७. महासमयसुत्तवण्णना
निदानवण्णना
३३१. एवं मे सुतन्ति महासमयसुत्तम्। तत्रायमपुब्बपदवण्णना – सक्केसूति अम्बट्ठसुत्ते वुत्तेन उप्पत्तिनयेन ‘‘सक्या वत, भो कुमारा’’ति उदानं पटिच्च सक्काति लद्धनामानं राजकुमारानं निवासो एकोपि जनपदो रुळ्हीसद्देन ‘‘सक्का’’ति वुच्चति, तस्मिं सक्केसु जनपदे। महावनेति सयंजाते अरोपिते हिमवन्तेन सद्धिं एकाबद्धे महति वने। सब्बेहेव अरहन्तेहीति इमं सुत्तं कथितदिवसेयेव पत्तअरहत्तेहि।
तत्रायं अनुपुब्बिकथा – साकियकोलिया किर कपिलवत्थुनगरस्स च कोलियनगरस्स च अन्तरे रोहिणिं नाम नदिं एकेनेव आवरणेन बन्धापेत्वा सस्सानि करोन्ति, अथ जेट्ठमूलमासे सस्सेसु मिलायन्तेसु उभयनगरवासिकानम्पि कम्मकरा सन्निपतिंसु। तत्थ कोलियनगरवासिनो आहंसु – ‘‘इदं उदकं उभतो हरियमानं न तुम्हाकं न अम्हाकं पहोस्सति, अम्हाकं पन सस्सं एकेन उदकेनेव निप्फज्जिस्सति, इदं उदकं अम्हाकं देथा’’ति। कपिलवत्थुनगरवासिनो आहंसु – ‘‘तुम्हेसु कोट्ठे पूरेत्वा ठितेसु मयं रत्तसुवण्णनीलमणिकाळकहापणे च गहेत्वा पच्छिपसिब्बकादिहत्था न सक्खिस्साम तुम्हाकं घरद्वारे विचरितुं, अम्हाकम्पि सस्सं एकेनेव उदकेन निप्फज्जिस्सति, इदं उदकं अम्हाकं देथा’’ति। ‘‘न मयं दस्सामा’’ति। ‘‘मयम्पि न दस्सामा’’ति। एवं कलहं वड्ढेत्वा एको उट्ठाय एकस्स पहारं अदासि, सोपि अञ्ञस्साति एवं अञ्ञमञ्ञं पहरित्वा राजकुलानं जातिं घट्टेत्वा कलहं वड्ढयिंसु।
कोलियकम्मकरा वदन्ति – ‘‘तुम्हे कपिलवत्थुवासिके गहेत्वा गज्जथ, ये सोणसिङ्गालादयो विय अत्तनो भगिनीहि सद्धिं संवसिंसु। एतेसं हत्थिनो च अस्सा च फलकावुधानि च अम्हाकं किं करिस्सन्ती’’ति? साकियकम्मकरापि वदन्ति – ‘‘तुम्हे दानि कुट्ठिनो दारके गहेत्वा गज्जथ, ये अनाथा निग्गतिका तिरच्छाना विय कोलरुक्खे वसिंसु, एतेसं हत्थिनो च अस्सा च फलकावुधानि च अम्हाकं किं करिस्सन्ती’’ति? ते गन्त्वा तस्मिं कम्मे नियुत्तअमच्चानं कथेसुं, अमच्चा राजकुलानं कथेसुं, ततो साकिया – ‘‘भगिनीहि सद्धिं संवासिकानं थामञ्च बलञ्च दस्सेस्सामा’’ति युद्धसज्जा निक्खमिंसु। कोलियापि – ‘‘कोलरुक्खवासीनं थामञ्च बलञ्च दस्सेस्सामा’’ति युद्धसज्जा निक्खमिंसु।
भगवापि रत्तिया पच्चूससमयेव महाकरुणासमापत्तितो वुट्ठाय लोकं वोलोकेन्तो इमे एवं युद्धसज्जे निक्खमन्ते अद्दस। दिस्वा – ‘‘मयि गते अयं कलहो वूपसमिस्सति नु खो उदाहु नो’’ति उपधारेन्तो – ‘‘अहमेत्थ गन्त्वा कलहवूपसमनत्थं तीणि जातकानि कथेस्सामि, ततो कलहो वूपसमिस्सति। अथ सामग्गिदीपनत्थाय द्वे जातकानि कथेत्वा अत्तदण्डसुत्तं देसेस्सामि। देसनं सुत्वा उभयनगरवासिनोपि अड्ढतियानि अड्ढतियानि कुमारसतानि दस्सन्ति, अहं ते पब्बजिस्सामि, तदा महासमागमो भविस्सती’’ति सन्निट्ठानमकासि। तस्मा इमेसु युद्धसज्जेसु निक्खमन्तेसु कस्सचि अनारोचेत्वा सयमेव पत्तचीवरमादाय गन्त्वा द्विन्नं सेनानं अन्तरे आकासे पल्लङ्कं आभुजित्वा छब्बण्णरस्मियो विस्सज्जेत्वा निसीदि।
कपिलवत्थुवासिनो भगवन्तं दिस्वाव – ‘‘अम्हाकं ञातिसेट्ठो सत्था आगतो, दिट्ठो नु खो तेन अम्हाकं कलहकारणभावो’’ति चिन्तेत्वा – ‘‘न खो पन सक्का भगवति आगते अम्हेहि परस्स सरीरे सत्थं पातेतुं, कोलियनगरवासिनो अम्हे हनन्तु वा पचन्तु वा’’ति आवुधानि छड्डेत्वा भगवन्तं वन्दित्वा निसीदिंसु। कोलियनगरवासिनोपि तथेव चिन्तेत्वा आवुधानि छड्डेत्वा भगवन्तं वन्दित्वा निसीदिंसु।
भगवा जानन्तोव – ‘‘कस्मा आगतत्थ महाराजा’’ति पुच्छि। भगवा, न तित्थकीळाय न पब्बतकीळाय न नदीकीळाय न गिरिदस्सनत्थं, इमस्मिं पन ठाने सङ्गामं पच्चुपट्ठपेत्वा आगतम्हाति। किं निस्साय वो कलहो महाराजाति? उदकं, भन्तेति। उदकं किं अग्घति महाराजाति? अप्पग्घं, भन्तेति। पथवी नाम किं अग्घति महाराजाति? अनग्घा, भन्तेति। खत्तिया किं अग्घन्ति महाराजाति? खत्तिया नाम अनग्घा भन्तेति। अप्पमूलकं उदकं निस्साय किमत्थं अनग्घे खत्तिये नासेथ, महाराजाति? ‘‘कलहे अस्सादो नाम नत्थि, कलहवसेन महाराजा अट्ठाने वेरं कत्वा एकाय रुक्खदेवताय काळसीहेन सद्धिं बद्धाघातो सकलम्पि इमं कप्पं अनुप्पत्तोयेवा’’ति वत्वा फन्दनजातकं कथेसि। ततो ‘‘परपत्तियेन नाम महाराजा न भवितब्बम्। परपत्तिया हुत्वा हि एकस्स ससकस्स कथाय तियोजनसहस्सवित्थते