०३. चक्कवत्तिसुत्तवण्णना

३. चक्कवत्तिसुत्तवण्णना

अत्तदीपसरणतावण्णना

८०. एवं मे सुतन्ति चक्कवत्तिसुत्तम्। तत्रायमनुत्तानपदवण्णना – मातुलायन्ति एवंनामके नगरे। तं नगरं गोचरगामं कत्वा अविदूरे वनसण्डे विहरति। ‘‘तत्र खो भगवा भिक्खू आमन्तेसी’’ति एत्थ अयमनुपुब्बिकथा –
भगवा किर इमस्स सुत्तस्स समुट्ठानसमये पच्चूसकाले महाकरुणासमापत्तितो वुट्ठाय लोकं वोलोकेन्तो इमाय अनागतवंसदीपिकाय सुत्तन्तकथाय मातुलनगरवासीनं चतुरासीतिया पाणसहस्सानं धम्माभिसमयं दिस्वा पातोव वीसतिभिक्खुसहस्सपरिवारो मातुलनगरं सम्पत्तो। मातुलनगरवासिनो खत्तिया ‘‘भगवा आगतो’’ति सुत्वा पच्चुग्गम्म दसबलं निमन्तेत्वा महासक्कारेन नगरं पवेसेत्वा निसज्जट्ठानं संविधाय भगवन्तं महारहे पल्लङ्के निसीदापेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदंसु। भगवा भत्तकिच्चं निट्ठापेत्वा चिन्तेसि – ‘‘सचाहं इमस्मिं ठाने इमेसं मनुस्सानं धम्मं देसेस्सामि, अयं पदेसो सम्बाधो, मनुस्सानं ठातुं वा निसीदितुं वा ओकासो न भविस्सति, महता खो पन समागमेन भवितब्ब’’न्ति।
अथ राजकुलानं भत्तानुमोदनं अकत्वाव पत्तं गहेत्वा नगरतो निक्खमि। मनुस्सा चिन्तयिंसु – ‘‘सत्था अम्हाकं अनुमोदनम्पि अकत्वा गच्छति, अद्धा भत्तग्गं अमनापं अहोसि, बुद्धानं नाम न सक्का चित्तं गहेतुं, बुद्धेहि सद्धिं विस्सासकरणं नाम समुस्सितफणं आसीविसं गीवाय गहणसदिसं होति; एथ भो, तथागतं खमापेस्सामा’’ति। सकलनगरवासिनो भगवता सहेव निक्खन्ता। भगवा गच्छन्तोव मगधक्खेत्ते ठितं साखाविटपसम्पन्नं सन्दच्छायं करीसमत्तभूमिपत्थटं एकं मातुलरुक्खं दिस्वा इमस्मिं रुक्खमूले निसीदित्वा धम्मे देसियमाने ‘‘महाजनस्स ठाननिसज्जनोकासो भविस्सती’’ति। निवत्तित्वा मग्गा ओक्कम्म रुक्खमूलं उपसङ्कमित्वा धम्मभण्डागारिकं आनन्दत्थेरं ओलोकेसि। थेरो ओलोकितसञ्ञाय एव ‘‘सत्था निसीदितुकामो’’ति ञत्वा सुगतमहाचीवरं पञ्ञपेत्वा अदासि। निसीदि भगवा पञ्ञत्ते आसने। अथस्स पुरतो मनुस्सा निसीदिंसु। उभोसु पस्सेसु पच्छतो च भिक्खुसङ्घो, आकासे देवता अट्ठंसु, एवं महापरिसमज्झगतो तत्र खो भगवा भिक्खू आमन्तेसि।
ते भिक्खूति तत्र उपविट्ठा धम्मप्पटिग्गाहका भिक्खू। अत्तदीपाति अत्तानं दीपं ताणं लेणं गतिं परायणं पतिट्ठं कत्वा विहरथाति अत्थो। अत्तसरणाति इदं तस्सेव वेवचनम्। अनञ्ञसरणाति इदं अञ्ञसरणपटिक्खेपवचनम्। न हि अञ्ञो अञ्ञस्स सरणं होति, अञ्ञस्स वायामेन अञ्ञस्स असुज्झनतो। वुत्तम्पि चेतं ‘‘अत्ता हि अत्तनो नाथो, को हि नाथो परो सिया’’ति (ध॰ प॰ १६०)। तेनाह ‘‘अनञ्ञसरणा’’ति। को पनेत्थ अत्ता नाम, लोकियलोकुत्तरो धम्मो। तेनाह – ‘‘धम्मदीपा धम्मसरणा अनञ्ञसरणा’’ति। ‘‘काये कायानुपस्सी’’तिआदीनि महासतिपट्ठाने वित्थारितानि।
