अत्थि, तं गहेत्वा इमञ्च भोजनसालं कारेहि, दारके च पोसेही’’ति वत्वा भिक्खुसङ्घं वन्दित्वा वेहासं उप्पतित्वा देवलोकमेव अगमासि। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
घोटमुखसुत्तवण्णना निट्ठिता।

५. चङ्कीसुत्तवण्णना

४२२. एवं मे सुतन्ति चङ्कीसुत्तम्। तत्थ देववने सालवनेति तस्मिं किर देवतानं बलिकम्मं करीयति, तेन तं देववनन्तिपि सालवनन्तिपि वुच्चति। ओपासादं अज्झावसतीति ओपासादनामके ब्राह्मणगामे वसति, अभिभवित्वा वा आवसति, तस्स सामी हुत्वा याय मरियादाय तत्थ वसितब्बं, ताय मरियादाय वसति। उपसग्गवसेन पनेत्थ भुम्मत्थे उपयोगवचनं वेदितब्बं, तथस्स अनुप्पयोगत्ताव सेसपदेसु। तत्थ लक्खणं सद्दसत्थतो परियेसितब्बम्। सत्तुस्सदन्ति सत्तेहि उस्सदं उस्सन्नं, बहुजनं आकिण्णमनुस्सं पोसावनियहत्थिअस्समोरमिगादिअनेकसत्तसमाकिण्णञ्चाति अत्थो। यस्मा पन सो गामो बहि आविज्झित्वा जातेन हत्थिअस्सादीनं घासतिणेन चेव गेहच्छदनतिणेन च सम्पन्नो, तथा दारुकट्ठेहि चेव गेहसम्भारकट्ठेहि च, यस्मा चस्स अब्भन्तरे वट्टचतुरस्सादिसण्ठाना बहू पोक्खरणियो, जलजकुसुमविचित्तानि च बहि अनेकानि तळाकानि वा उदकस्स निच्चभरितानेव होन्ति, तस्मा सतिणकट्ठोदकन्ति वुत्तम्।
सह धञ्ञेन सधञ्ञं, पुब्बण्णापरण्णादिभेदं बहुधञ्ञसन्निचयन्ति अत्थो। एत्तावता यस्मिं गामे ब्राह्मणो सेतच्छत्तं उस्सापेत्वा राजलीलाय वसति। तस्स समिद्धिसम्पत्ति दीपिता होति। राजतो लद्धं भोग्गं राजभोग्गम्। केन दिन्नन्ति चे, रञ्ञा पसेनदिना कोसलेन दिन्नम्। राजदायन्ति रञ्ञो दायभूतं, दायज्जन्ति अत्थो। ब्रह्मदेय्यन्ति सेट्ठदेय्यं, छत्तं उस्सापेत्वा राजसङ्खेपेन भुञ्जितब्बन्ति अत्थो। अथ वा राजभोग्गन्ति सब्बं छेज्जभेज्जं अनुसासन्तेन तित्थपब्बतादीसु सुङ्कं गण्हन्तेन सेतच्छत्तं उस्सापेत्वा रञ्ञा हुत्वा भुञ्जितब्बम्। तत्थ रञ्ञा पसेनदिना कोसलेन दिन्नं राजदायन्ति। एत्थ रञ्ञा दिन्नत्ता राजदायं, दायकराजदीपनत्थं पनस्स ‘‘रञ्ञा पसेनदिना कोसलेन दिन्न’’न्ति इदं वुत्तम्। ब्रह्मदेय्यन्ति सेट्ठदेय्यं, यथा दिन्नं न पुन गहेतब्बं होति निस्सट्ठपरिच्चत्तं, एवं दिन्नन्ति अत्थो।
४२३. बहू बहू हुत्वा संहताति सङ्घा। एकेकिस्सा दिसाय सङ्घो तेसं अत्थीति सङ्घी। पुब्बे गामस्स अन्तो अगणा बहि निक्खमित्वा गणा सम्पन्नाति गणीभूता। उत्तरेनमुखाति उत्तरदिसाभिमुखा। खत्तं आमन्तेसीति खत्ता वुच्चति पुच्छितपञ्हब्याकरणसमत्थो महामत्तो, तं आमन्तेसि। आगमेन्तूति मुहुत्तं पटिमानेन्तु, अच्छन्तूति वुत्तं होति।
४२४. नानावेरज्जकानन्ति नानाविधेसु रज्जेसु अञ्ञेसु कासिकोसलादीसु जाता वा निवसन्ति वा, ततो वा आगताति नानावेरज्जका, तेसं नानावेरज्जकानम्। केनचिदेवाति अनियमितेन यञ्ञुपासनादिना केनचि किच्चेन। ते तस्स गमनं सुत्वा चिन्तेसुं – ‘‘अयं, चङ्की, उग्गतब्राह्मणो, येभुय्येन च अञ्ञे ब्राह्मणा समणं गोतमं सरणं गता, अयमेव न गतो। स्वायं सचे तत्थ गमिस्सति, अद्धा समणस्स गोतमस्स आवट्टनिया मायाय आवट्टितो सरणं गमिस्सति। ततो एतस्सापि गेहद्वारे ब्राह्मणानं असन्निपातो भविस्सति। हन्दस्स गमनन्तरायं करोमा’’ति सम्मन्तयित्वा तत्थ अगमंसु। तं सन्धाय ‘‘अथ खो ते ब्राह्मणा’’तिआदि वुत्तम्।
तत्थ उभतोति द्वीहि पक्खेहि। मातितो च पितितो चाति, भोतो माता ब्राह्मणी, मातुमाता ब्राह्मणी, तस्सापि माता ब्राह्मणी। पिता ब्राह्मणो, पितुपिता ब्राह्मणो, तस्सपि पिता ब्राह्मणोति। एवं भवं उभतो सुजातो, मातितो च पितितो च। संसुद्धगहणिकोति संसुद्धा ते मातु गहणी, संसुद्धा ते मातु कुच्छीति अत्थो। याव सत्तमा पितामहयुगाति एत्थ पितु पिता पितामहो, पितामहस्स युगं पितामहयुगम्। युगन्ति आयुप्पमाणं वुच्चति। अभिलापमत्तमेव चेतं, अत्थतो पन पितामहोव पितामहयुगम्। ततो उद्धं सब्बेपि पुब्बपुरिसा पितामहग्गहणेनेव गहिता। एवं याव सत्तमो पुरिसो, ताव संसुद्धगहणिको। अथ वा अक्खित्तो अनुपकुट्ठो जातिवादेनाति दस्सेति। अक्खित्तोति अपनेथ एतं, किं इमिनाति एवं अक्खित्तो अनवक्खित्तो। अनुपक्कुट्ठोति न उपकुट्ठो, न अक्कोसं वा निन्दं वा पत्तपुब्बो। केन कारणेनाति। जातिवादेन, इतिपि हीनजातिको एसोति एवरूपेन वचनेनाति अत्थो। इमिनापङ्गेनाति इमिनापि कारणेन।
अड्ढोति इस्सरो। महद्धनोति महता धनेन समन्नागतो। भोतो हि गेहे पथवियं पंसुवालिका विय बहु धनं, समणो पन गोतमो अधनो भिक्खाय उदरं पूरेत्वा यापेतीति दस्सेन्ति । महाभोगोति पञ्चकामगुणवसेन महाउपभोगो। एवं यं यं गुणं वदन्ति, तस्स तस्स पटिपक्खवसेन भगवतो अगुणंयेव दस्सेमाति मञ्ञमाना वदन्ति।
अभिरूपोति अञ्ञेहि मनुस्सेहि अधिकरूपो। दस्सनीयोति दिवसम्पि पस्सन्तानं अतित्तिकरणतो दस्सनयोग्गो, दस्सनेनेव चित्तपसादजननतो पासादिको। पोक्खरता वुच्चति सुन्दरभावो, वण्णस्स पोक्खरता वण्णपोक्खरता, ताय वण्णपोक्खरताय, वण्णसम्पत्तियाति अत्थो। पोराणा पन पोक्खरन्ति सरीरं वदन्ति, वण्णं वण्णमेव। तेसं मतेन वण्णो च पोक्खरञ्च वण्णपोक्खरानि, तेसं भावो वण्णपोक्खरता। इति परमाय वण्णपोक्खरतायाति उत्तमपरिसुद्धेन वण्णेन चेव सरीरसण्ठानसम्पत्तिया चाति अत्थो। ब्रह्मवण्णीति सेट्ठवण्णी, परिसुद्धवण्णेसुपि सेट्ठेन सुवण्णवण्णेनेव समन्नागतोति अत्थो। ब्रह्मवच्छसीति महाब्रह्मुनो सरीरसदिसेन सरीरेन समन्नागतो। अखुद्दावकासो दस्सनायाति भोतो सरीरे दस्सनस्स ओकासो न खुद्दको महा। सब्बानेव ते अङ्गपच्चङ्गानि दस्सनीयानेव, तानि चापि महन्तानेवाति दीपेति।
सीलमस्स अत्थीति सीलवा। वुद्धं वड्ढितं सीलमस्साति वुद्धसीली। वुद्धसीलेनाति वुद्धेन वड्ढितेन सीलेन। समन्नागतोति युत्तो, इदं वुद्धसीलीपदस्सेव वेवचनम्। सब्बमेतं पञ्चसीलमत्तमेव सन्धाय वदन्ति।
काल्याणवाचोतिआदीसु कल्याणा सुन्दरा परिमण्डलपदब्यञ्जना वाचा अस्साति कल्याणवाचो। कल्याणं मधुरं वाक्करणं अस्साति कल्याणवाक्करणो। वाक्करणन्ति उदाहरणघोसो। गुणपरिपुण्णभावेन पुरे भवाति पोरी। पुरे वा भवत्ता पोरी। नागरिकित्थिया सुखुमालत्तनेन सदिसातिपि पोरी। ताय पोरिया। विस्सट्ठायाति अपलिबुद्धाय, सन्दिट्ठविलम्बितादिदोसरहिताय। अनेलगलायाति एलगलेन विरहिताय। एकच्चस्स हि कथेन्तस्स एलं गलति, लाला वा पग्घरति, खेळफुसितानि वा निक्खमन्ति, तस्स वाचा एलगला नाम होति। तब्बिपरितायाति अत्थो। अत्थस्स विञ्ञापनियातिआदिमज्झपरियोसानं पाकटं कत्वा भासितत्थस्स विञ्ञापनसमत्थाय। सेसमेत्थ ब्राह्मणवण्णे उत्तानमेव।