हिमवन्ते चतुप्पदगणा महासमुद्दं पक्खन्दिनो अहेसुम्। तस्मा परपत्तियेन न भवितब्ब’’न्ति वत्वा पथवीउन्द्रियजातकं कथेसि। ततो – ‘‘कदाचि, महाराजा, दुब्बलोपि महब्बलस्स रन्धं विवरं पस्सति, कदाचि महब्बलो दुब्बलस्स। लटुकिकापि हि सकुणिका हत्थिनागं घातेसी’’ति वत्वा लटुकिकजातकं कथेसि। एवं कलहवूपसमत्थाय तीणि जातकानि कथेत्वा सामग्गिपरिदीपनत्थाय द्वे जातकानि कथेसि। कथं? समग्गानञ्हि महाराजा कोचि ओतारं नाम पस्सितुं न सक्कोतीति वत्वा रुक्खधम्मजातकं कथेसि। ततो ‘‘समग्गानं महाराजा कोचि विवरं पस्सितुं नासक्खि। यदा पन अञ्ञमञ्ञं विवादमकंसु, अथ ते नेसादपुत्तो जीविता वोरोपेत्वा आदाय गतो। विवादे अस्सादो नाम नत्थी’’ति वत्वा वट्टकजातकं कथेसि। एवं इमानि पञ्च जातकानि कथेत्वा अवसाने अत्तदण्डसुत्तं कथेसि।
राजानो पसन्ना – ‘‘सचे सत्था नागमिस्स, मयं सहत्था अञ्ञमञ्ञंयेव वधित्वा लोहितनदिं पवत्तयिस्साम, अम्हाकं पुत्तभातरो गेहद्वारे न पस्सेय्याम, सासनपटिसासनम्पि नो आहरणको न भविस्सति। सत्थारं निस्साय नो जीवितं लद्धम्। सचे पन सत्था अगारं अज्झावसिस्स, द्विसहस्सदीपपरिवारेसु चतूसु महादीपेसु रज्जमस्स हत्थगतं अभविस्स, अतिरेकसहस्सं खो पनस्स पुत्ता अभविस्संसु, ततो खत्तियपरिवारोव अविचरिस्स। तं खो पनेस सम्पत्तिं पहाय निक्खमित्वा सम्बोधिं पत्तो, इदानिपि खत्तियपरिवारोयेव विचरतू’’ति उभयनगरवासिनो अड्ढतियानि अड्ढतियानि कुमारसतानि अदंसु। भगवा ते पब्बाजेत्वा महावनं अगमासि। तेसं गरुगारववसेन न अत्तनो रुचिया पब्बजितानं अनभिरति उप्पज्जि। पुराणदुतियिकायोपि नेसं ‘‘अय्यपुत्ता उक्कण्ठन्तु, घरावासो न सण्ठाती’’तिआदीनि वत्वा सासनं पेसेन्ति। ते अतिरेकतरं उक्कण्ठिंसु।
भगवा आवज्जन्तो तेसं अनभिरतभावं ञत्वा ‘‘इमे भिक्खू मादिसेन बुद्धेन सद्धिं एकतो वसन्ता उक्कण्ठन्ति, हन्द नेसं कुणालदहस्स वण्णं कथेत्वा तत्थ नेत्वा अनभिरतिं विनोदेस्सामी’’ति कुणालदहस्स वण्णं कथेसि। ते तं दट्ठुकामा अहेसुम्। दट्ठुकामत्थ, भिक्खवे, कुणालदहन्ति? आम भगवाति। यदि एवं, एथ, गच्छामाति। इद्धिमन्तानं भगवा गमनट्ठानं मयं कथं गमिस्सामाति? तुम्हे गन्तुकामा होथ, अहं ममानुभावेन गहेत्वा गमिस्सामीति। साधु, भन्तेति। अथ भगवा पञ्च भिक्खुसतानि गहेत्वा आकासे उप्पतित्वा कुणालदहे पतिट्ठाय ते भिक्खू आह – ‘‘भिक्खवे, इमस्मिं कुणालदहे येसं मच्छानं नामं न जानाथ, तेसं नामं पुच्छथा’’ति।
ते पुच्छिंसु, भगवा पुच्छितपुच्छितं कथेसि। न केवलं मच्छानंयेव, तस्मिं वनसण्डे रुक्खानम्पि पब्बतपादे द्विपदचतुप्पदसकुणानम्पि नामानि पुच्छापेत्वा कथेसि। अथ द्वीहि सकुणेहि मुखतुण्डकेन डंसित्वा गहितदण्डके निसिन्नो कुणालसकुणराजा पुरतो पच्छतो उभोसु पस्सेसु सकुणसङ्घपरिवुतो आगच्छति। भिक्खू तं दिस्वा – ‘‘एस, भन्ते, इमेसं सकुणानं राजा भविस्सति, परिवारा एते एतस्सा’’ति मञ्ञामाति। एवमेव, भिक्खवे, अयम्पि मम वंसो मम पवेणीति। इदानि ताव मयं, भन्ते, एते सकुणे पस्साम। यं पन भगवा ‘‘अयम्पि मम वंसो मम पवेणी’’ति आह, तं सोतुकामम्हाति। सोतुकामत्थ भिक्खवेति? आम, भगवाति। तेन हि सुणाथाति तीहि गाथासतेहि मण्डेत्वा कुणालजातकं कथेन्तो अनभिरतिं विनोदेसि। देसनापरियोसाने सब्बेपि सोतापत्तिफले पतिट्ठहिंसु, मग्गेनेव च नेसं इद्धिपि आगता। भगवा – ‘‘होतु ताव एत्तकं एतेसं भिक्खून’’न्ति आकासे उप्पतित्वा महावनमेव अगमासि। तेपि भिक्खू गमनकाले दसबलस्स आनुभावेन गन्त्वा आगमनकाले अत्तनो आनुभावेन भगवन्तं परिवारेत्वा महावने ओतरिंसु।
भगवा पञ्ञत्तासने निसीदित्वा ते भिक्खू आमन्तेत्वा – ‘‘एथ, भिक्खवे, निसीदथ, उपरिमग्गत्तयवज्झानं वो किलेसानं पहानाय कम्मट्ठानं कथेस्सामी’’ति कम्मट्ठानं कथेसि। भिक्खू चिन्तेसुं – ‘‘भगवा अम्हाकं अनभिरतभावं ञत्वा कुणालदहं नेत्वा अनभिरतिं विनोदेसि, तत्थ सोतापत्तिफलप्पत्तानं नो इदानि इध तिण्णं मग्गानं कम्मट्ठानं अदासि, न खो पनम्हेहि ‘सोतापन्ना मय’न्ति वीतिनामेतुं वट्टति, उत्तमपुरिससदिसेहि नो भवितुं वट्टती’’ति ते दसबलस्स पादे वन्दित्वा उट्ठाय निसीदनं पप्फोटेत्वा विसुं विसुं पब्भाररुक्खमूलेसु निसीदिंसु।
