०६. पासादिकसुत्तवण्णना

६. पासादिकसुत्तवण्णना

निगण्ठनाटपुत्तकालङ्किरियवण्णना

१६४. एवं मे सुतन्ति पासादिकसुत्तम्। तत्रायमनुत्तानपदवण्णना – वेधञ्ञा नाम सक्याति धनुम्हि कतसिक्खा वेधञ्ञनामका एके सक्या। तेसं अम्बवने पासादेति तेसं अम्बवने सिप्पं उग्गण्हत्थाय कतो दीघपासादो अत्थि, तत्थ विहरति। अधुना कालङ्कतोति सम्पति कालङ्कतो। द्वेधिकजाताति द्वेज्झजाता, द्वेभागा जाता। भण्डनादीसु भण्डनं पुब्बभागकलहो, तं दण्डादानादिवसेन पण्णत्तिवीतिक्कमवसेन च वड्ढितं कलहो। ‘‘न त्वं इमं धम्मविनयं आजानासी’’तिआदिना नयेन विरुद्धवचनं विवादो। वितुदन्ताति विज्झन्ता। सहितं मेति मम वचनं अत्थसञ्हितम्। अधिचिण्णं ते विपरावत्तन्ति यं तव अधिचिण्णं चिरकालासेवनवसेन पगुणं, तं मम वादं आगम्म निवत्तम्। आरोपितो ते वादोति तुय्हं उपरि मया दोसो आरोपितो। चर वादप्पमोक्खायाति भत्तपुटं आदाय तं तं उपसङ्कमित्वा वादप्पमोक्खत्थाय उत्तरि परियेसमानो विचर। निब्बेठेहि वाति अथ वा मया आरोपितदोसतो अत्तानं मोचेहि। सचे पहोसीति सचे सक्कोसि। वधोयेवाति मरणमेव। नाटपुत्तियेसूति नाटपुत्तस्स अन्तेवासिकेसु। निब्बिन्नरूपाति उक्कण्ठितसभावा अभिवादनादीनिपि न करोन्ति। विरत्तरूपाति विगतपेमा। पटिवानरूपाति तेसं सक्कच्चकिरियतो निवत्तनसभावा। यथा तन्ति यथा दुरक्खातादिसभावे धम्मविनये निब्बिन्नविरत्तप्पटिवानरूपेहि भवितब्बं, तथेव जाताति अत्थो। दुरक्खातेति दुक्कथिते। दुप्पवेदितेति दुविञ्ञापिते। अनुपसमसंवत्तनिकेति रागादीनं उपसमं कातुं असमत्थे। भिन्नथूपेति भिन्दप्पतिट्ठे। एत्थ हि नाटपुत्तोव नेसं पतिट्ठट्ठेन थूपो। सो पन भिन्नो मतो। तेन वुत्तं ‘‘भिन्नथूपे’’ति। अप्पटिसरणेति तस्सेव अभावेन पटिसरणविरहिते।
ननु चायं नाटपुत्तो नाळन्दवासिको, सो कस्मा पावायं कालङ्कतोति? सो किर उपालिना गहपतिना पटिविद्धसच्चेन दसहि गाथाहि भासिते बुद्धगुणे सुत्वा उण्हं लोहितं छड्डेसि। अथ नं अफासुकं गहेत्वा पावं अगमंसु। सो तत्थ कालमकासि। कालं कुरुमानो च चिन्तेसि – ‘‘मम लद्धि अनिय्यानिका सारविरहिता, मयं ताव नट्ठा, अवसेसजनोपि मा अपायपूरको अहोसि, सचे पनाहं ‘मम सासनं अनिय्यानिक’न्ति वक्खामि, न सद्दहिस्सन्ति, यंनूनाहं द्वेपि जने न एकनीहारेन उग्गण्हापेय्यं, ते ममच्चयेन अञ्ञमञ्ञं विवदिस्सन्ति, सत्था तं विवादं पटिच्च एकं धम्मकथं कथेस्सति, ततो ते सासनस्स महन्तभावं जानिस्सन्ती’’ति।