गोचरेति चरितुं युत्तट्ठाने। सकेति अत्तनो सन्तके। पेत्तिके विसयेति पितितो आगतविसये। चरतन्ति चरन्तानम्। ‘‘चरन्त’’न्तिपि पाठो, अयमेवत्थो। न लच्छतीति न लभिस्सति न पस्सिस्सति। मारोति देवपुत्तमारोपि, मच्चुमारोपि, किलेसमारोपि। ओतारन्ति रन्धं छिद्दं विवरम्। अयं पनत्थो लेड्डुट्ठानतो निक्खम्म तोरणे निसीदित्वा बालातपं तपन्तं लापं सकुणं गहेत्वा। पक्खन्दसेनसकुणवत्थुना दीपेतब्बो। वुत्तञ्हेतं –
‘‘भूतपुब्बं, भिक्खवे, सकुणग्घि लापं सकुणं सहसा अज्झप्पत्ता अग्गहेसि। अथ खो, भिक्खवे, लापो सकुणो सकुणग्घिया हरियमानो एवं परिदेवसि ‘मयमेवम्ह अलक्खिका, मयं अप्पपुञ्ञा, ये मयं अगोचरे चरिम्ह परविसये, सचेज्ज मयं गोचरे चरेय्याम सके पेत्तिके विसये, न म्यायं सकुणग्घि अलं अभविस्स यदिदं युद्धाया’ति। को पन ते लाप गोचरो सको पेत्तिको विसयोति? यदिदं नङ्गलकट्ठकरणं लेड्डुट्ठानन्ति। अथ खो, भिक्खवे, सकुणग्घि सके बले अपत्थद्धा सके बले असंवदमाना लापं सकुणं पमुञ्चि गच्छ खो त्वं लाप, तत्रपि गन्त्वा न मोक्खसीति।
अथ खो , भिक्खवे, लापो सकुणो नङ्गलकट्ठकरणं लेड्डुट्ठानं गन्त्वा महन्तं लेड्डुं अभिरुहित्वा सकुणग्घिं वदमानो अट्ठासि ‘‘एहि खो दानि मे सकुणग्घि, एहि खो दानि मे सकुणग्घी’’ति। अथ खो सा, भिक्खवे, सकुणग्घि सके बले अपत्थद्धा सके बले असंवदमाना उभो पक्खे सन्नय्ह लापं सकुणं सहसा अज्झप्पत्ता। यदा खो, भिक्खवे, अञ्ञासि लापो सकुणो बहुआगता खो म्यायं सकुणग्घीति, अथ खो तस्सेव लेड्डुस्स अन्तरं पच्चुपादि। अथ खो, भिक्खवे, सकुणग्घि तत्थेव उरं पच्चताळेसि। एवञ्हि तं, भिक्खवे, होति यो अगोचरे चरति परविसये।
तस्मातिह, भिक्खवे, मा अगोचरे चरित्थ परविसये, अगोचरे, भिक्खवे, चरतं परविसये लच्छति मारो ओतारं, लच्छति मारो आरम्मणम्। को च, भिक्खवे, भिक्खुनो अगोचरो परविसयो, यदिदं पञ्च कामगुणा। कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या सद्दा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, घानविञ्ञेय्या गन्धा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, जिव्हाविञ्ञेय्या रसा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया। अयं, भिक्खवे, भिक्खुनो अगोचरो परविसयो।
गोचरे, भिक्खवे, चरथ…पे॰… न लच्छति मारो आरम्मणम्। को च, भिक्खवे, भिक्खुनो गोचरो सको पेत्तिको विसयो, यदिदं चत्तारो सतिपट्ठाना। कतमे चत्तारो? इध भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं – अयं, भिक्खवे, भिक्खुनो गोचरो सको पेत्तिको विसयोति (सं॰ नि॰ ५.३७१)।
कुसलानन्ति अनवज्जलक्खणानम्। समादानहेतूति समादाय वत्तनहेतु। एवमिदं पुञ्ञं पवड्ढतीति एवं इदं लोकियलोकुत्तरं पुञ्ञफलं वड्ढति, पुञ्ञफलन्ति च उपरूपरि पुञ्ञम्पि पुञ्ञविपाकोपि वेदितब्बो।