भगवा चिन्तेसि – ‘‘इमे भिक्खू पकतियापि अविस्सट्ठकम्मट्ठाना, लद्धुपायस्स पन भिक्खुनो किलमनकारणं नाम नत्थि। गच्छन्ता गच्छन्ता च विपस्सनं वड्ढेत्वा अरहत्तं पत्वा – ‘‘अत्तना अत्तना पटिलद्धगुणं आरोचेस्सामा’ति मम सन्तिकं आगमिस्सन्ति। एतेसु आगतेसु दससहस्सचक्कवाळे देवता एकचक्कवाळे सन्निपतिस्सन्ति, महासमयो भविस्सति, विवित्ते ओकासे मया निसीदितुं वट्टती’’ति। ततो विवित्ते ओकासे बुद्धासनं पञ्ञपेत्वा निसीदि।
सब्बपठमं कम्मट्ठानं गहेत्वा गतथेरो सह पटिसम्भिदाहि अरहत्तं पापुणि। ततो अपरो ततो अपरोति पञ्चसतापि पदुमिनियं पदुमानि विय विकसिंसु। सब्बपठमं अरहत्तप्पत्तभिक्खु – ‘‘भगवतो आरोचेस्सामी’’ति पल्लङ्कं विनिब्भुजित्वा निसीदनं पप्फोटेत्वा उट्ठाय दसबलाभिमुखो अहोसि। एवं अपरोपि अपरोपीति पञ्चसतापि भत्तसालं पविसन्ता विय पटिपाटियाव आगमंसु। पठमं आगतो वन्दित्वा निसीदनं पञ्ञपेत्वा एकमन्तं निसीदित्वा पटिलद्धगुणं आरोचेतुकामो – ‘‘अत्थि नु खो अञ्ञो कोचि, नत्थी’’ति निवत्तित्वा आगमनमग्गं ओलोकेन्तो अपरम्पि अद्दस अपरम्पि अद्दस। इति सब्बेपि ते आगन्त्वा एकमन्तं निसीदित्वा अयं इमस्स हरायमानो न कथेसि, अयं इमस्स हरायमानो न कथेसीति। खीणासवानं किर द्वे आकारा होन्ति – ‘‘अहो वत मया पटिलद्धगुणं सदेवको लोको खिप्पमेव पटिविज्झेय्या’’ति चित्तं उप्पज्जति। पटिलद्धभावं पन निधिलद्धपुरिसो विय न अञ्ञस्स आरोचेतुकामो होति।
एवं ओसीदमत्ते पन तस्मिं अरियमण्डले पाचीनयुगन्धरपरिक्खेपतो अब्भा, महिका, धूमो, रजो, राहूति इमेहि उपक्किलेसेहि विप्पमुत्तं बुद्धुप्पादपटिमण्डितस्स लोकस्स रामणेय्यकदस्सनत्थं पाचीनदिसाय उक्खित्तरजतमयमहाआदासमण्डलं विय, नेमिवट्टियं गहेत्वा परिवत्तियमानरजतचक्कसस्सिरिकं पुण्णचन्दमण्डलं उल्लङ्घित्वा अनिलपथं पटिपज्जित्थ। इति एवरूपे खणे लये मुहुत्ते भगवा सक्केसु विहरति कपिलवत्थुस्मिं महावने महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि सब्बेहेव अरहन्तेहि।
तत्थ भगवापि महासम्मतस्स वंसे उप्पन्नो, तेपि पञ्चसता भिक्खू महासम्मतस्स कुले उप्पन्ना। भगवापि खत्तियगब्भे जातो, तेपि खत्तियगब्भे जाता। भगवापि राजपब्बजितो, तेपि राजपब्बजिता। भगवापि सेतच्छत्तं पहाय हत्थगतं चक्कवत्तिरज्जं निस्सज्जेत्वा पब्बजितो, तेपि सेतच्छत्तं पहाय हत्थगतानि रज्जानि निस्सज्जेत्वा पब्बजिता। इति भगवा परिसुद्धे ओकासे परिसुद्धे रत्तिभागे सयं परिसुद्धो परिसुद्धपरिवारो वीतरागो वीतरागपरिवारो वीतदोसो वीतदोसपरिवारो वीतमोहो वीतमोहपरिवारो नित्तण्हो नित्तण्हपरिवारो निक्किलेसो निक्किलेसपरिवारो सन्तो सन्तपरिवारो दन्तो दन्तपरिवारो मुत्तो मुत्तपरिवारो अतिविय विरोचतीति। वण्णभूमि नामेसा, यत्तकं सक्कोति, तत्तकं वत्तब्बम्। इति इमे भिक्खू सन्धाय वुत्तं – ‘‘पञ्चमत्तेहि भिक्खुसतेहि सब्बेहेव अरहन्तेही’’ति।
येभुय्येनाति बहुतरा सन्निपतिता, मन्दा न सन्निपतिता असञ्ञा अरूपावचरदेवता समापन्नदेवता च। तत्रायं सन्निपातक्कमो महावनस्स किर सामन्ता देवता चलिंसु – ‘‘आयाम, भो बुद्धदस्सनं नाम बहूपकारं, धम्मस्सवनं बहूपकारं, भिक्खुसङ्घदस्सनं बहूपकारं, आयाम आयामा’’ति महासद्दं कुरुमाना आगन्त्वा भगवन्तञ्च तंमुहुत्तं अरहत्तप्पत्तखीणासवे च वन्दित्वा एकमन्तं अट्ठंसु। एतेनेव उपायेन तासं तासं सद्दं सुत्वा सद्दन्तरअड्ढगावुतगावुतअड्ढयोजनयोजनादिवसेन तियोजनसहस्सवित्थते हिमवन्ते, तिक्खत्तुं तेसट्ठिया नगरसहस्सेसु, नवनवुतिया दोणमुखसतसहस्सेसु, छन्नवुतिया पट्टनकोटिसतसहस्सेसु, छपण्णासाय रतनाकरेसूति सकलजम्बुदीपे, पुब्बविदेहे, अपरगोयाने, उत्तरकुरुम्हि, द्वीसु परित्तदीपसहस्सेसूति सकलचक्कवाळे, ततो दुतियततियचक्कवाळेति एवं दससहस्सचक्कवाळेसु देवता सन्निपतिताति वेदितब्बा। दससहस्सचक्कवाळञ्हि इध दसलोकधातुयोति अधिप्पेता। तेन वुत्तं – ‘‘दसहि च लोकधातूहि देवता येभुय्येन सन्निपतिता होन्ती’’ति।