अथ नं एको अन्तेवासिको उपसङ्कमित्वा आह – ‘‘भन्ते तुम्हे दुब्बला, मय्हम्पि इमस्मिं धम्मे सारं आचिक्खथ, आचरियप्पमाण’’न्ति। ‘‘आवुसो, त्वं ममच्चयेन सस्सतन्ति गण्हेय्यासी’’ति। अपरोपि उपसङ्कमि, तं उच्छेदं गण्हापेसि। एवं द्वेपि जने एकलद्धिके अकत्वा बहू नानानीहारेन उग्गण्हापेत्वा कालमकासि। ते तस्स सरीरकिच्चं कत्वा सन्निपतित्वा अञ्ञमञ्ञं पुच्छिंसु – ‘‘कस्सावुसो, आचरियो सारं आचिक्खी’’ति? एको उट्ठहित्वा मय्हन्ति आह। किं आचिक्खीति? सस्सतन्ति। अपरो तं पटिबाहित्वा ‘‘मय्हं सारं आचिक्खी’’ति आह। एवं सब्बे ‘‘मय्हं सारं आचिक्खि, अहं जेट्ठको’’ति अञ्ञमञ्ञं विवादं वड्ढेत्वा अक्कोसे चेव परिभासे च हत्थपादप्पहारादीनि च पवत्तेत्वा एकमग्गेन द्वे अगच्छन्ता नानादिसासु पक्कमिंसु।
१६५. अथ खो चुन्दो समणुद्देसोति अयं थेरो धम्मसेनापतिस्स कनिट्ठभातिको। तं भिक्खू अनुपसम्पन्नकाले ‘‘चुन्दो समणुद्देसो’’ति समुदाचरित्वा थेरकालेपि तथेव समुदाचरिंसु। तेन वुत्तं – ‘‘चुन्दो समणुद्देसो’’ति।
‘‘पावायं वस्संवुट्ठो येन सामगामो, येनायस्मा आनन्दो तेनुपसङ्कमी’’ति कस्मा उपसङ्कमि? नाटपुत्ते किर कालङ्कते जम्बुदीपे मनुस्सा तत्थ तत्थ कथं पवत्तयिंसु ‘‘निगण्ठो नाटपुत्तो एको सत्थाति पञ्ञायित्थ, तस्स कालङ्किरियाय सावकानं एवरूपो विवादो जातो। समणो पन गोतमो जम्बुदीपे चन्दो विय सूरियो विय च पाकटो, सावकापिस्स पाकटायेव। कीदिसो नु खो समणे गोतमे परिनिब्बुते सावकानं विवादो भविस्सती’’ति । थेरो तं कथं सुत्वा चिन्तेसि – ‘‘इमं कथं गहेत्वा दसबलस्स आरोचेस्सामि, सत्था एतं अट्ठुप्पत्तिं कत्वा एकं देसनं कथेस्सती’’ति। सो निक्खमित्वा येन सामगामो, येनायस्मा आनन्दो तेनुपसङ्कमि।
सामगामोति सामाकानं उस्सन्नत्ता तस्स गामस्स नामम्। येनायस्मा आनन्दोति उजुमेव भगवतो सन्तिकं अगन्त्वा येनस्स उपज्झायो आयस्मा आनन्दो तेनुपसङ्कमि।
बुद्धकाले किर सारिपुत्तत्थेरो च आनन्दत्थेरो च अञ्ञमञ्ञं ममायिंसु। सारिपुत्तत्थेरो ‘‘मया कातब्बं सत्थु उपट्ठानं करोती’’ति आनन्दत्थेरं ममायि। आनन्दत्थेरो ‘‘भगवतो सावकानं अग्गो’’ति सारिपुत्तत्थेरं ममायि। कुलदारके च पब्बाजेत्वा सारिपुत्तत्थेरस्स सन्तिके उपज्झं गण्हापेसि। सारिपुत्तत्थेरोपि तथेव अकासि। एवं एकमेकेन अत्तनो पत्तचीवरं दत्वा पब्बाजेत्वा उपज्झं गण्हापितानि पञ्च पञ्च भिक्खुसतानि अहेसुम्। आयस्मा आनन्दो पणीतानि चीवरादीनिपि लभित्वा थेरस्स अदासि।