४२५. एवं वुत्तेति एवं तेहि ब्राह्मणेहि वुत्ते, चङ्की, ‘‘इमे ब्राह्मणा अत्तनो वण्णे वुच्चमाने अतुस्सनकसत्तो नाम नत्थि, वण्णमस्स भणित्वा निवारेस्सामाति जातिआदीहि मम वण्णं वदन्ति, न खो पन मे युत्तं अत्तनो वण्णे रज्जितुम्। हन्दाहं एतेसं वादं भिन्दित्वा समणस्स गोतमस्स महन्तभावं ञापेत्वा एतेसं तत्थ गमनं करोमी’’ति चिन्तेत्वा तेन हि, भो, ममापि सुणाथातिआदिमाह। तत्थ येपि ‘‘उभतो सुजातो’’तिआदयो अत्तनो गुणेहि सदिसा गुणा, तेपि ‘‘को चाहं, के च समणस्स गोतमस्स जातिसम्पत्तिआदयो गुणा’’ति अत्तनो गुणेहि उत्तरितरेयेव मञ्ञमानो, इतरे पन एकन्तेनेव भगवतो महन्तभावदीपनत्थं पकासेति। मयमेव अरहामाति एवं नियमेन्तो चेत्थ इदं दीपेति – यदि गुणमहन्तताय उपसङ्कमितब्बो नाम होति, यथा सिनेरुं उपनिधाय सासपो, महासमुद्दं उपनिधाय गोपदकं, सत्तसु महासरेसु उदकं उपनिधाय उस्सावबिन्दु परित्तो लामको, एवमेवं समणस्स गोतमस्स जातिसम्पत्तिआदयो गुणे उपनिधाय अम्हाकं गुणा परित्ता लामका, तस्मा मयमेव अरहाम तं भवन्तं गोतमं दस्सनाय उपसङ्कमितुन्ति।
भूमिगतञ्च वेहासट्ठञ्चाति एत्थ राजङ्गणे चेव उय्याने च सुधामट्ठा पोक्खरणियो सत्तरतनपूरिं कत्वा भूमियं ठपितं धनं भूमिगतं नाम, पासादनियूहादयो पन पूरेत्वा ठपितं वेहासट्ठं नाम। एवं ताव कुलपरियायेन आगतम्। तथागतस्स पन जातदिवसेयेव सङ्खो एलो उप्पलो पुण्डरीकोति चत्तारो निधयो उपगता। तेसु सङ्खो गावुतिको, एलो अड्ढयोजनिको, उप्पलो तिगावुतिको पुण्डरीको योजनिकोति। तेसुपि गहितगहितट्ठानं पूरतियेव। इति भगवा पहूतं हिरञ्ञसुवण्णं ओहाय पब्बजितोति वेदितब्बो। दहरो वातिआदीनि हेट्ठा वित्थारितानेव।
अखुद्दावकासोति एत्थ भगवति अपरिमाणोयेव दस्सनावकासोति वेदितब्बो। तत्रिदं वत्थुं – राजगहे किर अञ्ञतरो ब्राह्मणो ‘‘समणस्स किर गोतमस्स पमाणं गहेतुं न सक्का’’ति सुत्वा भगवतो पिण्डाय पविसनकाले सट्ठिहत्थं वेळुं गहेत्वा नगरद्वारस्स बहि ठत्वा सम्पत्ते भगवति वेळुं गहेत्वा समीपे अट्ठासि, वेळु भगवतो जाणुमत्तं पापुणि। पुनदिवसे द्वे वेळू घटेत्वा समीपे अट्ठासि , भगवा द्विन्नं वेळूनं उपरि द्विवेणुमत्तमेव पञ्ञायमानो, ‘‘ब्राह्मण, किं करोसी’’ति आह? तुम्हाकं पमाणं गण्हामीति। ‘‘ब्राह्मण, सचेपि त्वं सकलचक्कवाळगब्भं पूरेत्वा ठितवेळुं घटेत्वा आगमिस्ससि, नेव मे पमाणं गहेतुं सक्खिस्ससि। न हि मया चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च तथा पारमियो पूरिता, यथा मे परो पमाणं गण्हेय्य, अतुलो ब्राह्मण, तथागतो अप्पमेय्यो’’ति वत्वा धम्मपदे गाथमाह। गाथापरियोसाने चतुरासीतिपाणसहस्सानि अमतं पिविंसु।
अपरम्पि वत्थु – राहु किर असुरिन्दो चत्तारि योजनसहस्सानि अट्ठ च योजनसतानि उच्चो, बाहन्तरमस्स द्वादसयोजनसतानि, हत्थतलपादतलानं पुथुलता तीणि योजनसतानि, अङ्गुलिपब्बानि पण्णासयोजनानि , भमुकन्तरं पण्णासयोजनं, नलाटं तियोजनसतं, सीसं नवयोजनसतम्। सो – ‘‘अहं उच्चोस्मि, सत्थारं ओनमित्वा ओलोकेतुं न सक्खिस्सामी’’ति न गच्छति। सो एकदिवसं भगवतो वण्णं सुत्वा ‘‘यथा कथञ्च ओलोकेस्सामी’’ति आगतो। भगवा तस्स अज्झासयं विदित्वा ‘‘चतूसु इरियापथेसु कतरेन दस्सेमी’’ति चिन्तेत्वा ‘‘ठितको नाम नीचोपि उच्चो विय पञ्ञायति, निपन्नोवस्स अत्तानं दस्सेस्सामी’’ति, ‘‘आनन्द, गन्धकुटिपरिवेणे मञ्चकं पञ्ञापेही’’ति वत्वा तत्थ सीहसेय्यं कप्पेसि। राहु आगन्त्वा निपन्नं भगवन्तं गीवं उन्नामेत्वा नभमज्झे पुण्णचन्दं विय उल्लोकेति। किमिदं असुरिन्दाति च वुत्ते, भगवा ओनमित्वा ओलोकेतुं न सक्खिस्सामीति न गच्छिन्ति। न मया असुरिन्द अधोमुखेन पारमियो पूरिता, उद्धग्गं मे कत्वा दानं दिन्नन्ति। तंदिवसं राहु सरणं अगमासि। एवं भगवा अखुद्दावकासो दस्सनाय।
चतुपारिसुद्धिसीलेन सीलवा। तं पन सीलं अरियं उत्तमं परिसुद्धं, तेनाह अरियसीलीति। तदेव अनवज्जट्ठेन कुसलं, तेनाह कुसलसीलीति। कुसलेन सीलेनाति इदमस्स वेवचनम्। बहूनं आचरियपाचरियोति भगवतो एकेकाय धम्मदेसनाय चतुरासीतिपाणसहस्सानि अपरिमाणापि देवमनुस्सा मग्गफलामतं पिवन्ति। तस्मा बहूनं आचरियो, सावकविनेय्यानं पाचरियोति।
खीणकामरागोति एत्थ कामं भगवतो सब्बेपि किलेसा खीणा, ब्राह्मणो पन ते न जानाति, अत्तनो जाननट्ठानेयेव गुणं कथेति। विगतचापल्लोति ‘‘पत्तमण्डना चीवरमण्डना सेनासनमण्डना इमस्स वा पूतिकायस्स…पे॰… केलना पटिकेलना’’ति एवं वुत्तचापल्यविरहितो।
अपापपुरेक्खारोति अपापे नवलोकुत्तरधम्मे पुरतो कत्वा विचरति। ब्रह्मञ्ञाय पजायाति सारिपुत्तमोग्गल्लानमहाकस्सपादिभेदाय ब्राह्मणपजाय। (अविरुद्धो हि सो) एतिस्साय पजाय पुरेक्खारो। अयञ्हि पजा समणं गोतमं पुरतो कत्वा चरतीति अत्थो। अपिच अपापपुरेक्खारोति न पापुपुरेक्खारो, न पापं पुरतो कत्वा चरति, पापं न इच्छतीति अत्थो। कस्स? ब्रह्मञ्ञाय पजाय अत्तना सद्धिं पटिविरुद्धायपि ब्राह्मणपजाय अविरुद्धो हितसुखत्थिकोयेवाति वुत्तं होति।
तिरोरट्ठाति पररट्ठतो। तिरोजनपदाति परजनपदतो। संपुच्छितुं आगच्छन्तीति खत्तियपण्डितादयो चेव ब्राह्मणगन्धब्बादयो च पञ्हे अभिसङ्खरित्वा पुच्छिस्सामाति आगच्छन्ति। तत्थ केचि पुच्छाय वा दोसं विस्सज्जनसम्पटिच्छने वा असमत्थतं सल्लक्खेत्वा अपुच्छित्वाव तुण्ही निसीदन्ति, केचि पुच्छन्ति, केसञ्चि भगवा पुच्छाय उस्साहं जनेत्वा विस्सज्जेति। एवं सब्बेसम्पि तेसं विमतियो तीरं पत्वा महासमुद्दस्स ऊमियो विय भगवन्तं पत्वाव भिज्जन्ति। सेसमेत्थ तथागतस्स वण्णे उत्तानमेव।
अतिथी नो ते होन्तीति ते अम्हाकं आगन्तुका नवका पाहुनका होन्तीति अत्थो। परियापुणामीति जानामि। अपरिमाणवण्णोति तथारूपेनेव सब्बञ्ञुनापि अप्पमेय्यवण्णो, पगेव मादिसेनाति दस्सेति। वुत्तम्पि चेतं –
‘‘बुद्धोपि बुद्धस्स भणेय्य वण्णं,
कप्पम्पि चे अञ्ञमभासमानो।
खीयेथ कप्पो चिरदीघमन्तरे,
वण्णो न खीयेथ तथागतस्सा’’ति॥
