०३. परिब्बाजकवग्गो

३. परिब्बाजकवग्गो

१. तेविज्जवच्छसुत्तवण्णना

१८५. एवं मे सुतन्ति तेविज्जवच्छसुत्तम्। तत्थ एकपुण्डरीकेति पुण्डरीको वुच्चति सेतम्बरुक्खो, सो तस्मिं आरामे एको पुण्डरीको अत्थीति एकपुण्डरीको। एतदहोसीति तत्थ पविसितुकामताय अहोसि। चिरस्सं खो, भन्तेति पकतिया आगतपुब्बतं उपादाय। धम्मस्स चानुधम्मन्ति इध सब्बञ्ञुतञ्ञाणं धम्मो नाम, महाजनस्स ब्याकरणं अनुधम्मो नाम। सेसं जीवकसुत्ते (म॰ नि॰ २.५१ आदयो) वुत्तनयमेव। न मे तेति अननुञ्ञाय ठत्वा अनुञ्ञम्पि पटिक्खिपति। ‘‘सब्बञ्ञू सब्बदस्सावी अपरिसेसं ञाणदस्सनं पटिजानाती’’ति हि इदं अनुजानितब्बं सिया, – ‘‘चरतो च मे…पे॰… पच्चुपट्ठित’’न्ति इदं पन नानुजानितब्बम्। सब्बञ्ञुतञ्ञाणेन हि आवज्जित्वा पजानाति। तस्मा अननुञ्ञाय ठत्वा अनुञ्ञम्पि पटिक्खिपन्तो एवमाह।
१८६. आसवानं खयाति एत्थ सकिं खीणानं आसवानं पुन खेपेतब्बाभावा यावदेवाति न वुत्तम्। पुब्बेनिवासञाणेन चेत्थ भगवा अतीतजाननगुणं दस्सेति, दिब्बचक्खुञाणेन पच्चुप्पन्नजाननगुणं, आसवक्खयञाणेन लोकुत्तरगुणन्ति। इति इमाहि तीहि विज्जाहि सकलबुद्धगुणे संखिपित्वा कथेसि।
गिहिसंयोजनन्ति गिहिबन्धनं गिहिपरिक्खारेसु निकन्तिम्। नत्थि खो वच्छाति गिहिसंयोजनं अप्पहाय दुक्खस्सन्तकरो नाम नत्थि। येपि हि सन्ततिमहामत्तो उग्गसेनो सेट्ठिपुत्तो वीतसोकदारकोति गिहिलिङ्गे ठिताव अरहत्तं पत्ता, तेपि मग्गेन सब्बसङ्खारेसु निकन्तिं सुक्खापेत्वा पत्ता। तं पत्वा पन न तेन लिङ्गेन अट्ठंसु, गिहिलिङ्गं नामेतं हीनं, उत्तमगुणं धारेतुं न सक्कोति। तस्मा तत्थ ठितो अरहत्तं पत्वा तंदिवसमेव पब्बजति वा परिनिब्बाति वा। भूमदेवता पन तिट्ठन्ति। कस्मा? निलीयनोकासस्स अत्थिताय। सेसकामभवे मनुस्सेसु सोतापन्नादयो तयो तिट्ठन्ति, कामावचरदेवेसु सोतापन्ना सकदागामिनो च, अनागामिखीणासवा पनेत्थ न तिट्ठन्ति। कस्मा? तञ्हि ठानं लळितजनस्स आवासो, नत्थि तत्थ तेसं पविवेकारहं पटिच्छन्नट्ठानञ्च। इति तत्थ खीणासवो परिनिब्बाति, अनागामी चवित्वा सुद्धावासे निब्बत्तति। कामावचरदेवतो उपरि पन चत्तारोपि अरिया तिट्ठन्ति।
सोपासि कम्मवादीति सोपि कम्मवादी अहोसि, किरियम्पि न पटिबाहित्थ। तञ्हि एकनवुतिकप्पमत्थके अत्तानंयेव गहेत्वा कथेति। तदा किर महासत्तो पासण्डपरिग्गण्हनत्थं पब्बजितो तस्सपि पासण्डस्स निप्फलभावं जानित्वा वीरियं न हापेसि, किरियवादी हुत्वा सग्गे निब्बत्तति। तस्मा एवमाह। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
तेविज्जवच्छसुत्तवण्णना निट्ठिता।

२. अग्गिवच्छसुत्तवण्णना

१८७. एवं मे सुतन्ति अग्गिवच्छसुत्तम्। तत्थ न खो अहन्ति पठमवारे नाहं सस्सतदिट्ठिकोति वदति, दुतिये नाहं उच्छेददिट्ठिकोति। एवं अन्तानन्तिकादिवसेन सब्बवारेसु पटिक्खेपो वेदितब्बो। होति च न च होतीति अयं पनेत्थ एकच्चसस्सतवादो। नेव होति न न होतीति अयं अमराविक्खेपोति वेदितब्बो।
१८९. सदुक्खन्ति किलेसदुक्खेन चेव विपाकदुक्खेन च सदुक्खम्। सविघातन्ति तेसंयेव द्विन्नं वसेन सउपघातकम्। सउपायासन्ति तेसंयेव वसेन सउपायासम्। सपरिळाहन्ति तेसंयेव वसेन सपरिळाहम्।
किञ्चि दिट्ठिगतन्ति काचि एका दिट्ठिपि रुच्चित्वा खमापेत्वा गहिता अत्थीति पुच्छति। अपनीतन्ति नीहटं अपविद्धम्। दिट्ठन्ति पञ्ञाय दिट्ठम्। तस्माति यस्मा पञ्चन्नं खन्धानं उदयवयं अद्दस, तस्मा। सब्बमञ्ञितानन्ति सब्बेसं तिण्णम्पि तण्हादिट्ठिमानमञ्ञितानम्। मथितानन्ति तेसंयेव वेवचनम्। इदानि तानि विभजित्वा दस्सेन्तो सब्बअहंकार-ममंकार-मानानुसयानन्ति आह। एत्थ हि अहंकारो दिट्ठि, ममंकारो तण्हा, मानानुसयो मानो। अनुपादा विमुत्तोति चतूहि उपादानेहि कञ्चि धम्मं अनुपादियित्वा विमुत्तो।
१९०. न उपेतीति न युज्जति। एत्थ च ‘‘न उपपज्जती’’ति इदं अनुजानितब्बं सिया। यस्मा पन एवं वुत्ते सो परिब्बाजको उच्छेदं गण्हेय्य, उपपज्जतीति पन सस्सतमेव, उपपज्जति च न च उपपज्जतीति एकच्चसस्सतं, नेव उपपज्जति न न उपपज्जतीति अमराविक्खेपं, तस्मा भगवा – ‘‘अयं अप्पतिट्ठो अनालम्बो होतु, सुखपवेसनट्ठानं मा लभतू’’ति अननुञ्ञाय ठत्वा अनुञ्ञम्पि पटिक्खिपि। अलन्ति समत्थं परियत्तम्। धम्मोति पच्चयाकारधम्मो। अञ्ञत्रयोगेनाति अञ्ञत्थ पयोगेन। अञ्ञत्राचरियकेनाति पच्चयाकारं अजानन्तानं अञ्ञेसं आचरियानं सन्तिके वसन्तेन।
१९१. तेन हि वच्छाति यस्मा त्वं सम्मोहमापादिन्ति वदसि, तस्मा तंयेवेत्थ पटिपुच्छिस्सामि। अनाहारो निब्बुतोति अप्पच्चयो निब्बुतो।
१९२. येन रूपेनाति येन रूपेन सत्तसङ्खातं तथागतं रूपीति पञ्ञापेय्य। गम्भीरोति गुणगम्भीरो। अप्पमेय्योति पमाणं गण्हितुं न सक्कुणेय्यो। दुप्परियोगाळ्होति दुओगाहो दुज्जानो। सेय्यथापि महासमुद्दोति यथा महासमुद्दो गम्भीरो अप्पमेय्यो दुज्जानो, एवमेव खीणासवोपि। तं आरब्भ उपपज्जतीतिआदि सब्बं न युज्जति। कथं? यथा परिनिब्बुतं अग्गिं आरब्भ पुरत्थिमं दिसं गतोतिआदि सब्बं न युज्जति, एवम्।
अनिच्चताति अनिच्चताय। सारे पतिट्ठितन्ति लोकुत्तरधम्मसारे पतिट्ठितम्। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
अग्गिवच्छसुत्तवण्णना निट्ठिता।

३. महावच्छसुत्तवण्णना

१९३. एवं मे सुतन्ति महावच्छसुत्तम्। तत्थ सहकथीति सद्धिंवादो, बहुं मया तुम्हेहि सद्धिं कथितपुब्बन्ति कथं सारेति मेत्तिं घटेति। पुरिमानि हि द्वे सुत्तानि एतस्सेव कथितानि, संयुत्तके अब्याकतसंयुत्तं (सं॰ नि॰ ४.४१६ आदयो) नाम एतस्सेव कथितं – ‘‘किं नु खो, भो गोतम, सस्सतो लोको इदमेव सच्चं मोघमञ्ञन्ति अब्याकतमेत’’न्ति एवं एकुत्तरनिकायेपि इमिना सद्धिं कथितं अत्थियेव। तस्मा एवमाह। सम्मासम्बुद्धोपि तस्स आगतागतस्स सङ्गहं कत्वा ओकासमकासियेव। कस्मा? अयञ्हि सस्सतदिट्ठिको, सस्सतदिट्ठिका च सीघं लद्धिं न विस्सज्जेन्ति, वसातेलमक्खितपिलोतिका विय चिरेन सुज्झन्ति। पस्सति च भगवा – ‘‘अयं परिब्बाजको काले गच्छन्ते गच्छन्ते लद्धिं विस्सज्जेत्वा मम सन्तिके पब्बजित्वा छ अभिञ्ञायो सच्छिकत्वा अभिञ्ञातसावको भविस्सती’’ति। तस्मा तस्स आगतागतस्स सङ्गहं कत्वा ओकासमकासियेव। इदं पनस्स पच्छिमगमनम्। सो हि इमस्मिं सुत्ते तरणं वा होतु अतरणं वा, यट्ठिं ओतरित्वा उदके पतमानो विय समणस्स गोतमस्स सन्तिकं गन्त्वा पब्बजिस्सामीति सन्निट्ठानं कत्वा आगतो। तस्मा धम्मदेसनं याचन्तो साधु मे भवं गोतमोतिआदिमाह। तस्स भगवा मूलवसेन संखित्तदेसनं, कम्मपथवसेन वित्थारदेसनं देसेसि। मूलवसेन चेत्थ अतिसंखित्ता देसना, कम्मपथवसेन संखित्ता वित्थारसदिसा। बुद्धानं पन निप्परियायेन वित्थारदेसना नाम नत्थि। चतुवीसतिसमन्तपट्ठानम्पि हि सत्तपकरणे अभिधम्मपिटके च सब्बं संखित्तमेव। तस्मा मूलवसेनापि कम्मपथवसेनापि संखित्तमेव देसेसीति वेदितब्बो।
१९४. तत्थ पाणातिपाता वेरमणी कुसलन्तिआदीसु पटिपाटिया सत्तधम्मा कामावचरा, अनभिज्झादयो तयो चतुभूमिकापि वट्टन्ति।
यतो खो, वच्छ, भिक्खुनोति किञ्चापि अनियमेत्वा वुत्तं, यथा पन जीवकसुत्ते च चङ्कीसुत्ते च, एवं इमस्मिं सुत्ते च अत्तानमेव सन्धायेतं भगवता वुत्तन्ति वेदितब्बम्।
१९५. अत्थि पनाति किं पुच्छामीति पुच्छति? अयं किरस्स लद्धि – ‘‘तस्मिं तस्मिं सासने सत्थाव अरहा होति, सावको पन अरहत्तं पत्तुं समत्थो नत्थि। समणो च गोतमो ‘यतो खो, वच्छ, भिक्खुनो’ति एकं भिक्खुं कथेन्तो विय कथेति, अत्थि नु खो समणस्स गोतमस्स सावको अरहत्तप्पत्तो’’ति। एतमत्थं पुच्छिस्सामीति पुच्छति। तत्थ तिट्ठतूति भवं ताव गोतमो तिट्ठतु, भवञ्हि लोके पाकटो अरहाति अत्थो। तस्मिं ब्याकते उत्तरि भिक्खुनीआदीनं वसेन पञ्हं पुच्छि, भगवापिस्स ब्याकासि।
१९६. आराधकोति सम्पादको परिपूरको।
१९७. सेखाय विज्जाय पत्तब्बन्ति हेट्ठिमफलत्तयं पत्तब्बम्। तं सब्बं मया अनुप्पत्तन्ति वदति। वितण्डवादी पनाह – ‘‘कतमे धम्मा सेक्खा? चत्तारो मग्गा अपरियापन्ना हेट्ठिमानि च तीणि सामञ्ञफलानी’’ति (ध॰ स॰ १०२३) वचनतो अरहत्तमग्गोपि अनेन पत्तोयेव। फलं पन अपत्तं, तस्स पत्तिया उत्तरि योगं कथापेतीति। सो एवं सञ्ञापेतब्बो –
‘‘यो वे किलेसानि पहाय पञ्च,
परिपुण्णसेखो अपरिहानधम्मो।
चेतोवसिप्पत्तो समाहितिन्द्रियो,
स वे ठितत्तोति नरो पवुच्चती’’ति॥ (अ॰ नि॰ ४.५)।
अनागामिपुग्गलो हि एकन्तपरिपुण्णसेखो। तं सन्धाय ‘‘सेखाय विज्जाय पत्तब्ब’’न्ति आह। मग्गस्स पन एकचित्तक्खणिकत्ता तत्थ ठितस्स पुच्छा नाम नत्थि। इमिना सुत्तेन मग्गोपि बहुचित्तक्खणिको होतूति चे। एतं न बुद्धवचनं, वुत्तगाथाय च अत्थो विरुज्झति। तस्मा अनागामिफले ठत्वा अरहत्तमग्गस्स विपस्सनं कथापेतीति वेदितब्बो। यस्मा पनस्स न केवलं सुद्धअरहत्तस्सेव उपनिस्सयो, छन्नम्पि अभिञ्ञानं उपनिस्सयो अत्थि, तस्मा भगवा – ‘‘एवमयं समथे कम्मं कत्वा पञ्च अभिञ्ञा निब्बत्तेस्सति , विपस्सनाय कम्मं कत्वा अरहत्तं पापुणिस्सति। एवं छळभिञ्ञो महासावको भविस्सती’’ति विपस्सनामत्तं अकथेत्वा समथविपस्सना आचिक्खि।
१९८. सति सतिआयतनेति सति सतिकारणे। किञ्चेत्थ कारणं? अभिञ्ञा वा अभिञ्ञापादकज्झानं वा अवसाने पन अरहत्तं वा कारणं अरहत्तस्स विपस्सना वाति वेदितब्बम्।
२००. परिचिण्णो मे भगवाति सत्त हि सेखा भगवन्तं परिचरन्ति नाम, खीणासवेन भगवा परिचिण्णो होति। इति सङ्खेपेन अरहत्तं ब्याकरोन्तो थेरो एवमाह। ते पन भिक्खू तमत्थं न जानिंसु, अजानन्ताव तस्स वचनं सम्पटिच्छित्वा। भगवतो आरोचेसुम्। देवताति तेसं गुणानं लाभी देवता। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
महावच्छसुत्तवण्णना निट्ठिता।