दळ्हनेमिचक्कवत्तिराजकथावण्णना

८१. तत्थ दुविधं कुसलं वट्टगामी च विवट्टगामी च। तत्थ वट्टगामिकुसलं नाम मातापितूनं पुत्तधीतासु पुत्तधीतानञ्च मातापितूसु सिनेहवसेन मुदुमद्दवचित्तम्। विवट्टगामिकुसलं नाम ‘‘चत्तारो सतिपट्ठाना’’तिआदिभेदा सत्ततिंस बोधिपक्खियधम्मा। तेसु वट्टगामिपुञ्ञस्स परियोसानं मनुस्सलोके चक्कवत्तिसिरीविभवो। विवट्टगामिकुसलस्स मग्गफलनिब्बानसम्पत्ति। तत्थ विवट्टगामिकुसलस्स विपाकं सुत्तपरियोसाने दस्सेस्सति।
इध पन वट्टगामिकुसलस्स विपाकदस्सनत्थं, भिक्खवे, यदा पुत्तधीतरो मातापितूनं ओवादे न अट्ठंसु, तदा आयुनापि वण्णेनापि इस्सरियेनापि परिहायिंसु। यदा पन अट्ठंसु, तदा वड्ढिंसूति वत्वा वट्टगामिकुसलानुसन्धिवसेन ‘‘भूतपुब्बं, भिक्खवे’’ति देसनं आरभि। तत्थ चक्कवत्तीतिआदीनि महापदाने (दी॰ नि॰ अट्ठ॰ २.३३) वित्थारितानेव।
८२. ओसक्कितन्ति ईसकम्पि अवसक्कितम्। ठाना चुतन्ति सब्बसो ठाना अपगतम्। तं किर चक्करतनं अन्तेपुरद्वारे अक्खाहतं विय वेहासं अट्ठासि। अथस्स उभोसु पस्सेसु द्वे खदिरत्थम्भे निखणित्वा चक्करतनमत्थके नेमिअभिमुखं एकं सुत्तकं बन्धिंसु। अधोभागेपि नेमिअभिमुखं एकं बन्धिंसु। तेसु उपरिमसुत्ततो अप्पमत्तकम्पि ओगतं चक्करतनं ओसक्कितं नाम होति, हेट्ठा सुत्तस्स ठानं उपरिमकोटिया अतिक्कन्तगतं ठाना चुतं नाम होति, तदेतं अतिबलवदोसे सति एवं होति। सुत्तमत्तम्पि एकङ्गुलद्वङ्गुलमत्तं वा भट्ठं ठाना चुतमेव होति। तं सन्धायेतं वुत्तं ‘‘ओसक्कितं ठाना चुत’’न्ति।
अथ मे आरोचेय्यासीति तात, त्वं अज्ज आदिं कत्वा दिवसस्स तिक्खत्तुं चक्करतनस्स उपट्ठानं गच्छ, एवं गच्छन्तो यदा चक्करतनं ईसकम्पि ओसक्कितं ठाना चुतं पस्ससि, अथ मय्हं आचिक्खेय्यासि। जीवितञ्हि मे तव हत्थे निक्खित्तन्ति। अद्दसाति अप्पमत्तो दिवसस्स तिक्खत्तुं गन्त्वा ओलोकेन्तो एकदिवसं अद्दस।
८३. अथ खो, भिक्खवेति भिक्खवे, अथ राजा दळ्हनेमि ‘‘चक्करतनं ओसक्कित’’न्ति सुत्वा उप्पन्नबलवदोमनस्सो ‘‘न दानि मया चिरं जीवितब्बं भविस्सति, अप्पावसेसं मे आयु, न मे दानि कामे परिभुञ्जनकालो, पब्बज्जाकालो मे इदानी’’ति रोदित्वा परिदेवित्वा जेट्ठपुत्तं कुमारं आमन्तापेत्वा एतदवोच। समुद्दपरियन्तन्ति परिक्खित्तएकसमुद्दपरियन्तमेव। इदं हिस्स कुलसन्तकम्। चक्कवाळपरियन्तं पन पुञ्ञिद्धिवसेन निब्बत्तं, न तं सक्का दातुम्। कुलसन्तकं पन निय्यातेन्तो ‘‘समुद्दपरियन्त’’न्ति आह। केसमस्सुन्ति तापसपब्बज्जं पब्बजन्तापि हि पठमं केसमस्सुं ओहारेन्ति। ततो पट्ठाय परूळ्हकेसे बन्धित्वा विचरन्ति। तेन वुत्तं – ‘‘केसमस्सुं ओहारेत्वा’’ति।
कासायानीति कसायरसपीतानि। आदितो एवं कत्वा पच्छा वक्कलानिपि धारेन्ति। पब्बजीति पब्बजितो। पब्बजित्वा च अत्तनो मङ्गलवनुय्यानेयेव वसि। राजिसिम्हीति राजईसिम्हि। ब्राह्मणपब्बजिता हि ‘‘ब्राह्मणिसयो’’ति वुच्चन्ति। सेतच्छत्तं पन पहाय राजपब्बजिता राजिसयोति। अन्तरधायीति अन्तरहितं निब्बुतदीपसिखा विय अभावं उपगतम्। पटिसंवेदेसीति कन्दन्तो परिदेवन्तो जानापेसि। पेत्तिकन्ति पितितो आगतं दायज्जं न होति, न सक्का कुसीतेन हीनवीरियेन दस अकुसलकम्मपथे समादाय वत्तन्तेन पापुणितुम्। अत्तनो पन सुकतं कम्मं निस्साय दसविधं द्वादसविधं वा चक्कवत्तिवत्तं पूरेन्तेनेवेतं पत्तब्बन्ति दीपेति। अथ नं वत्तपटिपत्तियं चोदेन्तो ‘‘इङ्घ त्व’’न्तिआदिमाह। तत्थ अरियेति निद्दोसे। चक्कवत्तिवत्तेति चक्कवत्तीनं वत्ते।