इमं पन गुणकथं सुत्वा ते ब्राह्मणा चिन्तयिंसु ‘‘यथा, चङ्की, समणस्स गोतमस्स वण्णं भासति, अनोमगुणो सो भवं गोतमो, एवं तस्स गुणे जानमानेन खो पन इमिना अतिचिरं अधिवासितं, हन्द नं अनुवत्तामा’’ति अनुवत्तमाना ‘‘तेन हि, भो’’तिआदिमाहंसु।
४२६. ओपातेतीति पवेसेति। संपुरेक्खरोन्तीति पुत्तमत्तनत्तमत्तम्पि समानं पुरतो कत्वा विचरन्ति।
४२७. मन्तपदन्ति मन्तायेव मन्तपदं, वेदोति अत्थो। इतिहितिह परम्परायाति एवं किर एवं किराति परम्परभावेन आगतन्ति दीपेति। पिटकसम्पदायाति पावचनसङ्खातसम्पत्तिया। सावित्तिआदीहि छन्दबन्धेहि च वग्गबन्धेहि च सम्पादेत्वा आगतन्ति दस्सेति। तत्थ चाति तस्मिं मन्तपदे। पवत्तारोति पवत्तयितारो। येसन्ति येसं सन्तकम्। मन्तपदन्ति वेदसङ्खातं मन्तमेव। गीतन्ति अट्ठकादीहि दसहि पोराणकब्राह्मणेहि पदसम्पत्तिवसेन सज्झायितम्। पवुत्तन्ति अञ्ञेसं वुत्तं, वाचितन्ति अत्थो। समिहितन्ति समुपब्यूळ्हं रासिकतं, पिण्डं कत्वा ठपितन्ति अत्थो। तदनुगायन्तीति एतरहि ब्राह्मणा तं तेहि पुब्बे गीतं अनुगायन्ति अनुसज्झायन्ति वादेन्ति। तदनुभासन्तीति तं अनुभासन्ति, इदं पुरिमस्सेव वेवचनम्। भासितमनुभासन्तीति तेहि भासितं सज्झायितं अनुसज्झायन्ति। वाचितमनुवाचेन्तीति तेहि अञ्ञेसं वाचितं अनुवाचेन्ति। सेय्यथिदन्ति ते कतमेति अत्थो। अट्ठकोतिआदीनि तेसं नामानि, ते किर दिब्बेन चक्खुना ओलोकेत्वा परूपघातं अकत्वा कस्सपसम्मासम्बुद्धस्स भगवतो पावचनेन सह संसन्देत्वा मन्ते गन्थेसुं, अपरापरे पन ब्राह्मणा पाणातिपातादीनि पक्खिपित्वा तयो वेदे भिन्दित्वा बुद्धवचनेन सद्धिं विरुद्धे अकंसु।
४२८. अन्धवेणीति अन्धपवेणी। एकेन हि चक्खुमता गहितयट्ठिया कोटिं एको अन्धो गण्हाति, तं अन्धं अञ्ञो, तं अञ्ञोति एवं पण्णास सट्ठि अन्धा पटिपाटिया घटिता अन्धवेणीति वुच्चति। परम्परासंसत्ताति अञ्ञमञ्ञं लग्गा, यट्ठिग्गाहकेनपि चक्खुमता विरहिताति अत्थो। एको किर धुत्तो अन्धगणं दिस्वा ‘‘असुकस्मिं नाम गामे खज्जभोज्जं सुलभ’’न्ति उस्साहेत्वा तेहि ‘‘तत्थ नो सामि नेहि, इदं नाम ते देमा’’ति वुत्ते लञ्जं गहेत्वा अन्तरामग्गे मग्गा ओक्कम्म महन्तं गच्छं अनुपरिगन्त्वा पुरिमस्स हत्थेन पच्छिमस्स कच्छं गण्हापेत्वा ‘‘किञ्चि कम्मं अत्थि, गच्छथ ताव तुम्हे’’ति वत्वा पलायि। ते दिवसम्पि गन्त्वा मग्गं अविन्दमाना ‘‘कहं, भो, चक्खुमा कहं मग्गो’’ति परिदेवित्वा मग्गं अविन्दमाना तत्थेव मरिंसु। ते सन्धाय वुत्तं ‘‘परम्परासंसत्ता’’ति। पुरिमोपीति पुरिमेसु दससु ब्राह्मणेसु एकोपि। मज्झिमोपीति मज्झे आचरियपाचरियेसु एकोपि। पच्छिमोपीति इदानि ब्राह्मणेसु एकोपि।
पञ्च खोति पाळिआगतेसु द्वीसु अञ्ञेपि एवरूपे तयो पक्खिपित्वा वदति। द्वेधाविपाकाति भूतविपाका वा अभूतविपाका वा। नालमेत्थाति, भारद्वाज, सच्चं अनुरक्खिस्सामीति पटिपन्नेन विञ्ञुना ‘‘यं मया गहितं, इदमेव सच्चं मोघमञ्ञ’’न्ति एत्थ एकंसेनेव निट्ठं गन्तुं नालं न युत्तन्ति उपरि पुच्छाय मग्गं विवरित्वा ठपेसि।
४३०. इध, भारद्वाज, भिक्खूति जीवकसुत्ते (म॰ नि॰ २.५१ आदयो) विय महावच्छसुत्ते (म॰ नि॰ २.१९३ आदयो) विय च अत्तानञ्ञेव सन्धाय वदति। लोभनीयेसु धम्मेसूति लोभधम्मेसु। सेसपदद्वयेपि एसेव नयो।
४३२. सद्धं निवेसेतीति ओकप्पनियसद्धं निवेसेति। उपसङ्कमतीति उपगच्छति। पयिरुपासतीति सन्तिके निसीदति। सोतन्ति पसादसोतं ओदहति। धम्मन्ति देसनाधम्मं सुणाति। धारेतीति पगुणं कत्वा धारेति। उपपरिक्खतीति अत्थतो च कारणतो च वीमंसति। निज्झानं खमन्तीति ओलोकनं खमन्ति, इध सीलं कथितं, इध समाधीति एवं उपट्ठहन्तीति अत्थो। छन्दोति कत्तुकम्यता छन्दो। उस्सहतीति वायमति। तुलेतीति अनिच्चादिवसेन तीरेति। पदहतीति मग्गपधानं पदहति। कायेन चेव परमसच्चन्ति सहजातनामकायेन च निब्बानं सच्छिकरोति, पञ्ञाय च किलेसे निब्बिज्झित्वा तदेव विभूतं पाकटं करोन्तो पस्सति।
४३३. सच्चानुबोधोति मग्गानुबोधो। सच्चानुप्पत्तीति फलसच्छिकिरिया। तेसंयेवाति हेट्ठा वुत्तानं द्वादसन्नं, एवं दीघं मग्गवादं अनुलोमेति, तस्मा नायमत्थो। अयं पनेत्थ अत्थो – तेसंयेवाति तेसं मग्गसम्पयुत्तधम्मानम्। पधानन्ति मग्गपधानम्। तञ्हि फलसच्छिकिरियसङ्खाताय सच्चानुप्पत्तिया बहुकारं, मग्गे असति फलाभावतोति। इमिना नयेन सब्बपदेसु अत्थो वेदितब्बो। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
चङ्कीसुत्तवण्णना निट्ठिता।

६. एसुकारीसुत्तवण्णना

४३७. एवं मे सुतन्ति एसुकारीसुत्तम्। तत्थ बिलं ओलग्गेय्युन्ति कोट्ठासं लग्गापेय्युं, इमिना सत्थधम्मं नाम दस्सेति। सत्थवाहो किर महाकन्तारपटिपन्नो अन्तरामग्गे गोणे मते मंसं गहेत्वा सब्बेसं सत्थिकानं ‘‘इदं खादित्वा एत्तकं मूलं दातब्ब’’न्ति कोट्ठासं ओलग्गेति, गोणमंसं नाम खादन्तापि अत्थि अखादन्तापि, मूलं दातुं सक्कोन्तापि असक्कोन्तापि। सत्थवाहो येन मूलेन गोणो गहितो, तस्स निक्खमनत्थं सब्बेसं बलक्कारेन कोट्ठासं दत्वा मूलं गण्हाति, अयं सत्थधम्मो। एवमेवं ब्राह्मणापि लोकस्स पटिञ्ञं अग्गहेत्वा अत्तनोव धम्मताय चतस्सो पारिचरिया पञ्ञपेन्तीति दस्सेतुं एवमेव खोतिआदिमाह। पापियो अस्साति पापं अस्स। सेय्यो अस्साति हितं अस्स। अथ वा पापियोति पापको लामको अत्तभावो अस्स। सेय्योति सेट्ठो उत्तमो। सेय्यंसोति सेय्यो। उच्चाकुलीनताति उच्चाकुलीनत्तेन सेय्यो। पापियंसोति पापियो। उच्चाकुलीनता च द्वीसु कुलेसु वड्ढेति खत्तियकुले ब्राह्मणकुले च, उळारवण्णता तीसु। वेस्सोपि हि उळारवण्णो होति। उळारभोगता चतूसुपि। सुद्दोपि हि अन्तमसो चण्डालोपि उळारभोगो होतियेव।
४४०. भिक्खाचरियन्ति कोटिधनेनपि हि ब्राह्मणेन भिक्खा चरितब्बाव, पोराणकब्राह्मणा असीतिकोटिधनापि एकवेलं भिक्खं चरन्ति। कस्मा? दुग्गतकाले चरन्तानं इदानि भिक्खं चरितुं आरद्धाति गरहा न भविस्सतीति। अतिमञ्ञमानोति यो भिक्खाचरियवंसं हरित्वा सत्तजीवकसिकम्मवणिज्जादीहि जीविकं कप्पेति, अयं अतिमञ्ञति नाम। गोपो वाति यथा गोपको अत्तना रक्खितब्बं भण्डं थेनेन्तो अकिच्चकारी होति, एवन्ति अत्थो। इमिना नयेन सब्बवारेसु अत्थो वेदितब्बो। असितब्याभङ्गिन्ति तिणलायनअसितञ्चेव काजञ्च। अनुस्सरतोति यत्थ जातो, तस्मिं पोराणे मातापेत्तिके कुलवंसे अनुस्सरियमानेति अत्थो। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