४. दीघनखसुत्तवण्णना

२०१. एवं मे सुतन्ति दीघनखसुत्तम्। तत्थ सूकरखतायन्ति सूकरखताति एवंनामके लेणे। कस्सपबुद्धकाले किर तं लेणं एकस्मिं बुद्धन्तरे पथविया वड्ढमानाय अन्तोभूमिगतं जातम्। अथेकदिवसं एको सूकरो तस्स छदनपरियन्तसमीपे पंसुं खणि। देवे वुट्टे पंसुधोतो छदनपरियन्तो पाकटो अहोसि। एको वनचरको दिस्वा – ‘‘पुब्बे सीलवन्तेहि परिभुत्तलेणेन भवितब्बं, पटिजग्गिस्सामि न’’न्ति समन्ततो पंसुं अपनेत्वा लेणं सोधेत्वा कुट्टपरिक्खेपं कत्वा द्वारवातपानं योजेत्वा सुपरिनिट्ठित-सुधाकम्मचित्तकम्मरजतपट्टसदिसाय वालुकाय सन्थतपरिवेणं लेणं कत्वा मञ्चपीठं पञ्ञापेत्वा भगवतो वसनत्थाय अदासि। लेणं गम्भीरं अहोसि ओतरित्वा अभिरुहितब्बम्। तं सन्धायेतं वुत्तम्।
दीघनखोति तस्स परिब्बाजकस्स नामम्। उपसङ्कमीति कस्मा उपसङ्कमि? सो किर थेरे अड्ढमासपब्बजिते चिन्तेसि – ‘‘मय्हं मातुलो अञ्ञं पासण्डं गन्त्वा न चिरं तिट्ठति, इदानि पनस्स समणस्स गोतमस्स सन्तिकं गतस्स अड्ढमासो जातो। पवत्तिम्पिस्स न सुणामि, ओजवन्तं नु खो सासनं, जानिस्सामि न’’न्ति गन्तुकामो जातो। तस्मा उपसङ्कमि। एकमन्तं ठितोति तस्मिं किर समये थेरो भगवन्तं बीजयमानो ठितो होति, परिब्बाजको मातुले हिरोत्तप्पेन ठितकोव पञ्हं पुच्छि। तेन वुत्तं ‘‘एकमन्तं ठितो’’ति।
सब्बं मे नक्खमतीति सब्बा मे उपपत्तियो नक्खमन्ति, पटिसन्धियो नक्खमन्तीति अधिप्पायेन वदति। एत्तावतानेन ‘‘उच्छेदवादोहमस्मी’’ति दीपितं होति। भगवा पनस्स अधिप्पायं मुञ्चित्वा अक्खरे ताव दोसं दस्सेन्तो यापि खो तेतिआदिमाह। तत्थ एसापि ते दिट्ठि नक्खमतीति एसापि ते पठमं रुच्चित्वा खमापेत्वा गहितदिट्ठि नक्खमतीति। एसा चे मे, भो गोतम, दिट्ठि खमेय्याति मय्हञ्हि सब्बं नक्खमतीति दिट्ठि, तस्स मय्हं या एसा सब्बं मे नक्खमतीति दिट्ठि, एसा मे खमेय्य। यं तं ‘‘सब्बं मे नक्खमती’’ति वुत्तं, तम्पिस्स तादिसमेव। यथा सब्बगहणेन गहितापि अयं दिट्ठि खमति, एवमेवं तम्पि खमेय्य । एवं अत्तनो वादे आरोपितं दोसं ञत्वा तं परिहरामीति सञ्ञाय वदति, अत्थतो पनस्स ‘‘एसा दिट्ठि न मे खमती’’ति आपज्जति। यस्स पनेसा न खमति न रुच्चति, तस्सायं ताय दिट्ठिया सब्बं मे न खमतीति दिट्ठि रुचितम्। तेन हि दिट्ठिअक्खमेन अरुचितेन भवितब्बन्ति सब्बं खमतीति रुच्चतीति आपज्जति। न पनेस तं सम्पटिच्छति, केवलं तस्सापि उच्छेददिट्ठिया उच्छेदमेव गण्हाति। तेनाह भगवा अतो खो ते, अग्गिवेस्सन,…पे॰… अञ्ञञ्च दिट्ठिं उपादियन्तीति। तत्थ अतोति पजहनकेसु निस्सक्कं, ये पजहन्ति, तेहि ये नप्पजहन्तीति वुच्चियन्ति, तेव बहुतराति अत्थो। बहू हि बहुतराति एत्थ हिकारो निपातमत्तं, बहू बहुतराति अत्थो। परतो तनू हि तनुतराति पदेपि एसेव नयो। ये एवमाहंसूति ये एवं वदन्ति। तञ्चेव दिट्ठिं नप्पजहन्ति, अञ्ञञ्च दिट्ठिं उपादियन्तीति मूलदस्सनं नप्पजहन्ति, अपरदस्सनं उपादियन्ति।
एत्थ च सस्सतं गहेत्वा तम्पि अप्पहाय उच्छेदं वा एकच्चसस्सतं वा गहेतुं न सक्का, उच्छेदम्पि गहेत्वा तं अप्पहाय सस्सतं वा एकच्चसस्सतं वा न सक्का गहेतुं, एकच्चसस्सतम्पि गहेत्वा तं अप्पहाय सस्सतं वा उच्छेदं वा न सक्का गहेतुम्। मूलसस्सतं पन अप्पहाय अञ्ञं सस्सतमेव सक्का गहेतुम्। कथं? एकस्मिञ्हि समये ‘‘रूपं सस्सत’’न्ति गहेत्वा अपरस्मिं समये ‘‘न सुद्धरूपमेव सस्सतं, वेदनापि सस्सता, विञ्ञाणम्पि सस्सत’’न्ति गण्हाति। उच्छेदेपि एकच्चसस्सतेपि एसेव नयो। यथा च खन्धेसु, एवं आयतनेसुपि योजेतब्बम्। इदं सन्धाय वुत्तं – ‘‘तञ्चेव दिट्ठिं नप्पजहन्ति, अञ्ञञ्च दिट्ठिं उपादियन्ती’’ति।
दुतियवारे अतोति अप्पजहनकेसु निस्सक्कं, ये नप्पजहन्ति, तेहि, ये पजहन्तीति वुच्चियन्ति, तेव तनुतरा अप्पतराति अत्थो। तञ्चेव दिट्ठिं पजहन्ति, अञ्ञञ्च दिट्ठिं न उपादियन्तीति तञ्च मूलदस्सनं पजहन्ति, अञ्ञञ्च दस्सनं न गण्हन्ति। कथं? एकस्मिञ्हि समये ‘‘रूपं सस्सत’’न्ति गहेत्वा अपरस्मिं समये तत्थ आदीनवं दिस्वा ‘‘ओळारिकमेतं मय्हं दस्सन’’न्ति पजहति ‘‘न केवलञ्च रूपं सस्सतन्ति दस्सनमेव ओळारिकं, वेदनापि सस्सता…पे॰… विञ्ञाणम्पि सस्सतन्ति दस्सनं ओळारिकमेवा’’ति विस्सज्जेति । उच्छेदेपि एकच्चसस्सतेपि एसेव नयो। यथा च खन्धेसु, एवं आयतनेसुपि योजेतब्बम्। एवं तञ्च मूलदस्सनं पजहन्ति, अञ्ञञ्च दस्सनं न गण्हन्ति।
सन्तग्गिवेस्सनाति कस्मा आरभि? अयं उच्छेदलद्धिको अत्तनो लद्धिं निगूहति, तस्सा पन लद्धिया वण्णे वुच्चमाने अत्तनो लद्धिं पातुकरिस्सतीति तिस्सो लद्धियो एकतो दस्सेत्वा विभजितुं इमं देसनं आरभि।
सारागाय सन्तिकेतिआदीसु रागवसेन वट्टे रज्जनस्स आसन्ना तण्हादिट्ठिसंयोजनेन वट्टसंयोजनस्स सन्तिके। अभिनन्दनायाति तण्हादिट्ठिवसेनेव गिलित्वा परियादियनस्स गहणस्स च आसन्नाति अत्थो। असारागाय सन्तिकेतिआदीसु वट्टे अरज्जनस्स आसन्नातिआदिना नयेन अत्थो वेदितब्बो।
एत्थ च सस्सतदस्सनं अप्पसावज्जं दन्धविरागं, उच्छेददस्सनं महासावज्जं खिप्पविरागम्। कथं? सस्सतवादी हि इधलोकं परलोकञ्च अत्थीति जानाति, सुकतदुक्कटानं फलं अत्थीति जानाति, कुसलं करोति, अकुसलं करोन्तो भायति, वट्टं अस्सादेति, अभिनन्दति। बुद्धानं वा बुद्धसावकानं वा सम्मुखीभूतो सीघं लद्धिं जहितुं न सक्कोति। तस्मा तं सस्सतदस्सनं अप्पसावज्जं दन्धविरागन्ति वुच्चति। उच्छेदवादी पन इधलोकपरलोकं अत्थीति जानाति, सुकतदुक्कटानं फलं अत्थीति जानाति, कुसलं न करोति, अकुसलं करोन्तो न भायति, वट्टं न अस्सादेति, नाभिनन्दति, बुद्धानं वा बुद्धसावकानं वा सम्मुखीभावे सीघं दस्सनं पजहति। पारमियो पूरेतुं सक्कोन्तो बुद्धो हुत्वा, असक्कोन्तो अभिनीहारं कत्वा सावको हुत्वा परिनिब्बायति। तस्मा उच्छेददस्सनं महासावज्जं खिप्पविरागन्ति वुच्चति।
२०२. सो पन परिब्बाजको एतमत्थं असल्लक्खेत्वा – ‘‘मय्हं दस्सनं संवण्णेति पसंसति, अद्धा मे सुन्दरं दस्सन’’न्ति सल्लक्खेत्वा उक्कंसेति मे भवन्तिआदिमाह।
इदानि यस्मा अयं परिब्बाजको कञ्जियेनेव तित्तकालाबु, उच्छेददस्सनेनेव पूरितो, सो यथा कञ्जियं अप्पहाय न सक्का लाबुम्हि तेलफाणितादीनि पक्खिपितुं, पक्खित्तानिपि न गण्हाति, एवमेवं तं लद्धिं अप्पहाय अभब्बो मग्गफलानं लाभाय, तस्मा लद्धिं जहापनत्थं तत्रग्गिवेस्सनातिआदि आरद्धम्। विग्गहोति कलहो। एवमेतासं दिट्ठीनं पहानं होतीति एवं विग्गहादिआदीनवं दिस्वा तासं दिट्ठीनं पहानं होति। सो हि परिब्बाजको ‘‘किं मे इमिना विग्गहादिना’’ति तं उच्छेददस्सनं पजहति।
२०५. अथस्स भगवा वमितकञ्जिये लाबुम्हि सप्पिफाणितादीनि पक्खिपन्तो विय हदये अमतोसधं पूरेस्सामीति विपस्सनं आचिक्खन्तो अयं खो पन, अग्गिवेस्सन, कायोतिआदिमाह। तस्सत्थो वम्मिकसुत्ते वुत्तो। अनिच्चतोतिआदीनिपि हेट्ठा वित्थारितानेव। यो कायस्मिं कायछन्दोति या कायस्मिं तण्हा। स्नेहोति तण्हास्नेहोव। कायन्वयताति कायानुगमनभावो, कायं अनुगच्छनककिलेसोति अत्थो।
एवं रूपकम्मट्ठानं दस्सेत्वा इदानि अरूपकम्मट्ठानं दस्सेन्तो तिस्सो खोतिआदिमाह। पुन तासंयेव वेदनानं असम्मिस्सभावं दस्सेन्तो यस्मिं, अग्गिवेस्सन, समयेतिआदिमाह। तत्रायं सङ्खेपत्थो – यस्मिं समये सुखादीसु एकं वेदनं वेदयति, तस्मिं समये अञ्ञा वेदना अत्तनो वारं वा ओकासं वा ओलोकयमाना निसिन्ना नाम नत्थि, अथ खो अनुप्पन्नाव होन्ति भिन्नउदकपुप्फुळा विय च अन्तरहिता वा। सुखापि खोतिआदि तासं वेदनानं चुण्णविचुण्णभावदस्सनत्थं वुत्तम्।
न केनचि संवदतीति तस्सतं गहेत्वा ‘‘सस्सतवादी अह’’न्ति उच्छेदवादिनापि सद्धिं न संवदति, तमेव गहेत्वा ‘‘सस्सतवादी अह’’न्ति एकच्चसस्सतवादिना सद्धिं न विवदति। एवं तयोपि वादा परिवत्तेत्वा योजेतब्बा। यञ्च लोके वुत्तन्ति यं लोके कथितं वोहरितं, तेन वोहरति अपरामसन्तो किञ्चि धम्मं परामासग्गाहेन अग्गण्हन्तो। वुत्तम्पि चेतं –
‘‘यो होति भिक्खु अरहं कतावी,
खीणासवो अन्तिमदेहधारी।
अहं वदामीतिपि सो वदेय्य,
ममं वदन्तीतिपि सो वदेय्य।
लोके समञ्ञं कुसलो विदित्वा,
वोहारमत्तेन सो वोहरेय्या’’ति॥ (सं॰ नि॰ १.२५)।
अपरम्पि वुत्तं – ‘‘इमा खो चित्त लोकसमञ्ञा लोकनिरुत्तियो लोकवोहारा लोकपञ्ञत्तियो, याहि तथागतो वोहरति अपरामस’’न्ति (दी॰ नि॰ १.४४०)।
२०६. अभिञ्ञापहानमाहाति सस्सतादीसु तेसं तेसं धम्मानं सस्सतं अभिञ्ञाय जानित्वा सस्सतस्स पहानमाह, उच्छेदं, एकच्चसस्सतं अभिञ्ञाय एकच्चसस्सतस्स पहानं वदति। रूपं अभिञ्ञाय रूपस्स पहानं वदतीतिआदिना नयेनेत्थ अत्थो वेदितब्बो।
पटिसञ्चिक्खतोति पच्चवेक्खन्तस्स। अनुपादाय आसवेहि चित्तं विमुच्चीति अनुप्पादनिरोधेन निरुद्धेहि आसवेहि अग्गहेत्वाव चित्तं विमुच्चि। एत्तावता चेस परस्स वड्ढितं भत्तं भुञ्जित्वा खुदं विनोदेन्तो विय परस्स आरद्धाय धम्मदेसनाय ञाणं पेसेत्वा विपस्सनं वड्ढेत्वा अरहत्तञ्चेव पत्तो, सावकपारमीञाणस्स च मत्थकं, सोळस च पञ्ञा पटिविज्झित्वा ठितो। दीघनखो पन सोतापत्तिफलं पत्वा सरणेसु पतिट्ठितो।
भगवा पन इमं देसनं सूरिये धरमानेयेव निट्ठापेत्वा गिज्झकूटा ओरुय्ह वेळुवनं गन्त्वा सावकसन्निपातमकासि, चतुरङ्गसमन्नागतो सन्निपातो अहोसि। तत्रिमानि अङ्गानि – माघनक्खत्तेन युत्तो पुण्णमउपोसथदिवसो, केनचि अनामन्तितानि हुत्वा अत्तनोयेव धम्मताय सन्निपतितानि अड्ढतेलसानि भिक्खुसतानि, तेसु एकोपि पुथुज्जनो वा सोतापन्न-सकदागामि-अनागामि-सुक्खविपस्सक-अरहन्तेसु वा अञ्ञतरो नत्थि, सब्बे छळभिञ्ञाव, एकोपि चेत्थ सत्थकेन केसे छिन्दित्वा पब्बजितो नाम नत्थि, सब्बे एहिभिक्खुनोयेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
दीघनखसुत्तवण्णना निट्ठिता।

५. मागण्डियसुत्तवण्णना

२०७. एवं मे सुतन्ति मागण्डियसुत्तम्। तत्थ अग्यागारेति अग्गिहोमसालयम्। तिणसन्थारकेति द्वे मागण्डिया मातुलो च भागिनेय्यो च। तेसु मातुलो पब्बजित्वा अरहत्तं पत्तो, भागिनेय्योपि सउपनिस्सयो नचिरस्सेव पब्बजित्वा अरहत्तं पापुणिस्सति। अथस्स भगवा उपनिस्सयं दिस्वा रमणीयं देवगब्भसदिसं गन्धकुटिं पहाय तत्थ छारिकतिणकचवरादीहि उक्लापे अग्यागारे तिणसन्थारकं पञ्ञापेत्वा परसङ्गहकरणत्थं कतिपाहं वसित्थ। तं सन्धायेतं वुत्तम्। तेनुपसङ्कमीति न केवलं तंदिवसमेव, यस्मा पन तं अग्यागारं गामूपचारे दारकदारिकाहि ओकिण्णं अविवित्तं, तस्मा भगवा निच्चकालम्पि दिवसभागं तस्मिं वनसण्डे वीतिनामेत्वा सायं वासत्थाय तत्थ उपगच्छति।
अद्दसा खो…पे॰… तिणसन्थारकं पञ्ञत्तन्ति भगवा अञ्ञेसु दिवसेसु तिणसन्थारकं सङ्घरित्वा सञ्ञाणं कत्वा गच्छति, तंदिवसं पन पञ्ञपेत्वाव अगमासि। कस्मा? तदा हि पच्चूससमये लोकं ओलोकेत्वाव अद्दस – ‘‘अज्ज मागण्डियो इधागन्त्वा इमं तिणसन्थारकं दिस्वा भारद्वाजेन सद्धिं तिणसन्थारकं आरब्भ कथासल्लापं करिस्सति, अथाहं आगन्त्वा धम्मं देसेस्सामि, सो धम्मं सुत्वा मम सन्तिके पब्बजित्वा अरहत्तं पापुणिस्सति। परेसं सङ्गहकरणत्थमेव हि मया पारमियो पूरिता’’ति तिणसन्थारकं पञ्ञपेत्वाव अगमासि।
समणसेय्यानुरूपं मञ्ञेति इमं तिणसन्थारकं ‘‘समणस्स अनुच्छविका सेय्या’’ति मञ्ञामि। न च असञ्ञतसमणस्स निवुत्थट्ठानमेतम्। तथाहेत्थ हत्थेन आकड्ढितट्ठानं वा पादेन आकड्ढितट्ठानं वा सीसेन पहटट्ठानं वा न पञ्ञायति, अनाकुलो अनाकिण्णो अभिन्नो छेकेन चित्तकारेन तूलिकाय परिच्छिन्दित्वा पञ्ञत्तो विय। सञ्ञतसमणस्स वसितट्ठानं, कस्स भो वसितट्ठानन्ति पुच्छति। भूनहुनोति हतवड्ढिनो मरियादकारकस्स। कस्मा एवमाह? छसु द्वारेसु वड्ढिपञ्ञापनलद्धिकत्ता। अयञ्हि तस्स लद्धि – चक्खु ब्रूहेतब्बं वड्ढेतब्बं, अदिट्ठं दक्खितब्बं, दिट्ठं समतिक्कमितब्बम्। सोतं ब्रूहेतब्बं वड्ढेतब्बं, असुतं सोतब्बं, सुतं समतिक्कमितब्बम्। घानं ब्रूहेतब्बं वड्ढेतब्बं, अघायितं घायितब्बं, घायितं समतिक्कमितब्बम्। जिव्हा ब्रूहेतब्बा वड्ढेतब्बा, अस्सायितं सायितब्बं, सायितं समतिक्कमितब्बम्। कायो ब्रूहेतब्बो वड्ढेतब्बो, अफुट्ठं फुसितब्बं, फुट्ठं समतिक्कमितब्बम्। मनो ब्रूहेतब्बो वड्ढेतब्बो, अविञ्ञातं विजानितब्बं, विञ्ञातं समतिक्कमितब्बम्। एवं सो छसु द्वारेसु वड्ढिं पञ्ञपेति। भगवा पन –
‘‘चक्खुना संवरो साधु, साधु सोतेन संवरो।