चक्कवत्तिअरियवत्तवण्णना

८४. धम्मन्ति दसकुसलकम्मपथधम्मम्। निस्सायाति तदधिट्ठानेन चेतसा तमेव निस्सयं कत्वा। धम्मं सक्करोन्तोति यथा कतो सो धम्मो सुट्ठु कतो होति, एवमेतं करोन्तो। धम्मं गरुं करोन्तोति तस्मिं गारवुप्पत्तिया तं गरुं करोन्तो। धम्मं मानेन्तोति तमेव धम्मं पियञ्च भावनीयञ्च कत्वा विहरन्तो। धम्मं पूजेन्तोति तं अपदिसित्वा गन्धमालादिपूजनेनस्स पूजं करोन्तो। धम्मं अपचयमानोति तस्सेव धम्मस्स अञ्जलिकरणादीहि नीचवुत्तितं करोन्तो। धम्मद्धजो धम्मकेतूति तं धम्मं धजमिव पुरक्खत्वा केतुमिव च उक्खिपित्वा पवत्तिया धम्मद्धजो धम्मकेतु च हुत्वाति अत्थो। धम्माधिपतेय्योति धम्माधिपतिभूतो आगतभावेन धम्मवसेनेव सब्बकिरियानं करणेन धम्माधिपतेय्यो हुत्वा। धम्मिकं रक्खावरणगुत्तिं संविदहस्सूति धम्मो अस्सा अत्थीति धम्मिका, रक्खा च आवरणञ्च गुत्ति च रक्खावरणगुत्ति । तत्थ ‘‘परं रक्खन्तो अत्तानं रक्खती’’ति (सं॰ नि॰ ५.३८५) वचनतो खन्तिआदयो रक्खा। वुत्तञ्हेतं ‘‘कथञ्च, भिक्खवे, परं रक्खन्तो अत्तानं रक्खति। खन्तिया अविहिंसाय मेत्तचित्तता अनुद्दयता’’ति (सं॰ नि॰ ५.३८५)। निवासनपारुपनगेहादीनं निवारणा आवरणं, चोरादिउपद्दवनिवारणत्थं गोपायना गुत्ति, तं सब्बम्पि सुट्ठु संविदहस्सु पवत्तय ठपेहीति अत्थो। इदानि यत्थ सा संविदहितब्बा, तं दस्सेन्तो अन्तोजनस्मिन्तिआदिमाह।
तत्रायं सङ्खेपत्थो – अन्तोजनसङ्खातं तव पुत्तदारं सीलसंवरे पतिट्ठपेहि, वत्थगन्धमालादीनि चस्स देहि, सब्बोपद्दवे चस्स निवारेहि। बलकायादीसुपि एसेव नयो। अयं पन विसेसो – बलकायो कालं अनतिक्कमित्वा भत्तवेतनसम्पदानेनपि अनुग्गहेतब्बो। अभिसित्तखत्तिया भद्रस्साजानेय्यादिरतनसम्पदानेनपि उपसङ्गण्हितब्बा। अनुयन्तखत्तिया तेसं अनुरूपयानवाहनसम्पदानेनपि परितोसेतब्बा। ब्राह्मणा अन्नपानवत्थादिना देय्यधम्मेन। गहपतिका भत्तबीजनङ्गलफालबलिबद्दादिसम्पदानेन। तथा निगमवासिनो नेगमा, जनपदवासिनो च जानपदा। समितपापबाहितपापा समणब्राह्मणा समणपरिक्खारसम्पदानेन सक्कातब्बा। मिगपक्खिनो अभयदानेन समस्सासेतब्बा।
विजितेति अत्तनो आणापवत्तिट्ठाने। अधम्मकारोति अधम्मकिरिया। मा पवत्तित्थाति यथा नप्पवत्तति, तथा नं पटिपादेहीति अत्थो। समणब्राह्मणाति समितपापबाहितपापा। मदप्पमादा पटिविरताति नवविधा मानमदा, पञ्चसु कामगुणेसु चित्तवोस्सज्जनसङ्खाता पमादा च पटिविरता। खन्तिसोरच्चे निविट्ठाति अधिवासनखन्तियञ्च सुरतभावे च पतिट्ठिता। एकमत्तानन्ति अत्तनो रागादीनं दमनादीहि एकमत्तानं दमेन्ति समेन्ति परिनिब्बापेन्तीति वुच्चन्ति। कालेन कालन्ति काले काले । अभिनिवज्जेय्यासीति गूथं विय विसं विय अग्गिं विय च सुट्ठु वज्जेय्यासि। समादायाति सुरभिकुसुमदामं विय अमतं विय च सम्मा आदाय पवत्तेय्यासि।
इध ठत्वा वत्तं समानेतब्बम्। अन्तोजनस्मिं बलकायेपि एकं, खत्तियेसु एकं, अनुयन्तेसु एकं, ब्राह्मणगहपतिकेसु एकं, नेगमजानपदेसु एकं, समणब्राह्मणेसु एकं, मिगपक्खीसु एकं, अधम्मकारप्पटिक्खेपो एकं, अधनानं धनानुप्पदानं एकं समणब्राह्मणे उपसङ्कमित्वा पञ्हपुच्छनं एकन्ति एवमेतं दसविधं होति। गहपतिके पन पक्खिजाते च विसुं कत्वा गणेन्तस्स द्वादसविधं होति। पुब्बे अवुत्तं वा गणेन्तेन अधम्मरागस्स च विसमलोभस्स च पहानवसेन द्वादसविधं वेदितब्बम्। इदं खो तात तन्ति इदं दसविधं द्वादसविधञ्च अरियचक्कवत्तिवत्तं नाम। वत्तमानस्साति पूरेत्वा वत्तमानस्स। तदहुपोसथेतिआदि महासुदस्सने वुत्तम्।
९०. समतेनाति अत्तनो मतिया। सुदन्ति निपातमत्तम्। पसासतीति अनुसासति। इदं वुत्तं होति – पोराणकं राजवंसं राजपवेणिं राजधम्मं पहाय अत्तनो मतिमत्ते ठत्वा जनपदं अनुसासतीति। एवमयं मघदेववंसस्स कळारजनको विय दळ्हनेमिवंसस्स उपच्छेदको अन्तिमपुरिसो हुत्वा उप्पन्नो। पुब्बेनापरन्ति पुब्बकालेन सदिसा हुत्वा अपरकालम्। जनपदा न पब्बन्तीति न वड्ढन्ति। यथा तं पुब्बकानन्ति यथा पुब्बकानं राजूनं पुब्बे च पच्छा च सदिसायेव हुत्वा पब्बिंसु, तथा न पब्बन्ति। कत्थचि सुञ्ञा होन्ति हतविलुत्ता, तेलमधुफाणितादीसु चेव यागुभत्तादीसु च ओजापि परिहायित्थाति अत्थो।
अमच्चा पारिसज्जाति अमच्चा चेव परिसावचरा च। गणकमहामत्ताति अच्छिद्दकादिपाठगणका चेव महाअमच्चा च। अनीकट्ठाति हत्थिआचरियादयो। दोवारिकाति द्वाररक्खिनो। मन्तस्साजीविनोति मन्ता वुच्चति पञ्ञा, तं निस्सयं कत्वा ये जीवन्ति पण्डिता महामत्ता, तेसं एतं नामम्।