एसुकारीसुत्तवण्णना निट्ठिता।

७. धनञ्जानिसुत्तवण्णना

४४५. एवं मे सुतन्ति धनञ्जानिसुत्तम्। तत्थ दक्खिणागिरिस्मिन्ति गिरीति पब्बतो, राजगहं परिक्खिपित्वा ठितपब्बतस्स दक्खिणदिसाभागे जनपदस्सेतं नामम्। तण्डुलपालिद्वारायाति राजगहस्स किर द्वत्तिंसमहाद्वारानि चतुसट्ठिखुद्दकद्वारानि, तेसु एकं तण्डुलपालिद्वारं नाम, तं सन्धायेवमाह। राजानं निस्सायाति ‘‘गच्छ मनुस्से अपीळेत्वा सस्सभागं गण्हाही’’ति रञ्ञा पेसितो गन्त्वा सब्बमेव सस्सं गण्हाति, ‘‘मा नो, भन्ते, नासेही’’ति च वुत्ते – ‘‘राजकुले वुत्तं मन्दं, अहं रञ्ञा आगमनकालेयेव एवं आणत्तो, मा कन्दित्था’’ति एवं राजानं निस्साय ब्राह्मणगहपतिके विलुम्पति। धञ्ञं येभुय्येन अत्तनो घरं पवेसेत्वा अप्पकं राजकुले पवेसेति। किं ब्राह्मणगहपतिकानं न पीळं अकासीति च वुत्तो – ‘‘आम, महाराज, इमस्मिं वारे खेत्तानि मन्दसस्सानि अहेसुं, तस्मा अपीळेन्तस्स मे गण्हतो न बहुं जात’’न्ति एवं ब्राह्मणगहपतिके निस्साय राजानं विलुम्पति।
४४६. पयो पीयतन्ति तरुणखीरं पिवतु। ताव भत्तस्साति याव खीरं पिवित्वा निसीदिस्सथ, तावदेव भत्तस्स कालो भविस्सति। इधेव हि नो पातरासभत्तं आहरिस्सन्तीति दस्सेति। मातापितरोतिआदीसु महल्लका मातापितरो मुदुकानि अत्थरणपावुरणानि सुखुमानि वत्थानि मधुरभोजनं सुगन्धगन्धमालादीनि च परियेसित्वा पोसेतब्बा। पुत्तधीतानं नामकरणमङ्गलादीनि सब्बकिच्चानि करोन्तेन पुत्तदारो पोसेतब्बो। एवञ्हि अकरियमाने गरहा उप्पज्जतीति इमिना नयेन अत्थो वेदितब्बो।
४४७. अधम्मचारीति पञ्च दुस्सील्यकम्मानि वा दस दुस्सील्यकम्मानि वा इध अधम्मो नाम। उपकड्ढेय्युन्ति पञ्चविधबन्धनादिकम्मकरणत्थं तं तं निरयं कड्ढेय्युम्।
४४८. धम्मचारीति धम्मिकसिवविज्जादिकम्मकारी। पटिक्कमन्तीति ओसरन्ति परिहायन्ति। अभिक्कमन्तीति अभिसरन्ति वड्ढन्ति। सेय्योति वरतरम्। हीनेति निहीने लामके। कालङ्कतो च सारिपुत्ताति इदं भगवा ‘‘तत्रस्स गन्त्वा देसेही’’ति अधिप्पायेन थेरमाह। थेरोपि तंखणंयेव गन्त्वा महाब्रह्मुनो धम्मं देसेसि, ततो पट्ठाय चातुप्पदिकं गाथं कथेन्तोपि चतुसच्चविमुत्तं नाम न कथेसीति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
धनञ्जानिसुत्तवण्णना निट्ठिता।

८. वासेट्ठसुत्तवण्णना

४५४. एवं मे सुतन्ति वासेट्ठसुत्तम्। तत्थ इच्छानङ्गलवनसण्डेति इच्छानङ्गलगामस्स अविदूरे वनसण्डे। चङ्कीति आदयो पञ्चपि जना रञ्ञो पसेनदिस्स कोसलस्स पुरोहिता एव। अञ्ञे च अभिञ्ञाताति अञ्ञे च बहू अभिञ्ञाता ब्राह्मणा। ते किर छट्ठे छट्ठे मासे द्वीसु ठानेसु सन्निपतन्ति। यदा जातिं सोधेतुकामा होन्ति, तदा पोक्खरसातिस्स सन्तिके जातिसोधनत्थं उक्कट्ठाय सन्निपतन्ति। यदा मन्ते सोधेतुकामा होन्ति, तदा इच्छानङ्गले सन्निपतन्ति। इमस्मिं काले मन्तसोधनत्थं सन्निपतिंसु। अयमन्तरा कथाति यं अत्तनो सहायकभावानुरूपं कथं कथेन्ता अनुविचरिंसु, तस्सा कथाय अन्तरा अयमञ्ञा कथा उदपादि। सीलवाति गुणवा। वत्तसम्पन्नोति आचारसम्पन्नो।
४५५. अनुञ्ञातपटिञ्ञाताति सिक्खिता तुम्हेति एवं आचरियेहि अनुञ्ञाता, आम आचरिय सिक्खितम्हाति एवं सयञ्च पटिञ्ञाता। अस्माति भवाम। अहं पोक्खरसातिस्स, तारुक्खस्सायं माणवोति अहं पोक्खरसातिस्स जेट्ठन्तेवासी अग्गसिस्सो, अयं तारुक्खस्साति दीपेति।
तेविज्जानन्ति तिवेदानं ब्राह्मणानम्। यदक्खातन्ति यं अत्थतो च ब्यञ्जनतो च एकं पदम्पि अक्खातम्। तत्र केवलिनोस्मसेति तं सकलं जाननतो तत्थ निट्ठागतम्हाति अत्थो। इदानि तं केवलिभावं आविकरोन्तो पदकस्मातिआदिमाह। तत्थ जप्पे आचरियसादिसाति कथनट्ठाने मयं आचरियसदिसायेव।
कम्मुनाति दसकुसलकम्मपथकम्मुना। अयञ्हि पुब्बे सत्तविधं कायवचीकम्मं सन्धाय ‘‘यतो खो, भो, सीलवा होती’’ति आह, तिविधं मनोकम्मं सन्धाय ‘‘वत्तसम्पन्नो’’ति। तेन समन्नागतो हि आचारसम्पन्नो होति। चक्खुमाति पञ्चहि चक्खूहि चक्खुमन्तभावेन भगवन्तं आलपति।
खयातीतन्ति ऊनभावं अतीतं, परिपुण्णन्ति अत्थो। पेच्चाति उपगन्त्वा। नमस्सन्तीति नमो करोन्ति।
चक्खुं लोके समुप्पन्नन्ति अविज्जन्धकारे लोके तं अन्धकारं विधमित्वा लोकस्स दिट्ठधम्मिकादिअत्थदस्सनेन चक्खु हुत्वा समुप्पन्नम्।
४५६. एवं वासेट्ठेन थोमेत्वा याचितो भगवा द्वेपि जने सङ्गण्हन्तो तेसं वो अहं ब्यक्खिस्सन्तिआदिमाह। तत्थ ब्यक्खिस्सन्ति ब्याकरिस्सामि। अनुपुब्बन्ति तिट्ठतु ताव ब्राह्मणचिन्ता, तिणरुक्खकीटपटङ्गतो पट्ठाय अनुपटिपाटिया आचिक्खिस्सामीति अत्थो। जातिविभङ्गन्ति जातिवित्थारम्। अञ्ञमञ्ञा हि जातियोति तेसं तेसञ्हि पाणानं जातियो अञ्ञमञ्ञा नानप्पकाराति अत्थो।
तिणरुक्खेति अनुपादिन्नकजातिं कत्वा पच्छा उपादिन्नकजातिं कथेस्सामि, एवं तस्स जातिभेदो पाकटो भविस्सतीति इमं देसनं आरभि। महासीवत्थेरो पन ‘‘किं, भन्ते, अनुपादिन्नकं बीजनानताय नानं, उपादिन्नं कम्मनानतायाति? एवं वत्तुं न वट्टती’’ति पुच्छितो आम न वट्टति। कम्मञ्हि योनियं खिपति। योनिसिद्धा इमे सत्ता नानावण्णा होन्तीति। तिणरुक्खेति एत्थ अन्तोफेग्गू बहिसारा अन्तमसो तालनाळिकेरादयोपि तिणानेव, अन्तोसारा पन बहिफेग्गू सब्बे रुक्खा नाम। न चापि पटिजानरेति मयं तिणा मयं रुक्खाति वा, अहं तिणं, अहं रुक्खोति वा एवं न जानन्ति। लिङ्गं जातिमयन्ति अजानन्तानम्पि च तेसं जातिमयमेव सण्ठानं अत्तनो मूलभूततिणादिसदिसमेव होति। किं कारणा? अञ्ञमञ्ञा हि जातियो। यस्मा अञ्ञा तिणजाति, अञ्ञा रुक्खजाति। तिणेसुपि अञ्ञा तालजाति, अञ्ञा नाळिकेरजाति, एवं वित्थारेतब्बम्। इमिना इदं दस्सेति – यं जातिवसेन नाना होति, तं अत्तनो पटिञ्ञं परेसं वा उपदेसं विनापि अञ्ञजातितो विसेसेन गय्हति। यदि च जातिया ब्राह्मणो भवेय्य, सोपि अत्तनो पटिञ्ञं परेसं वा उपदेसं विना खत्तियतो वेस्सतो सुद्दतो वा विसेसेन गय्हेय्य, न च गय्हति। तस्मा न जातिया ब्राह्मणोति। परतो पन ‘‘यथा एतासु जातीसू’’ति गाथाय एतमत्थं वचीभेदेनेव आविकरिस्सति।