घानेन संवरो साधु, साधु जिव्हाय संवरो॥
कायेन संवरो साधु, साधु वाचाय संवरो।
मनसा संवरो साधु, साधु सब्बत्थ संवरो।
सब्बत्थ संवुतो भिक्खु, सब्बदुक्खा पमुच्चती’’ति॥ (ध॰ प॰ ३६०-३६१) –
छसु द्वारेसु संवरं पञ्ञपेति। तस्मा सो ‘‘वड्ढिहतो समणो गोतमो मरियादकारको’’ति मञ्ञमानो ‘‘भूनहुनो’’ति आह।
अरिये ञाये धम्मे कुसलेति परिसुद्धे कारणधम्मे अनवज्जे। इमिना किं दस्सेति? एवरूपस्स नाम उग्गतस्स पञ्ञातस्स यसस्सिनो उपरि वाचं भासमानेन वीमंसित्वा उपधारेत्वा मुखे आरक्खं ठपेत्वा भासितब्बो होति। तस्मा मा सहसा अभासि, मुखे आरक्खं ठपेहीति दस्सेति। एवञ्हि नो सुत्ते ओचरतीति यस्मा अम्हाकं सुत्ते एवं आगच्छति, न मयं मुखारुळ्हिच्छामत्तं वदाम, सुत्ते च नाम आगतं वदमाना कस्स भायेय्याम, तस्मा सम्मुखापि नं वदेय्यामाति अत्थो। अप्पोस्सुक्कोति मम रक्खनत्थाय अनुस्सुक्को अवावटो हुत्वाति अत्थो। वुत्तोव नं वदेय्याति मया वुत्तोव हुत्वा अपुच्छितोव कथं समुट्ठापेत्वा अम्बजम्बूआदीनि गहेत्वा विय अपूरयमानो मया कथितनियामेन भवं भारद्वाजो वदेय्य, वदस्सूति अत्थो।
२०८. अस्सोसि खोति सत्था आलोकं वड्ढेत्वा दिब्बचक्खुना मागण्डियं तत्थ आगतं अद्दस, द्विन्नं जनानं भासमानानं दिब्बसोतेन सद्दम्पि अस्सोसि। पटिसल्लाना वुट्ठितोति फलसमापत्तिया वुट्ठितो। संविग्गोति पीतिसंवेगेन संविग्गो चलितो कम्पितो। तस्स किर एतदहोसि – ‘‘नेव मागण्डियेन समणस्स गोतमस्स आरोचितं, न मया। अम्हे मुञ्चित्वा अञ्ञो एत्थ ततियोपि नत्थि, सुतो भविस्सति अम्हाकं सद्दो तिखिणसोतेन पुरिसेना’’ति। अथस्स अब्भन्तरे पीति उप्पज्जित्वा नवनवुतिलोमकूपसहस्सानि उद्धग्गानि अकासि। तेन वुत्तं ‘‘संविग्गो लोमहट्ठजातो’’ति। अथ खो मागण्डियो परिब्बाजकोति परिब्बाजकस्स पभिन्नमुखं विय बीजं परिपाकगतं ञाणं, तस्मा सन्निसीदितुं असक्कोन्तो आहिण्डमानो पुन सत्थु सन्तिकं आगन्त्वा एकमन्तं निसीदि। तं दस्सेतुं ‘‘अथ खो मागण्डियो’’तिआदि वुत्तम्।
२०९. सत्था – ‘‘एवं किर त्वं, मागण्डिय, मं अवचा’’ति अवत्वाव चक्खुं खो, मागण्डियाति परिब्बाजकस्स धम्मदेसनं आरभि। तत्थ वसनट्ठानट्ठेन रूपं चक्खुस्स आरामोति चक्खु रूपारामम्। रूपे रतन्ति रूपरतम्। रूपेन चक्खु आमोदितं पमोदितन्ति रूपसमुदितम्। दन्तन्ति निब्बिसेवनम्। गुत्तन्ति गोपितम्। रक्खितन्ति ठपितरक्खम्। संवुतन्ति पिहितम्। संवरायाति पिधानत्थाय।
२१०. परिचारितपुब्बोति अभिरमितपुब्बो। रूपपरिळाहन्ति रूपं आरब्भ उप्पज्जनपरिळाहम्। इमस्स पन ते, मागण्डिय, किमस्स वचनीयन्ति इमस्स रूपं परिग्गण्हित्वा अरहत्तप्पत्तस्स खीणासवस्स तया किं वचनं वत्तब्बं अस्स, वुड्ढिहतो मरियादकारकोति इदं वत्तब्बं, न वत्तब्बन्ति पुच्छति। न किञ्चि, भो गोतमाति, भो गोतम, किञ्चि वत्तब्बं नत्थि। सेसद्वारेसुपि एसेव नयो।
२११. इदानि यस्मा तया पञ्चक्खन्धे परिग्गहेत्वा अरहत्तप्पत्तस्स खीणासवस्स किञ्चि वत्तब्बं नत्थि, अहञ्च पञ्चक्खन्धे परिग्गहेत्वा सब्बञ्ञुतं पत्तो, तस्मा अहम्पि ते न किञ्चि वत्तब्बोति दस्सेतुं अहं खो पनातिआदिमाह। तस्स मय्हं मागण्डियाति गिहिकाले अत्तनो सम्पत्तिं दस्सेन्तो आह। तत्थ वस्सिकोतिआदीसु यत्थ सुखं होति वस्सकाले वसितुं, अयं वस्सिको। इतरेसुपि एसेव नयो। अयं पनेत्थ वचनत्थो – वस्सं वासो वस्सं, वस्सं अरहतीति वस्सिको। इतरेसुपि एसेव नयो।
तत्थ वस्सिको पासादो नातिउच्चो होति नातिनीचो, द्वारवातपानानिपिस्स नातितनूनि नातिबहूनि, भूमत्थरणपच्चत्थरणखज्जभोज्जानिपेत्थ मिस्सकानेव वट्टन्ति। हेमन्तिके थम्भापि भित्तियोपि नीचा होन्ति, द्वारवातपानानि तनुकानि सुखुमच्छिद्दानि। उण्हपवेसनत्थाय भित्तिनियूहानि नीहरीयन्ति। भूमत्थरणपच्चत्थरणनिवासनपारुपनानि पनेत्थ उण्हवीरियानि कम्बलादीनि वट्टन्ति। खज्जभोज्जं सिनिद्धं कटुकसन्निस्सितञ्च। गिम्हिके थम्भापि भित्तियोपि उच्चा होन्ति। द्वारवातपानानि पनेत्थ बहूनि विपुलजालानि भवन्ति। भूमत्थरणादीनि दुकूलमयानि वट्टन्ति, खज्जभोज्जानि मधुररससीतवीरियानि। वातपानसमीपेसु चेत्थ नव चाटियो ठपेत्वा उदकस्स पूरेत्वा नीलुप्पलादीहि सञ्छादेन्ति। तेसु तेसु पदेसेसु उदकयन्तानि करोन्ति, येहि देवे वस्सन्ते विय उदकधारा निक्खमन्ति।
बोधिसत्तस्स पन अट्ठसतसुवण्णघटे च रजतघटे च गन्धोदकस्स पूरेत्वा नीलुप्पलगच्छके कत्वा सयनं परिवारेत्वा ठपयिंसु। महन्तेसु लोहकटाहेसु गन्धकललं पूरेत्वा नीलुप्पलपदुमपुण्डरीकानि रोपेत्वा उतुग्गहणत्थाय तत्थ तत्थ ठपेसुम्। सूरियरस्मीहि पुप्फानि पुप्फन्ति। नानाविधा भमरगणा पासादं पविसित्वा पुप्फेसु रसं गण्हन्ता विचरन्ति। पासादो अतिसुगन्धो होति। यमकभित्तिया अन्तरे लोहनाळिं ठपेत्वा नवभूमिकपासादस्स उपरि आकासङ्गणे रतनमण्डपमत्थके सुखुमच्छिद्दकं जालं बद्धं अहोसि। एकस्मिं ठाने सुक्खमहिंसचम्मं पसारेति। बोधिसत्तस्स उदककीळनवेलाय महिंसचम्मे पासाणगुळे खिपन्ति, मेघथनितसद्दो विय होति। हेट्ठा यन्तं परिवत्तेन्ति, उदकं अभिरुहित्वा जालमत्थके पतति, वस्सपतनसलिलं विय होति। तदा बोधिसत्तो नीलपटं निवासेति, नीलपटं पारुपति, नीलपसाधनं पसाधेति। परिवारापिस्स चत्तालीसनाटकसहस्सानि नीलवत्थाभरणानेव नीलविलेपनानि हुत्वा महापुरिसं परिवारेत्वा रतनमण्डपं गच्छन्ति। दिवसभागं उदककीळं कीळन्तो सीतलं उतुसुखं अनुभोति।
पासादस्स चतूसु दिसासु चत्तारो सरा होन्ति। दिवाकाले नानावण्णसकुणगणा पाचीनसरतो वुट्ठाय विरवमाना पासादमत्थकेन पच्छिमसरं गच्छन्ति। पच्छिमसरतो वुट्ठाय पाचीनसरं, उत्तरसरतो दक्खिणसरं, दक्खिणसरतो उत्तरसरं गच्छन्ति, अन्तरवस्ससमयो विय होति। हेमन्तिकपासादो पन पञ्चभूमिको अहोसि, वस्सिकपासादो सत्तभूमिको।
निप्पुरिसेहीति पुरिसविरहितेहि। न केवलञ्चेत्थ तूरियानेव निप्पुरिसानि, सब्बट्ठानानिपि निप्पुरिसानेव । दोवारिकापि इत्थियोव, न्हापनादिपरिकम्मकरापि इत्थियोव। राजा किर – ‘‘तथारूपं इस्सरियसुखसम्पत्तिं अनुभवमानस्स पुरिसं दिस्वा परिसङ्का उप्पज्जति, सा मे पुत्तस्स मा अहोसी’’ति सब्बकिच्चेसु इत्थियोव ठपेसि। ताय रतिया रममानोति इदं चतुत्थज्झानिकफलसमापत्तिरतिं सन्धाय वुत्तम्।
२१२. गहपति वा गहपतिपुत्तो वाति एत्थ यस्मा खत्तियानं सेतच्छत्तस्मिंयेव पत्थना होति, महा च नेसं पपञ्चो, ब्राह्मणा मन्तेहि अतित्ता मन्ते गवेसन्ता विचरन्ति, गहपतिनो पन मुद्दागणनमत्तं उग्गहितकालतो पट्ठाय सम्पत्तिंयेव अनुभवन्ति, तस्मा खत्तियब्राह्मणे अग्गहेत्वा ‘‘गहपति वा गहपतिपुत्तो वा’’ति आह। आवट्टेय्याति मानुसककामहेतु आवट्टो भवेय्याति अत्थो। अभिक्कन्ततराति विसिट्ठतरा। पणीततराति अतप्पकतरा। वुत्तम्पि चेतं –
‘‘कुसग्गेनुदकमादाय, समुद्दे उदकं मिने।
एवं मानुसका कामा, दिब्बकामान सन्तिके’’ति॥ (जा॰ २.२१.३८९) –
समधिगय्ह तिट्ठतीति दिब्बसुखं गण्हित्वा ततो विसिट्ठतरा हुत्वा तिट्ठति।
ओपम्मसंसन्दनं पनेत्थ एवं वेदितब्बं – गहपतिस्स पञ्चहि कामगुणेहि समङ्गीभूतकालो विय बोधिसत्तस्स तीसु पासादेसु चत्तालीससहस्सइत्थिमज्झे मोदनकालो, तस्स सुचरितं पूरेत्वा सग्गे निब्बत्तकालो विय बोधिसत्तस्स अभिनिक्खमनं कत्वा बोधिपल्लङ्के सब्बञ्ञुतं पटिविद्धकालो , तस्स नन्दनवने सम्पत्तिं अनुभवनकालो विय तथागतस्स चतुत्थज्झानिकफलसमापत्तिरतिया वीतिवत्तनकालो, तस्स मानुसकानं पञ्चन्नं कामगुणानं अपत्थनकालो विय तथागतस्स चतुत्थज्झानिकफलसमापत्तिरतिया वीतिनामेन्तस्स हीनजनसुखस्स अपत्थनकालोति।
२१३. सुखीति पठमं दुक्खितो पच्छा सुखितो अस्स। सेरीति पठमं वेज्जदुतियको पच्छा सेरी एकको भवेय्य। सयंवसीति पठमं वेज्जस्स वसे वत्तमानो वेज्जेन निसीदाति वुत्ते निसीदि, निपज्जाति वुत्ते निपज्जि, भुञ्जाति वुत्ते भुञ्जि, पिवाति वुत्ते पिवि, पच्छा सयंवसी जातो। येन कामं गमोति पठमं इच्छितिच्छितट्ठानं गन्तुं नालत्थ, पच्छा रोगे वूपसन्ते वनदस्सन-गिरिदस्सन-पब्बतदस्सनादीसुपि येनकामं गमो जातो, यत्थ यत्थेव गन्तुं इच्छति, तत्थ तत्थेव गच्छेय्य।
एत्थापि इदं ओपम्मसंसन्दनं – पुरिसस्स कुट्ठिकालो विय हि बोधिसत्तस्स अगारमज्झे वसनकालो, अङ्गारकपल्लं विय एकं कामवत्थु, द्वे कपल्लानि विय द्वे वत्थूनि, सक्कस्स पन देवरञ्ञो अड्ढतेय्यकोटियानि अङ्गारकपल्लानि विय अड्ढतियनाटककोटियो, नखेहि वणमुखानि तच्छेत्वा अङ्गारकपल्ले परितापनं विय वत्थुपटिसेवनं, भेसज्जं आगम्म अरोगकालो विय कामेसु आदीनवं नेक्खम्मे च आनिसंसं दिस्वा निक्खम्म बुद्धभूतकाले चतुत्थज्झानिकफलसमापत्तिरतिया वीतिवत्तनकालो, अञ्ञं कुट्ठिपुरिसं दिस्वा अपत्थनकालो विय ताय रतिया वीतिनामेन्तस्स हीनजनरतिया अपत्थनकालोति।
२१४. उपहतिन्द्रियोति किमिरकुट्ठेन नाम उपहतकायप्पसादो। उपहतिन्द्रियाति उपहतपञ्ञिन्द्रिया। ते यथा सो उपहतकायिन्द्रियो कुट्ठी दुक्खसम्फस्सस्मिंयेव अग्गिस्मिं सुखमिति विपरीतसञ्ञं पच्चलत्थ, एवं पञ्ञिन्द्रियस्स उपहतत्ता दुक्खसम्फस्सेस्वेव कामेसु सुखमिति विपरीतसञ्ञं पच्चलत्थुम्।
२१५. असुचितरानि चेवातिआदीसु पकतियाव तानि असुचीनि च दुग्गन्धानि च पूतीनि च, इदानि पन असुचितरानि चेव दुग्गन्धतरानि च पूतितरानि च होन्ति। काचीति तस्स हि परितापेन्तस्स च कण्डूवन्तस्स च पाणका अन्तो पविसन्ति, दुट्ठलोहितदुट्ठपुब्बा पग्घरन्ति। एवमस्स काचि अस्सादमत्ता होति।
आरोग्यपरमाति गाथाय ये केचि धनलाभा वा यसलाभा वा पुत्तलाभा वा अत्थि, आरोग्यं तेसं परमं उत्तमं, नत्थि ततो उत्तरितरो लाभोति, आरोग्यपरमा लाभा। यंकिञ्चि झानसुखं वा मग्गसुखं वा फलसुखं वा अत्थि, निब्बानं तत्थ परमं, नत्थि ततो उत्तरितरं सुखन्ति निब्बानं परमं सुखम्। अट्ठङ्गिको मग्गानन्ति पुब्बभागमग्गानं पुब्बभागगमनेनेव अमतगामीनं अट्ठङ्गिको खेमो, नत्थि ततो खेमतरो अञ्ञो मग्गो। अथ वा खेमं अमतगामिनन्ति एत्थ खेमन्तिपि अमतन्तिपि निब्बानस्सेव नामम्। यावता पुथुसमणब्राह्मणा परप्पवादा खेमगामिनो च अमतगामिनो चाति लद्धिवसेन गहिता, सब्बेसं तेसं खेमअमतगामीनं मग्गानं अट्ठङ्गिको परमो उत्तमोति अयमेत्थ अत्थो।
२१६. आचरियपाचरियानन्ति आचरियानञ्चेव आचरियाचरियानञ्च। समेतीति एकनाळिया मितं विय एकतुलाय तुलितं विय सदिसं होति निन्नानाकरणम्। अनोमज्जतीति पाणिं हेट्ठा ओतारेन्तो मज्जति – ‘‘इदं तं, भो गोतम, आरोग्यं, इदं तं निब्बान’’न्ति कालेन सीसं कालेन उरं परिमज्जन्तो एवमाह।
२१७. छेकन्ति सम्पन्नम्। साहुळिचीरेनाति काळकेहि एळकलोमेहि कतथूलचीरेन। सङ्कारचोळकेनातिपि वदन्ति। वाचं निच्छारेय्याति कालेन दसाय कालेन अन्ते कालेन मज्झे परिमज्जन्तो निच्छारेय्य, वदेय्याति अत्थो। पुब्बकेहेसाति पुब्बकेहि एसा। विपस्सीपि हि भगवा…पे॰… कस्सपोपि भगवा चतुपरिसमज्झे निसिन्नो इमं गाथं अभासि, ‘‘अत्थनिस्सितगाथा’’ति महाजनो उग्गण्हि। सत्थरि परिनिब्बुते अपरभागे परिब्बाजकानं अन्तरं पविट्ठा। ते पोत्थकगतं कत्वा पदद्वयमेव रक्खितुं सक्खिंसु। तेनाह – सा एतरहि अनुपुब्बेन पुथुज्जनगाथाति।
२१८. रोगोव भूतोति रोगभूतो। सेसपदेसुपि एसेव नयो। अरियं चक्खुन्ति परिसुद्धं विपस्सनाञाणञ्चेव मग्गञाणञ्च। पहोतीति समत्थो। भेसज्जं करेय्याति उद्धंविरेचनं अधोविरेचनं अञ्जनञ्चाति भेसज्जं करेय्य।
२१९. न चक्खूनि उप्पादेय्याति यस्स हि अन्तरा पित्तसेम्हादिपलिवेठेन चक्खुपसादो उपहतो होति, सो छेकं वेज्जं आगम्म सप्पायभेसज्जं सेवन्तो चक्खूनि उप्पादेति नाम। जच्चन्धस्स पन मातुकुच्छियंयेव विनट्ठानि, तस्मा सो न लभति। तेन वुत्तं ‘‘न चक्खूनि उप्पादेय्या’’ति।
२२०. दुतियवारे जच्चन्धोति जातकालतो पट्ठाय पित्तादिपलिवेठेन अन्धो। अमुस्मिन्ति तस्मिं पुब्बे वुत्ते। अमित्ततोपि दहेय्याति अमित्तो मे अयन्ति एवं अमित्ततो ठपेय्य। दुतियपदेपि एसेव नयो। इमिना चित्तेनाति वट्टे अनुगतचित्तेन। तस्स मे उपादानपच्चयाति एकसन्धि द्विसङ्खेपो पच्चयाकारो कथितो, वट्टं विभावितम्।
२२१. धम्मानुधम्मन्ति धम्मस्स अनुधम्मं अनुच्छविकं पटिपदम्। इमे रोगा गण्डा सल्लाति पञ्चक्खन्धे दस्सेति। उपादाननिरोधाति विवट्टं दस्सेन्तो आह। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
मागण्डियसुत्तवण्णना निट्ठिता।