एवं सन्निपतिताहि देवताहि सकलचक्कवाळगब्भं याव ब्रह्मलोका सूचिघरे निरन्तरं पक्खित्तसूचीहि विय परिपुण्णं होति। तत्र ब्रह्मलोकस्स एवं उच्चत्तनं वेदितब्बम्। लोहपासादे किर सत्तकूटागारसमो पासाणो ब्रह्मलोके ठत्वा अधो खित्तो चतूहि मासेहि पथविं पापुणाति। एवं महन्ते ओकासे यथा हेट्ठा ठत्वा खित्तानि पुप्फानि वा धूमो वा उपरि गन्तुं, उपरि वा ठत्वा खित्तसासपा हेट्ठा ओतरितुं अन्तरं न लभन्ति, एवं निरन्तरं देवता अहेसुम्। यथा खो पन चक्कवत्तिरञ्ञो निसिन्नट्ठानं असम्बाधं होति, आगतागता महेसक्खा खत्तिया ओकासं लभन्तियेव, परतो परतो पन अतिसम्बाधं होति, एवमेव भगवतो निसिन्नट्ठानं असम्बाधं, आगतागता महेसक्खा देवता च महाब्रह्मानो च ओकासं लभन्तियेव। अपिसुदं भगवतो आसन्नासन्नट्ठाने महापरिनिब्बाने वुत्तनयेनेव वालग्गकोटिनितुदनमत्ते पदेसे दसपि वीसम्पि सब्बपरतो तिंसम्पि देवता सुखुमे सुखुमे अत्तभावे मापेत्वा अट्ठंसु। सट्ठि सट्ठि देवता अट्ठंसु।
सुद्धावासकायिकानन्ति सुद्धावासवासीनम्। सुद्धावासा नाम सुद्धानं अनागामिखीणासवानं आवासा पञ्च ब्रह्मलोका। एतदहोसीति कस्मा अहोसि? ते किर ब्रह्मानो समापत्तिं समापज्जित्वा यथापरिच्छेदेन वुट्ठिता ब्रह्मभवनं ओलोकेन्ता पच्छाभत्ते भत्तगेहं विय सुञ्ञतं अद्दसंसु। ततो ‘‘कुहिं ब्रह्मानो गता’’ति आवज्जन्ता महासमागमं ञत्वा – ‘‘अयं समागमो महा, मयं ओहीना, ओहीनकानं ओकासो दुल्लभो होति, तस्मा गच्छन्ता अतुच्छहत्था हुत्वा एकेकं गाथं अभिसङ्खरित्वा गच्छाम। ताय महासमागमे च अत्तनो आगतभावं जानापेस्साम, दसबलस्स च वण्णं भासिस्सामा’’ति। इति तेसं समापत्तितो वुट्ठाय आवज्जितत्ता एतदहोसि।
३३२. भगवतो पुरतो पातुरहेसुन्ति पाळियं भगवतो सन्तिके अभिमुखट्ठानेयेव ओतिण्णा विय कत्वा वुत्ता, न खो पनेत्थ एवं अत्थो वेदितब्बो। ते पन ब्रह्मलोके ठितायेव गाथा अभिसङ्खरित्वा एको पुरत्थिमचक्कवाळमुखवट्टियं ओतरि, एको दक्खिणचक्कवाळमुखवट्टियं, एको पच्छिमचक्कवाळमुखवट्टियं, एको उत्तरचक्कवाळमुखवट्टियं ओतरि। ततो पुरत्थिमचक्कवाळमुखवट्टियं ओतिण्णब्रह्मा नीलकसिणं समापज्जित्वा नीलरस्मियो विस्सज्जित्वा दससहस्सचक्कवाळदेवतानं मणिचम्मं पटिमुञ्चन्तो विय अत्तनो आगतभावं जानापेत्वा बुद्धवीथि नाम केनचि ओत्थरितुं न सक्का, तस्मा पहटबुद्धवीथियाव आगन्त्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो अत्तना अभिसङ्खतं गाथं अभासि।
दक्खिणचक्कवाळमुखवट्टियं ओतिण्णब्रह्मापि पीतकसिणं समापज्जित्वा पीतरस्मियो सुवण्णपभं मुञ्चित्वा दससहस्सचक्कवाळदेवतानं सुवण्णपटं पारुपेन्तो विय अत्तनो आगतभावं जानापेत्वा तथेव अट्ठासि। पच्छिमचक्कवाळमुखवट्टियं ओतिण्णब्रह्मापि लोहितकसिणं समापज्जित्वा लोहितरस्मियो मुञ्चित्वा दससहस्सचक्कवाळदेवतानं रत्तवरकम्बलेन परिक्खिपन्तो विय अत्तनो आगतभावं जानापेत्वा तथेव अट्ठासि। उत्तरचक्कवाळमुखवट्टियं ओतिण्णब्रह्मापि ओदातकसिणं समापज्जित्वा ओदातरस्मियो मुञ्चित्वा दससहस्सचक्कवाळदेवतानं सुमनपटं पारुपन्तो विय अत्तनो आगतभावं जानापेत्वा तथेव अट्ठासि।
पाळियं पन ‘‘भगवतो पुरतो पातुरहेसुम्। अथ खो ता देवता भगवन्तं अभिवादेत्वा एकमन्तं अट्ठंसू’’ति एवं एकक्खणं विय पुरतो पातुभावो च अभिवादेत्वा एकमन्तं ठितभावो च वुत्तो, सो इमिना अनुक्कमेन अहोसि, एकतो कत्वा पन दस्सितो। गाथाभासनं पन पाळियं विसुं विसुंयेव वुत्तम्।
तत्थ महासमयोति महासमूहो। पवनं वुच्चति वनसण्डो। उभयेनपि भगवा इमस्मिं वनसण्डे अज्ज महासमूहो महासन्निपातोति आह। ततो येसं सो सन्निपातो, ते दस्सेतुं देवकाया समागताति आह। तत्थ देवकायाति देवघटा। आगतम्ह इमं धम्मसमयन्ति एवं समागते देवकाये दिस्वा मयम्पि इमं धम्मसमूहं आगता। किं कारणा? दक्खिताये अपराजितसङ्घं, केनचि अपराजितं अज्जेव तयो मारे मद्दित्वा विजितसङ्गामं इमं अपराजितसङ्घं दस्सनत्थाय आगतम्हाति अत्थो। सो पन ब्रह्मा इमं गाथं भासित्वा भगवन्तं अभिवादेत्वा पुरत्थिमचक्कवाळमुखवट्टियंयेव अट्ठासि।
अथ दुतियो वुत्तनयेनेव आगन्त्वा अभासि। तत्थ तत्र भिक्खवोति तस्मिं सन्निपातट्ठाने भिक्खू। समादहंसूति समाधिना योजेसुम्। चित्तमत्तनो उजुकं अकंसूति अत्तनो चित्तं सब्बे वङ्ककुटिलजिम्हभावे हरित्वा उजुकं अकरिंसु। सारथीव नेत्तानि गहेत्वाति यथा समप्पवत्तेसु सिन्धवेसु ओधस्तपतोदो सारथि सब्बयोत्तानि गहेत्वा अचोदेन्तो अवारेन्तो तिट्ठति, एवं छळङ्गुपेक्खासमन्नागता गुत्तद्वारा सब्बेपेते पञ्चसता भिक्खू इन्द्रियानि रक्खन्ति पण्डिता, एते दट्ठुं इधागतम्ह भगवाति। सोपि गन्त्वा यथाठानेयेव अट्ठासि।