एवं अनुपादिन्नकेसु जातिं दस्सेत्वा उपादिन्नकेसु दस्सेन्तो ततो कीटेतिआदिमाह। याव कुन्थकिपिल्लिकेति कुन्थकिपिल्लिकं परियन्तं कत्वाति अत्थो। एत्थ च ये उप्पतित्वा गच्छन्ति, ते पटङ्गा नाम। अञ्ञमञ्ञा हि जातियोति तेसम्पि नीलरत्तादिवण्णवसेन जातियो नानप्पकाराव होन्ति।
खुद्दकेति काळकादयो। महल्लकेति ससबिळारादयो।
पादूदरेति उदरपादे, उदरंयेव नेसं पादाति वुत्तं होति। दीघपिट्ठिकेति सप्पानञ्हि सीसतो याव नङ्गुट्ठा पिट्ठियेव होति, तेन ते ‘‘दीघपिट्ठिका’’ति वुच्चन्ति।
उदकेति ओदके, उदकम्हि जाते।
पक्खीति सकुणे। ते हि पत्तेहि यन्तीति पत्तयाना, वेहासं गच्छन्तीति विहङ्गमा।
एवं थलजलाकासगोचरानं पाणानं जातिभेदं दस्सेत्वा इदानि येनाधिप्पायेन तं दस्सेति, तं आविकरोन्तो यथा एतासूति गाथमाह। तस्सत्थो सङ्खेपेन वुत्तोव। वित्थारतो पनेत्थ यं वत्तब्बं, तं सयमेव दस्सेन्तो न केसेहीतिआदिमाह। तत्रायं योजना – यं वुत्तं ‘‘नत्थि मनुस्सेसु लिङ्गजातिमयं पुथू’’ति, तं एवं नत्थीति वेदितब्बम्। सेय्यथिदं? न केसेहीति। न हि – ‘‘ब्राह्मणानं एदिसा केसा होन्ति, खत्तियानं एदिसा’’ति नियमो अत्थि यथा हत्थिअस्समिगादीनन्ति इमिना नयेन सब्बं योजेतब्बम्।
लिङ्गं जातिमयं नेव, यथा अञ्ञासु जातिसूति इदं पन वुत्तस्सेवत्थस्स निगमनन्ति वेदितब्बम्। तस्सायं योजना – एवं यस्मा इमेहि केसादीहि नत्थि मनुस्सेसु लिङ्गं जातिमयं पुथु, तस्मा वेदितब्बमेतं ‘‘ब्राह्मणादिभेदेसु मनुस्सेसु लिङ्गं जातिमयं नेव, यथा अञ्ञासु जातिसू’’ति।
४५७. इदानि एवं जातिभेदे असतिपि ‘‘ब्राह्मणो खत्तियो’’ति इदं नानत्तं यथा जातं , तं दस्सेतुं पच्चत्तन्ति गाथमाह। तत्थ वोकारन्ति नानत्तम्। अयं पनेत्थ सङ्खेपत्थो – यथा हि तिरच्छानानं योनिसिद्धमेव केसादिसण्ठानेन नानत्तं, तथा ब्राह्मणादीनं अत्तनो अत्तनो सरीरे तं नत्थि। एवं सन्तेपि यदेतं ‘‘ब्राह्मणो खत्तियो’’ति वोकारं, तं वोकारञ्च मनुस्सेसु समञ्ञाय पवुच्चति, वोहारमत्तेनेव पवुच्चतीति।
एत्तावता भगवा भारद्वाजस्स वादं निग्गण्हित्वा इदानि यदि जातिया ब्राह्मणो भवेय्य, आजीवसीलाचारविपन्नोपि ब्राह्मणो भवेय्य। यस्मा पन पोराणा ब्राह्मणा तस्स ब्राह्मणभावं न इच्छन्ति, लोके च अञ्ञेपि पण्डितमनुस्सा, तस्मा वासेट्ठस्स वादं पग्गण्हन्तो यो हि कोचि मनुस्सेसूति अट्ठ गाथा आह। तत्थ गोरक्खन्ति खेत्तरक्खं, कसिकम्मन्ति वुत्तं होति। गोति हि पथविया नामं, तस्मा एवमाह। पुथुसिप्पेनाति तन्तवायकम्मादिनानासिप्पेन। वोहारन्ति वणिज्जम्। परपेस्सेनाति परेसं वेय्यावच्चकम्मेन। इस्सत्थन्ति आवुधजीविकं, उसुञ्च सत्तिं चाति वुत्तं होति। पोरोहिच्चेनाति पुरोहितकम्मेन।
एवं ब्राह्मणसमयेन च लोकवोहारेन च आजीवसीलाचारविपन्नस्स अब्राह्मणभावं साधेत्वा एवं सन्ते न जातिया ब्राह्मणो, गुणेहि पन ब्राह्मणो होति। तस्मा यत्थ कत्थचि कुले जातो यो गुणवा, सो ब्राह्मणो, अयमेत्थ ञायोति एवमेतं ञायं अत्थतो आपादेत्वा इदानि नं वचीभेदेन पकासेन्तो न चाहं ब्राह्मणन्तिआदिमाह। तस्सत्थो – अहञ्हि य्वायं चतुन्नं योनीनं यत्थ कत्थचि जातो, तत्रापि विसेसेन यो ब्राह्मणस्स संवण्णिताय मातरि सम्भूतो, तं योनिजं मत्तिसम्भवं, या चायं उभतो सुजातोतिआदिना नयेन ब्राह्मणेहि ब्राह्मणस्स परिसुद्धउप्पत्तिमग्गसङ्खाता योनि वुत्ता, संसुद्धगहणिकोति इमिना च मातिसम्पत्ति, ततोपि जातसम्भूतत्ता योनिजो मत्तिसम्भवोति वुच्चति, तं योनिजं मत्तिसम्भवं इमिना च योनिजमत्तिसम्भवमत्तेन न ब्राह्मणं ब्रूमि। कस्मा? यस्मा, भो भोति, वचनमत्तेन अञ्ञेहि सकिञ्चनेहि विसिट्ठत्ता भोवादि नाम सो होति, सचे होति सकिञ्चनो सपलिबोधो। यो पनायं यत्थ कत्थचि जातोपि रागादिकिञ्चनाभावेन अकिञ्चनो, सब्बगहणपटिनिस्सग्गेन अनादानो, अकिञ्चनं अनादानं, तमहं ब्रूमि ब्राह्मणम्। कस्मा? यस्मा बाहितपापोति।
४५८. किञ्चभिय्यो सब्बसंयोजनं छेत्वातिआदि सत्तवीसति गाथा। तत्थ सब्बसंयोजनन्ति दसविधसंयोजनम्। न परितस्सतीति तण्हापरितस्सनाय न परितस्सति। सङ्गातिगन्ति रागसङ्गादयो अतिक्कन्तम्। विसंयुत्तन्ति चतूहि योनीहि सब्बकिलेसेहि वा विसंयुत्तम्।
नद्धिन्ति उपनाहम्। वरत्तन्ति तण्हम्। सन्दानन्ति युत्तपासं, दिट्ठिपरियुट्ठानस्सेतं अधिवचनम्। सहनुक्कमन्ति अनुक्कमो वुच्चति पासे पवेसनगण्ठि, दिट्ठानुसयस्सेतं नामम्। उक्खित्तपलिघन्ति एत्थ पलिघोति अविज्जा। बुद्धन्ति चतुसच्चबुद्धम्। तितिक्खतीति खमति।
खन्तिबलन्ति अधिवासनखन्तिबलम्। सा पन सकिं उप्पन्ना बलानीकं नाम न होति, पुनप्पुनं उप्पन्ना पन होति। तस्सा अत्थिताय बलानीकम्।
वतवन्तन्ति धुतङ्गवन्तम्। सीलवन्तन्ति गुणवन्तम्। अनुस्सदन्ति रागादिउस्सदविरहितम्। ‘‘अनुस्सुत’’न्तिपि पाठो, अनवस्सुतन्ति अत्थो। दन्तन्ति निब्बिसेवनम्।
न लिम्पतीति न अल्लीयति। कामेसूति किलेसकामवत्थुकामेसु।
दुक्खस्स पजानाति, इधेव खयन्ति एत्थ अरहत्तफलं दुक्खक्खयोति अधिप्पेतम्। पजानातीति अधिगमवसेन जानाति। पन्नभारन्ति ओहितभारं, खन्धकिलेसअभिसङ्खारकामगुणभारे ओतारेत्वा ठितम्। विसंयुत्तपदं वुत्तत्थमेव।
गम्भीरपञ्ञन्ति गम्भीरेसु आरम्मणेसु पवत्तपञ्ञम्। मेधाविन्ति पकतिपञ्ञाय पञ्ञवन्तम्।
अनागारेहि चूभयन्ति अनागारेहि च विसंसट्ठं उभयञ्च, द्वीहिपि चेतेहि विसंसट्ठमेवाति अत्थो। अनोकसारिन्ति ओकं वुच्चति पञ्चकामगुणालयो, तं अनल्लीयमानन्ति अत्थो। अप्पिच्छन्ति अनिच्छम्।
तसेसूति सतण्हेसु। थावरेसूति नित्तण्हेसु।
अत्तदण्डेसूति गहितदण्डेसु। निब्बुतन्ति किलेसनिब्बानेन निब्बुतम्। सादानेसूति सउपादानेसु।
ओहितोति पतितो।
४५९. अकक्कसन्ति निद्दोसम्। सदोसो हि रुक्खोपि सकक्कसोति वुच्चति। विञ्ञापनिन्ति अत्थविञ्ञापनिकम्। सच्चन्ति अविसंवादिकम्। उदीरयेति भणति। याय नाभिसज्जेति याय गिराय परस्स सज्जनं वा लग्गनं वा न करोति, तादिसं अफरुसं गिरं भासतीति अत्थो।
दीघन्ति सुत्तारुळ्हभण्डम्। रस्सन्ति विप्पकिण्णभण्डम्। अणुन्ति खुद्दकम्। थूलन्ति महन्तम्। सुभासुभन्ति सुन्दरासुन्दरम्। दीघभण्डञ्हि अप्पग्घम्पि होति महग्घम्पि। रस्सादीसुपि एसेव नयो। इति एत्तावता न सब्बं परियादिण्णं, ‘‘सुभासुभ’’न्ति इमिना पन परियादिण्णं होति।
निरासयन्ति नित्तण्हम्।