आयुवण्णादिपरिहानिकथावण्णना

९१. नो च खो अधनानन्ति बलवलोभत्ता पन अधनानं दलिद्दमनुस्सानं धनं नानुप्पदासि। नानुप्पदियमानेति अननुप्पदियमाने, अयमेव वा पाठो। दालिद्दियन्ति दलिद्दभावो। अत्तना च जीवाहीति सयञ्च जीवं यापेहीति अत्थो। उद्धग्गिकन्तिआदीसु उपरूपरिभूमीसु फलदानवसेन उद्धमग्गमस्साति उद्धग्गिका। सग्गस्स हिता तत्रुपपत्तिजननतोति सोवग्गिका। निब्बत्तट्ठाने सुखो विपाको अस्साति सुखविपाका। सुट्ठु अग्गानं दिब्बवण्णादीनं दसन्नं विसेसानं निब्बत्तनतो सग्गसंवत्तनिका। एवरूपं दक्खिणं दानं पतिट्ठपेतीति अत्थो।
९२. पवड्ढिस्सतीति वड्ढिस्सति बहुं भविस्सति। सुनिसेधं निसेधेय्यन्ति सुट्ठु निसिद्धं निसेधेय्यम्। मूलघच्चन्ति मूलहतम्। खरस्सरेनाति फरुससद्देन। पणवेनाति वज्झभेरिया।
९३. सीसानि नेसं छिन्दिस्सामाति येसं अन्तमसो मूलकमुट्ठिम्पि हरिस्साम, तेसं तथेव सीसानि छिन्दिस्साम, यथा कोचि हटभावम्पि न जानिस्सति, अम्हाकं दानि किमेत्थ राजापि एवं उट्ठाय परं मारेतीति अयं नेसं अधिप्पायो। उपक्कमिंसूति आरभिंसु। पन्थदुहनन्ति पन्थघातं, पन्थे ठत्वा चोरकम्मम्।
९४. न हि, देवाति सो किर चिन्तेसि – ‘‘अयं राजा सच्चं देवाति मुखपटिञ्ञाय दिन्नाय मारापेति, हन्दाहं मुसावादं करोमी’’ति, मरणभया ‘‘न हि देवा’’ति अवोच।
९६. एकिदन्ति एत्थ इदन्ति निपातमत्तं, एके सत्ताति अत्थो। चारित्तन्ति मिच्छाचारम्। अभिज्झाब्यापादाति अभिज्झा च ब्यापादो च। मिच्छादिट्ठीति नत्थि दिन्नन्तिआदिका अन्तग्गाहिका पच्चनीकदिट्ठि।
१०१. अधम्मरागोति माता मातुच्छा पितुच्छा मातुलानीतिआदिके अयुत्तट्ठाने रागो। विसमलोभोति परिभोगयुत्तेसुपि ठानेसु अतिबलवलोभो। मिच्छाधम्मोति पुरिसानं पुरिसेसु इत्थीनञ्च इत्थीसु छन्दरागो।
अमत्तेय्यतातिआदीसु मातु हितो मत्तेय्यो, तस्स भावो मत्तेय्यता, मातरि सम्मा पटिपत्तिया एतं नामम्। तस्सा अभावो चेव तप्पटिपक्खता च अमत्तेय्यता। अपेत्तेय्यतादीसुपि एसेव नयो। न कुले जेट्ठापचायिताति कुले जेट्ठानं अपचितिया नीचवुत्तिया अकरणभावो।