धम्मरतनपूजा

एको किर ब्राह्मणो चिन्तेसि – ‘‘बुद्धरतनस्स च सङ्घरतनस्स च पूजा पञ्ञायति, कथं नु खो धम्मरतनं पूजितं होती’’ति? सो भगवन्तं उपसङ्कमित्वा एतमत्थं पुच्छि। भगवा आह – ‘‘सचेपि ब्राह्मण धम्मरतनं पूजेतुकामो, एकं बहुस्सुतं पूजेही’’ति। बहुस्सुतं, भन्ते, आचिक्खथाति। भिक्खुसङ्घं पुच्छाति। सो भिक्खुसङ्घं उपसङ्कमित्वा ‘‘बहुस्सुतं, भन्ते, आचिक्खथा’’ति आह। आनन्दत्थेरो ब्राह्मणाति। ब्राह्मणो थेरं सहस्सग्घनिकेन तिचीवरेन पूजेसि। थेरो तं गहेत्वा भगवतो सन्तिकं अगमासि। भगवा ‘‘कुतो, आनन्द, लद्ध’’न्ति आह? एकेन, भन्ते, ब्राह्मणेन दिन्नं, इदं पनाहं आयस्मतो सारिपुत्तस्स दातुकामोति। देहि, आनन्दाति। चारिकं पक्कन्तो भन्तेति। आगतकाले देहीति, सिक्खापदं भन्ते, पञ्ञत्तन्ति। कदा पन सारिपुत्तो आगमिस्सतीति? दसाहमत्तेन भन्तेति। ‘‘अनुजानामि, आनन्द, दसाहपरमं अतिरेकचीवरं निक्खिपितु’’न्ति सिक्खापदं पञ्ञापेसि।
सारिपुत्तत्थेरोपि तथेव यंकिञ्चि मनापं लभति, तं आनन्दत्थेरस्स देति। सो इमम्पि अत्तनो कनिट्ठभातिकं थेरस्सेव सद्धिविहारिकं अदासि। तेन वुत्तं – ‘‘येनस्स उपज्झायो आयस्मा आनन्दो तेनुपसङ्कमी’’ति। एवं किरस्स अहोसि – ‘‘उपज्झायो मे महापञ्ञो, सो इमं कथं सत्थु आरोचेस्सति, अथ सत्था तदनुरूपं धम्मं देसेस्सती’’ति। कथापाभतन्ति कथाय मूलम्। मूलञ्हि ‘‘पाभत’’न्ति वुच्चति। यथाह –
‘‘अप्पकेनापि मेधावी, पाभतेन विचक्खणो।
समुट्ठापेति अत्तानं, अणुं अग्गिंव सन्धम’’न्ति॥ (जा॰ १.१.४)।
भगवन्तं दस्सनायाति भगवन्तं दस्सनत्थाय। किं पनानेन भगवा न दिट्ठपुब्बोति? नो न दिट्ठपुब्बो। अयञ्हि आयस्मा दिवा नव वारे, रत्तिं नव वारेति एकाहं अट्ठारस वारे उपट्ठानमेव गच्छति। दिवसस्स पन सतवारं वा सहस्सवारं वा गन्तुकामो समानोपि न अकारणा गच्छति, एकं पञ्हुद्धारं गहेत्वाव गच्छति। सो तं दिवसं तेन कथापाभतेन गन्तुकामो एवमाह।

असम्मासम्बुद्धप्पवेदितधम्मविनयवण्णना

१६६. एवञ्हेतं, चुन्द, होतीति भगवा आनन्दत्थेरेन आरोचितेपि यस्मा न आनन्दत्थेरो इमिस्सा कथाय सामिको, चुन्दत्थेरो पन सामिको। सोव तस्सा आदिमज्झपरियोसानं जानाति। तस्मा भगवा तेन सद्धिं कथेन्तो ‘‘एवञ्हेतं, चुन्द, होती’’तिआदिमाह । तस्सत्थो – चुन्द एवञ्हेतं होति दुरक्खातादिसभावे धम्मविनये सावका द्वेधिकजाता भण्डनादीनि कत्वा मुखसत्तीहि वितुदन्ता विहरन्ति।
इदानि यस्मा अनिय्यानिकसासनेनेव निय्यानिकसासनं पाकटं होति, तस्मा आदितो अनिय्यानिकसासनमेव दस्सेन्तो इध चुन्द सत्था च होति असम्मासम्बुद्धोतिआदिमाह। तत्थ वोक्कम्म च तम्हा धम्मा वत्ततीति न निरन्तरं पूरेति, ओक्कमित्वा ओक्कमित्वा अन्तरन्तरं कत्वा वत्ततीति अत्थो। तस्स ते, आवुसो, लाभाति तस्स तुय्हं एते धम्मानुधम्मप्पटिपत्तिआदयो लाभा। सुलद्धन्ति मनुस्सत्तम्पि ते सुलद्धम्। तथा पटिपज्जतूति एवं पटिपज्जतु। यथा ते सत्थारा धम्मो देसितोति येन ते आकारेन सत्थारा धम्मो कथितो। यो च समादपेतीति यो च आचरियो समादपेति। यञ्च समादपेतीति यं अन्तेवासिं समादपेति। यो च समादपितोति यो च एवं समादपितो अन्तेवासिको। यथा आचरियेन समादपितं, तथत्थाय पटिपज्जति। सब्बे तेति तयोपि ते। एत्थ हि आचरियो समादपितत्ता अपुञ्ञं पसवति, समादिन्नन्तेवासिको समादिन्नत्ता, पटिपन्नको पटिपन्नत्ता। तेन वुत्तं – ‘‘सब्बे ते बहुं अपुञ्ञं पसवन्ती’’ति। एतेनुपायेन सब्बवारेसु अत्थो वेदितब्बो।
१६७. अपिचेत्थ ञायप्पटिपन्नोति कारणप्पटिपन्नो। ञायमाराधेस्सतीति कारणं निप्फादेस्सति। वीरियं आरभतीति अत्तनो दुक्खनिब्बत्तकं वीरियं करोति। वुत्तञ्हेतं ‘‘दुरक्खाते, भिक्खवे, धम्मविनये यो आरद्धवीरियो, सो दुक्खं विहरति। यो कुसीतो, सो सुखं विहरती’’ति (अ॰ नि॰ १.३१८)।