६. सन्दकसुत्तवण्णना

२२३. एवं मे सुतन्ति सन्दकसुत्तम्। तत्थ पिलक्खगुहायन्ति तस्सा गुहाय द्वारे पिलक्खरुक्खो अहोसि, तस्मा पिलक्खगुहात्वेव सङ्खं गता। पटिसल्लाना वुट्ठितोति विवेकतो वुट्ठितो। देवकतसोब्भोति वस्सोदकेनेव तिन्नट्ठाने जातो महाउदकरहदो। गुहादस्सनायाति एत्थ गुहाति पंसुगुहा। सा उन्नमे उदकमुत्तट्ठाने अहोसि, एकतो उमङ्गं कत्वा खाणुके च पंसुञ्च नीहरित्वा अन्तो थम्भे उस्सापेत्वा मत्थके पदरच्छन्नगेहसङ्खेपेन कता, तत्थ ते परिब्बाजका वसन्ति। सा वस्साने उदकपुण्णा तिट्ठति, निदाघे तत्थ वसन्ति। तं सन्धाय ‘‘गुहादस्सनाया’’ति आह। विहारदस्सनत्थञ्हि अनमतग्गियं पच्चवेक्खित्वा समुद्दपब्बतदस्सनत्थं वापि गन्तुं वट्टतीति।
उन्नादिनियाति उच्चं नदमानाय। एवं नदमानाय चस्सा उद्धङ्गमनवसेन उच्चो, दिसासु पत्थटवसेन महासद्दोति उच्चासद्दमहासद्दो, ताय उच्चासद्दमहासद्दाय। तेसं परिब्बाजकानं पातोव उट्ठाय कत्तब्बं नाम चेतियवत्तं वा बोधिवत्तं वा आचरियुपज्झायवत्तं वा योनिसोमनसिकारो वा नत्थि। तेन ते पातोव उट्ठाय बालातपे निसिन्ना, सायं वा कथाय फासुकत्थाय सन्निपतिता ‘‘इमस्स हत्थो सोभणो इमस्स पादो’’ति एवं अञ्ञमञ्ञस्स हत्थपादादीनि वा आरब्भ इत्थिपुरिसदारकदारिकावण्णे वा अञ्ञं वा कामस्सादभवस्सादादिवत्थुं आरब्भ कथं पट्ठपेत्वा अनुपुब्बेन राजकथादिअनेकविधं तिरच्छानकथं कथेन्ति। सा हि अनिय्यानिकत्ता सग्गमोक्खमग्गानं तिरच्छानभूता कथाति तिरच्छानकथा। तत्थ राजानं आरब्भ ‘‘महासम्मतो मन्धाता धम्मासोको एवंमहानुभावो’’तिआदिना नयेन पवत्ता कथा राजकथा। एस नयो चोरकथादीसु।
तेसु ‘‘असुको राजा अभिरूपो दस्सनीयो’’तिआदिना नयेन गेहस्सितकथाव तिरच्छानकथा होति। ‘‘सोपि नाम एवं महानुभावो खयं गतो’’ति एवं पवत्ता पन कम्मट्ठानभावे तिट्ठति। चोरेसुपि ‘‘मूलदेवो एवंमहानुभावो, मेघमालो एवंमहानुभावो’’ति तेसं कम्मं पटिच्च अहो सूराति गेहस्सितकथाव तिरच्छानकथा। युद्धेपि भारतयुद्धादीसु ‘‘असुकेन असुको एवं मारितो एवं विद्धो’’ति कामस्सादवसेनेव कथा तिरच्छानकथा। ‘‘तेपि नाम खयं गता’’ति एवं पवत्ता पन सब्बत्थ कथा कम्मट्ठानमेव होति। अपिच अन्नादीसु ‘‘एवं वण्णवन्तं गन्धवन्तं रसवन्तं फस्ससम्पन्नं खादिम्ह भुञ्जिम्ह पिविम्ह परिभुञ्जिम्हा’’ति कामस्सादवसेन कथेतुं न वट्टति, सात्थकं पन कत्वा – ‘‘पुब्बे एवं वण्णादिसम्पन्नं अन्नं पानं वत्थं सयनं मालं गन्धं सीलवन्तानं अदम्ह, चेतिये पूजं अकरिम्हा’’ति कथेतुं वट्टति।
ञातिकथादीसुपि ‘‘अम्हाकं ञातका सूरा समत्था’’ति वा ‘‘पुब्बे मयं एवं विचित्रेहि यानेहि चरिम्हा’’ति वा अस्सादवसेन वत्तुं न वट्टति, सात्थकं पन कत्वा ‘‘तेपि नो ञातका खयं गता’’ति वा ‘‘पुब्बे मयं एवरूपा उपाहना सङ्घस्स अदम्हा’’ति वा कथेतब्बा। गामकथापि सुनिविट्ठदुन्निविट्ठसुभिक्खदुब्भिक्खादिवसेन वा ‘‘असुकगामवासिनो सूरा समत्था’’ति वा एवं अस्सादवसेन न वट्टति, सात्थकं पन कत्वा सद्धा पसन्नाति वा खयवयं गताति वा वत्तुं वट्टति। निगमनगरजनपदकथासुपि एसेव नयो। इत्थिकथापि वण्णसण्ठानादीनि पटिच्च अस्सादवसेन न वट्टति, सद्धा पसन्ना खयं गताति एवमेव वट्टति। सूरकथापि नन्दिमित्तो नाम योधो सूरो अहोसीति अस्सादवसेनेव न वट्टति, सद्धो पसन्नो अहोसि खयं गतोति एवमेव वट्टति। विसिखाकथापि असुका विसिखा सुनिविट्ठा दुन्निविट्ठा सूरा समत्थाति अस्सादवसेनेव न वट्टति, सद्धा पसन्ना खयं गता इच्चेवं वट्टति।
कुम्भट्ठानकथाति कुम्भट्ठानउदकतित्थकथा वा वुच्चति कुम्भदासिकथा वा। सापि ‘‘पासादिका नच्चितुं गायितुं छेका’’ति अस्सादवसेन न वट्टति, सद्धा पसन्नातिआदिना नयेनेव वट्टति। पुब्बपेतकथाति अतीतञातिकथा। तत्थ वत्तमानञातिकथासदिसोव विनिच्छयो।
नानत्तकथाति पुरिमपच्छिमकथाविमुत्ता अवसेसा नानासभावा निरत्थककथा। लोकक्खायिकाति अयं लोको केन निम्मितो, असुकेन नाम निम्मितो, काका सेता अट्ठीनं सेतत्ता, बका रत्ता लोहितस्स रत्तत्ताति एवमादिका लोकायतवितण्डसल्लापकथा।
समुद्दक्खायिका नाम कस्मा समुद्दो सागरो, सागरदेवेन खणितत्ता सागरो, खतो मेति हत्थमुद्दाय निवेदितत्ता समुद्दोति एवमादिका निरत्थका समुद्दक्खायिककथा। इति भवो, इति अभवोति यं वा तं वा निरत्थककारणं वत्वा पवत्तितकथा इतिभवाभवकथा। एत्थ च भवोति सस्सतं, अभवोति उच्छेदम्। भवोति वड्ढि, अभवोति हानि। भवोति कामसुखं, अभवोति अत्तकिलमथो। इति इमाय छब्बिधाय इतिभवाभवकथाय सद्धिं बात्तिंसतिरच्छानकथा नाम होति। एवरूपिं तिरच्छानकथं कथेन्तिया निसिन्नो होति।
ततो सन्दको परिब्बाजको ते परिब्बाजके ओलोकेत्वा – ‘‘इमे परिब्बाजका अतिविय अञ्ञमञ्ञं अगारवा अप्पतिस्सा, मयञ्च समणस्स गोतमस्स पातुभावतो पट्ठाय सूरियुग्गमने खज्जोपनकूपमा जाता, लाभसक्कारोपि नो परिहीनो। सचे पन इमं ठानं समणो गोतमो गोतमसावको वा गिहिउपट्ठाकोपि वास्स आगच्छेय्य, अतिविय लज्जनीयं भविस्सति। परिसदोसो खो पन परिसजेट्ठकस्सेव उपरि आरोहती’’ति इतो चितो च विलोकेन्तो थेरं अद्दस। तेन वुत्तं अद्दसा खो सन्दको परिब्बाजको…पे॰… तुण्ही अहेसुन्ति।
तत्थ सण्ठपेसीति सिक्खापेसि, वज्जमस्सा पटिच्छादेसि। यथा सुट्ठपिता होति, तथा नं ठपेसि। यथा नाम परिसमज्झं पविसन्तो पुरिसो वज्जपटिच्छादनत्थं निवासनं सण्ठपेति, पारुपनं सण्ठपेति, रजोकिण्णट्ठानं पुञ्छति, एवमस्सा वज्जपटिच्छादनत्थं ‘‘अप्पसद्दा भोन्तो’’ति सिक्खापेन्तो यथा सुट्ठपिता होति, तथा नं ठपेसीति अत्थो। अप्पसद्दकामाति अप्पसद्दं इच्छन्ति, एकका निसीदन्ति, एकका तिट्ठन्ति, न गणसङ्गणिकाय यापेन्ति। अप्पसद्दविनीताति अप्पसद्देन निरवेन बुद्धेन विनीता। अप्पसद्दस्स वण्णवादिनोति यं ठानं अप्पसद्दं निस्सद्दम्। तस्स वण्णवादिनो। उपसङ्कमितब्बं मञ्ञेय्याति इधागन्तब्बं मञ्ञेय्य।
कस्मा पनेस थेरस्स उपसङ्कमनं पच्चासीसतीति। अत्तनो वुद्धिं पत्थयमानो। परिब्बाजका किर बुद्धेसु वा बुद्धसावकेसु वा अत्तनो सन्तिकं आगतेसु – ‘‘अज्ज अम्हाकं सन्तिकं समणो गोतमो आगतो, सारिपुत्तो आगतो, न खो पनेते यस्स वा तस्स वा सन्तिकं गच्छन्ति, पस्सथ अम्हाकं उत्तमभाव’’न्ति अत्तनो उपट्ठाकानं सन्तिके अत्तानं उक्खिपन्ति उच्चे ठाने ठपेन्ति। भगवतोपि उपट्ठाके गण्हितुं वायमन्ति। ते किर भगवतो उपट्ठाके दिस्वा एवं वदन्ति – ‘‘तुम्हाकं सत्था भवं गोतमोपि गोतमस्स सावकापि अम्हाकं सन्तिकं आगच्छन्ति, मयं अञ्ञमञ्ञं समग्गा। तुम्हे पन अम्हे अक्खीहि पस्सितुं न इच्छथ, सामीचिकम्मं न करोथ, किं वो अम्हेहि अपरद्ध’’न्ति। अप्पेकच्चे मनुस्सा – ‘‘बुद्धापि एतेसं सन्तिकं गच्छन्ति, किं अम्हाक’’न्ति ततो पट्ठाय ते दिस्वा नप्पमज्जन्ति। तुण्ही अहेसुन्ति सन्दकं परिवारेत्वा निस्सद्दा निसीदिंसु।
२२४. स्वागतं भोतो आनन्दस्साति सुआगमनं भोतो आनन्दस्स। भवन्ते हि नो आगते आनन्दो होति, गते सोकोति दीपेति। चिरस्सं खोति पियसमुदाचारवचनमेतम्। थेरो पन कालेन कालं परिब्बाजकारामं चारिकत्थाय गच्छतीति पुरिमगमनं गहेत्वा एवमाह। एवञ्च पन वत्वा न मानत्थद्धो हुत्वा निसीदि, अत्तनो पन आसना वुट्ठाय तं आसनं पप्फोटेत्वा थेरं आसनेन निमन्तेन्तो निसीदतु भवं आनन्दो, इदमासनं पञ्ञत्तन्ति आह।
अन्तराकथा विप्पकताति निसिन्नानं वो आरम्भतो पट्ठाय याव ममागमनं एतस्मिं अन्तरे का नाम कथा विप्पकता, ममागमनपच्चया कतमा कथा परियन्तं न गताति पुच्छति।
अथ परिब्बाजको ‘‘निरत्थककथाव एसा निस्सारा वट्टसन्निस्सिता, न तुम्हाकं पुरतो वत्तब्बतं अरहती’’ति दीपेन्तो तिट्ठतेसा, भोतिआदिमाह। नेसा भोतोति सचे भवं सोतुकामो भविस्सति, पच्छापेसा कथा न दुल्लभा भविस्सति, अम्हाकं पनिमाय अत्थो नत्थि। भोतो पन आगमनं लभित्वा अञ्ञदेव सुकारणं कथं सोतुकामम्हाति दीपेति। ततो धम्मदेसनं याचन्तो साधु वत भवन्तं ये वातिआदिमाह। तत्थ आचरियकेति आचरियसमये। अनस्सासिकानीति अस्सासविरहितानि। ससक्कन्ति एकंसत्थे निपातो, विञ्ञू पुरिसो एकंसेनेव न वसेय्याति अत्थो। वसन्तो च नाराधेय्याति न सम्पादेय्य, न परिपूरेय्याति वुत्तं होति। ञायं धम्मं कुसलन्ति कारणभूतं अनवज्जट्ठेन कुसलं धम्मम्।
२२५. इधाति इमस्मिं लोके। नत्थि दिन्नन्तिआदीनि सालेय्यकसुत्ते (म॰ नि॰ १.४४०) वुत्तानि। चातुमहाभूतिकोति चतुमहाभूतमयो। पथवी पथवीकायन्ति अज्झत्तिका पथवीधातु बाहिरपथवीधातुम्। अनुपेतीति अनुयाति। अनुपगच्छतीति तस्सेव वेवचनं, अनुगच्छतीतिपि अत्थो, उभयेनापि उपेति उपगच्छतीति दस्सेति। आपादीसुपि एसेव नयो। इन्द्रियानीति मनच्छट्ठानि इन्द्रियानि आकासं पक्खन्दन्ति। आसन्दिपञ्चमाति निपन्नमञ्चेन पञ्चमा, मञ्चो चेव, चत्तारो मञ्चपादे गहेत्वा ठिता चत्तारो पुरिसा चाति अत्थो। यावाळाहनाति याव सुसाना। पदानीति अयं एवं सीलवा अहोसि, एवं दुस्सीलोतिआदिना नयेन पवत्तानि गुणपदानि। सरीरमेव वा एत्थ पदानीति अधिप्पेतम्। कापोतकानीति कपोतकवण्णानि, पारावतपक्खवण्णानीति अत्थो।
भस्सन्ताति भस्मन्ता, अयमेव वा पाळि। आहुतियोति यं पहेणकसक्कारादिभेदं दिन्नदानं, सब्बं तं छारिकावसानमेव होति, न ततो परं फलदायकं हुत्वा गच्छतीति अत्थो। दत्तुपञ्ञत्तन्ति दत्तूहि बालमनुस्सेहि पञ्ञत्तम्। इदं वुत्तं होति – बालेहि अबुद्धीहि पञ्ञत्तमिदं दानं, न पण्डितेहि। बाला देन्ति, पण्डिता गण्हन्तीति दस्सेति। अत्थिकवादन्ति अत्थि दिन्नं दिन्नफलन्ति इमं अत्थिकवादंयेव वदन्ति तेसं तुच्छं वचनं मुसाविलापो। बाले च पण्डिते चाति बाला च पण्डिता च।
अकतेन मे एत्थ कतन्ति मय्हं अकतेनेव समणकम्मेन एत्थ एतस्स समये कम्मं कतं नाम होति, अवुसितेनेव ब्रह्मचरियेन वुसितं नाम होति। एत्थाति एतस्मिं समणधम्मे। समसमाति अतिविय समा, समेन वा गुणेन समा। सामञ्ञं पत्ताति समानभावं पत्ता।
२२६. करतोतिआदीनि अपण्णकसुत्ते वुत्तानि। तथा नत्थि हेतूतिआदीनि।
२२८. चतुत्थब्रह्मचरियवासे अकटाति अकता। अकटविधाति अकतविधाना, एवं करोहीति केनचि कारापिता न होन्तीति अत्थो। अनिम्मिताति इद्धियापि न निम्मिता। अनिम्माताति अनिम्मापिता। केचि अनिम्मितब्बाति पदं वदन्ति, तं नेव पाळियं, न अट्ठकथायं सन्दिस्सति। वञ्झाति वञ्झपसुवञ्झतालादयो विय अफला, कस्सचि अजनकाति अत्थो। एतेन पथवीकायादीनं रूपादिजनकभावं पटिक्खिपति। पब्बतकूटा विय ठिताति कूटट्ठा। ईसिकट्ठायिट्ठिताति मुञ्जे ईसिका विय ठिता। तत्रायमधिप्पायो – यमिदं जायतीति वुच्चति, तं मुञ्जतो ईसिका विय विज्जमानमेव निक्खमतीति। ‘‘एसिकट्ठायिट्ठिता’’तिपि पाठो, सुनिखातो एसिकत्थम्भो निच्चलो तिट्ठति, एवं ठिताति अत्थो। उभयेनपि तेसं विनासाभावं दीपेति। न इञ्जन्तीति एसिकत्थम्भो विय ठितत्ता न चलन्ति। न विपरिणामेन्तीति पकतिं न जहन्ति। न अञ्ञमञ्ञं ब्याबाधेन्तीति अञ्ञमञ्ञं न उपहनन्ति। नालन्ति न समत्था।
पथवीकायोतिआदीसु पथवीयेव पथवीकायो, पथवीसमूहो वा। तत्थाति तेसु जीवसत्तमेसु कायेसु। नत्थि हन्ता वाति हन्तुं वा घातेतुं वा सोतुं वा सावेतुं वा जानितुं वा जानापेतुं वा समत्थो नाम नत्थीति दीपेति। सत्तन्नंत्वेव कायानन्ति यथा मुग्गरासिआदीसु पहटं सत्थं मुग्गरासिआदीनं अन्तरेन पविसति, एवं सत्तन्नं कायानं अन्तरेन छिद्देन विवरेन सत्थं पविसति। तत्थ ‘‘अहं इमं जीविता वोरोपेमी’’ति केवलं सञ्ञामत्तमेव होतीति दस्सेति। योनिपमुखसतसहस्सानीति पमुखयोनीनं उत्तमयोनीनं चुद्दससतसहस्सानि अञ्ञानि च सट्ठिसतानि अञ्ञानि च छसतानि। पञ्च च कम्मुनो सतानीति पञ्च कम्मसतानि च, केवलं तक्कमत्तकेन निरत्थकं दिट्ठिं दीपेति। पञ्च च कम्मानि तीणि च कम्मानीतिआदीसुपि एसेव नयो। केचि पनाहु पञ्च कम्मानीति पञ्चिन्द्रियवसेन भणति। तीणीति कायकम्मादिवसेनाति। कम्मे च अड्ढकम्मे चाति एत्थ पनस्स कायकम्मञ्च वचीकम्मञ्च कम्मन्ति लद्धि, मनोकम्मं उपड्ढकम्मन्ति। द्वट्ठिपटिपदाति द्वासट्ठि पटिपदाति वदति। द्वट्ठन्तरकप्पाति एकस्मिं कप्पे चतुसट्ठि अन्तरकप्पा नाम होन्ति, अयं पन अञ्ञे द्वे अजानन्तो एवमाह। छळाभिजातियो अपण्णकसुत्ते वित्थारिता।
अट्ठ पुरिसभूमियोति मन्दभूमि खिड्डाभूमि वीमंसकभूमि उजुगतभूमि सेक्खभूमि समणभूमि जिनभूमि पन्नभूमीति इमा अट्ठ पुरिसभूमियोति वदति। तत्थ जातदिवसतो पट्ठाय सत्तदिवसे सम्बाधट्ठानतो निक्खन्तत्ता सत्ता मन्दा होन्ति मोमूहा। अयं मन्दभूमीति वदति। ये पन दुग्गतितो आगता होन्ति, ते अभिण्हं रोदन्ति चेव विरवन्ति च। सुगतितो आगता तं अनुस्सरित्वा अनुस्सरित्वा हसन्ति। अयं खिड्डाभूमि नाम। मातापितूनं हत्थं वा पादं वा मञ्चं वा पीठं वा गहेत्वा भूमियं पदनिक्खिपनं वीमंसकभूमि नाम। पदसाव गन्तुं समत्थकालो उजुगतभूमि नाम। सिप्पानं सिक्खनकालो सेक्खभूमि नाम। घरा निक्खम्म पब्बजनकालो समणभूमि नाम। आचरियं सेवित्वा जाननकालो जिनभूमि नाम। भिक्खु च पन्नको जिनो न किञ्चि आहाति एवं अलाभिं समणं पन्नभूमीति वदति।
एकूनपञ्ञास आजीवसतेति एकूनपञ्ञास आजीववुत्तिसतानि। परिब्बाजकसतेति परिब्बाजकपब्बज्जसतानि। नागावाससतेति नागमण्डलसतानि। वीसे इन्द्रियसतेति वीस इन्द्रियसतानि। तिंसे निरयसतेति तिंस निरयसतानि। रजोधातुयोति रजओकिरणट्ठानानि। हत्थपिट्ठिपादपिट्ठादीनि सन्धाय वदति। सत्त सञ्ञीगब्भाति ओट्ठगोणगद्रभअजपसुमिगमहिंसे सन्धाय वदति। असञ्ञीगब्भाति सालियवगोधुममुग्गकङ्गुवरककुद्रूसके सन्धाय वदति। निगण्ठिगब्भाति निगण्ठिम्हि जातगब्भा, उच्छुवेळुनळादयो सन्धाय वदति। सत्त देवाति बहू देवा, सो पन सत्ताति वदति। मानुसापि अनन्ता, सो सत्ताति वदति। सत्त पिसाचाति पिसाचा महन्ता, सत्ताति वदति।
सराति महासरा। कण्णमुण्ड-रथकार-अनोतत्त-सीहपपातकुळिर-मुचलिन्द-कुणालदहे गहेत्वा वदति। पवुटाति गण्ठिका। पपाताति महापपाता। पपातसतानीति खुद्दकपपातसतानि। सुपिनाति महासुपिना। सुपिनसतानीति खुद्दकसुपिनसतानि। महाकप्पिनोति महाकप्पानम्। एत्थ एकम्हा सरा वस्ससते वस्ससते कुसग्गेन एकं उदकबिन्दुं नीहरित्वा नीहरित्वा सत्तक्खत्तुं तम्हि सरे निरुदके कते एको महाकप्पोति वदति। एवरूपानं महाकप्पानं चतुरासीतिसतसहस्सानि खेपेत्वा बाला च पण्डिता च दुक्खस्सन्तं करोन्तीति अयमस्स लद्धि। पण्डितोपि किर अन्तरा सुज्झितुं न सक्कोति, बालोपि ततो उद्धं न गच्छति।
सीलेनाति अचेलकसीलेन वा अञ्ञेन वा येन केनचि। वतेनाति तादिसेन वतेन। तपेनाति तपोकम्मेन। अपरिपक्कं परिपाचेति नाम यो ‘‘अहं पण्डितो’’ति अन्तरा विसुज्झति। परिपक्कं फुस्स फुस्स ब्यन्तिं करोति नाम यो ‘‘अहं बालो’’ति वुत्तपरिमाणं कालं अतिक्कमित्वा याति। हेवं नत्थीति एवं नत्थि। तञ्हि उभयम्पि न सक्का कातुन्ति दीपेति। दोणमितेति दोणेन मितं विय। सुखदुक्खेति सुखदुक्खम्। परियन्तकतेति वुत्तपरिमाणेन कालेन कतपरियन्तो। नत्थि हायनवड्ढनेति नत्थि हायनवड्ढनानि। न संसारो पण्डितस्स हायति, न बालस्स वड्ढतीति अत्थो। उक्कंसावकंसेति उक्कंसावकंसा, हापनवड्ढनानमेवेतं वेवचनम्। इदानि तमत्थं उपमाय साधेन्तो सेय्यथापि नामातिआदिमाह। तत्थ सुत्तगुळेति वेठेत्वा कतसुत्तगुळम्। निब्बेठियमानमेव पलेतीति पब्बते वा रुक्खग्गे वा ठत्वा खित्तं सुत्तपमाणेन निब्बेठियमानं गच्छति, सुत्ते खीणे तत्थ तिट्ठति न गच्छति। एवमेवं वुत्तकालतो उद्धं न गच्छतीति दस्सेति।
२२९. किमिदन्ति किमिदं तव अञ्ञाणं, किं सब्बञ्ञु नाम त्वन्ति एवं पुट्ठो समानो नियतिवादे पक्खिपन्तो सुञ्ञं मे अगारन्तिआदिमाह।
२३०. अनुस्सविको होतीति अनुस्सवनिस्सितो होति। अनुस्सवसच्चोति सवनं सच्चतो गहेत्वा ठितो। पिटकसम्पदायाति वग्गपण्णासकाय पिटकगन्थसम्पत्तिया।
२३२. मन्दोति मन्दपञ्ञो। मोमूहोति अतिमूळ्हो। वाचाविक्खेपं आपज्जतीति वाचाय विक्खेपं आपज्जति। कीदिसं? अमराविक्खेपं, अपरियन्तविक्खेपन्ति अत्थो। अथ वा अमरा नाम मच्छजाति। सा उम्मुज्जननिम्मुज्जनादिवसेन उदके सन्धावमाना गहेतुं न सक्काति एवमेव अयम्पि वादो इतो चितो च सन्धावति, गाहं न उपगच्छतीति अमराविक्खेपोति वुच्चति। तं अमराविक्खेपम्।
एवन्तिपि मे नोतिआदीसु इदं कुसलन्ति पुट्ठो ‘‘एवन्तिपि मे नो’’ति वदति, ततो किं अकुसलन्ति वुत्ते ‘‘तथातिपि मे नो’’ति वदति, किं उभयतो अञ्ञथाति वुत्ते ‘‘अञ्ञथातिपि मे नो’’ति वदति, ततो तिविधेनापि न होतीति ते लद्धीति वुत्ते ‘‘नोतिपि मे नो’’ति वदति, ततो किं नो नोति ते लद्धीति वुत्ते ‘‘नो नोतिपि मे नो’’ति विक्खेपमापज्जति, एकस्मिम्पि पक्खे न तिट्ठति। निब्बिज्ज पक्कमतीति अत्तनोपि एस सत्था अवस्सयो भवितुं न सक्कोति, मय्हं किं सक्खिस्सतीति निब्बिन्दित्वा पक्कमति। पुरिमेसुपि अनस्सासिकेसु एसेव नयो।
२३४. सन्निधिकारकं कामे परिभुञ्जितुन्ति यथा पुब्बे गिहिभूतो सन्निधिं कत्वा वत्थुकामे परिभुञ्जति, एवं तिलतण्डुलसप्पिनवनीतादीनि सन्निधिं कत्वा इदानि परिभुञ्जितुं अभब्बोति अत्थो। ननु च खीणासवस्स वसनट्ठाने तिलतण्डुलादयो पञ्ञायन्तीति। नो न पञ्ञायन्ति, न पनेस ते अत्तनो अत्थाय ठपेति, अफासुकपब्बजितादीनं अत्थाय ठपेति। अनागामिस्स कथन्ति। तस्सापि पञ्च कामगुणा सब्बसोव पहीना, धम्मेन पन लद्धं विचारेत्वा परिभुञ्जति।
२३६. पुत्तमताय पुत्ताति सो किर इमं धम्मं सुत्वा आजीवका मता नामाति सञ्ञी हुत्वा एवमाह। अयञ्हेत्थ अत्थो – आजीवका मता नाम, तेसं माता पुत्तमता होति, इति आजीवका पुत्तमताय पुत्ता नाम होन्ति। समणे गोतमेति समणे गोतमे ब्रह्मचरियवासो अत्थि, अञ्ञत्थ नत्थीति दीपेति। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
सन्दकसुत्तवण्णना निट्ठिता।