अथ ततियो वुत्तनयेनेव आगन्त्वा अभासि। तत्थ छेत्वा खीलन्ति रागदोसमोहखीलं छिन्दित्वा। पलिघन्ति रागदोसमोहपलिघमेव। इन्दखीलन्तिपि रागदोसमोहइन्दखीलमेव। ऊहच्च मनेजाति एते तण्हाएजाय अभावेन अनेजा भिक्खू इन्दखीलं ऊहच्च समूहनित्वा। ते चरन्तीति चतूसु दिसासु अप्पटिहतचारिकं चरन्ति। सुद्धाति निरुपक्किलेसा। विमलाति निम्मला। इदं तस्सेव वेवचनम्। चक्खुमताति पञ्चहि चक्खूहि चक्खुमन्तेन। सुदन्ताति चक्खुतोपि दन्ता, सोततोपि घानतोपि जिव्हातोपि कायतोपि मनतोपि दन्ता। सुसुनागाति तरुणनागा। ते एवरूपेन अनुत्तरेन योगाचरियेन दमिते तरुणनागे दस्सनाय आगतम्ह भगवाति। सोपि गन्त्वा यथाठानेयेव अट्ठासि।
अथ चतुत्थो वुत्तनयेनेव आगन्त्वा अभासि। तत्थ गतासेति निब्बेमतिकसरणगमनेन गता। सोपि गन्त्वा यथाठानेयेव अट्ठासि।
देवतासन्निपातवण्णना
३३३. अथ भगवा ओलोकेन्तो पथवीतलतो याव चक्कवाळमुखवट्टिपरिच्छेदा याव अकनिट्ठब्रह्मलोका देवतासन्निपातं दिस्वा चिन्तेसि – ‘‘महा अयं देवतासमागमो, भिक्खू पन एवं महा देवताय समागमोति न जानन्ति, हन्द, नेसं आचिक्खामी’’ति, एवं चिन्तेत्वा ‘‘अथ खो भगवा भिक्खू आमन्तेसी’’ति सब्बं वित्थारेतब्बम्। तत्थ एतपरमाति एतं परमं पमाणं एतेसन्ति एतपरमा। इदानि बुद्धानं पन अभावा ‘‘येपि ते, भिक्खवे, एतरही’’ति ततियो वारो न वुत्तो। आचिक्खिस्सामि, भिक्खवेति कस्मा आह? देवतानं चित्तकल्लताजननत्थम्। देवता किर चिन्तेसुं – ‘‘भगवा एवं महन्ते समागमे महेसक्खानंयेव देवतानं नामगोत्तानि कथेस्सति, अप्पेसक्खानं किं कथेस्सती’’ति? अथ भगवा ‘‘इमा देवता किं चिन्तेन्ती’’ति आवज्जन्तो मुखेन हत्थं पवेसेत्वा हदयमंसं मद्दन्तो विय सभण्डं चोरं गण्हन्तो विय च तं तासं चित्ताचारं ञत्वा – ‘‘दससहस्सचक्कवाळतो आगतागतानं अप्पेसक्खमहेसक्खानं सब्बासम्पि देवतानं नामगोत्तं कथेस्सामी’’ति चिन्तेसि।
बुद्धा नाम महन्ता एते सत्तविसेसा, यं सदेवकस्स लोकस्स दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, न किञ्चि कत्थचि नीलादिवसेन विभत्तरूपारम्मणेसु रूपारम्मणं वा भेरीसद्दादिवसेन विभत्तसद्दारम्मणादीसु विसुं विसुं सद्दादिआरम्मणं वा अत्थि, यं एतेसं ञाणमुखे आपाथं नागच्छति। यथाह –
‘‘यं भिक्खवे सदेवकस्स लोकस्स…पे॰… सदेवमनुस्साय दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तमहं जानामि, तमहं पस्सामि, तमहं अब्भञ्ञासि’’न्ति (अ॰ नि॰ ४.२४)।
एवं सब्बत्थ अप्पटिहतञाणो भगवा सब्बापि ता देवता भब्बाभब्बवसेन द्वे कोट्ठासे अकासि। ‘‘कम्मावरणेन वा समन्नागता’’तिआदिना नयेन वुत्ता सत्ता अभब्बा नाम। ते एकविहारे वसन्तेपि बुद्धा न ओलोकेन्ति। विपरीता पन भब्बा नाम, ते दूरे वसन्तेपि गन्त्वा सङ्गण्हन्ति। तस्मा तस्मिम्पि देवतासन्निपाते ये अभब्बा, ते पहाय भब्बे परिग्गहेसि। परिग्गहेत्वा – ‘‘एत्तका एत्थ रागचरिता, एत्तका दोसचरिता, एत्तका मोहचरिता’’ति चरितवसेन छ कोट्ठासे अकासि। अथ नेसं सप्पायं धम्मदेसनं उपधारयन्तो – ‘‘रागचरितानं देवतानं सम्मापरिब्बाजनियसुत्तं कथेस्सामि, दोसचरितानं कलहविवादसुत्तं, मोहचरितानं महाब्यूहसुत्तं, वितक्कचरितानं चूळब्यूहसुत्तं, सद्धाचरितानं तुवट्टकपटिपदं, बुद्धिचरितानं पुराभेदसुत्तं कथेस्सामी’’ति देसनं ववत्थपेत्वा पुन तं परिसं मनसाकासि – ‘‘अत्तज्झासयेन नु खो जानेय्य, परज्झासयेन अत्थुप्पत्तिकेन पुच्छावसेना’’ति। ततो ‘‘पुच्छावसेन जानेय्या’’ति ञत्वा ‘‘अत्थि नु खो कोचि देवतानं अज्झासयं गहेत्वा चरितवसेन पञ्हं पुच्छितुं समत्थो’’ति ‘‘तेसु पञ्चसतेसु भिक्खूसु एकोपि न सक्कोती’’ति अद्दस। ततो असीतिमहासावके द्वे अग्गसावके च समन्नाहरित्वा ‘‘तेपि न सक्कोन्ती’’ति दिस्वा चिन्तेसि ‘‘सचे पच्चेकबुद्धो भवेय्य, सक्कुणेय्य नु खो’’ति ‘‘सोपि न सक्कुणेय्या’’ति ञत्वा ‘‘सक्कसुयामादीसु कोचि सक्कुणेय्या’’ति समन्नाहरि। सचे हि तेसु कोचि सक्कुणेय्य, तं पुच्छापेत्वा अत्तना विस्सज्जेय्य, न पन तेसुपि कोचि सक्कोति।