सम्मासम्बुद्धप्पवेदितधम्मविनयादिवण्णना

१६८. एवं अनिय्यानिकसासनं दस्सेत्वा इदानि निय्यानिकसासनं दस्सेन्तो इध पन, चुन्द, सत्था च होति सम्मासम्बुद्धोतिआदिमाह। तत्थ निय्यानिकोति मग्गत्थाय फलत्थाय च निय्याति।
१६९. वीरियं आरभतीति अत्तनो सुखनिप्फादकं वीरियं आरभति। वुत्तञ्हेतं ‘‘स्वाक्खाते, भिक्खवे, धम्मविनये यो कुसीतो, सो दुक्खं विहरति। यो आरद्धवीरियो, सो सुखं विहरती’’ति (अ॰ नि॰ १.३१९)।
१७०. इति भगवा निय्यानिकसासने सम्मापटिपन्नस्स कुलपुत्तस्स पसंसं दस्सेत्वा पुन देसनं वड्ढेन्तो इध, चुन्द, सत्था च लोके उदपादीतिआदिमाह। तत्थ अविञ्ञापितत्थाति अबोधितत्था। सब्बसङ्गाहपदकतन्ति सब्बसङ्गहपदेहि कतं, सब्बसङ्गाहिकं कतं न होतीति अत्थो। ‘‘सब्बसङ्गाहपदगत’’न्तिपि पाठो, न सब्बसङ्गाहपदेसु गतं, न एकसङ्गहजातन्ति अत्थो। सप्पाटिहीरकतन्ति निय्यानिकम्। याव देवमनुस्सेहीति देवलोकतो याव मनुस्सलोका सुप्पकासितम्। अनुतप्पो होतीति अनुतापकरो होति। सत्था च नो लोकेति इदं तेसं अनुतापकारदस्सनत्थं वुत्तम्। नानुतप्पो होतीति सत्थारं आगम्म सावकेहि यं पत्तब्बं, तस्स पत्तत्ता अनुतापकरो न होति।
१७२. थेरोति थिरो थेरकारकेहि धम्मेहि समन्नागतो। ‘‘रत्तञ्ञू’’तिआदीनि वुत्तत्थानेव। एतेहि चे पीति एतेहि हेट्ठा वुत्तेहि।
१७३. पत्तयोगक्खेमाति चतूहि योगेहि खेमत्ता अरहत्तं इध योगक्खेमं नाम, तं पत्ताति अत्थो। अलं समक्खातुं सद्धम्मस्साति सम्मुखा गहितत्ता अस्स सद्धम्मं सम्मा आचिक्खितुं समत्था।
१७४. ब्रह्मचारिनोति ब्रह्मचरियवासं वसमाना अरियसावका। कामभोगिनोति गिहिसोतापन्ना। ‘‘इद्धञ्चेवा’’तिआदीनि महापरिनिब्बाने वित्थारितानेव। लाभग्गयसग्गपत्तन्ति लाभग्गञ्चेव यसग्गञ्च पत्तम्।
१७५. सन्ति खो पन मे, चुन्द, एतरहि थेरा भिक्खू सावकाति सारिपुत्तमोग्गल्लानादयो थेरा। भिक्खुनियोति खेमाथेरीउप्पलवण्णथेरीआदयो। उपासका सावका गिही ओदातवत्थवसना ब्रह्मचारिनोति चित्तगहपतिहत्थकआळवकादयो। कामभोगिनोति चूळअनाथपिण्डिकमहाअनाथपिण्डिकादयो। ब्रह्मचारिनियोति नन्दमातादयो। कामभोगिनियोति खुज्जुत्तरादयो।
१७६. सब्बाकारसम्पन्नन्ति सब्बकारणसम्पन्नम्। इदमेव तन्ति इदमेव ब्रह्मचरियं, इममेव धम्मं सम्मा हेतुना नयेन वदमानो वदेय्य। उदकास्सुदन्ति उदको सुदम्। पस्सं न पस्सतीति पस्सन्तो न पस्सति। सो किर इमं पञ्हं महाजनं पुच्छि। तेहि ‘‘न जानाम, आचरिय, कथेहि नो’’ति वुत्तो सो आह – ‘‘गम्भीरो अयं पञ्हो आहारसप्पाये सति थोकं चिन्तेत्वा सक्का कथेतु’’न्ति। ततो तेहि चत्तारो मासे महासक्कारे कते तं पञ्हं कथेन्तो किञ्च पस्सं न पस्सतीतिआदिमाह। तत्थ साधुनिसितस्साति सुट्ठुनिसितस्स तिखिणस्स, सुनिसितखुरस्स किर तलं पञ्ञायति, धारा न पञ्ञायतीति अयमेत्थ अत्थो।