७. महासकुलुदायिसुत्तवण्णना

२३७. एवं मे सुतन्ति महासकुलुदायिसुत्तम्। तत्थ मोरनिवापेति तस्मिं ठाने मोरानं अभयं घोसेत्वा भोजनं अदंसु। तस्मा तं ठानं मोरनिवापोति सङ्खं गतम्। अन्नभारोति एकस्स परिब्बाजकस्स नामम्। तथा वरधरोति। अञ्ञे चाति न केवलं इमे तयो, अञ्ञेपि अभिञ्ञाता बहू परिब्बाजका। अप्पसद्दस्स वण्णवादीति इध अप्पसद्दविनीतोति अवत्वाव इदं वुत्तम्। कस्मा? न हि भगवा अञ्ञेन विनीतोति।
२३८. पुरिमानीति हिय्योदिवसं उपादाय पुरिमानि नाम होन्ति, ततो परं पुरिमतरानि। कुतूहलसालायन्ति कुतूहलसाला नाम पच्चेकसाला नत्थि, यत्थ पन नानातित्थिया समणब्राह्मणा नानाविधं कथं पवत्तेन्ति, सा बहूनं – ‘‘अयं किं वदति , अयं किं वदती’’ति कुतूहलुप्पत्तिट्ठानतो ‘‘कुतूहलसाला’’ति वुच्चति। ‘‘कोतूहलसाला’’तिपि पाठो। लाभाति ये एवरूपे समणब्राह्मणे दट्ठुं पञ्हं पुच्छितुं धम्मकथं वा नेसं सोतुं लभन्ति, तेसं अङ्गमगधानं इमे लाभाति अत्थो।
सङ्घिनोतिआदीसु पब्बजितसमूहसङ्खातो सङ्घो एतेसं अत्थीति सङ्घिनो। स्वेव गणो एतेसं अत्थीति गणिनो। आचारसिक्खापनवसेन तस्स गणस्स आचरियाति गणाचरिया। ञाताति पञ्ञाता पाकटा। यथाभुच्चगुणेहि चेव अयथाभूतगुणेहि च समुग्गतो यसो एतेसं अत्थीति यसस्सिनो। पूरणादीनञ्हि ‘‘अप्पिच्छो सन्तुट्ठो, अप्पिच्छताय वत्थम्पि न निवासेती’’तिआदिना नयेन यसो समुग्गतो, तथागतस्स ‘‘इतिपि सो भगवा’’तिआदीहि यथाभूतगुणेहि। तित्थकराति लद्धिकरा। साधुसम्मताति इमे साधू सुन्दरा सप्पुरिसाति एवं सम्मता। बहुजनस्साति अस्सुतवतो चेव अन्धबालपुथुज्जनस्स विभाविनो च पण्डितजनस्स। तत्थ तित्थिया बालजनस्स एवं सम्मता, तथागतो पण्डितजनस्स। इमिना नयेन पूरणो कस्सपो सङ्घीतिआदीसु अत्थो वेदितब्बो। भगवा पन यस्मा अट्ठतिंस आरम्मणानि विभजन्तो बहूनि निब्बानओतरणतित्थानि अकासि, तस्मा ‘‘तित्थकरो’’ति वत्तुं वट्टति।
कस्मा पनेते सब्बेपि तत्थ ओसटाति? उपट्ठाकरक्खणत्थञ्चेव लाभसक्कारत्थञ्च। तेसञ्हि एवं होति – ‘‘अम्हाकं उपट्ठाका समणं गोतमं सरणं गच्छेय्युं, ते च रक्खिस्साम। समणस्स च गोतमस्स उपट्ठाके सक्कारं करोन्ते दिस्वा अम्हाकम्पि उपट्ठाका अम्हाकं सक्कारं करिस्सन्ती’’ति। तस्मा यत्थ यत्थ भगवा ओसरति, तत्थ तत्थ सब्बे ओसरन्ति।
२३९. वादं आरोपेत्वाति वादे दोसं आरोपेत्वा। अपक्कन्ताति, अपगता, केचि दिसं पक्कन्ता, केचि गिहिभावं पत्ता, केचि इमं सासनं आगता। सहितं मेति मय्हं वचनं सहितं सिलिट्ठं, अत्थयुत्तं कारणयुत्तन्ति अत्थो। असहितं तेति तुय्हं वचनं असहितम्। अधिचिण्णं ते विपरावत्तन्ति यं तुय्हं दीघरत्ताचिण्णवसेन सुप्पगुणं, तं मय्हं एकवचनेनेव विपरावत्तं विपरिवत्तित्वा ठितं, न किञ्चि जातन्ति अत्थो। आरोपितो ते वादोति मया तव वादे दोसो आरोपितो। चर वादप्पमोक्खायाति दोसमोचनत्थं चर विचर, तत्थ तत्थ गन्त्वा सिक्खाति अत्थो। निब्बेठेहि वा सचे पहोसीति अथ सयं पहोसि, इदानेव निब्बेठेहि। धम्मक्कोसेनाति सभावक्कोसेन।
२४०. तं नो सोस्सामाति तं अम्हाकं देसितं धम्मं सुणिस्साम। खुद्दमधुन्ति खुद्दकमक्खिकाहि कतं दण्डकमधुम्। अनेलकन्ति निद्दोसं अपगतमच्छिकण्डकम्। पीळेय्याति ददेय्य। पच्चासीसमानरूपोति पूरेत्वा नु खो नो भोजनं दस्सतीति भाजनहत्थो पच्चासीसमानो पच्चुपट्ठितो अस्स। सम्पयोजेत्वाति अप्पमत्तकं विवादं कत्वा।
२४१. इतरीतरेनाति लामकलामकेन। पविवित्तोति इदं परिब्बाजको कायविवेकमत्तं सन्धाय वदति, भगवा पन तीहि विवेकेहि विवित्तोव।
२४२. कोसकाहारापीति दानपतीनं घरे अग्गभिक्खाठपनत्थं खुद्दकसरावा होन्ति, दानपतिनो अग्गभत्तं वा तत्थ ठपेत्वा भुञ्जन्ति, पब्बजिते सम्पत्ते तं भत्तं तस्स देन्ति। तं सरावकं कोसकोति वुच्चति। तस्मा ये च एकेनेव भत्तकोसकेन यापेन्ति, ते कोसकाहाराति। बेलुवाहाराति बेलुवमत्तभत्ताहारा। समतित्तिकन्ति ओट्ठवट्टिया हेट्ठिमलेखासमम्। इमिना धम्मेनाति इमिना अप्पाहारताधम्मेन। एत्थ पन सब्बाकारेनेव भगवा अनप्पाहारोति न वत्तब्बो। पधानभूमियं छब्बस्सानि अप्पाहारोव अहोसि, वेरञ्जायं तयो मासे पत्थोदनेनेव यापेसि पालिलेय्यकवनसण्डे तयो मासे भिसमुळालेहेव यापेसि। इध पन एतमत्थं दस्सेति – ‘‘अहं एकस्मिं काले अप्पाहारो अहोसिं, मय्हं पन सावका धुतङ्गसमादानतो पट्ठाय यावजीवं धुतङ्गं न भिन्दन्ती’’ति। तस्मा यदि ते इमिना धम्मेन सक्करेय्युं, मया हि ते विसेसतरा। अञ्ञो चेव पन धम्मो अत्थि, येन मं ते सक्करोन्तीति दस्सेति। इमिना नयेन सब्बवारेसु योजना वेदितब्बा।
पंसुकूलिकाति समादिन्नपंसुकूलिकङ्गा। लूखचीवरधराति सत्थसुत्तलूखानि चीवरानि धारयमाना। नन्तकानीति अन्तविरहितानि वत्थखण्डानि, यदि हि नेसं अन्तो भवेय्य, पिलोतिकाति सङ्खं गच्छेय्युम्। उच्चिनित्वाति फालेत्वा दुब्बलट्ठानं पहाय थिरट्ठानमेव गहेत्वा। अलाबुलोमसानीति अलाबुलोमसदिससुत्तानि सुखुमानीति दीपेति। एत्तावता च सत्था चीवरसन्तोसेन असन्तुट्ठोति न वत्तब्बो। अतिमुत्तकसुसानतो हिस्स पुण्णदासिया पारुपित्वा पातितसाणपंसुकूलं गहणदिवसे उदकपरियन्तं कत्वा महापथवी अकम्पि। इध पन एतमत्थं दस्सेति – ‘‘अहं एकस्मिंयेव काले पंसुकूलं गण्हिं, मय्हं पन सावका धुतङ्गसमादानतो पट्ठाय यावजीवं धुतङ्गं न भिन्दन्ती’’ति।
पिण्डपातिकाति अतिरेकलाभं पटिक्खिपित्वा समादिन्नपिण्डपातिकङ्गा। सपदानचारिनोति लोलुप्पचारं पटिक्खिपित्वा समादिन्नसपदानचारा। उञ्छासके वते रताति उञ्छाचरियसङ्खाते भिक्खूनं पकतिवते रता, उच्चनीचघरद्वारट्ठायिनो हुत्वा कबरमिस्सकं भत्तं संहरित्वा परिभुञ्जन्तीति अत्थो। अन्तरघरन्ति ब्रह्मायुसुत्ते उम्मारतो पट्ठाय अन्तरघरं, इध इन्दखीलतो पट्ठाय अधिप्पेतम्। एत्तावता च सत्था पिण्डपातसन्तोसेन असन्तुट्ठोति न वत्तब्बो, अप्पाहारताय वुत्तनियामेनेव पन सब्बं वित्थारेतब्बम्। इध पन एतमत्थं दस्सेति – ‘‘अहं एकस्मिंयेव काले निमन्तनं न सादयिं, मय्हं पन सावका धुतङ्गसमादानतो पट्ठाय यावजीवं धुतङ्गं न भिन्दन्ती’’ति।
रुक्खमूलिकाति छन्नं पटिक्खिपित्वा समादिन्नरुक्खमूलिकङ्गा। अब्भोकासिकाति छन्नञ्च रुक्खमूलञ्च पटिक्खिपित्वा समादिन्नअब्भोकासिकङ्गा। अट्ठमासेति हेमन्तगिम्हिके मासे। अन्तोवस्से पन चीवरानुग्गहत्थं छन्नं पविसन्ति। एत्तावता च सत्था सेनासनसन्तोसेन असन्तुट्ठोति न वत्तब्बो, सेनासनसन्तोसो पनस्स छब्बस्सिकमहापधानेन च पालिलेय्यकवनसण्डेन च दीपेतब्बो। इध पन एतमत्थं दस्सेति – ‘‘अहं एकस्मिंयेव काले छन्नं न पाविसिं, मय्हं पन सावका धुतङ्गसमादानतो पट्ठाय यावजीवं धुतङ्गं न भिन्दन्ती’’ति।
आरञ्ञिकाति गामन्तसेनासनं पटिक्खिपित्वा समादिन्नआरञ्ञिकङ्गा। सङ्घमज्झे ओसरन्तीति अबद्धसीमाय कथितं, बद्धसीमायं पन वसन्ता अत्तनो वसनट्ठानेयेव उपोसथं करोन्ति। एत्तावता च सत्था नो पविवित्तोति न वत्तब्बो, ‘‘इच्छामहं, भिक्खवे, अड्ढमासं पटिसल्लियितु’’न्ति (पारा॰ १६२; ५६५) एवञ्हिस्स पविवेको पञ्ञायति। इध पन एतमत्थं दस्सेति ‘‘अहं एकस्मिंयेव तथारूपे काले पटिसल्लियिं, मय्हं पन सावका धुतङ्गसमादानतो पट्ठाय यावजीवं धुतङ्गं न भिन्दन्ती’’ति। ममं सावकाति मं सावका।
२४४. सनिदानन्ति सप्पच्चयम्। किं पन अप्पच्चयं निब्बानं न देसेतीति। नो न देसेति, सहेतुकं पन तं देसनं कत्वा देसेति, नो अहेतुकन्ति। सप्पाटिहारियन्ति पुरिमस्सेवेतं वेवचनं, सकारणन्ति अत्थो। तं वताति एत्थ वताति निपातमत्तम्।
२४५. अनागतं वादपथन्ति अज्ज ठपेत्वा स्वे वा पुनदिवसे वा अड्ढमासे वा मासे वा संवच्छरे वा तस्स तस्स पञ्हस्स उपरि आगमनवादपथम्। न दक्खतीति यथा सच्चको निगण्ठो अत्तनो निग्गहणत्थं आगतकारणं विसेसेत्वा वदन्तो न अद्दस, एवं न दक्खतीति नेतं ठानं विज्जति। सहधम्मेनाति सकारणेन। अन्तरन्तरा कथं ओपातेय्युन्ति मम कथावारं पच्छिन्दित्वा अन्तरन्तरे अत्तनो कथं पवेसेय्युन्ति अत्थो। न खो पनाहं, उदायीति, उदायि, अहं अम्बट्ठसोणदण्डकूटदन्तसच्चकनिगण्ठादीहि सद्धिं महावादे वत्तमानेपि – ‘‘अहो वत मे एकसावकोपि उपमं वा कारणं वा आहरित्वा ददेय्या’’ति एवं सावकेसु अनुसासनिं न पच्चासीसामि। ममयेवाति एवरूपेसु ठानेसु सावका ममयेव अनुसासनिं ओवादं पच्चासीसन्ति।
२४६. तेसाहं चित्तं आराधेमीति तेसं अहं तस्स पञ्हस्स वेय्याकरणेन चित्तं गण्हामि सम्पादेमि परिपूरेमि, अञ्ञं पुट्ठो अञ्ञं न ब्याकरोमि, अम्बं पुट्ठो लबुजं विय लबुजं वा पुट्ठो अम्बं विय। एत्थ च ‘‘अधिसीले सम्भावेन्ती’’ति वुत्तट्ठाने बुद्धसीलं नाम कथितं, ‘‘अभिक्कन्ते ञाणदस्सने सम्भावेन्ती’’ति वुत्तट्ठाने सब्बञ्ञुतञ्ञाणं, ‘‘अधिपञ्ञाय सम्भावेन्ती’’ति वुत्तट्ठाने ठानुप्पत्तिकपञ्ञा, ‘‘येन दुक्खेना’’ति वुत्तट्ठाने सच्चब्याकरणपञ्ञा। तत्थ सब्बञ्ञुतञ्ञाणञ्च सच्चब्याकरणपञ्ञञ्च ठपेत्वा अवसेसा पञ्ञा अधिपञ्ञं भजति।
२४७. इदानि तेसं तेसं विसेसाधिगमानं पटिपदं आचिक्खन्तो पुन चपरं उदायीतिआदिमाह। तत्थ अभिञ्ञावोसानपारमिप्पत्ताति अभिञ्ञावोसानसङ्खातञ्चेव अभिञ्ञापारमीसङ्खातञ्च अरहत्तं पत्ता।
सम्मप्पधानेति उपायपधाने। छन्दं जनेतीति कत्तुकम्यताकुसलच्छन्दं जनेति। वायमतीति वायामं करोति। वीरियं आरभतीति वीरियं पवत्तेति। चित्तं पग्गण्हातीति चित्तं उक्खिपति। पदहतीति उपायपधानं करोति। भावनाय पारिपूरियाति वड्ढिया परिपूरणत्थम्। अपिचेत्थ – ‘‘या ठिति, सो असम्मोसो…पे॰… यं वेपुल्लं, सा भावनापारिपूरी’’ति (विभ॰ ४०६) एवं पुरिमं पुरिमस्स पच्छिमं पच्छिमस्स अत्थोतिपि वेदितब्बम्।
इमेहि पन सम्मप्पधानेहि किं कथितं? कस्सपसंयुत्तपरियायेन सावकस्स पुब्बभागपटिपदा कथिता। वुत्तञ्हेतं तत्थ –
‘‘चत्तारोमे , आवुसो, सम्मप्पधाना। कतमे चत्तारो? इधावुसो, भिक्खु, अनुप्पन्ना मे पापका अकुसला धम्मा उप्पज्जमाना अनत्थाय संवत्तेय्युन्ति आतप्पं करोति। उप्पन्ना मे पापका अकुसला धम्मा अप्पहीयमाना अनत्थाय संवत्तेय्युन्ति आतप्पं करोति। अनुप्पन्ना मे कुसला धम्मा अनुप्पज्जमाना अनत्थाय संवत्तेय्युन्ति आतप्पं करोति। उप्पन्ना मे कुसला धम्मा निरुज्झमाना अनत्थाय संवत्तेय्युन्ति आतप्पं करोती’’ति (सं॰ नि॰ २.१४५)।
एत्थ च पापका अकुसलाति लोभादयो वेदितब्बा। अनुप्पन्ना कुसला धम्माति समथविपस्सना चेव मग्गो च, उप्पन्ना कुसला नाम समथविपस्सनाव। मग्गो पन सकिं उप्पज्जित्वा निरुज्झमानो अनत्थाय संवत्तनको नाम नत्थि। सो हि फलस्स पच्चयं दत्वाव निरुज्झति। पुरिमस्मिम्पि वा समथविपस्सनाव गहेतब्बाति वुत्तं, तं पन न युत्तम्।
तत्थ ‘‘उप्पन्ना समथविपस्सना निरुज्झमाना अनत्थाय संवत्तन्ती’’ति अत्थस्स आविभावत्थमिदं वत्थु – एको किर खीणासवत्थेरो ‘‘महाचेतियञ्च महाबोधिञ्च वन्दिस्सामी’’ति समापत्तिलाभिना भण्डगाहकसामणेरेन सद्धिं जनपदतो महाविहारं आगन्त्वा विहारपरिवेणं पाविसि। सायन्हसमये महाभिक्खुसङ्घे चेतियं वन्दमाने चेतियं वन्दनत्थाय न निक्खमि। कस्मा? खीणासवानञ्हि तीसु रतनेसु महन्तं गारवं होति। तस्मा भिक्खुसङ्घे वन्दित्वा पटिक्कमन्ते मनुस्सानं सायमासभुत्तवेलायं सामणेरम्पि अजानापेत्वा ‘‘चेतियं वन्दिस्सामी’’ति एककोव निक्खमि। सामणेरो – ‘‘किं नु खो थेरो अवेलाय एककोव गच्छति, जानिस्सामी’’ति उपज्झायस्स पदानुपदिको निक्खमि। थेरो अनावज्जनेन तस्स आगमनं अजानन्तो दक्खिणद्वारेन चेतियङ्गणं आरुहि। सामणेरोपि अनुपदंयेव आरुळ्हो।
महाथेरो महाचेतियं उल्लोकेत्वा बुद्धारम्मणं पीतिं गहेत्वा सब्बं चेतसो समन्नाहरित्वा हट्ठपहट्ठो चेतियं वन्दति। सामणेरो थेरस्स वन्दनाकारं दिस्वा ‘‘उपज्झायो मे अतिविय पसन्नचित्तो वन्दति, किं नु खो पुप्फानि लभित्वा पूजं करेय्या’’ति चिन्तेसि। थेरो वन्दित्वा उट्ठाय सिरसि अञ्जलिं ठपेत्वा महाचेतियं उल्लोकेत्वा ठितो। सामणेरो उक्कासित्वा अत्तनो आगतभावं जानापेसि। थेरो परिवत्तेत्वा ओलोकेन्तो ‘‘कदा आगतोसी’’ति पुच्छि। तुम्हाकं चेतियं वन्दनकाले, भन्ते। अतिविय पसन्ना चेतियं वन्दित्थ किं नु खो पुप्फानि लभित्वा पूजेय्याथाति? आम सामणेर इमस्मिं चेतिये विय अञ्ञत्र एत्तकं धातूनं निधानं नाम नत्थि, एवरूपं असदिसं महाथूपं पुप्फानि लभित्वा को न पूजेय्याति। तेन हि, भन्ते, अधिवासेथ, आहरिस्सामीति तावदेव झानं समापज्जित्वा इद्धिया हिमवन्तं गन्त्वा वण्णगन्धसम्पन्नपुप्फानि परिस्सावनं पूरेत्वा महाथेरे दक्खिणमुखतो पच्छिमं मुखं असम्पत्तेयेव आगन्त्वा पुप्फपरिस्सावनं हत्थे ठपेत्वा ‘‘पूजेथ, भन्ते,’’ति आह । थेरो ‘‘अतिमन्दानि नो सामणेर पुप्फानी’’ति आह। गच्छथ, भन्ते, भगवतो गुणे आवज्जित्वा पूजेथाति।