अथस्स एतदहोसि – ‘‘मादिसो बुद्धोयेव सक्कुणेय्य, अत्थि पन कत्थचि अञ्ञो बुद्धो’’ति अनन्तासु लोकधातूसु अनन्तञाणं पत्थरित्वा ओलोकेन्तो अञ्ञं बुद्धं न अद्दस। अनच्छरियञ्चेतं, यं इदानि अत्तना समं न पस्सेय्य, सो जातदिवसेपि ब्रह्मजालवण्णनायं वुत्तनयेन अत्तना समं अपस्सन्तो – ‘‘अग्गोहमस्मि लोकस्सा’’ति अप्पटिवत्तियं सीहनादं नदि। एवं अञ्ञं अत्तना समं अपस्सित्वा चिन्तेसि – ‘‘सचे अहं पुच्छित्वा अहमेव विस्सज्जेय्यं, एवम्पेता देवता न सक्खिस्सन्ति पटिविज्झितुम्। अञ्ञस्मिं पन बुद्धेयेव पुच्छन्ते मयि च विस्सज्जन्ते अच्छेरकं भविस्सति, सक्खिस्सन्ति च देवता पटिविज्झितुं, तस्मा निम्मितबुद्धं मापेस्सामी’’ति अभिञ्ञापादकज्झानं समापज्जित्वा वुट्ठाय – ‘‘पत्तचीवरगहणं आलोकितविलोकितं समिञ्जितपसारितञ्च मम सदिसंयेव होतू’’ति कामावचरचित्तेहि परिकम्मं कत्वा पाचीनयुगन्धरपरिक्खेपतो उल्लङ्घमानं चन्दमण्डलं भिन्दित्वा निक्खमन्तं विय रूपावचरचित्तेन अधिट्ठासि।
देवसङ्घो तं दिस्वा – ‘‘अञ्ञोपि नु खो, भो, चन्दो उग्गतो’’ति आह। अथ चन्दं ओहाय आसन्नतरे जाते ‘‘न चन्दो, सूरियो उग्गतो’’ति, पुन आसन्नतरे जाते ‘‘न सूरियो, देवविमानं एक’’न्ति, पुन आसन्नतरे जाते ‘‘न देवविमानं, देवपुत्तो एको’’ति, पुन आसन्नतरे जाते ‘‘न देवपुत्तो, महाब्रह्मा एको’’ति, पुन आसन्नतरे जाते ‘‘न महाब्रह्मा, अपरोपि भो बुद्धो आगतो’’ति आह। तत्थ पुथुज्जनदेवता चिन्तयिंसु – ‘‘एकबुद्धस्स ताव अयं देवतासन्निपातो, द्विन्नं कीव महन्तो भविस्सती’’ति। अरियदेवता चिन्तयिंसु – ‘‘एकिस्सा लोकधातुया द्वे बुद्धा नाम नत्थि, अद्धा भगवता अत्तना सदिसो अञ्ञो एको बुद्धो निम्मितो’’ति।
अथ तस्स देवसङ्घस्स पस्सन्तस्सेव निम्मितबुद्धो आगन्त्वा दसबलं अवन्दित्वाव सम्मुखट्ठाने समसमं कत्वा मापिते आसने निसीदि। भगवतोपि द्वत्तिंस महापुरिसलक्खणानि, निम्मितस्सापि द्वत्तिंसाव, भगवतोपि सरीरा छब्बण्णरस्मियो निक्खमन्ति , निम्मितस्सापि, भगवतो सरीररस्मियो निम्मितस्स सरीरे पटिहञ्ञन्ति, निम्मितस्स सरीररस्मियो भगवतो काये पटिहञ्ञन्ति। ता द्विन्नम्पि बुद्धानं सरीरतो उग्गम्म अकनिट्ठभवनं आहच्च ततो पटिनिवत्तित्वा देवतानं मत्थकपरियन्ते ओतरित्वा चक्कवाळमुखवट्टियं पतिट्ठहिंसु। सकलचक्कवाळगब्भं सुवण्णमयवङ्कगोपानसीविनद्धमिव चेतियघरं विरोचित्थ। दससहस्सचक्कवाळदेवता एकचक्कवाळे रासिभूता द्विन्नं बुद्धानं रस्मिगब्भन्तरं पविसित्वा अट्ठंसु। निम्मितबुद्धो निसीदन्तोयेव दसबलस्स बोधिपल्लङ्के किलेसप्पहानं अभित्थवन्तो –
‘‘पुच्छामि मुनिं पहूतपञ्ञं,
तिण्णं पारङ्गतं परिनिब्बुतं ठितत्तम्।
निक्खम्म घरा पनुज्ज कामे,
कथं भिक्खु सम्मा सो लोके परिब्बजेय्या’’ति॥ (सु॰ नि॰ ३६१) –
गाथं अभासि। सत्था देवतानं ताव चित्तकल्लताजननत्थं आगतागतानं नामगोत्तानि कथेस्सामीति चिन्तेत्वा आचिक्खिस्सामि, भिक्खवेतिआदिमाह।
३३४. तत्थ सिलोकमनुकस्सामीति अक्खरपदनियमितं वचनसङ्घातं पवत्तयिस्सामि। यत्थ भुम्मा तदस्सिताति येसु येसु ठानेसु भुम्मा देवता तं तं निस्सिता। ये सिता गिरिगब्भरन्तिआदीहि तेसं भिक्खूनं वण्णं कथेसि, ये भिक्खू गिरिकुच्छिं निस्सिताति अत्थो। पहितत्ताति पेसितचित्ता। समाहिताति अविक्खित्ता।
पुथूति बहुजना। सीहाव सल्लीनाति सीहा विय निलीना एकत्तं उपगता। लोमहंसाभिसम्भुनोति लोमहंसं अभिभवित्वा ठिता, निब्भयाति वुत्तं होति। ओदातमनसा सुद्धाति ओदातचित्ता हुत्वा सुद्धा। विप्पसन्नामनाविलाति विप्पसन्नअनाविला।
भिय्योपञ्चसते ञत्वाति सम्मासम्बुद्धेन सद्धिं अतिरेकपञ्चसते भिक्खू जानित्वा। वने कापिलवत्थवेति कपिलवत्थुसमीपम्हि जाते वनसण्डे। ततो आमन्तयी सत्थाति तदा आमन्तयि। सावके सासने रतेति अत्तनो धम्मदेसनाय सवनन्ते जातत्ता सावके सिक्खत्तयसासने रतत्ता सासने रते। इदं सब्बं – ‘‘सिलोकमनुकस्सामी’’ति वचनतो अञ्ञेन वुत्तं विय कत्वा वदति।
देवकाया अभिक्कन्ता, ते विजानाथ भिक्खवोति ते दिब्बचक्खुना विजानाथाति नेसं भिक्खूनं दिब्बचक्खुञाणाभिनीहारत्थाय कथेसि। ते च आतप्पमकरुं, सुत्वा बुद्धस्स सासनन्ति ते च भिक्खू तं बुद्धसासनं सुत्वा तावदेव तदत्थाय वीरियं करिंसु।
एवं कतमत्तातप्पानंयेव तेसं पातुरहु ञाणम्। कीदिसं? अमनुस्सानं दस्सनं दिब्बचक्खुञाणं उप्पज्जि। न तं तेहि तस्मिं खणे परिकम्मं कत्वा उप्पादितम्। अरियमग्गेनेव हि तं निप्फन्नम्। अमनुस्सदस्सनत्थं पनस्स अभिनीहारमत्तमेव कतम्। सत्थापि – ‘‘अत्थि तुम्हाकं ञाणं, तं नीहरित्वा तेन हि ते विजानाथा’’ति इदमेव सन्धाय ‘‘ते विजानाथ, भिक्खवो’’ति आह।