आलयाति तण्हालया। अञ्ञायाति जानित्वा। अमतोगधन्ति अमतब्भन्तरम्। अनुप्पत्तन्ति अनुपविट्ठम्।
उभो सङ्गन्ति उभयम्पेतं सङ्गम्। पुञ्ञञ्हि सग्गे लग्गापेति, अपुञ्ञं अपाये, तस्मा उभयम्पेतं सङ्गन्ति आह। उपच्चगाति अतीतो।
अनाविलन्ति आविलकरणकिलेसविरहितम्। नन्दीभवपरिक्खीणन्ति परिक्खीणनन्दिं परिक्खीणभवम्।
‘‘यो इम’’न्ति गाथाय अविज्जायेव विसंवादकट्ठेन पलिपथो, महाविदुग्गताय दुग्गं, संसरणट्ठेन संसारो, मोहनट्ठेन मोहोति वुत्तो। तिण्णोति चतुरोघतिण्णो। पारङ्गतोति निब्बानं गतो। झायीति आरम्मणलक्खणूपनिज्झानवसेन झायी। अनेजोति नित्तण्हो। अनुपादाय निब्बुतोति किञ्चि गहणं अग्गहेत्वा सब्बकिलेसनिब्बानेन निब्बुतो।
कामेति दुविधेपि कामे। अनागारोति अनागारो हुत्वा। परिब्बजेति परिब्बजति। कामभवपरिक्खीणन्ति खीणकामं खीणभवम्।
मानुसकं योगन्ति मानुसकं पञ्चकामगुणयोगम्। दिब्बं योगन्ति दिब्बं पञ्चकामगुणयोगम्। सब्बयोगविसंयुत्तन्ति सब्बकिलेसयोगविसंयुत्तम्।
रतिन्ति पञ्चकामगुणरतिम्। अरतिन्ति कुसलभावनाय उक्कण्ठितम्। वीरन्ति वीरियवन्तम्।
सुगतन्ति सुन्दरं ठानं गतं, सुन्दराय वा पटिपत्तिया गतम्।
गतिन्ति निब्बत्तिम्। पुरेति अतीते। पच्छाति अनागते। मज्झेति पच्चुप्पन्ने। किञ्चनन्ति किञ्चनकारको किलेसो।
महेसिन्ति महन्ते गुणे परियेसनट्ठेन महेसिम्। विजिताविनन्ति विजितविजयम्।
४६०. एवं भगवा गुणतो खीणासवंयेव ब्राह्मणं दस्सेत्वा ये जातितो ब्राह्मणोति अभिनिवेसं करोन्ति, ते इदं अजानन्ता, साव नेसं दिट्ठि दुद्दिट्ठीति दस्सेन्तो समञ्ञा हेसाति गाथाद्वयमाह। तस्सत्थो – यदिदं ब्राह्मणो खत्तियो भारद्वाजो वासेट्ठोति नामगोत्तं पकप्पितं कतं अभिसङ्खतं, समञ्ञा हेसा लोकस्मिं, वोहारमत्तन्ति अत्थो। कस्मा? यस्मा समुच्चा समुदागतं समञ्ञाय आगतम्। एतञ्हि तत्थ तत्थ जातकालेयेवस्स ञातिसालोहितेहि पकप्पितं कतम्। नो चे नं एवं पकप्पेय्युं, न कोचि किञ्चि दिस्वा अयं ब्राह्मणोति वा भारद्वाजोति वा जानेय्य। एवं पकप्पितं पेतं दीघरत्तानुसयितं, दिट्ठिगतमजानतं, तं पकप्पितं नामगोत्तं ‘‘नामगोत्तमत्तमेतं, वोहारत्थं पकप्पित’’न्ति, अजानन्तानं सत्तानं हदये दीघरत्तं दिट्ठिगतमनुसयितम्। तस्स अनुसयितत्ता तं नामगोत्तं अजानन्ता नो पब्रुन्ति, ‘‘जातिया होति ब्राह्मणो’’ति अजानन्ताव एवं वदन्तीति वुत्तं होति।
एवं ‘‘ये ‘जातितो ब्राह्मणो’ति अभिनिवेसं करोन्ति, ते इदं वोहारमत्तं अजानन्ता, साव नेसं दिट्ठि दुद्दिट्ठी’’ति दस्सेत्वा इदानि निप्परियायमेव जातिवादं पटिक्खिपन्तो कम्मवादञ्च पतिट्ठपेन्तो न जच्चातिआदिमाह। तत्थ ‘‘कम्मुना’’ति उपड्ढगाथाय वित्थारणत्थं कस्सको कम्मुनातिआदि वुत्तम्। तत्थ कम्मुनाति पच्चुप्पन्नेन कसिकम्मादिनिब्बत्तकचेतनाकम्मुना।
पटिच्चसमुप्पाददस्साति इमिना पच्चयेन एवं होतीति एवं पटिच्चसमुप्पाददस्साविनो। कम्मविपाककोविदाति सम्मानावमानारहकुले कम्मवसेन उप्पत्ति होति, अञ्ञापि हीनपणीतता हीनपणीते कम्मे विपच्चमाने होतीति। एवं कम्मविपाककुसला।
कम्मुना वत्ततीति गाथाय पन लोकोति वा पजाति वा सत्तोति वा एकोयेवत्थो, वचनमत्तभेदो। पुरिमपदेन चेत्थ ‘‘अत्थि ब्रह्मा महाब्रह्मा सेट्ठो सजिता’’ति दिट्ठिया पटिसेधो वेदितब्बो। कम्मुना हि तासु तासु गतीसु वत्तति लोको, तस्स को सजिताति। दुतियपदेन ‘‘एवं कम्मुना निब्बत्तोपि च पवत्तेपि अतीतपच्चुप्पन्नभेदेन कम्मुना वत्तति, सुखदुक्खानि पच्चनुभोन्तो हीनपणीतादिभेदञ्च आपज्जन्तो पवत्तती’’ति दस्सेति। ततियेन तमेवत्थं निगमेति ‘‘एवं सब्बथापि कम्मनिबन्धना सत्ता कम्मेनेव बद्धा हुत्वा पवत्तन्ति, न अञ्ञथा’’ति। चतुत्थेन तमेत्थं उपमाय विभावेति। यथा हि रथस्स यायतो आणि निबन्धनं होति, न ताय अनिबद्धो याति, एवं लोकस्स निब्बत्ततो च पवत्ततो च कम्मं निबन्धनं, न तेन अनिबद्धो निब्बत्तति न पवत्तति।
इदानि यस्मा एवं कम्मनिबन्धनो लोको, तस्मा सेट्ठेन कम्मुना सेट्ठभावं दस्सेन्तो तपेनाति गाथाद्वयमाह। तत्थ तपेनाति धुतङ्गतपेन। ब्रह्मचरियेनाति मेथुनविरतिया। संयमेनाति सीलेन । दमेनाति इन्द्रियदमेन। एतेनाति एतेन सेट्ठेन परिसुद्धेन ब्रह्मभूतेन कम्मुना ब्राह्मणो होति। कस्मा? यस्मा एतं ब्राह्मणमुत्तमं, यस्मा एतं कम्मं उत्तमो ब्राह्मणगुणोति वुत्तं होति। ‘‘ब्रह्मान’’न्तिपि पाठो। अयं पनेत्थ वचनत्थो – ब्रह्मं आनेतीति ब्रह्मानं, ब्राह्मणभावं आवहतीति वुत्तं होति।
दुतियगाथाय सन्तोति सन्तकिलेसो। ब्रह्मा सक्कोति ब्रह्मा च सक्को च, यो एवरूपो, सो न केवलं ब्राह्मणो, अथ खो ब्रह्मा च सक्को च सो विजानतं पण्डितानं, एवं वासेट्ठ, जानाहीति वुत्तं होति। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
वासेट्ठसुत्तवण्णना निट्ठिता।

९. सुभसुत्तवण्णना

४६२. एवं मे सुतन्ति सुभसुत्तम्। तत्थ तोदेय्यपुत्तोति तुदिगामवासिनो तोदेय्यब्राह्मणस्स पुत्तो। आराधको होतीति सम्पादको होति परिपूरको। ञायं धम्मन्ति कारणधम्मम्। कुसलन्ति अनवज्जम्।
४६३. मिच्छापटिपत्तिन्ति अनिय्यानिकं अकुसलपटिपदम्। सम्मापटिपत्तिन्ति निय्यानिकं कुसलपटिपदम्।
महट्ठन्तिआदीसु महन्तेहि वेय्यावच्चकरेहि वा उपकरणेहि वा बहूहि अत्थो एत्थाति महट्ठम्। महन्तानि नामग्गहणमङ्गलादीनि किच्चानि एत्थाति महाकिच्चम्। इदं अज्ज कत्तब्बं, इदं स्वेति एवं महन्तानि अधिकारसङ्खातानि अधिकरणानि एत्थाति महाधिकरणम्। बहूनं कम्मे युत्तप्पयुत्ततावसेन पीळासङ्खातो महासमारम्भो एत्थाति महासमारम्भम्। घरावासकम्मट्ठानन्ति घरावासकम्मम्। एवं सब्बवारेसु अत्थो वेदितब्बो। कसिकम्मे चेत्थ नङ्गलकोटिं आदिं कत्वा उपकरणानं परियेसनवसेन महट्ठता, वणिज्जाय यथाठितंयेव भण्डं गहेत्वा परिवत्तनवसेन अप्पट्ठता वेदितब्बा। विपज्जमानन्ति अवुट्ठिअतिवुट्ठिआदीहि कसिकम्मं, मणिसुवण्णादीसु अच्छेकतादीहि च वणिज्जकम्मं अप्पफलं होति, मूलच्छेदम्पि पापुणाति। विपरियायेन सम्पज्जमानं महप्फलं चूळन्तेवासिकस्स विय।