थेरो पच्छिममुखनिस्सितेन सोपाणेन आरुय्ह कुच्छिवेदिकाभूमियं पुप्फपूजं कातुं आरद्धो। वेदिकाभूमियं परिपुण्णानि पुप्फानि पतित्वा दुतियभूमियं जण्णुपमाणेन ओधिना पूरयिंसु। ततो ओतरित्वा पादपिट्ठिकपन्तिं पूजेसि। सापि परिपूरि। परिपुण्णभावं ञत्वा हेट्ठिमतले विकिरन्तो अगमासि। सब्बं चेतियङ्गणं परिपूरि। तस्मिं परिपुण्णे ‘‘सामणेर पुप्फानि न खीयन्ती’’ति आह। परिस्सावनं, भन्ते, अधोमुखं करोथाति। अधोमुखं कत्वा चालेसि, तदा पुप्फानि खीणानि। परिस्सावनं सामणेरस्स दत्वा सद्धिं हत्थिपाकारेन चेतियं तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु वन्दित्वा परिवेणं गच्छन्तो चिन्तेसि – ‘‘याव महिद्धिको वतायं सामणेरो, सक्खिस्सति नु खो इमं इद्धानुभावं रक्खितु’’न्ति। ततो ‘‘न सक्खिस्सती’’ति दिस्वा सामणेरमाह – ‘‘सामणेर त्वं इदानि महिद्धिको, एवरूपं पन इद्धिं नासेत्वा पच्छिमकाले काणपेसकारिया हत्थेन मद्दितकञ्जियं पिविस्ससी’’ति। दहरकभावस्स नामेस दोसोयं, सो उपज्झायस्स कथायं संविज्जित्वा – ‘‘कम्मट्ठानं मे, भन्ते, आचिक्खथा’’ति न याचि, अम्हाकं उपज्झायो किं वदतीति तं पन असुणन्तो विय अगमासि।
थेरो महाचेतियञ्च महाबोधिञ्च वन्दित्वा सामणेरं पत्तचीवरं गाहापेत्वा अनुपुब्बेन कुटेळितिस्समहाविहारं अगमासि। सामणेरो उपज्झायस्स पदानुपदिको हुत्वा भिक्खाचारं न गच्छति, ‘‘कतरं गामं पविसथ, भन्ते,’’ति पुच्छित्वा पन ‘‘इदानि मे उपज्झायो गामद्वारं पत्तो भविस्सती’’ति ञत्वा अत्तनो च उपज्झायस्स च पत्तचीवरं गहेत्वा आकासेन गन्त्वा थेरस्स पत्तचीवरं दत्वा पिण्डाय पविसति। थेरो सब्बकालं ओवदति – ‘‘सामणेर मा एवमकासि, पुथुज्जनिद्धि नाम चला अनिबद्धा, असप्पायं रूपादिआरम्मणं लभित्वा अप्पमत्तकेनेव भिज्जति, सन्ताय समापत्तिया परिहीनाय ब्रह्मचरियवासो सन्थम्भितुं न सक्कोती’’ति। सामणेरो ‘‘किं कथेति मय्हं उपज्झायो’’ति सोतुं न इच्छति, तथेव करोति। थेरो अनुपुब्बेन चेतियवन्दनं करोन्तो कम्मुबिन्दुविहारं नाम गतो। तत्थ वसन्तेपि थेरे सामणेरो तथेव करोति।
अथेकदिवसं एका पेसकारधीता अभिरूपा पठमवये ठिता कम्मबिन्दुगामतो निक्खमित्वा पदुमस्सरं ओरुय्ह गायमाना पुप्फानि भञ्जति। तस्मिं समये सामणेरो पदुमस्सरमत्थकेन गच्छति, गच्छन्तो पन सिलेसिकाय काणमच्छिका विय तस्सा गीतसद्दे बज्झि। तावदेवस्स इद्धि अन्तरहिता, छिन्नपक्खकाको विय अहोसि। सन्तसमापत्तिबलेन पन तत्थेव उदकपिट्ठे अपतित्वा सिम्बलितूलं विय पतमानं अनुपुब्बेन पदुमसरतीरे अट्ठासि। सो वेगेन गन्त्वा उपज्झायस्स पत्तचीवरं दत्वा निवत्ति। महाथेरो ‘‘पगेवेतं मया दिट्ठं, निवारियमानोपि न निवत्तिस्सती’’ति किञ्चि अवत्वा पिण्डाय पाविसि।
सामणेरो गन्त्वा पदुमसरतीरे अट्ठासि तस्सा पच्चुत्तरणं आगमयमानो। सापि सामणेरं आकासेन गच्छन्तञ्च पुन आगन्त्वा ठितञ्च दिस्वा ‘‘अद्धा एस मं निस्साय उक्कण्ठितो’’ति ञत्वा ‘‘पटिक्कम सामणेरा’’ति आह। सो पटिक्कमि। इतरा पच्चुत्तरित्वा साटकं निवासेत्वा तं उपसङ्कमित्वा ‘‘किं, भन्ते,’’ति पुच्छि। सो तमत्थं आरोचेसि। सा बहूहि कारणेहि घरावासे आदीनवं ब्रह्मचरियवासे आनिसंसञ्च दस्सेत्वा ओवदमानापि तस्स उक्कण्ठं विनोदेतुं असक्कोन्ती – ‘‘अयं मम कारणा एवरूपाय इद्धिया परिहीनो, न दानि युत्तं परिच्चजितु’’न्ति इधेव तिट्ठाति वत्वा घरं गन्त्वा मातापितूनं तं पवत्तिं आरोचेसि। तेपि आगन्त्वा नानप्पकारं ओवदमाना वचनं अग्गण्हन्तं आहंसु – ‘‘त्वं अम्हे उच्चकुलाति सल्लक्खेसि, मयं पेसकारा। सक्खिस्ससि पेसकारकम्मं कातु’’न्ति सामणेरो आह – ‘‘उपासक गिहिभूतो नाम पेसकारकम्मं वा करेय्य नळकारकम्मं वा, किं इमिना साटकमत्तेन लोभं करोथा’’ति। पेसकारो उदरे बद्धसाटकं दत्वा घरं नेत्वा धीतरं अदासि।
सो पेसकारकम्मं उग्गण्हित्वा पेसकारेहि सद्धिं सालाय कम्मं करोति। अञ्ञेसं इत्थियो पातोव भत्तं सम्पादेत्वा आहरिंसु, तस्स भरिया न ताव आगच्छति। सो इतरेसु कम्मं विस्सज्जेत्वा भुञ्जमानेसु तसरं वट्टेन्तो निसीदि। सा पच्छा अगमासि। अथ नं सो ‘‘अतिचिरेन आगतासी’’ति तज्जेसि। मातुगामो च नाम अपि चक्कवत्तिराजानं अत्तनि पटिबद्धचित्तं ञत्वा दासं विय सल्लक्खेति। तस्मा सा एवमाह – ‘‘अञ्ञेसं घरे दारुपण्णलोणादीनि सन्निहितानि, बाहिरतो आहरित्वा दायका पेसनतकारकापि अत्थि, अहं पन एकिकाव, त्वम्पि मय्हं घरे इदं अत्थि इदं नत्थीति न जानासि। सचे इच्छसि, भुञ्ज, नो चे इच्छसि, मा भुञ्जा’’ति। सो ‘‘न केवलञ्च उस्सूरे भत्तं आहरसि, वाचायपि मं घट्टेसी’’ति कुज्झित्वा अञ्ञं पहरणं अपस्सन्तो तमेव तसरदण्डकं तसरतो लुञ्चित्वा खिपि। सा तं आगच्छन्तं दिस्वा ईसकं परिवत्ति। तसरदण्डकस्स च कोटि नाम तिखिणा होति, सा तस्सा परिवत्तमानाय अक्खिकोटियं पविसित्वा अट्ठासि। सा उभोहि हत्थेहि वेगेन अक्खिं अग्गहेसि, भिन्नट्ठानतो लोहितं पग्घरति। सो तस्मिं काले उपज्झायस्स वचनं अनुस्सरि – ‘‘इदं सन्धाय मं उपज्झायो ‘अनागते काले काणपेसकारिया हत्थेहि मद्दितकञ्जियं पिविस्ससी’ति आह, इदं थेरेन दिट्ठं भविस्सति, अहो दीघदस्सी अय्यो’’ति महासद्देन रोदितुं आरभि। तमेनं अञ्ञे – ‘‘अलं, आवुसो, मा रोदि, अक्खि नाम भिन्नं न सक्का रोदनेन पटिपाकतिकं कातु’’न्ति आहंसु। सो ‘‘नाहमेतमत्थं रोदामि, अपिच खो इमं सन्धाय रोदामी’’ति सब्बं पटिपाटिया कथेसि। एवं उप्पन्ना समथविपस्सना निरुज्झमाना अनत्थाय संवत्तन्ति।
अपरम्पि वत्थु – तिंसमत्ता भिक्खू कल्याणिमहाचेतियं वन्दित्वा अटविमग्गेन महामग्गं ओतरमाना अन्तरामग्गे झामखेत्ते कम्मं कत्वा आगच्छन्तं एकं मनुस्सं अद्दसंसु। तस्स सरीरं मसिमक्खितं विय अहोसि। मसिमक्खितंयेव एकं कासावं कच्छं पीळेत्वा निवत्थं, ओलोकियमानो झामखाणुको विय खायति। सो दिवसभागे कम्मं कत्वा उपड्ढज्झायमानानं दारूनं कलापं उक्खिपित्वा पिट्ठियं विप्पकिण्णेहि केसेहि कुम्मग्गेन आगन्त्वा भिक्खूनं सम्मुखे अट्ठासि। सामणेरा दिस्वा अञ्ञमञ्ञं ओलोकयमाना, – ‘‘आवुसो, तुय्हं पिता तुय्हं महापिता तुय्हं मातुलो’’ति हसमाना गन्त्वा ‘‘कोनामो त्वं उपासका’’ति नामं पुच्छिंसु। सो नामं पुच्छितो विप्पटिसारी हुत्वा दारुकलापं छड्डेत्वा वत्थं संविधाय निवासेत्वा महाथेरे वन्दित्वा ‘‘तिट्ठथ ताव, भन्ते,’’ति आह। महाथेरा अट्ठंसु।
दहरसामणेरा आगन्त्वा महाथेरानं सम्मुखापि परिहासं करोन्ति। उपासको आह – ‘‘भन्ते, तुम्हे मं पस्सित्वा परिहसथ, एत्तकेनेव मत्थकं पत्तम्हाति मा सल्लक्खेथ। अहम्पि पुब्बे तुम्हादिसोव समणो अहोसिम्। तुम्हाकं पन चित्तेकग्गतामत्तकम्पि नत्थि, अहं इमस्मिं सासने महिद्धिको महानुभावो अहोसिं, आकासं गहेत्वा पथविं करोमि, पथविं आकासम्। दूरं गण्हित्वा सन्तिकं करोमि, सन्तिकं दूरम्। चक्कवाळसतसहस्सं खणेन विनिविज्झामि। हत्थे मे पस्सथ, इदानि मक्कटहत्थसदिसा, अहं इमेहेव हत्थेहि इध निसिन्नोव चन्दिमसूरिये परामसिम्। इमेसंयेव पादानं चन्दिमसूरिये पादकथलिकं कत्वा निसीदिम्। एवरूपा मे इद्धि पमादेन अन्तरहिता, तुम्हे मा पमज्जित्थ। पमादेन हि एवरूपं ब्यसनं पापुणन्ति। अप्पमत्ता विहरन्ता जातिजरामरणस्स अन्तं करोन्ति। तस्मा तुम्हे मञ्ञेव आरम्मणं करित्वा अप्पमत्ता होथ, भन्ते,’’ति तज्जेत्वा ओवादमदासि। ते तस्स कथेन्तस्सेव संवेगं आपज्जित्वा विपस्समाना तिंसजना तत्थेव अरहत्तं पापुणिंसूति। एवम्पि उप्पन्ना समथविपस्सना निरुज्झमाना अनत्थाय संवत्तन्तीति वेदितब्बा।
अनुप्पन्नानं पापकानन्ति चेत्थ ‘‘अनुप्पन्नो वा कामासवो न उप्पज्जती’’तिआदीसु वुत्तनयेन अत्थो वेदितब्बो। उप्पन्नानं पापकानन्ति एत्थ पन चतुब्बिधं उप्पन्नं वत्तमानुप्पन्नं भुत्वाविगतुप्पन्नं, ओकासकतुप्पन्नं, भूमिलद्धुप्पन्नन्ति। तत्थ ये किलेसा विज्जमाना उप्पादादिसमङ्गिनो, इदं वत्तमानुप्पन्नं नाम। कम्मे पन जविते आरम्मणरसं अनुभवित्वा निरुद्धविपाको भुत्वा विगतं नाम। कम्मं उप्पज्जित्वा निरुद्धं भवित्वा विगतं नाम। तदुभयम्पि भुत्वाविगतुप्पन्नन्ति सङ्खं गच्छति। कुसलाकुसलं कम्मं अञ्ञस्स कम्मस्स विपाकं पटिबाहित्वा अत्तनो विपाकस्स ओकासं करोति, एवं कते ओकासे विपाको उप्पज्जमानो ओकासकरणतो पट्ठाय उप्पन्नोति सङ्खं गच्छति। इदं ओकासकतुप्पन्नं नाम। पञ्चक्खन्धा पन विपस्सनाय भूमि नाम। ते अतीतादिभेदा होन्ति। तेसु अनुसयितकिलेसा पन अतीता वा अनागता वा पच्चुप्पन्ना वाति न वत्तब्बा। अतीतखन्धेसु अनुसयितापि हि अप्पहीनाव होन्ति, अनागतखन्धेसु, पच्चुप्पन्नखन्धेसु अनुसयितापि अप्पहीनाव होन्ति। इदं भूमिलद्धुप्पन्नं नाम। तेनाहु पोराणा – ‘‘तासु तासु भूमीसु असमुग्घातितकिलेसा भूमिलद्धुप्पन्नाति सङ्खं गच्छन्ती’’ति।
अपरम्पि चतुब्बिधं उप्पन्नं समुदाचारुप्पन्नं, आरम्मणाधिगहितुप्पन्नं, अविक्खम्भितुप्पन्नं असमुग्घातितुप्पन्नन्ति। तत्थ सम्पति वत्तमानंयेव समुदाचारुप्पन्नं नाम। सकिं चक्खूनि उम्मीलेत्वा आरम्मणे निमित्ते गहिते अनुस्सरितानुस्सरितक्खणे किलेसा नुप्पज्जिस्सन्तीति न वत्तब्बा। कस्मा? आरम्मणस्स अधिगहितत्ता। यथा किं? यथा खीररुक्खस्स कुठारिया आहताहतट्ठाने खीरं न निक्खमिस्सतीति न वत्तब्बं, एवम्। इदं आरम्मणाधिगहितुप्पन्नं नाम। समापत्तिया अविक्खम्भिता किलेसा पन इमस्मिं नाम ठाने नुप्पज्जिस्सन्तीति न वत्तब्बा। कस्मा? अविक्खम्भितत्ता। यथा किं? यथा सचे खीररुक्खे कुठारिया आहनेय्युं, इमस्मिं नाम ठाने खीरं न निक्खमेय्याति न वत्तब्बं, एवम्। इदं अविक्खम्भितुप्पन्नं नाम। मग्गेन असमुग्घातितकिलेसा पन भवग्गे निब्बत्तस्सापि उप्पज्जन्तीति पुरिमनयेनेव वित्थारेतब्बम्। इदं असमुग्घातितुप्पन्नं नाम।
इमेसु उप्पन्नेसु वत्तमानुप्पन्नं भुत्वाविगतुप्पन्नं ओकासकतुप्पन्नं समुदाचारुप्पन्नन्ति चतुब्बिधं उप्पन्नं न मग्गवज्झं, भूमिलद्धुप्पन्नं आरम्मणाधिगहितुप्पन्नं अविक्खम्भितुप्पन्नं असमुग्घातितुप्पन्नन्ति चतुब्बिधं मग्गवज्झम्। मग्गो हि उप्पज्जमानो एते किलेसे पजहति। सो ये किलेसे पजहति, ते अतीता वा अनागता वा पच्चुप्पन्ना वाति न वत्तब्बा। वुत्तम्पि चेतं –
‘‘हञ्चि अतीते किलेसे पजहति, तेन हि खीणं खेपेति, निरुद्धं निरोधेति, विगतं विगमेति अत्थङ्गतं अत्थङ्गमेति। अतीतं यं नत्थि, तं पजहति। हञ्चि अनागते किलेसे पजहति, तेन हि अजातं पजहति, अनिब्बत्तं, अनुप्पन्नं, अपातुभूतं पजहति। अनागतं यं नत्थि, तं पजहति, हञ्चि पच्चुप्पन्ने किलेसे पजहति, तेन हि रत्तो रागं पजहति , दुट्ठो दोसं, मूळ्हो मोहं, विनिबद्धो मानं, परामट्ठो दिट्ठिं, विक्खेपगतो उद्धच्चं, अनिट्ठङ्गतो विचिकिच्छं, थामगतो अनुसयं पजहति। कण्हसुक्कधम्मा युगनद्धा सममेव वत्तन्ति। संकिलेसिका मग्गभावना होति…पे॰… तेन हि नत्थि मग्गभावना, नत्थि फलसच्छिकिरिया, नत्थि किलेसप्पहानं, नत्थि धम्माभिसमयोति। अत्थि मग्गभावना…पे॰… अत्थि धम्माभिसमयोति। यथा कथं विय, सेय्यथापि तरुणो रुक्खो अजातफलो…पे॰… अपातुभूतायेव न पातुभवन्ती’’ति।
इति पाळियं अजातफलरुक्खो आगतो, जातफलरुक्खेन पन दीपेतब्बम्। यथा हि सफलो तरुणम्बरुक्खो, तस्स फलानि मनुस्सा परिभुञ्जेय्युं, सेसानि पातेत्वा पच्छियो पूरेय्युम्। अथञ्ञो पुरिसो तं फरसुना छिन्देय्य, तेनस्स नेव अतीतानि फलानि नासितानि होन्ति, न अनागतपच्चुप्पन्नानि नासितानि। अतीतानि हि मनुस्सेहि परिभुत्तानि, अनागतानि अनिब्बत्तानि, न सक्का नासेतुम्। यस्मिं पन समये सो छिन्नो, तदा फलानियेव नत्थीति पच्चुप्पन्नानिपि अनासितानि। सचे पन रुक्खो अच्छिन्नो, अथस्स पथवीरसञ्च आपोरसञ्च आगम्म यानि फलानि निब्बत्तेय्युं, तानि नासितानि होन्ति। तानि हि अजातानेव न जायन्ति, अनिब्बत्तानेव न निब्बत्तन्ति, अपातुभूतानेव न पातुभवन्ति, एवमेव मग्गो नापि अतीतादिभेदे किलेसे पजहति, नापि न पजहति। येसञ्हि किलेसानं मग्गेन खन्धेसु अपरिञ्ञातेसु उप्पत्ति सिया, मग्गेन उप्पज्जित्वा खन्धानं परिञ्ञातत्ता ते किलेसा अजाताव न जायन्ति, अनिब्बत्ताव न निब्बत्तन्ति, अपातुभूताव न पातुभवन्ति, तरुणपुत्ताय इत्थिया पुन अविजायनत्थं, ब्याधितानं रोगवूपसमनत्थं पीतभेसज्जेहि चापि अयमत्थो विभावेतब्बो। एवं मग्गो ये किलेसे पजहति, ते अतीता वा अनागता वा पच्चुप्पन्ना वाति न वत्तब्बा, न च मग्गो किलेसे न पजहति। ये पन मग्गो किलेसे पजहति, ते सन्धाय ‘‘उप्पन्नानं पापकान’’न्तिआदि वुत्तम्।
न केवलञ्च मग्गो किलेसेयेव पजहति, किलेसानं पन अप्पहीनत्ता ये च उप्पज्जेय्युं उपादिन्नकक्खन्धा, तेपि पजहतियेव। वुत्तम्पि चेतं – ‘‘सोतापत्तिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधेन सत्त भवे ठपेत्वा अनमतग्गे संसारे ये उप्पज्जेय्युं नामञ्च रूपञ्च, एत्थेते निरुज्झन्ती’’ति (चूळनि॰ ६) वित्थारो। इति मग्गो उपादिन्नअनुपादिन्नतो वुट्ठाति। भववसेन पन सोतापत्तिमग्गो अपायभवतो वुट्ठाति, सकदागामिमग्गो सुगतिभवेकदेसतो, अनागामिमग्गो सुगतिकामभवतो, अरहत्तमग्गो रूपारूपभवतो वुट्ठाति। सब्बभवेहि वुट्ठातियेवातिपि वदन्ति।
अथ मग्गक्खणे कथं अनुप्पन्नानं उप्पादाय भावना होति, कथं वा उप्पन्नानं ठितियाति। मग्गप्पवत्तियायेव। मग्गो हि पवत्तमानो पुब्बे अनुप्पन्नपुब्बत्ता अनुप्पन्नो नाम वुच्चति। अनागतपुब्बञ्हि ठानं आगन्त्वा अननुभूतपुब्बं वा आरम्मणं अनुभवित्वा वत्तारो भवन्ति ‘‘अनागतट्ठानं आगतम्हा, अननुभूतं आरम्मणं अनुभवामा’’ति। या चस्स पवत्ति, अयमेव ठिति नामाति ठितिया भावेतीतिपि वत्तुं वट्टति।
इद्धिपादेसु सङ्खेपकथा चेतोखिलसुत्ते (म॰ नि॰ १.१८५ आदयो) वुत्ता। उपसममानं गच्छति, किलेसूपसमत्थं वा गच्छतीति उपसमगामी। सम्बुज्झमाना गच्छति, मग्गसम्बोधत्थाय वा गच्छतीति सम्बोधगामी।