दसवस्सायुकसमयवण्णना

१०३. यं इमेसन्ति यस्मिं समये इमेसम्। अलंपतेय्याति पतिनो दातुं युत्ता। इमानि रसानीति इमानि लोके अग्गरसानि। अतिब्यादिप्पिस्सन्तीति अतिविय दिप्पिस्सन्ति, अयमेव वा पाठो। कुसलन्तिपि न भविस्सतीति कुसलन्ति नामम्पि न भविस्सति, पञ्ञत्तिमत्तम्पि न पञ्ञायिस्सतीति अत्थो। पुज्जा च भविस्सन्ति पासंसा चाति पूजारहा च भविस्सन्ति पसंसारहा च। तदा किर मनुस्सा ‘‘असुकेन नाम माता पहता, पिता पहतो, समणब्राह्मणा जीविता वोरोपिता, कुले जेट्ठानं अत्थिभावम्पि न जानाति, अहो पुरिसो’’ति तमेव पूजेस्सन्ति चेव पसंसिस्सन्ति च।
न भविस्सति माताति वाति अयं मय्हं माताति गरुचित्तं न भविस्सति। गेहे मातुगामं विय नानाविधं असब्भिकथं कथयमाना अगारवुपचारेन उपसङ्कमिस्सन्ति। मातुच्छादीसुपि एसेव नयो। एत्थ च मातुच्छाति मातुभगिनी। मातुलानीति मातुलभरिया। आचरियभरियाति सिप्पायतनानि सिक्खापकस्स आचरियस्स भरिया। गरूनं दाराति चूळपितुमहापितुआदीनं भरिया। सम्भेदन्ति मिस्सीभावं, मरियादभेदं वा।
तिब्बो आघातो पच्चुपट्ठितो भविस्सतीति बलवकोपो पुनप्पुनं उप्पत्तिवसेन पच्चुपट्ठितो भविस्सति। अपरानि द्वे एतस्सेव वेवचनानि। कोपो हि चित्तं आघातेतीति आघातो। अत्तनो च परस्स च हितसुखं ब्यापादेतीति ब्यापादो। मनोपदूसनतो मनोपदोसोति वुच्चति। तिब्बं वधकचित्तन्ति पियमानस्सापि परं मारणत्थाय वधकचित्तम्। तस्स वत्थुं दस्सेतुं मातुपि पुत्तम्हीतिआदि वुत्तम्। मागविकस्साति मिगलुद्दकस्स।
१०४. सत्थन्तरकप्पोति सत्थेन अन्तरकप्पो। संवट्टकप्पं अप्पत्वा अन्तराव लोकविनासो। अन्तरकप्पो च नामेस दुब्भिक्खन्तरकप्पो रोगन्तरकप्पो सत्थन्तरकप्पोति तिविधो। तत्थ लोभुस्सदाय पजाय दुब्भिक्खन्तरकप्पो होति। मोहुस्सदाय रोगन्तरकप्पो। दोसुस्सदाय सत्थन्तरकप्पो। तत्थ दुब्भिक्खन्तरकप्पेन नट्ठा येभुय्येन पेत्तिविसये उपपज्जन्ति। कस्मा? आहारनिकन्तिया बलवत्ता। रोगन्तरकप्पेन नट्ठा येभुय्येन सग्गे निब्बत्तन्ति कस्मा? तेसञ्हि ‘‘अहो वतञ्ञेसं सत्तानं एवरूपो रोगो न भवेय्या’’ति मेत्तचित्तं उप्पज्जतीति। सत्थन्तरकप्पेन नट्ठा येभुय्येन निरये उपपज्जन्ति। कस्मा? अञ्ञमञ्ञं बलवाघातताय।
मिगसञ्ञन्ति ‘‘अयं मिगो, अयं मिगो’’ति सञ्ञम्। तिण्हानि सत्थानि हत्थेसु पातुभविस्सन्तीति तेसं किर हत्थेन फुट्ठमत्तं यंकिञ्चि अन्तमसो तिणपण्णं उपादाय आवुधमेव भविस्सति। मा च मयं कञ्चीति मयं कञ्चि एकपुरिसम्पि जीविता मा वोरोपयिम्ह। मा च अम्हे कोचीति अम्हेपि कोचि एकपुरिसो जीविता मा वोरोपयित्थ। यंनून मयन्ति अयं लोकविनासो पच्चुपट्ठितो, न सक्का द्वीहि एकट्ठाने ठितेहि जीवितं लद्धुन्ति मञ्ञमाना एवं चिन्तयिंसु। वनगहनन्ति वनसङ्खातेहि तिणगुम्बलतादीहि गहनं दुप्पवेसट्ठानम्। रुक्खगहनन्ति रुक्खेहि गहनं दुप्पवेसट्ठानम्। नदीविदुग्गन्ति नदीनं अन्तरदीपादीसु दुग्गमनट्ठानम्। पब्बतविसमन्ति पब्बतेहि विसमं, पब्बतेसुपि वा विसमट्ठानम्। सभागायिस्सन्तीति यथा अहं जीवामि दिट्ठा भो सत्ता, त्वम्पि तथा जीवसीति एवं सम्मोदनकथाय अत्तना सभागे करिस्सन्ति।