सङ्गायितब्बधम्मादिवण्णना

१७७. सङ्गम्म समागम्माति सङ्गन्त्वा समागन्त्वा। अत्थेन अत्थं, ब्यञ्जनेन ब्यञ्जनन्ति अत्थेन सह अत्थं, ब्यञ्जनेनपि सह ब्यञ्जनं समानेन्तेहीति अत्थो। सङ्गायितब्बन्ति वाचेतब्बं सज्झायितब्बम्। यथयिदं ब्रह्मचरियन्ति यथा इदं सकलं सासनब्रह्मचरियम्।
१७८. तत्र चेति तत्र सङ्घमज्झे, तस्स वा भासिते। अत्थञ्चेव मिच्छा गण्हाति, ब्यञ्जनानि च मिच्छा रोपेतीति ‘‘चत्तारो सतिपट्ठाना’’ति एत्थ आरम्मणं ‘‘सतिपट्ठान’’न्ति अत्थं गण्हाति। ‘‘सतिपट्ठानानी’’ति ब्यञ्जनं रोपेति। इमस्स नु खो, आवुसो, अत्थस्साति ‘‘सतियेव सतिपट्ठान’’न्ति। अत्थस्स ‘‘चत्तारो सतिपट्ठाना’’ति किं नु खो इमानि ब्यञ्जनानि, उदाहु चत्तारि सतिपट्ठानानी’’ति एतानि वा ब्यञ्जनानि। कतमानि ओपायिकतरानीति इमस्स अत्थस्स कतमानि ब्यञ्जनानि उपपन्नतरानि अल्लीनतरानि। इमेसञ्च ब्यञ्जनानन्ति ‘‘चत्तारो सतिपट्ठाना’’ति ब्यञ्जनानं ‘‘सतियेव सतिपट्ठान’’न्ति किं नु खो अयं अत्थो, उदाहु ‘‘आरम्मणं सतिपट्ठान’’न्ति एसो अत्थोति? इमस्स खो, आवुसो, अत्थस्साति ‘‘आरम्मणं सतिपट्ठान’’न्ति इमस्स अत्थस्स। या चेव एतानीति यानि चेव एतानि मया वुत्तानि। या चेव एसोति यो चेव एस मया वुत्तो। सो नेव उस्सादेतब्बोति तुम्हेहि ताव सम्मा अत्थे च सम्मा ब्यञ्जने च ठातब्बम्। सो पन नेव उस्सादेतब्बो, न अपसादेतब्बो। सञ्ञापेतब्बोति जानापेतब्बो। तस्स च अत्थस्साति ‘‘सतियेव सतिपट्ठान’’न्ति अत्थस्स च। तेसञ्च ब्यञ्जनानन्ति ‘‘सतिपट्ठाना’’ति ब्यञ्जनानम्। निसन्तियाति निसामनत्थं धारणत्थम्। इमिना नयेन सब्बवारेसु अत्थो वेदितब्बो।
१८१. तादिसन्ति तुम्हादिसम्। अत्थुपेतन्ति अत्थेन उपेतं अत्थस्स विञ्ञातारम्। ब्यञ्जनुपेतन्ति ब्यञ्जनेहि उपेतं ब्यञ्जनानं विञ्ञातारम्। एवं एतं भिक्खुं पसंसथ। एसो हि भिक्खु न तुम्हाकं सावको नाम, बुद्धो नाम एस चुन्दाति। इति भगवा बहुस्सुतं भिक्खुं अत्तनो ठाने ठपेसि।

पच्चयानुञ्ञातकारणादिवण्णना

१८२. इदानि ततोपि उत्तरितरं देसनं वड्ढेन्तो न वो अहं, चुन्दातिआदिमाह। तत्थ दिट्ठधम्मिका आसवा नाम इधलोके पच्चयहेतु उप्पज्जनका आसवा। सम्परायिका आसवा नाम परलोके भण्डनहेतु उप्पज्जनका आसवा। संवरायाति यथा ते न पविसन्ति, एवं पिदहनाय। पटिघातायाति मूलघातेन पटिहननाय। अलं वो तं यावदेव सीतस्स पटिघातायाति तं तुम्हाकं सीतस्स पटिघाताय समत्थम्। इदं वुत्तं होति, यं वो मया चीवरं अनुञ्ञातं, तं पारुपित्वा दप्पं वा मानं वा कुरुमाना विहरिस्सथाति न अनुञ्ञातं, तं पन पारुपित्वा सीतप्पटिघातादीनि कत्वा सुखं समणधम्मं योनिसो मनसिकारं करिस्सथाति अनुञ्ञातम्। यथा च चीवरं, एवं पिण्डपातादयोपि। अनुपदसंवण्णना पनेत्थ विसुद्धिमग्गे वुत्तनयेनेव वेदितब्बा।