विवेकनिस्सितादीनि सब्बासवसंवरे वुत्तानि। अयमेत्थ सङ्खेपो, वित्थारतो पनायं बोधिपक्खियकथा विसुद्धिमग्गे वुत्ता।
२४८. विमोक्खकथायं विमोक्खेति केनट्ठेन विमोक्खा, अधिमुच्चनट्ठेन। को पनायं अधिमुच्चनट्ठो नाम? पच्चनीकधम्मेहि च सुट्ठु मुच्चनट्ठो, आरम्मणे च अभिरतिवसेन सुट्ठु मुच्चनट्ठो, पितुअङ्के विस्सट्ठङ्गपच्चङ्गस्स दारकस्स सयनं विय अनिग्गहितभावेन निरासङ्कताय आरम्मणे पवत्तीति वुत्तं होति। अयं पनत्थो पच्छिमविमोक्खे नत्थि, पुरिमेसु सब्बेसु अत्थि। रूपी रूपानि पस्सतीति एत्थ अज्झत्तकेसादीसु नीलकसिणादिवसेन उप्पादितं रूपज्झानं रूपं, तदस्स अत्थीति रूपी। बहिद्धा रूपानि पस्सतीति बहिद्धापि नीलकसिणादीनि रूपानि झानचक्खुना पस्सति। इमिना अज्झत्त बहिद्धावत्थुकेसु कसिणेसु उप्पादितज्झानस्स पुग्गलस्स चत्तारिपि रूपावचरज्झानानि दस्सितानि।
अज्झत्तं अरूपसञ्ञीति अज्झत्तं न रूपसञ्ञी, अत्तनो केसादीसु अनुप्पादितरूपावचरज्झानोति अत्थो। इमिना बहिद्धा परिकम्मं कत्वा बहिद्धाव उप्पादितज्झानस्स रूपावचरज्झानानि दस्सितानि। सुभन्तेव अधिमुत्तो होतीति इमिना सुविसुद्धेसु नीलादीसु वण्णकसिणेसु झानानि दस्सितानि। तत्थ किञ्चापि अन्तोअप्पनायं सुभन्ति आभोगो नत्थि, यो पन सुविसुद्धं सुभकसिणं आरम्मणं कत्वा विहरति, सो यस्मा सुभन्ति अधिमुत्तो होतीति वत्तब्बतं आपज्जति, तस्मा एवं देसना कता। पटिसम्भिदामग्गे पन ‘‘कथं सुभन्तेव अधिमुत्तो होतीति विमोक्खो। इध भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति…पे॰… मेत्ताय भावितत्ता सत्ता अप्पटिकूला होन्ति। करुणासहगतेन, मुदितासहगतेन, उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति…पे॰… उपेक्खाय भावितत्ता सत्ता अप्पटिकूला होन्ति। एवं सुभन्तेव अधिमुत्तो होतीति विमोक्खो’’ति (पटि॰ म॰ १.२१२) वुत्तम्।
सब्बसो रूपसञ्ञानन्तिआदीसु यं वत्तब्बं, तं सब्बं विसुद्धिमग्गे वुत्तमेव। अयं अट्ठमो विमोक्खोति अयं चतुन्नं खन्धानं सब्बसो विस्सट्ठत्ता विमुत्तत्ता अट्ठमो उत्तमो विमोक्खो नाम।
२४९. अभिभायतनकथायं अभिभायतनानीति अभिभवनकारणानि। किं अभिभवन्ति? पच्चनीकधम्मेपि आरम्मणानिपि। तानि हि पटिपक्खभावेन पच्चनीकधम्मे अभिभवन्ति, पुग्गलस्स ञाणुत्तरिताय आरम्मणानि। अज्झत्तं रूपसञ्ञीतिआदीसु पन अज्झत्तरूपे परिकम्मवसेन अज्झत्तं रूपसञ्ञी नाम होति। अज्झत्तञ्च नीलपरिकम्मं करोन्तो केसे वा पित्ते वा अक्खितारकाय वा करोति, पीतपरिकम्मं करोन्तो मेदे वा छविया वा हत्थतलपादतलेसु वा अक्खीनं पीतट्ठाने वा करोति, लोहितपरिकम्मं करोन्तो मंसे वा लोहिते वा जिव्हाय वा अक्खीनं रत्तट्ठाने वा करोति, ओदातपरिकम्मं करोन्तो अट्ठिम्हि वा दन्ते वा नखे वा अक्खीनं सेतट्ठाने वा करोति। तं पन सुनीलं सुपीतकं सुलोहितकं सुओदातं न होति, असुविसुद्धमेव होति।
एको बहिद्धा रूपानि पस्सतीति यस्सेतं परिकम्मं अज्झत्तं उप्पन्नं होति, निमित्तं पन बहिद्धा, सो एवं अज्झत्तं परिकम्मस्स बहिद्धा च अप्पनाय वसेन – ‘‘अज्झत्तं रूपसञ्ञी एको बहिद्धा रूपानि पस्सती’’ति वुच्चति। परित्तानीति अवड्ढितानि। सुवण्णदुब्बण्णानीति सुवण्णानि वा होन्तु दुब्बण्णानि वा, परित्तवसेनेव इदमभिभायतनं वुत्तन्ति वेदितब्बम्। तानि अभिभुय्याति यथा नाम सम्पन्नगहणिको कटच्छुमत्तं भत्तं लभित्वा ‘‘किमेत्थ भुञ्जितब्बं अत्थी’’ति सङ्कड्ढित्वा एककबळमेव करोति, एवमेवं ञाणुत्तरिको पुग्गलो विसदञाणो – ‘‘किमेत्थ परित्तके आरम्मणे समापज्जितब्बं अत्थि, नायं मम भारो’’ति तानि रूपानि अभिभवित्वा समापज्जति, सह निमित्तुप्पादेनेवेत्थ अप्पनं पापेतीति अत्थो। जानामि पस्सामीति इमिना पनस्स आभोगो कथितो, सो च खो समापत्तितो वुट्ठितस्स, न अन्तोसमापत्तियम्। एवंसञ्ञी होतीति आभोगसञ्ञायपि झानसञ्ञायपि एवंसञ्ञी होति। अभिभवसञ्ञा हिस्स अन्तोसमापत्तियं अत्थि, आभोगसञ्ञा पन समापत्तितो वुट्ठितस्सेव।
अप्पमाणानीति वड्ढितप्पमाणानि, महन्तानीति अत्थो। अभिभुय्याति एत्थ पन यथा महग्घसो पुरिसो एकं भत्तवड्ढितकं लभित्वा ‘‘अञ्ञापि होतु, अञ्ञापि होतु, किमेसा मय्हं करिस्सती’’ति तं न महन्ततो पस्सति, एवमेव ञाणुत्तरो पुग्गलो विसदञाणो ‘‘किमेत्थ समापज्जितब्बं, नयिदं अप्पमाणं, न मय्हं चित्तेकग्गताकरणे भारो अत्थी’’ति तानि अभिभवित्वा समापज्जति, सह निमित्तुप्पादेनेवेत्थ अप्पनं पापेतीति अत्थो।
अज्झत्तं अरूपसञ्ञीति अलाभिताय वा अनत्थिकताय वा अज्झत्तरूपे परिकम्मसञ्ञाविरहितो। एको बहिद्धा रूपानि पस्सतीति यस्स परिकम्मम्पि निमित्तम्पि बहिद्धाव उप्पन्नं, सो एवं बहिद्धा परिकम्मस्स चेव अप्पनाय च वसेन – ‘‘अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सती’’ति वुच्चति। सेसमेत्थ चतुत्थाभिभायतने वुत्तनयमेव। इमेसु पन चतूसु परित्तं वितक्कचरितवसेन आगतं, अप्पमाणं मोहचरितवसेन, सुवण्णं दोसचरितवसेन, दुब्बण्णं रागचरितवसेन। एतेसञ्हि एतानि सप्पायानि। सा च नेसं सप्पायता वित्थारतो विसुद्धिमग्गेचरियनिद्देसे वुत्ता।
पञ्चमअभिभायतनादीसु नीलानीति सब्बसङ्गाहिकवसेन वुत्तम्। नीलवण्णानीति वण्णवसेन। नीलनिदस्सनानीति निदस्सनवसेन। अपञ्ञायमानविवरानि असम्भिन्नवण्णानि एकनीलानेव हुत्वा दिस्सन्तीति वुत्तं होति। नीलनिभासानीति इदं पन ओभासवसेन वुत्तं, नीलोभासानि नीलपभायुत्तानीति अत्थो। एतेन नेसं सुविसुद्धतं दस्सेति। विसुद्धवण्णवसेनेव हि इमानि चत्तारि अभिभायतनानि वुत्तानि। उमापुप्फन्ति एतञ्हि पुप्फं सिनिद्धं मुदुं दिस्समानम्पि नीलमेव होति। गिरिकण्णिकपुप्फादीनि पन दिस्समानानि सेतधातुकानि होन्ति। तस्मा इदमेव गहितं, न तानि। बाराणसेय्यकन्ति बाराणसियं भवम्। तत्थ किर कप्पासोपि मुदु, सुत्तकन्तिकायोपि तन्तवायापि छेका, उदकम्पि सुचि सिनिद्धं, तस्मा वत्थं उभतोभागविमट्ठं होति, द्वीसु पस्सेसु मट्ठं मुदु सिनिद्धं खायति। पीतानीतिआदीसु इमिनाव नयेन अत्थो वेदितब्बो। ‘‘नीलकसिणं उग्गण्हन्तो नीलस्मिं निमित्तं गण्हाति पुप्फस्मिं वा वत्थस्मिं वा वण्णधातुया वा’’तिआदिकं पनेत्थ कसिणकरणञ्चेव परिकम्मञ्च अप्पनाविधानञ्च सब्बं विसुद्धिमग्गे वित्थारतो वुत्तमेव।
अभिञ्ञावोसानपारमिप्पत्ताति इतो पुब्बेसु सतिपट्ठानादीसु ते धम्मे भावेत्वा अरहत्तप्पत्ताव अभिञ्ञावोसानपारमिप्पत्ता नाम होन्ति, इमेसु पन अट्ठसु अभिभायतनेसु चिण्णवसीभावायेव अभिञ्ञावोसानपारमिप्पत्ता नाम।
२५०. कसिणकथायं सकलट्ठेन कसिणानि, तदारम्मणानं धम्मानं खेत्तट्ठेन अधिट्ठानट्ठेन वा आयतनानि। उद्धन्ति उपरि गगनतलाभिमुखम्। अधोति हेट्ठा भूमितलाभिमुखम्। तिरियन्ति खेत्तमण्डलमिव समन्ता परिच्छिन्दित्वा। एकच्चो हि उद्धमेव कसिणं वड्ढेति, एकच्चो अधो, एकच्चो समन्ततो। तेन तेन कारणेन एवं पसारेति आलोकमिव रूपदस्सनकामो। तेन वुत्तं – ‘‘पथवीकसिणमेको सञ्जानाति उद्धंअधोतिरिय’’न्ति। अद्वयन्ति दिसाअनुदिसासु अद्वयम्। इदं पन एकस्स अञ्ञभावानुपगमनत्थं वुत्तम्। यथा हि उदकं पविट्ठस्स सब्बदिसासु उदकमेव होति अनञ्ञं, एवमेवं पथवीकसिणं पथवीकसिणमेव होति, नत्थि तस्स अञ्ञो कसिणसम्भेदोति। एस नयो सब्बत्थ। अप्पमाणन्ति इदं तस्स तस्स फरणअप्पमाणवसेन वुत्तम्। तञ्हि चेतसा फरन्तो सकलमेव फरति, अयमस्स आदि, इदं मज्झन्ति पमाणं गण्हातीति। विञ्ञाणकसिणन्ति चेत्थ कसिणुग्घाटिमाकासे पवत्तं विञ्ञाणम्। तत्थ कसिणवसेन कसिणुग्घाटिमाकासे, कसिणुग्घाटिमाकासवसेन तत्थ पवत्तविञ्ञाणे उद्धंअधोतिरियता वेदितब्बा। अयमेत्थ सङ्खेपो। कम्मट्ठानभावनानयेन पनेतानि पथवीकसिणादीनि वित्थारतो विसुद्धिमग्गे वुत्तानेव। इधापि चिण्णवसिभावेनेव अभिञ्ञावोसानपारमिप्पत्ता होन्तीति वेदितब्बा। तथा इतो अनन्तरेसु चतूसु झानेसु। यं पनेत्थ वत्तब्बं, तं महाअस्सपुरसुत्ते वुत्तमेव।
२५२. विपस्सनाञाणे पन रूपीतिआदीनमत्थो वुत्तोयेव। एत्थ सितमेत्थ पटिबद्धन्ति एत्थ चातुमहाभूतिके काये निस्सितञ्च पटिबद्धञ्च। सुभोति सुन्दरो। जातिमाति सुपरिसुद्धआकरसमुट्ठितो। सुपरिकम्मकतोति सुट्ठु कतपरिकम्मो अपनीतपासाणसक्खरो। अच्छोति तनुच्छवि। विप्पसन्नोति सुट्ठु विप्पसन्नो। सब्बाकारसम्पन्नोति धोवन वेधनादीहि सब्बेहि आकारेहि सम्पन्नो। नीलन्तिआदीहि वण्णसम्पत्तिं दस्सेति। तादिसञ्हि आवुतं पाकटं होति।
एवमेव खोति एत्थ एवं उपमासंसन्दनं वेदितब्बं – मणि विय हि करजकायो। आवुतसुत्तं विय विपस्सनाञाणम्। चक्खुमा पुरिसो विय विपस्सनालाभी भिक्खु। हत्थे करित्वा पच्चवेक्खतो ‘‘अयं खो मणी’’ति मणिनो आविभूतकालो विय विपस्सनाञाणं अभिनीहरित्वा निसिन्नस्स भिक्खुनो चातुमहाभूतिककायस्स आविभूतकालो। ‘‘तत्रिदं सुत्तं आवुत’’न्ति सुत्तस्स आविभूतकालो विय विपस्सनाञाणं अभिनीहरित्वा निसिन्नस्स भिक्खुनो तदारम्मणानं फस्सपञ्चमकानं वा सब्बचित्तचेतसिकानं वा विपस्सनाञाणस्सेव वा आविभूतकालोति।
किं पनेतं ञाणस्स आविभूतं, पुग्गलस्साति। ञाणस्स, तस्स पन आविभावत्ता पुग्गलस्स आविभूताव होन्ति। इदञ्च विपस्सनाञाणं मग्गस्स अनन्तरं, एवं सन्तेपि यस्मा अभिञ्ञावारे आरद्धे एतस्स अन्तरावारो नत्थि, तस्मा इधेव दस्सितम्। यस्मा च अनिच्चादिवसेन अकतसम्मसनस्स दिब्बाय सोतधातुया भेरवसद्दं सुणन्तो पुब्बेनिवासानुस्सतिया भेरवे खन्धे अनुस्सरतो दिब्बेन चक्खुना भेरवरूपं पस्सतो भयसन्तासो उप्पज्जति, न अनिच्चादिवसेन कतसम्मसनस्स, तस्मा अभिञ्ञापत्तस्स भयविनोदकहेतुसम्पादनत्थम्पि इदं इधेव दस्सितम्। इधापि अरहत्तवसेनेव अभिञ्ञावोसानपारमिप्पत्तता वेदितब्बा।
२५३. मनोमयिद्धियं चिण्णवसिताय। तत्थ मनोमयन्ति मनेन निब्बत्तम्। सब्बङ्गपच्चङ्गिन्ति सब्बेहि अङ्गेहि च पच्चङ्गेहि च समन्नागतम्। अहीनिन्द्रियन्ति सण्ठानवसेन अविकलिन्द्रियम्। इद्धिमता निम्मितरूपञ्हि सचे इद्धिमा ओदातो, तम्पि ओदातम्। सचे अविद्धकण्णो, तम्पि अविद्धकण्णन्ति एवं सब्बाकारेहि तेन सदिसमेव होति। मुञ्जम्हा ईसिकन्तिआदि उपमत्तयम्पि तं सदिसभावदस्सनत्थमेव वुत्तम्। मुञ्जसदिसा एव हि तस्स अन्तो ईसिका होति। कोससदिसोयेव असि, वट्टाय कोसिया वट्टं असिमेव पक्खिपन्ति, पत्थटाय पत्थटम्।
करण्डाति इदम्पि अहिकञ्चुकस्स नामं, न विलीवकरण्डकस्स। अहिकञ्चुको हि अहिना सदिसोव होति। तत्थ किञ्चापि ‘‘पुरिसो अहिं करण्डा उद्धरेय्या’’ति हत्थेन उद्धरमानो विय दस्सितो, अथ खो चित्तेनेवस्स उद्धरणं वेदितब्बम्। अयञ्हि अहि नाम सजातियं ठितो, कट्ठन्तरं वा रुक्खन्तरं वा निस्साय, तचतो सरीरनिक्कड्ढनपयोगसङ्खातेन थामेन, सरीरं खादमानं विय पुराणतचं जिगुच्छन्तोति इमेहि चतूहि कारणेहि सयमेव कञ्चुकं जहाति, न सक्का ततो अञ्ञेन उद्धरितुम्। तस्मा चित्तेन उद्धरणं सन्धाय इदं वुत्तन्ति वेदितब्बम्। इति मुञ्जादिसदिसं इमस्स भिक्खुनो सरीरं, ईसिकादिसदिसं निम्मितरूपन्ति इदमेत्थ ओपम्मसंसन्दनम्। निम्मानविधानं पनेत्थ परतो च इद्धिविधादिपञ्चअभिञ्ञाकथा सब्बाकारेन विसुद्धिमग्गे वित्थारिताति तत्थ वुत्तनयेनेव वेदितब्बा। उपमामत्तमेव हि इध अधिकम्।
तत्थ छेककुम्भकारादयो विय इद्धिविधञाणलाभी भिक्खु दट्ठब्बो। सुपरिकम्मकतमत्तिकादयो विय इद्धिविधञाणं दट्ठब्बम्। इच्छितिच्छितभाजनविकतिआदिकरणं विय तस्स भिक्खुनो विकुब्बनं दट्ठब्बम्। इधापि चिण्णवसितावसेनेव अभिञ्ञावोसानपारमिप्पत्तता वेदितब्बा। तथा इतो परासु चतूसु अभिञ्ञासु।
२५५. तत्थ दिब्बसोतधातुउपमायं सङ्खधमोति सङ्खधमको। अप्पकसिरेनेवाति निद्दुक्खेनेव। विञ्ञापेय्याति जानापेय्य। तत्थ एवं चातुद्दिसा विञ्ञापेन्ते सङ्खधमके ‘‘सङ्खसद्दो अय’’न्ति ववत्थापेन्तानं सत्तानं तस्स सङ्खसद्दस्स आविभूतकालो विय योगिनो दूरसन्तिकभेदानं दिब्बानञ्चेव मानुसकानञ्च सद्दानं आविभूतकालो दट्ठब्बो।
२५६. चेतोपरियञाण-उपमायं दहरोति तरुणो। युवाति योब्बनेन समन्नागतो। मण्डनकजातिकोति युवापि समानो न अलसियो किलिट्ठवत्थसरीरो, अथ खो मण्डनकपकतिको, दिवसस्स द्वे तयो वारे न्हायित्वा सुद्धवत्थ-परिदहन-अलङ्कारकरणसीलोति अत्थो। सकणिकन्ति काळतिलकवङ्क-मुखदूसिपीळकादीनं अञ्ञतरेन सदोसम्। तत्थ यथा तस्स मुखनिमित्तं पच्चवेक्खतो मुखदोसो पाकटो होति, एवं चेतोपरियञाणाय चित्तं अभिनीहरित्वा निसिन्नस्स भिक्खुनो परेसं सोळसविधं चित्तं पाकटं होतीति वेदितब्बम्। पुब्बेनिवासउपमादीसु यं वत्तब्बं, तं सब्बं महाअस्सपुरे वुत्तमेव।
२५९. अयं खो उदायि पञ्चमो धम्मोति एकूनवीसति पब्बानि पटिपदावसेन एकं धम्मं कत्वा पञ्चमो धम्मोति वुत्तो। यथा हि अट्ठकनागरसुत्ते (म॰ नि॰ २.१७ आदयो) एकादस पब्बानि पुच्छावसेन एकधम्मो कतो, एवमिध एकूनवीसति पब्बानि पटिपदावसेन एको धम्मो कतोति वेदितब्बानि। इमेसु च पन एकूनवीसतिया पब्बेसु पटिपाटिया अट्ठसु कोट्ठासेसु विपस्सनाञाणे च आसवक्खयञाणे च अरहत्तवसेन अभिञ्ञावोसानपारमिप्पत्तता वेदितब्बा, सेसेसु चिण्णवसिभाववसेन। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
महासकुलुदायिसुत्तवण्णना निट्ठिता।