आयुवण्णादिवड्ढनकथावण्णना

१०५. आयतन्ति महन्तम्। पाणातिपाता विरमेय्यामाति पाणातिपाततो ओसक्केय्याम। पाणातिपातं विरमेय्यामातिपि सज्झायन्ति, तत्थ पाणातिपातं पजहेय्यामाति अत्थो। वीसतिवस्सायुकाति मातापितरो पाणातिपाता पटिविरता, पुत्ता कस्मा वीसतिवस्सायुका अहेसुन्ति खेत्तविसुद्धिया। तेसञ्हि मातापितरो सीलवन्तो जाता। इति सीलगब्भे वड्ढितत्ता इमाय खेत्तविसुद्धिया दीघायुका अहेसुम्। ये पनेत्थ कालं कत्वा तत्थेव निब्बत्ता, ते अत्तनोव सीलसम्पत्तिया दीघायुका अहेसुम्।
अस्सामाति भवेय्याम। चत्तारीसवस्सायुकातिआदयो कोट्ठासा अदिन्नादानादीहि पटिविरतानं वसेन वेदितब्बा।

सङ्खराजउप्पत्तिवण्णना

१०६. इच्छाति मय्हं भत्तं देथाति एवं उप्पज्जनकतण्हा। अनसनन्ति न असनं अविप्फारिकभावो कायालसियं, भत्तं भुत्तानं भत्तसम्मदपच्चया निपज्जितुकामताजनको कायदुब्बलभावोति अत्थो। जराति पाकटजरा। कुक्कुटसम्पातिकाति एकगामस्स छदनपिट्ठतो उप्पतित्वा इतरगामस्स छदनपिट्ठे पतनसङ्खातो कुक्कुटसम्पातो। एतासु अत्थीति कुक्कुटसम्पातिका। ‘‘कुक्कुटसम्पादिका’’तिपि पाठो, गामन्तरतो गामन्तरं कुक्कुटानं पदसा गमनसङ्खातो कुक्कुटसम्पादो एतासु अत्थीति अत्थो। उभयम्पेतं घननिवासतंयेव दीपेति। अवीचि मञ्ञे फुटो भविस्सतीति अवीचिमहानिरयो विय निरन्तरपूरितो भविस्सति।
१०७. ‘‘असीतिवस्ससहस्सायुकेसु, भिक्खवे, मनुस्सेसु मेत्तेय्यो नाम भगवा लोके उप्पज्जिस्सती’’ति न वड्ढमानकवसेन वुत्तम्। न हि बुद्धा वड्ढमाने आयुम्हि निब्बत्तन्ति, हायमाने पन निब्बत्तन्ति। तस्मा यदा तं आयु वड्ढित्वा असङ्खेय्यतं पत्वा पुन हायमानं असीतिवस्ससहस्सकाले ठस्सति, तदा उप्पज्जिस्सतीति अत्थो। परिहरिस्सतीति इदं पन परिवारेत्वा विचरन्तानं वसेन वुत्तम्। यूपोति पासादो। रञ्ञा महापनादेन कारापितोति रञ्ञा हेतुभूतेन तस्सत्थाय सक्केन देवराजेन विस्सकम्मदेवपुत्तं पेसेत्वा कारापितो। पुब्बे किर द्वे पितापुत्ता नळकारा पच्चेकबुद्धस्स नळेहि च उदुम्बरेहि च पण्णसालं कारापेत्वा तं तत्थ वासापेत्वा चतूहि पच्चयेहि उपट्ठहिंसु। ते कालं कत्वा देवलोके निब्बत्ता। तेसु पिता देवलोकेयेव अट्ठासि। पुत्तो देवलोका चवित्वा सुरुचिस्स रञ्ञो देविया सुमेधाय कुच्छिस्मिं निब्बत्तो। महापनादो नाम कुमारो अहोसि। सो अपरभागे छत्तं उस्सापेत्वा महापनादो नाम राजा जातो। अथस्स पुञ्ञानुभावेन सक्को देवराजा विस्सकम्मदेवपुत्तं रञ्ञो पासादं करोहीति पहिणि सो तस्स पासादं निम्मिनि पञ्चवीसतियोजनुब्बेधं सत्तरतनमयं सतभूमकम्। यं सन्धाय जातके वुत्तं –
‘‘पनादो नाम सो राजा, यस्स यूपो सुवण्णयो।
तिरियं सोळसुब्बेधो, उद्धमाहु सहस्सधा॥
सहस्सकण्डो सतगेण्डु, धजालु हरितामयो।
अनच्चुं तत्थ गन्धब्बा, छ सहस्सानि सत्तधा॥
एवमेतं तदा आसि, यथा भाससि भद्दजि।
सक्को अहं तदा आसिं, वेय्यावच्चकरो तवा’’ति॥ (जा॰ ५.३.४२)।
सो राजा तत्थ यावतायुकं वसित्वा कालं कत्वा देवलोके निब्बत्ति। तस्मिं देवलोके निब्बत्ते सो पासादो महागङ्गाय अनुसोतं पति। तस्स धुरसोपानसम्मुखट्ठाने पयागपतिट्ठानं नाम नगरं मापितम्। थुपिकासम्मुखट्ठाने कोटिगामो नाम। अपरभागे अम्हाकं भगवतो काले सो नळकारदेवपुत्तो देवलोकतो चवित्वा मनुस्सपथे भद्दजिसेट्ठि नाम हुत्वा सत्थु सन्तिके पब्बजित्वा अरहत्तं पापुणि। सो नावाय गङ्गातरणदिवसे भिक्खुसङ्घस्स तं पासादं दस्सेतीति वत्थु वित्थारेतब्बम्। कस्मा पनेस पासादो न अन्तरहितोति? इतरस्स आनुभावा। तेन सद्धिं पुञ्ञं कत्वा देवलोके निब्बत्तकुलपुत्तो अनागते सङ्खो नाम राजा भविस्सति। तस्स परिभोगत्थाय सो पासादो उट्ठहिस्सति, तस्मा न अन्तरहितोति।
१०८. उस्सापेत्वाति तं पासादं उट्ठापेत्वा। अज्झावसित्वाति तत्थ वसित्वा। तं दत्वा विस्सज्जित्वाति तं पासादं दानवसेन दत्वा निरपेक्खो परिच्चागवसेन च विस्सज्जित्वा। कस्स च एवं दत्वाति? समणादीनम्। तेनाह – ‘‘समणब्राह्मणकपणद्धिकवनिब्बकयाचकानं दानं दत्वा’’ति। कथं पन सो एकं पासादं बहूनं दस्सतीति? एवं किरस्स चित्तं उप्पज्जिस्सति ‘‘अयं पासादो विप्पकिरियतू’’ति। सो खण्डखण्डसो विप्पकिरिस्सति। सो तं अलग्गमानोव हुत्वा ‘‘यो यत्तकं इच्छति, सो तत्तकं गण्हतू’’ति दानवसेन विस्सज्जिस्सति। तेन वुत्तं – ‘‘दानं दत्वा मेत्तेय्यस्स भगवतो…पे॰… विहरिस्सती’’ति। एत्तकेन भगवा वट्टगामिकुसलस्स अनुसन्धिं दस्सेति।
१०९. इदानि विवट्टगामिकुसलस्स अनुसन्धिं दस्सेन्तो पुन अत्तदीपा, भिक्खवे, विहरथातिआदिमाह।