सुखल्लिकानुयोगादिवण्णना

१८३. सुखल्लिकानुयोगन्ति सुखल्लियनानुयोगं, सुखसेवनाधिमुत्तन्ति अत्थो। सुखेतीति सुखितं करोति। पीणेतीति पीणितं थूलं करोति।
१८६. अट्ठितधम्माति नट्ठितसभावा। जिव्हा नो अत्थीति यं यं इच्छन्ति, तं तं कथेन्ति, कदाचि मग्गं कथेन्ति, कदाचि फलं कदाचि निब्बानन्ति अधिप्पायो। जानताति सब्बञ्ञुतञ्ञाणेन जानन्तेन। पस्सताति पञ्चहि चक्खूहि पस्सन्तेन। गम्भीरनेमोति गम्भीरभूमिं अनुपविट्ठो। सुनिखातोति सुट्ठु निखातो। एवमेव खो, आवुसोति एवं खीणासवो अभब्बो नव ठानानि अज्झाचरितुम्। तस्मिं अनज्झाचारो अचलो असम्पवेधी। तत्थ सञ्चिच्च पाणं जीविता वोरोपनादीसु सोतापन्नादयोपि अभब्बा। सन्निधिकारकं कामे परिभुञ्जितुन्ति वत्थुकामे च किलेसकामे च सन्निधिं कत्वा परिभुञ्जितुम्। सेय्यथापि पुब्बे अगारिकभूतोति यथा पुब्बे गिहिभूतो परिभुञ्जति, एवं परिभुञ्जितुं अभब्बो।