अप्पेके सतमद्दक्खुन्ति तेसु भिक्खूसु एकच्चे भिक्खू अमनुस्सानं सतं अद्दसंसु। सहस्सं अथ सत्तरिन्ति एके सहस्सम्। एके सत्तति सहस्सानि।
सतं एके सहस्सानन्ति एके सतसहस्सं अद्दसंसु। अप्पेकेनन्तमद्दक्खुन्ति विपुलं अद्दसंसु, सतवसेन सहस्सवसेन च अपरिच्छिन्नेपि अद्दसंसूति अत्थो। कस्मा? यस्मा दिसा सब्बा फुटा अहुं, भरिता सम्पुण्णाव अहेसुम्।
तञ्च सब्बं अभिञ्ञायाति यं तेसु एकेनेकेन दिट्ठं, तञ्च सब्बं जानित्वा। ववत्थित्वान चक्खुमाति हत्थतले लेखं विय पच्चक्खतो ववत्थपेत्वा पञ्चहि चक्खूहि चक्खुमा सत्था। ततो आमन्तयीति पुब्बे वुत्तगाथमेव नामगोत्तकित्तनत्थाय आह। तुम्हे एते विजानाथ, पस्सथ, ओलोकेथ, ये वोहं कित्तयिस्सामीति अयमेत्थ सम्बन्धो। गिराहीति वचनेहि। अनुपुब्बसोति अनुपटिपाटिया।
३३५. सत्तसहस्सा ते यक्खा, भुम्मा कापिलवत्थवाति सत्तसहस्सा तावेत्थ कपिलवत्थुं निस्साय निब्बत्ता भुम्मा यक्खायेवाति वदति । इद्धिमन्तोति दिब्बइद्धियुत्ता। जुतिमन्तोति आनुभावसम्पन्ना। वण्णवन्तोति सरीरवण्णसम्पन्ना। यसस्सिनोति परिवारसम्पन्ना। मोदमाना अभिक्कामुन्ति तुट्ठचित्ता आगता। भिक्खूनं समितिं वनन्ति इमं महावनं भिक्खूनं सन्तिकं भिक्खूनं दस्सनत्थाय आगता। अथ वा समितिन्ति समूहं, भिक्खुसमूहं दस्सनाय आगतातिपि अत्थो।
छसहस्सा हेमवता, यक्खा नानत्तवण्णिनोति छसहस्सा हेमवतपब्बते निब्बत्तयक्खा, ते च सब्बेपि नीलादिवण्णवसेन नानत्तवण्णा।
सातागिरा तिसहस्साति सातागिरिपब्बते निब्बत्तयक्खा तिसहस्सा।
इच्चेते सोळससहस्साति एते सब्बेपि सोळससहस्सा होन्ति।
वेस्सामित्ता पञ्चसताति वेस्सामित्तपब्बते निब्बत्ता पञ्चसता।
कुम्भीरो राजगहिकोति राजगहनगरे निब्बत्तो कुम्भीरो नाम यक्खो। वेपुल्लस्स निवेसनन्ति तस्स वेपुल्लपब्बतो निवेसनं निवासनट्ठानन्ति अत्थो। भिय्यो नं सतसहस्सं, यक्खानं पयिरुपासतीति तं अतिरेकं यक्खानं सतसहस्सं पयिरुपासति। कुम्भीरो राजगहिको, सोपागा समितिं वनन्ति सोपि कुम्भीरो सपरिवारो इमं वनं भिक्खुसमितिं दस्सनत्थाय आगतो।
३३६. पुरिमञ्च दिसं राजा, धतरट्ठो पसासतीति पाचीनदिसं अनुसासति। गन्धब्बानं अधिपतीति चतूसुपि दिसासु गन्धब्बानं जेट्ठको। सब्बे ते तस्स वसे वत्तन्ति। महाराजा यसस्सिसोति महापरिवारो एसो महाराजा।
पुत्तापि तस्स बहवो, इन्दनामा महब्बलाति तस्स धतरट्ठस्स बहवो महब्बला पुत्ता, ते सब्बे सक्कस्स देवरञ्ञो नामधारका।
विरूळ्हो तं पसासतीति तं दिसं विरूळ्हो अनुसासति।
पुत्तापि तस्साति तस्सापि तादिसायेव पुत्ता। पाळियं पन ‘‘महब्बला’’ति लिखन्ति। अट्ठकथायं सब्बवारेसु ‘‘महाबला’’ति पाठो।
‘‘पुरिमं दिसं धतरट्ठो, दक्खिणेन विरूळ्हको।
पच्छिमेन विरूपक्खो, कुवेरो उत्तरं दिसं॥
चत्तारो ते महाराजा, समन्ता चतुरो दिसा।
दद्दल्लमाना अट्ठंसु, वने कापिलवत्थवे’’ति॥
इमा पन गाथा सब्बसङ्गाहिकवसेन वुत्ता।
अयञ्चेत्थ अत्थो – दससहस्सचक्कवाळे धतरट्ठा नाम महाराजानो अत्थि। ते सब्बेपि कोटिसतसहस्सकोटिसतसहस्सगन्धब्बपरिवारा आगन्त्वा पुरत्थिमाय दिसाय कपिलवत्थुमहावनतो पट्ठाय चक्कवाळगब्भं पूरेत्वा ठिता। एवं दक्खिणदिसादीसु विरूळ्हकादयो। तेनेवाह – ‘‘समन्ता चतुरो दिसा, दद्दल्लमाना अट्ठंसू’’ति। इदञ्हि वुत्तं होति – ‘‘समन्ता चक्कवाळेहि आगन्त्वा चतुरो दिसा पब्बतमत्थकेसु अग्गिक्खन्धा विय सुट्ठु जलमाना ठिता’’ति। ते पन यस्मा कपिलवत्थुवनमेव सन्धाय आगता, तस्मा चक्कवाळं पूरेत्वा चक्कवाळेन समसमा ठितापि – ‘‘वने कापिलवत्थवे’’ति वुत्ता।
३३७. तेसं मायाविनो दासा, आगुं वञ्चनिका सठाति तेसं महाराजानं कतपापपटिच्छादनलक्खणाय मायाय युत्ता कुटिलाचारा दासा अत्थि, ये सम्मुखपरम्मुखवञ्चनाहि लोकं वञ्चनतो ‘‘वञ्चनिका’’ति च, केराटियसाठेय्येन समन्नागतत्ता ‘‘सठा’’ति च वुच्चन्ति, तेपि आगताति अत्थो। माया कुटेण्डु विटेण्डु, विटुच्च विटुटो सहाति ते दासा सब्बेपि मायाकारकाव। नामेन पनेत्थ एको कुटेण्डु नाम, एको विटेण्डु नाम। पाळियं पन ‘‘वेटेण्डू’’ति लिखन्ति। एको विटुच्च नाम, एको विटुटो नाम। सहाति सोपि विटुटो तेहि सहेव आगतो।
चन्दनो कामसेट्ठो च, किन्निघण्डु निघण्डु चाति अपरो किन्निघण्डु नाम। पाळियं पन ‘‘किन्नुघण्डू’’ति लिखन्ति। निघण्डु चाति अञ्ञो निघण्डु नाम, एत्तका दासा। इतो परे पन –