भिक्खुनो आयुवण्णादिवड्ढनकथावण्णना

११०. इदं खो, भिक्खवे, भिक्खुनो आयुस्मिन्ति भिक्खवे यं वो अहं आयुनापि वड्ढिस्सथाति अवोचं, तत्थ इदं भिक्खुनो आयुस्मिं इदं आयुकारणन्ति अत्थो। तस्मा तुम्हेहि आयुना वड्ढितुकामेहि इमे चत्तारो इद्धिपादा भावेतब्बाति दस्सेति।
वण्णस्मिन्ति यं वो अहं वण्णेनपि वड्ढिस्सथाति अवोचं, इदं तत्थ वण्णकारणम्। सीलवतो हि अविप्पटिसारादीनं वसेन सरीरवण्णोपि कित्तिवसेन गुणवण्णोपि वड्ढति। तस्मा तुम्हेहि वण्णेन वड्ढितुकामेहि सीलसम्पन्नेहि भवितब्बन्ति दस्सेति।
सुखस्मिन्ति यं वो अहं सुखेनपि वड्ढिस्सथाति अवोचं, इदं तत्थ विवेकजं पीतिसुखादिनानप्पकारकं झानसुखम्। तस्मा तुम्हेहि सुखेन वड्ढितुकामेहि इमानि चत्तारि झानानि भावेतब्बानि।
भोगस्मिन्ति यं वो अहं भोगेनपि वड्ढिस्सथाति अवोचं, अयं सो अप्पमाणानं सत्तानं अप्पटिकूलतावहो सुखसयनादि एकादसानिसंसो सब्बदिसाविप्फारितब्रह्मविहारभोगो। तस्मा तुम्हेहि भोगेन वड्ढितुकामेहि इमे ब्रह्मविहारा भावेतब्बा।
बलस्मिन्ति यं वो अहं बलेनपि वड्ढिस्सथाति अवोचं, इदं आसवक्खयपरियोसाने उप्पन्नं अरहत्तफलसङ्खातं बलम्। तस्मा तुम्हेहि बलेन वड्ढितुकामेहि अरहत्तप्पत्तिया योगो करणीयो।
यथयिदं, भिक्खवे, मारबलन्ति यथा इदं देवपुत्तमारमच्चुमारकिलेसमारानं बलं दुप्पसहं दुरभिसम्भवं, एवं अञ्ञं लोके एकबलम्पि न समनुपस्सामि। तम्पि बलं इदमेव अरहत्तफलं पसहति अभिभवति अज्झोत्थरति। तस्मा एत्थेव योगो करणीयोति दस्सेति।
एवमिदं पुञ्ञन्ति एवं इदं लोकुत्तरपुञ्ञम्पि याव आसवक्खया पवड्ढतीति विवट्टगामिकुसलानुसन्धिं निट्ठपेन्तो अरहत्तनिकूटेन देसनं निट्ठपेसि। सुत्तपरियोसाने वीसति भिक्खुसहस्सानि अरहत्तं पापुणिंसु। चतुरासीति पाणसहस्सानि अमतपानं पिविंसूति।
सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय
चक्कवत्तिसुत्तवण्णना निट्ठिता।