पञ्हब्याकरणवण्णना

१८७. अगारमज्झे वसन्ता हि सोतापन्नादयो यावजीवं गिहिब्यञ्जनेन तिट्ठन्ति। खीणासवो पन अरहत्तं पत्वाव मनुस्सभूतो परिनिब्बाति वा पब्बजति वा। चातुमहाराजिकादीसु कामावचरदेवेसु मुहुत्तम्पि न तिट्ठति। कस्मा? विवेकट्ठानस्स अभावा। भुम्मदेवत्तभावे पन ठितो अरहत्तं पत्वापि तिट्ठति। तस्स वसेन अयं पञ्हो आगतो। भिन्नदोसत्ता पनस्स भिक्खुभावो वेदितब्बो। अतीरकन्ति अतीरं अपरिच्छेदं महन्तम्। नो च खो अनागतन्ति अनागतं पन अद्धानं आरब्भ एवं न पञ्ञपेति, अतीतमेव मञ्ञे समणो गोतमो जानाति, न अनागतम्। तथा हिस्स अतीते अड्ढछट्ठसतजातकानुस्सरणं पञ्ञायति। अनागते एवं बहुं अनुस्सरणं न पञ्ञायतीति इममत्थं मञ्ञमाना एवं वदेय्युम्। तयिदं किं सूति अनागते अपञ्ञापनं किं नु खो? कथंसूति केन नु खो कारणेन अजानन्तोयेव नु खो अनागतं नानुस्सरति, अननुस्सरितुकामताय नानुस्सरतीति। अञ्ञविहितकेन ञाणदस्सनेनाति पच्चक्खं विय कत्वा दस्सनसमत्थताय दस्सनभूतेन ञाणेन अञ्ञत्थविहितकेन ञाणेन अञ्ञं आरब्भ पवत्तेन, अञ्ञविहितकं अञ्ञं आरब्भ पवत्तमानं ञाणदस्सनं सङ्गाहेतब्बं पञ्ञापेतब्बं मञ्ञन्ति। ते हि चरतो च तिट्ठतो च सुत्तस्स च जागरस्स च सततं समितं ञाणदस्सनं पच्चुपट्ठितं मञ्ञन्ति, तादिसञ्च ञाणं नाम नत्थि। तस्मा यथरिव बाला अब्यत्ता, एवं मञ्ञन्तीति वेदितब्बो।
सतानुसारीति पुब्बेनिवासानुस्सतिसम्पयुत्तकम्। यावतकं आकङ्खतीति यत्तकं ञातुं इच्छति, तत्तकं जानिस्सामीति ञाणं पेसेसि। अथस्स दुब्बलपत्तपुटे पक्खन्दनाराचो विय अप्पटिहतं अनिवारितं ञाणं गच्छति, तेन यावतकं आकङ्खति तावतकं अनुस्सरति। बोधिजन्ति बोधिमूले जातम्। ञाणं उप्पज्जतीति चतुमग्गञाणं उप्पज्जति। अयमन्तिमा जातीति तेन ञाणेन जातिमूलस्स पहीनत्ता पुन अयमन्तिमा जाति। नत्थिदानि पुनब्भवोति अपरम्पि ञाणं उप्पज्जति। अनत्थसंहितन्ति न इधलोकत्थं वा परलोकत्थं वा निस्सितम्। न तं तथागतो ब्याकरोतीति तं भारतयुद्धसीताहरणसदिसं अनिय्यानिककथं तथागतो न कथेति। भूतं तच्छं अनत्थसंहितन्ति राजकथादितिरच्छानकथम्। कालञ्ञू तथागतो होतीति कालं जानाति। सहेतुकं सकारणं कत्वा युत्तपत्तकालेयेव कथेति।
१८८. तस्मा तथागतोति वुच्चतीति यथा यथा गदितब्बं, तथा तथेव गदनतो दकारस्स तकारं कत्वा तथागतोति वुच्चतीति अत्थो। दिट्ठन्ति रूपायतनम्। सुतन्ति सद्दायतनम्। मुतन्ति मुत्वा पत्वा गहेतब्बतो गन्धायतनं रसायतनं फोट्ठब्बायतनम्। विञ्ञातन्ति सुखदुक्खादिधम्मायतनम्। पत्तन्ति परियेसित्वा वा अपरियेसित्वा वा पत्तम्। परियेसितन्ति पत्तं वा अपत्तं वा परियेसितम्। अनुविचरितं मनसाति चित्तेन अनुसञ्चरितम्। ‘‘तथागतेन अभिसम्बुद्ध’’न्ति इमिना एतं दस्सेति, यञ्हि अपरिमाणासु लोकधातूसु इमस्स सदेवकस्स लोकस्स नीलं पीतकन्तिआदि रूपारम्मणं चक्खुद्वारे आपाथमागच्छति, ‘‘अयं सत्तो इमस्मिं खणे इमं नाम रूपारम्मणं दिस्वा सुमनो वा दुम्मनो वा मज्झत्तो वा जातो’’ति सब्बं तं तथागतस्स एवं अभिसम्बुद्धम्। तथा यं अपरिमाणासु लोकधातूसु इमस्स सदेवकस्स लोकस्स भेरिसद्दो मुदिङ्गसद्दोतिआदि सद्दारम्मणं सोतद्वारे आपाथमागच्छति। मूलगन्धो तचगन्धोतिआदि गन्धारम्मणं घानद्वारे आपाथमागच्छति। मूलरसो खन्धरसोतिआदि रसारम्मणं जिव्हाद्वारे आपाथमागच्छति। कक्खळं मुदुकन्तिआदि पथवीधातुतेजोधातुवायोधातुभेदं फोट्ठब्बारम्मणं कायद्वारे आपाथमागच्छति। ‘‘अयं सत्तो इमस्मिं खणे इमं नाम फोट्ठब्बारम्मणं फुसित्वा सुमनो वा दुम्मनो वा मज्झत्तो वा जातो’’ति सब्बं तं तथागतस्स एवं अभिसम्बुद्धम्। तथा यं अपरिमाणासु लोकधातूसु इमस्स सदेवकस्स लोकस्स सुखदुक्खादिभेदं धम्मारम्मणं मनोद्वारस्स आपाथमागच्छति, ‘‘अयं सत्तो इमस्मिं खणे इदं नाम धम्मारम्मणं विजानित्वा सुमनो वा दुम्मनो वा मज्झत्तो वा जातो’’ति सब्बं तं तथागतस्स एवं अभिसम्बुद्धम्।
यञ्हि , चुन्द, इमेसं सत्तानं दिट्ठं सुतं मुतं विञ्ञातं तत्थ तथागतेन अदिट्ठं वा असुतं वा अमुतं वा अविञ्ञातं वा नत्थि। इमस्स महाजनस्स परियेसित्वा पत्तम्पि अत्थि, परियेसित्वा अप्पत्तम्पि अत्थि। अपरियेसित्वा पत्तम्पि अत्थि, अपरियेसित्वा अप्पत्तम्पि अत्थि। सब्बम्पि तं तथागतस्स अप्पत्तं नाम नत्थि, ञाणेन असच्छिकतं नाम। ‘‘तस्मा तथागतोति वुच्चती’’ति। यं यथा लोकेन गतं तस्स तथेव गतत्ता ‘‘तथागतो’’ति वुच्चति। पाळियं पन अभिसम्बुद्धन्ति वुत्तं, तं गतसद्देन एकत्थम्। इमिना नयेन सब्बवारेसु ‘‘तथागतो’’ति निगमनस्स अत्थो वेदितब्बो, तस्स युत्ति ब्रह्मजाले तथागतसद्दवित्थारे वुत्तायेव।