४६४. एवमेव खोति यथा कसिकम्मट्ठानं विपज्जमानं अप्पफलं होति, एवं घरावासकम्मट्ठानम्पि। अकतकल्याणो हि कालं कत्वा निरये निब्बत्तति। महादत्तसेनापति नाम किरेको ब्राह्मणभत्तो अहोसि, तस्स मरणसमये निरयो उपट्ठासि। सो ब्राह्मणेहि ‘‘किं पस्ससी’’ति वुत्तो? लोहितघरन्ति आह। ब्रह्मलोको भो एसोति। ब्रह्मलोको नाम भो कहन्ति? उपरीति। मय्हं हेट्ठा उपट्ठातीति। किञ्चापि हेट्ठा उपट्ठाति , तथापि उपरीति कालं कत्वा निरये निब्बत्तो। ‘‘इमिना अम्हाकं यञ्ञे दोसो दिन्नो’’ति सहस्सं गहेत्वा नीहरितुं अदंसु। सम्पज्जमानं पन महप्फलं होति। कतकल्याणो हि कालं कत्वा सग्गे निब्बत्तति। सकलाय गुत्तिलविमानकथाय दीपेतब्बम्। यथा पन तं वणिज्जकम्मट्ठानं विपज्जमानं अप्पफलं होति, एवं सीलेसु अपरिपूरकारिनो अनेसनाय युत्तस्स पब्बज्जाकम्मट्ठानम्पि। एवरूपा हि नेव झानादिसुखं न सग्गमोक्खं लभति। सम्पज्जमानं पन महप्फलं होति। सीलानि हि पूरेत्वा विपस्सनं वड्ढेन्तो अरहत्तम्पि पापुणाति।
ब्राह्मणा, भो गोतमोति इध किं पुच्छामीति पुच्छति? ब्राह्मणा वदन्ति – ‘‘पब्बजितो इमे पञ्च धम्मे पूरेतुं समत्थो नाम नत्थि, गहट्ठोव पूरेती’’ति। समणो पन गोतमो – ‘‘गिहिस्स वा अहं माणव पब्बजितस्स वा’’ति पुनप्पुनं वदति, नेव पब्बजितं मुञ्चति, मय्हमेव पुच्छं मञ्ञे न सल्लक्खेतीति चागसीसेन पञ्च धम्मे पुच्छामीति पुच्छति। सचे ते अगरूति सचे तुय्हं यथा ब्राह्मणा पञ्ञपेन्ति, तथा इध भासितुं भारियं न होति, यदि न कोचि अफासुकभावो होति, भासस्सूति अत्थो। न खो मे, भोति किं सन्धायाह? पण्डितपटिरूपकानञ्हि सन्तिके कथेतुं दुक्खं होति, ते पदे पदे अक्खरे अक्खरे दोसमेव वदन्ति। एकन्तपण्डिता पन कथं सुत्वा सुकथितं पसंसन्ति, दुक्कथिते पाळिपदअत्थब्यञ्जनेसु यं यं विरुज्झति, तं तं उजुं कत्वा देन्ति। भगवता च सदिसो एकन्तपण्डितो नाम नत्थि, तेनाह ‘‘न खो मे, भो गोतम, गरु, यत्थस्सु भवन्तो वा निसिन्नो भवन्तरूपो वा’’ति। सच्चन्ति वचीसच्चम्। तपन्ति तपचरियम्। ब्रह्मचरियन्ति मेथुनविरतिम्। अज्झेनन्ति मन्तगहणम्। चागन्ति आमिसपरिच्चागम्।
४६६. पापितो भविस्सतीति। अजाननभावं पापितो भविस्सति। एतदवोचाति भगवता अन्धवेणूपमाय निग्गहितो तं पच्चाहरितुं असक्कोन्तो यथा नाम दुब्बलसुनखो मिगं उट्ठपेत्वा सामिकस्स अभिमुखं कत्वा सयं अपसक्कति, एवमेवं आचरियं अपदिसन्तो एवं ‘‘ब्राह्मणो’’तिआदिवचनं अवोच। तत्थ पोक्खरसातीति इदं तस्स नामं, ‘‘पोक्खरसायी’’तिपि वुच्चति। तस्स किर कायो सेतपोक्खरसदिसो देवनगरे उस्सापितरजततोरणं विय सोभति, सीसं पनस्स काळवण्णइन्दनीलमयं विय, मस्सुपि चन्दमण्डले काळमेघराजि विय खायति, अक्खीनि नीलुप्पलसदिसानि, नासा रजतपनाळिका विय सुवट्टिता सुपरिसुद्धा, हत्थपादतलानि चेव मुखञ्च कतलाखारसपरिकम्मं विय सोभति। अतिविय सोभग्गप्पत्तो ब्राह्मणस्स अत्तभावो। अराजके ठाने राजानं कातुं युत्तमिमं ब्राह्मणं, एवमेस सस्सिरिको, इति नं पोक्खरसदिसत्ता ‘‘पोक्खरसाती’’ति सञ्जानन्ति, पोक्खरे पन सो निब्बत्तो, न मातुकुच्छियन्ति इति नं पोक्खरे सयितत्ता ‘‘पोक्खरसायी’’तिपि सञ्जानन्ति। ओपमञ्ञोति उपमञ्ञगोत्तो। सुभगवनिकोति उक्कट्ठाय सुभगवनस्स इस्सरो। हस्सकंयेवाति हसितब्बकञ्ञेव। नामकंयेवाति लामकंयेव। तदेव तं अत्थाभावेन रित्तकम्। रित्तकत्ता च तुच्छकम्। इदानि नं भगवा साचरियकं निग्गण्हितुं किं पन माणवातिआदिमाह।
४६७. तत्थ कतमा नेसं सेय्योति कतमा वाचा तेसं सेय्यो, पासंसतरोति अत्थो। सम्मुच्चाति सम्मुतिया लोकवोहारेन। मन्ताति तुलयित्वा परिग्गण्हित्वा। पटिसङ्खायाति जानित्वा। अत्थसंहितन्ति कारणनिस्सितम्। एवं सन्तेति लोकवोहारं अमुञ्चित्वा तुलयित्वा जानित्वा कारणनिस्सितं कत्वा कथिताय सेय्यभावे सति। आवुतोति आवरितो। निवुतोति निवारितो। ओफुटोति ओनद्धो। परियोनद्धोति पलिवेठितो।
४६८. गधितोतिआदीनि वुत्तत्थानेव। सचे तं, भो गोतम, ठानन्ति सचे एतं कारणमत्थि। स्वास्साति धूमछारिकादीनं अभावेन सो अस्स अग्गि अच्चिमा च वण्णिमा च पभस्सरो चाति। तथूपमाहं माणवाति तप्पटिभागं अहम्। इदं वुत्तं होति – यथेव हि तिणकट्ठुपादानं पटिच्च जलमानो अग्गि धूमछारिकङ्गारानं अत्थिताय सदोसो होति , एवमेवं पञ्च कामगुणे पटिच्च उप्पन्ना पीति जातिजराब्याधिमरणसोकादीनं अत्थिताय सदोसा। यथा पन परिच्चत्ततिणकट्ठुपादानो धूमादीनं अभावेन परिसुद्धो, एवमेवं लोकुत्तरज्झानद्वयसम्पयुत्ता पीति जातिआदीनं अभावेन परिसुद्धाति अत्थो।
४६९. इदानि ये ते ब्राह्मणेहि चागसीसेन पञ्च धम्मा पञ्ञत्ता, तेपि यस्मा पञ्चेव हुत्वा न निच्चला तिट्ठन्ति, अनुकम्पाजातिकेन सद्धिं छ आपज्जन्ति। तस्मा तं दोसं दस्सेतुं ये ते माणवातिआदिमाह। तत्थ अनुकम्पाजातिकन्ति अनुकम्पासभावम्।
कत्थ बहुलं समनुपस्ससीति इदं भगवा यस्मा – ‘‘एस इमे पञ्च धम्मे पब्बजितो परिपूरेतुं समत्थो नाम नत्थि, गहट्ठो परिपूरेती’’ति आह, तस्मा – ‘‘पब्बजितोव इमे पूरेति, गहट्ठो पूरेतुं समत्थो नाम नत्थी’’ति तेनेव मुखेन भणापेतुं पुच्छति।
न सततं समितं सच्चवादीतिआदीसु गहट्ठो अञ्ञस्मिं असति वळञ्जनकमुसावादम्पि करोतियेव, पब्बजिता असिना सीसे छिज्जन्तेपि द्वे कथा न कथेन्ति। गहट्ठो च अन्तोतेमासमत्तम्पि सिक्खापदं रक्खितुं न सक्कोति, पब्बजितो निच्चमेव तपस्सी सीलवा तपनिस्सितको होति। गहट्ठो मासस्स अट्ठदिवसमत्तम्पि उपोसथकम्मं कातुं न सक्कोति, पब्बजिता यावजीवं ब्रह्मचारिनो होन्ति। गहट्ठो रतनसुत्तमङ्गलसुत्तमत्तम्पि पोत्थके लिखित्वा ठपेति, पब्बजिता निच्चं सज्झायन्ति। गहट्ठो सलाकभत्तम्पि अखण्डं कत्वा दातुं न सक्कोति, पब्बजिता अञ्ञस्मिं असति काकसुनखादीनम्पि पिण्डं देन्ति, भण्डग्गाहकदहरस्सपि पत्ते पक्खिपन्तेवाति एवमत्थो दट्ठब्बो। चित्तस्साहमेतेन्ति अहं एते पञ्च धम्मे मेत्तचित्तस्स परिवारे वदामीति अत्थो।
४७०. जातवद्धोति जातो च वड्ढितो च। यो हि केवलं तत्थ जातोव होति, अञ्ञत्थ वड्ढितो, तस्स समन्ता गाममग्गा न सब्बसो पच्चक्खा होन्ति, तस्मा जातवद्धोति आह। जातवद्धोपि हि यो चिरं निक्खन्तो, तस्स न सब्बसो पच्चक्खा होन्ति, तस्मा तावदेव अवसटन्ति आह, तंखणमेव निक्खन्तन्ति अत्थो। दन्धायितत्तन्ति ‘‘अयं नु खो मग्गो अयं न नु खो’’ति कङ्खावसेन चिरायितत्तम्। वित्थायितत्तन्ति यथा सुखुमं अत्थजातं सहसा पुच्छितस्स कस्सचि सरीरं थद्धभावं गण्हाति, एवं थद्धभावगहणम्। नत्वेवाति इमिना सब्बञ्ञुतञ्ञाणस्स अप्पटिहतभावं दस्सेति। तस्स हि पुरिसस्स मारावट्टनादीनं वसेन सिया ञाणस्स पटिघातो, तेन सो दन्धायेय्य वा वित्थायेय्य वा, सब्बञ्ञुतञ्ञाणं पन अप्पटिहतं, न सक्का तस्स केनचि अन्तरायो कातुन्ति दीपेति।