८. समणमुण्डिकसुत्तवण्णना

२६०. एवं मे सुतन्ति समणमुण्डिकसुत्तम्। तत्थ उग्गाहमानोति तस्स परिब्बाजकस्स नामम्। सुमनोति पकतिनामम्। किञ्चि किञ्चि पन उग्गहितुं उग्गाहेतुं समत्थताय उग्गाहमानोति नं सञ्जानन्ति। समयं पवदन्ति एत्थाति समयप्पवादकम्। तस्मिं किर ठाने चङ्कीतारुक्खपोक्खरसातिप्पभुतयो ब्राह्मणा निगण्ठाचेलकपरिब्बाजकादयो च पब्बजिता सन्निपतित्वा अत्तनो अत्तनो समयं पवदन्ति कथेन्ति दीपेन्ति, तस्मा सो आरामो समयप्पवादकोति वुच्चति। स्वेव तिन्दुकाचीरसङ्खाताय तिम्बरूसकरुक्खपन्तिया परिक्खित्तत्ता तिन्दुकाचीरम्। यस्मा पनेत्थ पठमं एका साला अहोसि, पच्छा महापुञ्ञं पोट्ठपादपरिब्बाजकं निस्साय बहू साला कता, तस्मा तमेव एकं सालं उपादाय लद्धनामवसेन एकसालकोति वुच्चति। मल्लिकाय पन पसेनदिरञ्ञो देविया उय्यानभूतो सो पुप्फफलसञ्छन्नो आरामोति कत्वा मल्लिकाय आरामोति सङ्खं गतो। तस्मिं समयप्पवादके तिन्दुकाचीरे एकसालके मल्लिकाय आरामे। पटिवसतीति वासफासुताय वसति। दिवा दिवस्साति दिवसस्स दिवा नाम मज्झन्हातिक्कमो, तस्मिं दिवसस्सपि दिवाभूते अतिक्कन्तमत्ते मज्झन्हिके निक्खमीति अत्थो। पटिसल्लीनोति ततो ततो रूपादिगोचरतो चित्तं पटिसंहरित्वा लीनो, झानरतिसेवनवसेन एकीभावं गतो। मनोभावनीयानन्ति मनवड्ढनकानं, ये आवज्जतो मनसिकरोतो चित्तं विनीवरणं होति उन्नमति वड्ढति। यावताति यत्तका। अयं तेसं अञ्ञतरोति अयं तेसं अब्भन्तरो एको सावको। अप्पेव नामाति तस्स उपसङ्कमनं पत्थयमानो आह। पत्थनाकारणं पन सन्दकसुत्ते वुत्तमेव।
२६१. एतदवोचाति दन्दपञ्ञो अयं गहपति, धम्मकथाय नं सङ्गण्हित्वा अत्तनो सावकं करिस्सामीति मञ्ञमानो एतं ‘‘चतूहि खो’’तिआदिवचनं अवोच। तत्थ पञ्ञ्पेमीति दस्सेमि ठपेमि। सम्पन्नकुसलन्ति परिपुण्णकुसलम्। परमकुसलन्ति उत्तमकुसलम्। अयोज्झन्ति वादयुद्धेन युज्झित्वा चालेतुं असक्कुणेय्यं अचलं निक्कम्पं थिरम्। न करोतीति अकरणमत्तमेव वदति, एत्थ पन संवरप्पहानं वा पटिसेवनप्पहानं वा न वदति। सेसपदेसुपि एसेव नयो।
नेव अभिनन्दीति तित्थिया नाम जानित्वापि अजानित्वापि यं वा तं वा वदन्तीति मञ्ञमानो नाभिनन्दि। न पटिक्कोसीति सासनस्स अनुलोमं विय पसन्नाकारं विय वदतीति मञ्ञमानो न पटिसेधेति।
२६२. यथा उग्गाहमानस्साति यथा तस्स वचनं, एवं सन्ते उत्तानसेय्यको कुमारो अयोज्झसमणो थिरसमणो भविस्सति, मयं पन एवं न वदामाति दीपेति। कायोतिपि न होतीति सककायो परकायोतिपि विसेसञाणं न होति। अञ्ञत्र फन्दितमत्ताति पच्चत्थरणे वलिसम्फस्सेन वा मङ्गुलदट्ठेन वा कायफन्दनमत्तं नाम होति। तं ठपेत्वा अञ्ञं कायेन करणकम्मं नाम नत्थि। तम्पि च किलेससहगतचित्तेनेव होति। वाचातिपि न होतीति मिच्छावाचा सम्मावाचातिपि नानत्तं न होति। रोदितमत्ताति जिघच्छापिपासापरेतस्स पन रोदितमत्तं होति। तम्पि किलेससहगतचित्तेनेव। सङ्कप्पोति मिच्छासङ्कप्पो सम्मासङ्कप्पोतिपि नानत्तं न होति। विकूजितमत्ताति विकूजितमत्तं रोदनहसितमत्तं होति। दहरकुमारकानञ्हि चित्तं अतीतारम्मणं पवत्तति, निरयतो आगता निरयदुक्खं सरित्वा रोदन्ति, देवलोकतो आगता हसन्ति, तम्पि किलेससहगतचित्तेनेव होति। आजीवोति मिच्छाजीवो सम्माजीवोतिपि नानत्तं न होति। अञ्ञत्र मातुथञ्ञाति थञ्ञचोरदारका नाम होन्ति, मातरि खीरं पायन्तिया अपिवित्वा अञ्ञविहितकाले पिट्ठिपस्सेन आगन्त्वा थञ्ञं पिवन्ति। एत्तकं मुञ्चित्वा अञ्ञो मिच्छाजीवो नत्थि। अयम्पि किलेससहगतचित्तेनेव होतीति दस्सेति।
२६३. एवं परिब्बाजकवादं पटिक्खिपित्वा इदानि सयं सेक्खभूमियं मातिकं ठपेन्तो चतूहि खो अहन्तिआदिमाह। तत्थ समधिगय्ह तिट्ठतीति विसेसेत्वा तिट्ठति। न कायेन पाप कम्मन्तिआदीसु न केवलं अकरणमत्तमेव, भगवा पन एत्थ संवरप्पहानपटिसङ्खा पञ्ञपेति। तं सन्धायेवमाह। न चेव सम्पन्नकुसलन्तिआदि पन खीणासवं सन्धाय वुत्तम्।
इदानि असेक्खभूमियं मातिकं ठपेन्तो दसहि खो अहन्तिआदिमाह। तत्थ तीणि पदानि निस्साय द्वे पठमचतुक्का ठपिता, एकं पदं निस्साय द्वे पच्छिमचतुक्का। अयं सेक्खभूमियं मातिका।
२६४. इदानि तं विभजन्तो कतमे च थपति अकुसलसीलातिआदिमाह। तत्थ सरागन्ति अट्ठविधं लोभसहगतचित्तम्। सदोसन्ति पटिघसम्पयुत्तचित्तद्वयम्। समोहन्ति विचिकिच्छुद्धच्चसहगतचित्तद्वयम्पि वट्टति, सब्बाकुसलचित्तानिपि। मोहो सब्बाकुसले उप्पज्जतीति हि वुत्तम्। इतोसमुट्ठानाति इतो सरागादिचित्ततो समुट्ठानं उप्पत्ति एतेसन्ति इतोसमुट्ठाना।
कुहिन्ति कतरं ठानं पापुणित्वा अपरिसेसा निरुज्झन्ति। एत्थेतेति सोतापत्तिफले भुम्मम्। पातिमोक्खसंवरसीलञ्हि सोतापत्तिफले परिपुण्णं होति, तं ठानं पत्वा अकुसलसीलं असेसं निरुज्झति। अकुसलसीलन्ति च दुस्सीलस्सेतं अधिवचनन्ति वेदितब्बम्।
अकुसलानं सीलानं निरोधाय पटिपन्नोति एत्थ याव सोतापत्तिमग्गा निरोधाय पटिपन्नो नाम होति, फलपत्ते पन ते निरोधिता नाम होन्ति।
२६५. वीतरागन्तिआदीहि अट्ठविधं कामावचरकुसलचित्तमेव वुत्तम्। एतेन हि कुसलसीलं समुट्ठाति।
सीलवा होतीति सीलसम्पन्नो होति गुणसम्पन्नो च। नो च सीलमयोति अलमेत्तावता, नत्थि इतो किञ्चि उत्तरि करणीयन्ति एवं सीलमयो न होति। यत्थस्स तेति अरहत्तफले भुम्मम्। अरहत्तफलञ्हि पत्वा अकुसलसीलं असेसं निरुज्झति।
निरोधाय पटिपन्नोति एत्थ याव अरहत्तमग्गा निरोधाय पटिपन्नो नाम होति, फलपत्ते पन ते निरोधिता नाम होन्ति।
२६६. कामसञ्ञादीसु कामसञ्ञा अट्ठलोभसहगतचित्तसहजाता, इतरा द्वे दोमनस्ससहगतचित्तद्वयेन सहजाता।
पठमं झानन्ति अनागामिफलपठमज्झानम्। एत्थेतेति अनागामिफले भुम्मम्। अनागामिफलञ्हि पत्वा अकुसलसङ्कप्पा अपरिसेसा निरुज्झन्ति।
निरोधाय पटिपन्नोति एत्थ याव अनागामिमग्गा निरोधाय पटिपन्नो नाम होति, फलपत्ते पन ते निरोधिता नाम होन्ति। नेक्खम्मसञ्ञादयो हि तिस्सोपि अट्ठकामावचरकुसलसहजातसञ्ञाव।
२६७. एत्थेतेति अरहत्तफले भुम्मम्। दुतियज्झानिकं अरहत्तफलञ्हि पापुणित्वा कुसलसङ्कप्पा अपरिसेसा निरुज्झन्ति। निरोधाय पटिपन्नोति एत्थ याव अरहत्तमग्गा निरोधाय पटिपन्नो नाम होति, फलपत्ते पन ते निरोधिता नाम होन्ति। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
समणमुण्डिकसुत्तवण्णना निट्ठिता।

९. चूळसकुलुदायिसुत्तवण्णना

२७०. एवं मे सुतन्ति चूळसकुलुदायिसुत्तम्। तत्थ यदा पन, भन्ते, भगवाति इदं परिब्बाजको धम्मकथं सोतुकामो भगवतो धम्मदेसनाय सालयभावं दस्सेन्तो आह।
२७१. तंयेवेत्थ पटिभातूति सचे धम्मं सोतुकामो, तुय्हेवेत्थ एको पञ्हो एकं कारणं उपट्ठातु। यथा मं पटिभासेय्याति येन कारणेन मम धम्मदेसना उपट्ठहेय्य, एतेन हि कारणेन कथाय समुट्ठिताय सुखं धम्मं देसेतुन्ति दीपेति। तस्स मय्हं, भन्तेति सो किर तं दिस्वा – ‘‘सचे भगवा इध अभविस्सा, अयमेतस्स भासितस्स अत्थोति दीपसहस्सं विय उज्जलापेत्वा अज्ज मे पाकटं अकरिस्सा’’ति दसबलंयेव अनुस्सरि। तस्मा तस्स मय्हं, भन्तेतिआदिमाह। तत्थ अहो नूनाति अनुस्सरणत्थे निपातद्वयम्। तेन तस्स भगवन्तं अनुस्सरन्तस्स एतदहोसि ‘‘अहो नून भगवा अहो नून सुगतो’’ति। यो इमेसन्ति यो इमेसं धम्मानम्। सुकुसलोति सुट्ठु कुसलो निपुणो छेको। सो भगवा अहो नून कथेय्य, सो सुगतो अहो नून कथेय्य, तस्स हि भगवतो पुब्बेनिवासञाणस्स अनेकानि कप्पकोटिसहस्सानि एकङ्गणानि पाकटानीति, अयमेत्थ अधिप्पायो।
तस्स वाहं पुब्बन्तं आरब्भाति यो हि लाभी होति, सो ‘‘पुब्बे त्वं खत्तियो अहोसि, ब्राह्मणो अहोसी’’ति वुत्ते जानन्तो सक्कच्चं सुस्सूसति। अलाभी पन – ‘‘एवं भविस्सति एवं भविस्सती’’ति सीसकम्पमेत्तमेव दस्सेति। तस्मा एवमाह – ‘‘तस्स वाहं पुब्बन्तं आरब्भ पञ्हस्स वेय्याकरणेन चित्तं आराधेय्य’’न्ति।
सो वा मं अपरन्तन्ति दिब्बचक्खुलाभिनो हि अनागतंसञाणं इज्झति, तस्मा एवमाह। इतरं पुब्बे वुत्तनयमेव।
धम्मं ते देसेस्सामीति अयं किर अतीते देसियमानेपि न बुज्झिस्सति, अनागते देसियमानेपि न बुज्झिस्सति। अथस्स भगवा सण्हसुखुमं पच्चयाकारं देसेतुकामो एवमाह। किं पन तं बुज्झिस्सतीति? एतं पगेव न बुज्झिस्सति, अनागते पनस्स वासनाय पच्चयो भविस्सतीति दिस्वा भगवा एवमाह।
पंसुपिसाचकन्ति असुचिट्ठाने निब्बत्तपिसाचम्। सो हि एकं मूलं गहेत्वा अदिस्समानकायो होति। तत्रिदं वत्थु – एका किर यक्खिनी द्वे दारके थूपारामद्वारे निसीदापेत्वा आहारपरियेसनत्थं नगरं गता। दारका एकं पिण्डपातिकत्थेरं दिस्वा आहंसु, – ‘‘भन्ते, अम्हाकं माता अन्तो नगरं पविट्ठा, तस्सा वदेय्याथ ‘यं वा तं वा लद्धकं, गहेत्वा सीघं गच्छ, दारका ते जिघच्छितं सन्धारेतुं न सक्कोन्ती’’’ति। तमहं कथं पस्सिस्सामीति? इदं, भन्ते, गण्हथाति एकं मूलखण्डं अदंसु। थेरस्स अनेकानि यक्खसहस्सानि पञ्ञायिंसु, सो दारकेहि दिन्नसञ्ञाणेन तं यक्खिनिं अद्दस विरूपं बीभच्छं केवलं वीथियं गब्भमलं पच्चासीसमानम्। दिस्वा तमत्थं कथेसि । कथं मं त्वं पस्ससीति वुत्ते मूलखण्डं दस्सेसि, सा अच्छिन्दित्वा गण्हि। एवं पंसुपिसाचका एकं मूलं गहेत्वा अदिस्समानकाया होन्ति। तं सन्धायेस ‘‘पंसुपिसाचकम्पि न पस्सामी’’ति आह। न पक्खायतीति न दिस्सति न उपट्ठाति।
२७२. दीघापि खो ते एसाति उदायि एसा तव वाचा दीघापि भवेय्य, एवं वदन्तस्स वस्ससतम्पि वस्ससहस्सम्पि पवत्तेय्य, न च अत्थं दीपेय्याति अधिप्पायो। अप्पाटिहीरकतन्ति अनिय्यानिकं अमूलकं निरत्थकं सम्पज्जतीति अत्थो।
इदानि तं वण्णं दस्सेन्तो सेय्यथापि, भन्तेतिआदिमाह। तत्थ पण्डुकम्बले निक्खित्तोति विसभागवण्णे रत्तकम्बले ठपितो। एवंवण्णो अत्ता होतीति इदं सो सुभकिण्हदेवलोके निब्बत्तक्खन्धे सन्धाय – ‘‘अम्हाकं मतकाले अत्ता सुभकिण्हदेवलोके खन्धा विय जोतेती’’ति वदति।
२७३. अयं इमेसं उभिन्नन्ति सो किर यस्मा मणिस्स बहि आभा न निच्छरति, खज्जोपनकस्स अङ्गुलद्वङ्गुलचतुरङ्गुलमत्तं निच्छरति, महाखज्जोपनकस्स पन खळमण्डलमत्तम्पि निच्छरतियेव, तस्मा एवमाह।
विद्धेति उब्बिद्धे, मेघविगमेन दूरीभूतेति अत्थो। विगतवलाहकेति अपगतमेघे। देवेति आकासे। ओसधितारकाति सुक्कतारका। सा हि यस्मा तस्सा उदयतो पट्ठाय तेन सञ्ञाणेन ओसधानि गण्हन्तिपि पिवन्तिपि, तस्मा ‘‘ओसधितारका’’ति वुच्चति। अभिदो अड्ढरत्तसमयन्ति अभिन्ने अड्ढरत्तसमये। इमिना गगनमज्झे ठितचन्दं दस्सेति। अभिदो मज्झन्हिकेपि एसेव नयो।
अतो खोति ये अनुभोन्ति, तेहि बहुतरा, बहू चेव बहुतरा चाति अत्थो। आभा नानुभोन्तीति ओभासं न वळञ्जन्ति, अत्तनो सरीरोभासेनेव आलोकं फरित्वा विहरन्ति।
२७४. इदानि यस्मा सो ‘‘एकन्तसुखं लोकं पुच्छिस्सामी’’ति निसिन्नो, पुच्छामूळ्हो पन जातो, तस्मा नं भगवा तं पुच्छं सरापेन्तो किं पन, उदायि, अत्थि एकन्तसुखो लोकोतिआदिमाह। तत्थ आकारवतीति कारणवती। अञ्ञतरं वा पन तपोगुणन्ति अचेलकपाळिं सन्धायाह, सुरापानविरतीति अत्थो।
२७५. कतमा पन सा, भन्ते, आकारवती पटिपदा एकन्तसुखस्साति कस्मा पुच्छति? एवं किरस्स अहोसि – ‘‘मयं सत्तानं एकन्तसुखं वदाम, पटिपदं पन कालेन सुखं कालेन दुक्खं वदाम। एकन्तसुखस्स खो पन अत्तनो पटिपदायपि एकन्तसुखाय भवितब्बम्। अम्हाकं कथा अनिय्यानिका, सत्थु कथाव निय्यानिका’’ति। इदानि सत्थारंयेव पुच्छित्वा जानिस्सामीति तस्मा पुच्छति।
एत्थ मयं अनस्सामाति एतस्मिं कारणे मयं अनस्साम। कस्मा पन एवमाहंसु? ते किर पुब्बे पञ्चसु धम्मेसु पतिट्ठाय कसिणपरिकम्मं कत्वा ततियज्झानं निब्बत्तेत्वा अपरिहीनज्झाना कालं कत्वा सुभकिण्हेसु निब्बत्तन्तीति जानन्ति, गच्छन्ते गच्छन्ते पन काले कसिणपरिकम्मम्पि न जानिंसु, ततियज्झानम्पि निब्बत्तेतुं नासक्खिंसु। पञ्च पुब्बभागधम्मे पन ‘‘आकारवती पटिपदा’’ति उग्गहेत्वा ततियज्झानं ‘‘एकन्तसुखो लोको’’ति उग्गण्हिंसु। तस्मा एवमाहंसु। उत्तरितरन्ति इतो पञ्चहि धम्मेहि उत्तरितरं पटिपदं वा ततियज्झानतो उत्तरितरं एकन्तसुखं लोकं वा न जानामाति वुत्तं होति। अप्पसद्दे कत्वाति एकप्पहारेनेव महासद्दं कातुं आरद्धे निस्सद्दे कत्वा।
२७६. सच्छिकिरियाहेतूति एत्थ द्वे सच्छिकिरिया पटिलाभसच्छिकिरिया च पच्चक्खसच्छिकिरिया च। तत्थ ततियज्झानं निब्बत्तेत्वा अपरिहीनज्झानो कालं कत्वा सुभकिण्हलोके तेसं देवानं समानायुवण्णो हुत्वा निब्बत्तति, अयं पटिलाभसच्छिकिरिया नाम। चतुत्थज्झानं निब्बत्तेत्वा इद्धिविकुब्बनेन सुभकिण्हलोकं गन्त्वा तेहि देवेहि सद्धिं सन्तिट्ठति सल्लपति साकच्छं आपज्जति, अयं पच्चक्खसच्छिकिरिया नाम। तासं द्विन्नम्पि ततियज्झानं आकारवती पटिपदा नाम। तञ्हि अनुप्पादेत्वा नेव सक्का सुभकिण्हलोके निब्बत्तितुं, न चतुत्थज्झानं उप्पादेतुम्। इति दुविधम्पेतं सच्छिकिरियं सन्धाय – ‘‘एतस्स नून, भन्ते, एकन्तसुखस्स लोकस्स सच्छिकिरियाहेतू’’ति आह।
२७७. उदञ्चनिकोति उदकवारको। अन्तरायमकासीति यथा पब्बज्जं न लभति, एवं उपद्दुतमकासि यथा तं उपनिस्सयविपन्नम्। अयं किर कस्सपबुद्धकाले पब्बजित्वा समणधम्ममकासि। अथस्स एको सहायको भिक्खु सासने अनभिरतो, ‘‘आवुसो, विब्भमिस्सामी’’ति आरोचेसि। सो तस्स पत्तचीवरे लोभं उप्पादेत्वा गिहिभावाय वण्णं अभासि। इतरो तस्स पत्तचीवरं दत्वा विब्भमि। तेनस्स कम्मुना इदानि भगवतो सम्मुखा पब्बज्जाय अन्तरायो जातो। भगवता पनस्स पुरिमसुत्तं अतिरेकभाणवारमत्तं, इदं भाणवारमत्तन्ति एत्तकाय तन्तिया धम्मो कथितो, एकदेसनायपि मग्गफलपटिवेधो न जातो, अनागते पनस्स पच्चयो भविस्सतीति भगवा धम्मं देसेति। अनागते पच्चयभावञ्चस्स दिस्वा भगवा धरमानो एकं भिक्खुम्पि मेत्ताविहारिम्हि एतदग्गे न ठपेसि। पस्सति हि भगवा – ‘‘अनागते अयं मम सासने पब्बजित्वा मेत्ताविहारीनं अग्गो भविस्सती’’ति।
सो भगवति परिनिब्बुते धम्मासोकराजकाले पाटलिपुत्ते निब्बत्तित्वा पब्बजित्वा अरहत्तप्पत्तो अस्सगुत्तत्थेरो नाम हुत्वा मेत्ताविहारीनं अग्गो अहोसि। थेरस्स मेत्तानुभावेन तिरच्छानगतापि मेत्तचित्तं पटिलभिंसु, थेरो सकलजम्बुदीपे भिक्खुसङ्घस्स ओवादाचरियो हुत्वा वत्तनिसेनासने आवसि, तिंसयोजनमत्ता अटवी एकं पधानघरं अहोसि। थेरो आकासे चम्मखण्डं पत्थरित्वा तत्थ निसिन्नो कम्मट्ठानं कथेसि। गच्छन्ते गच्छन्ते काले भिक्खाचारम्पि अगन्त्वा विहारे निसिन्नो कम्मट्ठानं कथेसि, मनुस्सा विहारमेव गन्त्वा दानमदंसु। धम्मासोकराजा थेरस्स गुणं सुत्वा दट्ठुकामो तिक्खत्तुं पहिणि। थेरो भिक्खुसङ्घस्स ओवादं दम्मीति एकवारम्पि न गतोति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
चूळसकुलुदायिसुत्तवण्णना निट्ठिता।

१०. वेखनससुत्तवण्णना

२७८. एवं मे सुतन्ति वेखनससुत्तम्। तत्थ वेखनसोति अयं किर सकुलुदायिस्स आचरियो, सो ‘‘सकुलुदायी परिब्बाजको परमवण्णपञ्हे पराजितो’’ति सुत्वा ‘‘मया सो साधुकं उग्गहापितो, तेनापि साधुकं उग्गहितं, कथं नु खो पराजितो, हन्दाहं सयं गन्त्वा समणं गोतमं परमवण्णपञ्हं पुच्छित्वा जानिस्सामी’’ति राजगहतो पञ्चचत्तालीसयोजनं सावत्थिं गन्त्वा येन भगवा, तेनुपसङ्कमि, उपसङ्कमित्वा पन ठितकोव भगवतो सन्तिके उदानं उदानेसि। तत्थ पुरिमसदिसं वुत्तनयेनेव वेदितब्बम्।
२८०. पञ्च खो इमेति कस्मा आरभि? अगारियोपि एकच्चो कामगरुको कामाधिमुत्तो होति, एकच्चो नेक्खम्मगरुको नेक्खम्माधिमुत्तो होति। पब्बजितोपि च एकच्चो कामगरुको कामाधिमुत्तो होति, एकच्चो नेक्खम्मगरुको नेक्खम्माधिमुत्तो होति। अयं पन कामगरुको कामाधिमुत्तो होति। सो इमाय कथाय कथियमानाय अत्तनो कामाधिमुत्तत्तं सल्लक्खेस्सति, एवमस्सायं देसना सप्पाया भविस्सतीति इमं देसनं आरभि। कामग्गसुखन्ति निब्बानं अधिप्पेतम्।
२८१. पापितो भविस्सतीति अजाननभावं पापितो भविस्सति। नामकंयेव सम्पज्जतीति निरत्थकवचनमत्तमेव सम्पज्जति। तिट्ठतु पुब्बन्तो तिट्ठतु अपरन्तोति यस्मा तुय्हं अतीतकथाय अनुच्छविकं पुब्बेनिवासञाणं नत्थि, अनागतकथाय अनुच्छविकं दिब्बचक्खुञाणं नत्थि, तस्मा उभयम्पेतं तिट्ठतूति आह। सुत्तबन्धनेहीति सुत्तमयबन्धनेहि। तस्स हि आरक्खत्थाय हत्थपादेसु चेव गीवाय च सुत्तकानि बन्धन्ति। तानि सन्धायेतं वुत्तम्। महल्लककाले पनस्स तानि सयं वा पूतीनि हुत्वा मुञ्चन्ति, छिन्दित्वा वा हरन्ति।
एवमेव खोति इमिना इदं दस्सेति – दहरस्स कुमारस्स सुत्तबन्धनानं अजाननकालो विय अविज्जाय पुरिमाय कोटिया अजाननं, न हि सक्का अविज्जाय पुरिमकोटि ञातुं, मोचनकाले जाननसदिसं पन अरहत्तमग्गेन अविज्जाबन्धनस्स पमोक्खो जातोति जाननम्। सेसं सब्बत्थ उत्तानमेवाति।
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
वेखनससुत्तवण्णना निट्ठिता।
ततियवग्गवण्णना निट्ठिता।