अब्याकतट्ठानवण्णना

१८९. एवं अत्तनो असमतं अनुत्तरतं सब्बञ्ञुतं धम्मराजभावं कथेत्वा इदानि ‘‘पुथुसमणब्राह्मणानं लद्धीसु मया अञ्ञातं अदिट्ठं नाम नत्थि, सब्बं मम ञाणस्स अन्तोयेव परिवत्तती’’ति सीहनादं नदन्तो ठानं खो पनेतं, चुन्द, विज्जतीतिआदिमाह। तत्थ तथागतोति सत्तो। न हेतं, आवुसो, अत्थसंहितन्ति इधलोकपरलोकअत्थसंहितं न होति। न च धम्मसंहितन्ति नवलोकुत्तरधम्मनिस्सितं न होति। न आदिब्रह्मचरियकन्ति सिक्खत्तयसङ्गहितस्स सकलसासनब्रह्मचरियस्स आदिभूतं न होति।
१९०. इदं दुक्खन्ति खोतिआदीसु तण्हं ठपेत्वा अवसेसा तेभुम्मका धम्मा इदं दुक्खन्ति ब्याकतम्। तस्सेव दुक्खस्स पभाविका जनिका तण्हा दुक्खसमुदयोति ब्याकतम्। उभिन्नं अप्पवत्ति दुक्खनिरोधोति ब्याकतम्। दुक्खपरिजाननो समुदयपजहनो निरोधसच्छिकरणो अरियमग्गो दुक्खनिरोधगामिनी पटिपदाति ब्याकतम्। ‘‘एतञ्हि, आवुसो, अत्थसंहित’’न्तिआदीसु एतं इधलोकपरलोकअत्थनिस्सितं नवलोकुत्तरधम्मनिस्सितं सकलसासनब्रह्मचरियस्स आदि पधानं पुब्बङ्गमन्ति अयमत्थो।

पुब्बन्तसहगतदिट्ठिनिस्सयवण्णना

१९१. इदानि यं तं मया न ब्याकतं, तं अजानन्तेन न ब्याकतन्ति मा एवं सञ्ञमकंसु। जानन्तोव अहं एवं ‘‘एतस्मिं ब्याकतेपि अत्थो नत्थी’’ति न ब्याकरिम्। यं पन यथा ब्याकातब्बं, तं मया ब्याकतमेवाति सीहनादं नदन्तो पुन येपि ते, चुन्दातिआदिमाह। तत्थ दिट्ठियोव दिट्ठिनिस्सया, दिट्ठिनिस्सितका दिट्ठिगतिकाति अत्थो। इदमेव सच्चन्ति इदमेव दस्सनं सच्चम्। मोघमञ्ञन्ति अञ्ञेसं वचनं मोघम्। असयंकारोति असयं कतो।
१९२. तत्राति तेसु समणब्राह्मणेसु। अत्थि नु खो इदं आवुसो वुच्चतीति, आवुसो, यं तुम्हेहि सस्सतो अत्ता च लोको चाति वुच्चति, इदमत्थि नु खो उदाहु नत्थीति एवमहं ते पुच्छामीति अत्थो। यञ्च खो ते एवमाहंसूति यं पन ते ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति वदन्ति, तं तेसं नानुजानामि। पञ्ञत्तियाति दिट्ठिपञ्ञत्तिया। समसमन्ति समेन ञाणेन समम्। यदिदं अधिपञ्ञत्तीति या अयं अधिपञ्ञत्ति नाम। एत्थ अहमेव भिय्यो उत्तरितरो न मया समो अत्थि। तत्थ यञ्च वुत्तं ‘‘पञ्ञत्तियाति यञ्च अधिपञ्ञत्ती’’ति उभयमेतं अत्थतो एकम्। भेदतो हि पञ्ञत्ति अधिपञ्ञत्तीति द्वयं होति। तत्थ पञ्ञत्ति नाम दिट्ठिपञ्ञत्ति। अधिपञ्ञत्ति नाम खन्धपञ्ञत्ति धातुपञ्ञत्ति आयतनपञ्ञत्ति इन्द्रियपञ्ञत्ति सच्चपञ्ञत्ति पुग्गलपञ्ञत्तीति एवं वुत्ता छ पञ्ञत्तियो। इध पन पञ्ञत्तियाति एत्थापि पञ्ञत्ति चेव अधिपञ्ञत्ति च अधिप्पेता, अधिपञ्ञत्तीति एत्थापि। भगवा हि पञ्ञत्तियापि अनुत्तरो, अधिपञ्ञत्तियापि अनुत्तरो। तेनाह – ‘‘अहमेव तत्थ भिय्यो यदिदं अधिपञ्ञत्ती’’ति।
१९६. पहानायाति पजहनत्थम्। समतिक्कमायाति तस्सेव वेवचनम्। देसिताति कथिता। पञ्ञत्ताति ठपिता। सतिपट्ठानभावनाय हि घनविनिब्भोगं कत्वा सब्बधम्मेसु याथावतो दिट्ठेसु ‘‘सुद्धसङ्खारपुञ्जोयं नयिध सत्तूपलब्भती’’ति सन्निट्ठानतो सब्बदिट्ठिनिस्सयानं पहानं होतीति। तेन वुत्तम्। दिट्ठिनिस्सयानं पहानाय समतिक्कमाय एवं मया इमे चत्तारो सतिपट्ठाना देसिता पञ्ञत्ता’’ति। सेसं सब्बत्थ उत्तानत्थमेवाति।
सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय
पासादिकसुत्तवण्णना निट्ठिता।