सेय्यथापि माणव बलवा सङ्खधमोति एत्थ बलवाति बलसम्पन्नो। सङ्खधमोति सङ्खधमको। अप्पकसिरेनाति अकिच्छेन अदुक्खेन। दुब्बलो हि सङ्खधमको सङ्खं धमन्तोपि न सक्कोति चतस्सो दिसा सरेन विञ्ञापेतुं, नास्स सङ्खसद्दो सब्बसो फरि। बलवतो पन विप्फारिको होति, तस्मा बलवाति आह। मेत्ताय चेतोविमुत्तियाति एत्थ मेत्तायाति वुत्ते उपचारोपि अप्पनापि वट्टति, चेतोविमुत्तियाति वुत्ते पन अप्पनाव वट्टति। यं पमाणकतं कम्मन्ति पमाणकतं कम्मं नाम कामावचरं वुच्चति, अप्पमाणकतं कम्मं नाम रूपारूपावचरम्। तेसुपि इध ब्रह्मविहारकम्मञ्ञेव अधिप्पेतम्। तञ्हि पमाणं अतिक्कमित्वा ओधिसकअनोधिसक दिसाफरणवसेन वड्ढेत्वा कतत्ता अप्पमाणकतन्ति वुच्चति। न तं तत्रावसिस्सति, न तं तत्रावतिट्ठतीति तं कामावचरकम्मं तस्मिं रूपारूपावचरकम्मे न ओहीयति न तिट्ठति। किं वुत्तं होति? कामावचरकम्मं तस्स रूपारूपावचरकम्मस्स अन्तरा लग्गितुं वा ठातुं वा रूपारूपावचरकम्मं फरित्वा परियादियित्वा अत्तनो ओकासं गहेत्वा पतिट्ठातुं वा न सक्कोति, अथ खो रूपारूपावचरकम्ममेव कामावचरं महोघो विय परित्तउदकं फरित्वा परियादियित्वा अत्तनो ओकासं गहेत्वा तिट्ठति, तस्स विपाकं पटिबाहित्वा सयमेव ब्रह्मसहब्यतं उपनेतीति। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
सुभसुत्तवण्णना निट्ठिता।

१०. सङ्गारवसुत्तवण्णना

४७३. एवं मे सुतन्ति सङ्गारवसुत्तम्। तत्थ चञ्चलिकप्पेति एवंनामके गामे। अभिप्पसन्नाति अवेच्चप्पसादवसेन पसन्ना। सा किर सोतापन्ना अरियसाविका भारद्वाजगोत्तस्स ब्राह्मणस्स भरिया। सो ब्राह्मणो पुब्बे कालेन कालं ब्राह्मणे निमन्तेत्वा तेसं सक्कारं करोति। इमं पन ब्राह्मणिं घरं आनेत्वा अभिरूपाय महाकुलाय ब्राह्मणिया चित्तं कोपेतुं असक्कोन्तो ब्राह्मणानं सक्कारं कातुं नासक्खि। अथ नं ब्राह्मणा दिट्ठदिट्ठट्ठाने – ‘‘नयिदानि त्वं ब्राह्मणलद्धिको, एकाहम्पि ब्राह्मणानं सक्कारं न करोसी’’ति निप्पीळेन्ति। सो घरं आगन्त्वा ब्राह्मणिया तमत्थं आरोचेत्वा – ‘‘सचे, भोति एकदिवसं मुखं रक्खितुं सक्कुणेय्यासि, ब्राह्मणानं एकदिवसं भिक्खं ददेय्य’’न्ति आह। तुय्हं देय्यधम्मं रुच्चनकट्ठाने देहि, किं मय्हं एत्थाति। सो ब्राह्मणे निमन्तेत्वा अप्पोदकं पायासं पचापेत्वा घरञ्च सुज्झापेत्वा आसनानि पञ्ञापेत्वा ब्राह्मणे निसीदापेसि। ब्राह्मणी महासाटकं निवासेत्वा कटच्छुं गहेत्वा परिविसन्ती दुस्सकण्णके पक्खलित्वा ‘‘ब्राह्मणे परिविसामी’’ति सञ्ञम्पि अकत्वा आसेवनवसेन सहसा सत्थारमेव अनुस्सरित्वा उदानं उदानेसि।
ब्राह्मणा उदानं सुत्वा ‘‘उभतोपक्खिको एस समणस्स गोतमस्स सहायो, नास्स देय्यधम्मं गण्हिस्सामा’’ति कुपिता भोजनानि छड्डेत्वा निक्खमिंसु। ब्राह्मणो – ‘‘ननु पठमंयेव तं अवचं ‘अज्जेकदिवसं मुखं रक्खेय्यासी’ति, एत्तकं ते खीरञ्च तण्डुलादीनि च नासितानी’’ति अतिविय कोपवसं उपगतो – ‘‘एवमेव पनायं वसली यस्मिं वा तस्मिं वा तस्स मुण्डकस्स समणस्स वण्णं भासति, इदानि त्याहं वसलि तस्स सत्थुनो वादं आरोपेस्सामी’’ति आह। अथ नं ब्राह्मणी ‘‘गच्छ त्वं, ब्राह्मण, गन्त्वा विजानिस्ससी’’ति वत्वा ‘‘न ख्वाहं तं, ब्राह्मण, पस्सामि सदेवके लोके…पे॰… वादं आरोपेय्या’’तिआदिमाह। सो सत्थारं उपसङ्कमित्वा –
‘‘किंसु छेत्वा सुखं सेति, किंसु छेत्वा न सोचति।
किस्सस्सु एकधम्मस्स, वधं रोचेसि गोतमा’’ति॥ (सं॰ नि॰ १.१८७) –
पञ्हं पुच्छि। सत्था आह –
‘‘कोधं छेत्वा सुखं सेति, कोधं छेत्वा न सोचति।
कोधस्स विसमूलस्स, मधुरग्गस्स ब्राह्मण।
वधं अरिया पसंसन्ति, तञ्हि छेत्वा न सोचती’’ति॥ (सं॰ नि॰ १.१८७) –
पञ्हं कथेसि। सो पब्बजित्वा अरहत्तं पत्तो। तस्सेव कनिट्ठभाता अक्कोसकभारद्वाजो नाम ‘‘भाता मे पब्बजितो’’ति सुत्वा भगवन्तं उपसङ्कमित्वा अक्कोसित्वा भगवता विनीतो पब्बजित्वा अरहत्तं पत्तो। अपरो तस्स कनिट्ठो सुन्दरिकभारद्वाजो नाम। सोपि भगवन्तं उपसङ्कमित्वा पञ्हं पुच्छित्वा विस्सज्जनं सुत्वा पब्बजित्वा अरहत्तं पत्तो। अपरो तस्स कनिट्ठो पिङ्गलभारद्वाजो नाम। सो पञ्हं पुच्छित्वा पञ्हब्याकरणपरियोसाने पब्बजित्वा अरहत्तं पत्तो। सङ्गारवो माणवोति अयं तेसं सब्बकनिट्ठो तस्मिं दिवसे ब्राह्मणेहि सद्धिं एकभत्तग्गे निसिन्नो। अवभूतावाति अवड्ढिभूता अवमङ्गलभूतायेव। परभूतावाति विनासं पत्तायेव। विज्जमानानन्ति विज्जमानेसु। सीलपञ्ञाणन्ति सीलञ्च ञाणञ्च न जानासि।
४७४. दिट्ठधम्माभिञ्ञावोसानपारमिप्पत्ताति दिट्ठधम्मे अभिञ्ञाते इमस्मिञ्ञेव अत्तभावे अभिजानित्वा वोसितवोसाना हुत्वा पारमीसङ्खातं सब्बधम्मानं पारभूतं निब्बानं पत्ता मयन्ति वत्वा आदिब्रह्मचरियं पटिजानन्तीति अत्थो। आदिब्रह्मचरियन्ति ब्रह्मचरियस्स आदिभूता उप्पादका जनकाति एवं पटिजानन्तीति वुत्तं होति। तक्कीति तक्कगाही। वीमंसीति वीमंसको, पञ्ञाचारं चरापेत्वा एवंवादी। तेसाहमस्मीति तेसं सम्मासम्बुद्धानं अहमस्मि अञ्ञतरो।
४८५. अट्ठितवतन्ति अट्ठिततपं, अस्स पधानपदेन सद्धिं सम्बन्धो, तथा सप्पुरिसपदस्स। इदञ्हि वुत्तं होति – भोतो गोतमस्स अट्ठितपधानवतं अहोसि, सप्पुरिसपधानवतं अहोसीति। अत्थि देवाति पुट्ठो समानोति इदं माणवो ‘‘सम्मासम्बुद्धो अजानन्तोव पकासेसी’’ति सञ्ञाय आह। एवं सन्तेति तुम्हाकं अजाननभावे सन्ते। तुच्छं मुसा होतीति तुम्हाकं कथा अफला निप्फला होति। एवं माणवो भगवन्तं मुसावादेन निग्गण्हाति नाम। विञ्ञुना पुरिसेनाति पण्डितेन मनुस्सेन। त्वं पन अविञ्ञुताय मया ब्याकतम्पि न जानासीति दीपेति। उच्चेन सम्मतन्ति उच्चेन सद्देन सम्मतं पाकटं लोकस्मिम्। अधिदेवाति सुसुदारकापि हि देवा नाम होन्ति, देवियो नाम होन्ति देवा पन अधिदेवा नाम, लोके देवो देवीति लद्धनामेहि मनुस्सेहि अधिकाति अत्थो। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
सङ्गारवसुत्तवण्णना निट्ठिता।
पञ्चमवग्गवण्णना निट्ठिता।
मज्झिमपण्णास-अट्ठकथा निट्ठिता।