‘‘पनादो ओपमञ्ञो च, देवसुतो च मातलि।
चित्तसेनो च गन्धब्बो, नळो राजा जनेसभो।
आगुं पञ्चसिखो चेव, तिम्बरू सूरियवच्छसा’’ति॥ –
इमे देवराजानो। तत्थ देवसुतोति देवसारथि। चित्तसेनोति चित्तो च सेनो च चित्तसेनो च। गन्धब्बोति अयं चित्तसेनो गन्धब्बकायिको देवपुत्तो, न केवलं चेस, सब्बे पेते पनादादयो गन्धब्बा एव। नळोराजाति नळकारदेवपुत्तो नामेको। जनेसभोति जनवसभो देवपुत्तो। आगुं पञ्चसिखो चेवाति पञ्चसिखो चेव देवपुत्तो आगतो। तिम्बरूति तिम्बरू नाम गन्धब्बदेवराजा। सूरियवच्छसाति तस्सेव धीता।
एते चञ्ञे च राजानो, गन्धब्बा सह राजुभीति एते च नामवसेन वुत्तगन्धब्बराजानो अञ्ञे च एतेहि राजूहि सद्धिं बहू गन्धब्बा। मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनन्ति हट्ठतुट्ठचित्ता भिक्खुसङ्घसमितिं इमं वनं आगताति अत्थो।
३३८. अथागुं नागसा नागा, वेसाला सहतच्छकाति नागसदहवासिका च वेसालीवासिका च नागा सह तच्छकनागपरिसाय आगताति अत्थो। कम्बलस्सतराति कम्बलो च अस्सतरो च। एते किर सिनेरुपादे वसन्ति, सुपण्णेहिपि अनुद्धरणीया महेसक्खनागा पायागा सह ञातिभीति पयागतित्थवासिनो च सह ञातिसङ्घेन आगता।
यामुना धतरट्ठा चाति यमुनवासिनो च धतरट्ठकुले उप्पन्ना नागा च। एरावणो महानागोति एरावणो च देवपुत्तो, जातिया नागो न होति। नागवोहारेन पनेस वोहरियति। सोपागाति सोपि आगतो।
ये नागराजे सहसा हरन्तीति ये इमे वुत्तप्पकारे नागे लोभाभिभूता साहसं कत्वा हरन्ति गण्हन्ति। दिब्बा दिजा पक्खी विसुद्धचक्खूति दिब्बानुभावतो दिब्बा मातुकुच्छितो च अण्डकोसतो चाति द्वे वारे जाताति दिजा पक्खयुत्तताय पक्खी योजनसतन्तरेपि योजनसहस्सन्तरेपि नागे दस्सनसमत्थचक्खुताय विसुद्धचक्खू। वेहायसा ते वनमज्झप्पत्ताति ते आकासेनेव इमं महावनं सम्पत्ता। चित्रा सुपण्णा इति तेस नामन्ति तेसं ‘‘चित्रसुपण्णा’’ति नामम्।
अभयं तदा नागराजानमासि, सुपण्णतो खेममकासि बुद्धोति तस्मा सब्बेपि ते अञ्ञमञ्ञं सण्हाहि वाचाहि उपव्हयन्ता मित्ता विय बन्धवा विय च समुल्लपन्ता सम्मोदमाना आलिङ्गन्ता हत्थे गण्हन्ता अंसकूटे हत्थं ठपेन्ता हट्ठतुट्ठचित्ता। नागा सुपण्णा सरणमकंसु बुद्धन्ति बुद्धंयेव सरणं गता।
३३९. जिता वजिरहत्थेनाति इन्देन देवरञ्ञा जिता। समुद्दं असुरासिताति महासमुद्दवासिनो सुजाताय असुरकञ्ञाय कारणा सब्बेपि भातरो वासवस्सेते, इद्धिमन्तो यसस्सिनो।
तेसु कालकञ्चा महाभिस्माति कालकञ्चा च महन्ते भिंसने अत्तभावे मापेत्वा आगमिंसु। असुरा दानवेघसाति दानवेघसा नाम अञ्ञे धनुग्गहअसुरा। वेपचित्ति सुचित्ति च, पहारादो नमुची सहाति वेपचित्तिअसुरो, सुचित्तिअसुरो चाति एते च असुरा नमुचि च मारो देवपुत्तो एतेहि सहेव आगतो। इमे असुरा महासमुद्दवासिनो, अयं परनिम्मितदेवलोकवासी, कस्मा एतेहि सहागतोति? अच्छन्दिकत्ता। तेपि हि अच्छन्दिका अभब्बा, अयम्पि तादिसोयेव। तस्मा धातुसो संसन्दमानो आगतो।
सतञ्च बलिपुत्तानन्ति बलिनो महाअसुरस्स पुत्तानं सतम्। सब्बे वेरोचनामकाति सब्बे अत्तनो मातुलस्स राहुस्सेव नामधरा। सन्नय्हित्वा बलिसेनन्ति अत्तनो बलिसेनं सन्नय्हित्वा सब्बे कतसन्नाहाव हुत्वा। राहुभद्दमुपागमुन्ति राहुअसुरिन्दं उपसङ्कमिंसु। समयो दानि भद्दन्तेति भद्दं तव होतु, समयो ते भिक्खूनं समितिं वनं उपसङ्कमित्वा भिक्खुसङ्घं दस्सनायाति अत्थो।
३४०. आपो च देवा पथवी, तेजो वायो तदागमुन्ति आपोकसिणादीसु परिकम्मं कत्वा निब्बत्ता आपोतिआदिनामका देवा आगमुम्। वरुणा वारणा देवा, सोमो च यससा सहाति वरुणदेवता , वारणदेवता, सोमदेवताति एवं नामका च देवा यससा नाम देवेन सहागताति अत्थो। मेत्ताकरुणाकायिकाति मेत्ताझाने च करुणाझाने च परिकम्मं कत्वा निब्बत्तदेवा। आगुं देवा यसस्सिनोति एतेपि महायसा देवा आगता।
दसेते दसधा काया, सब्बे नानत्तवण्णिनोति ते दसधा ठिता दस देवकाया सब्बे नीलादिवसेन नानत्तवण्णा आगताति अत्थो।
वेण्डू च देवाति वेण्डुदेवता च। सहलि चाति सहलिदेवता च। असमा च दुवे यमाति असमदेवता च द्वे च यमका देवा। चन्दस्सुपनिसा देवा, चन्दमागुं पुरक्खत्वाति चन्दनिस्सितका देवा चन्दं पुरतो कत्वा आगता। तथा सूरियनिस्सितका देवा सूरियं पुरक्खत्वा। नक्खत्तानि पुरक्खत्वाति नक्खत्तनिस्सितापि देवा नक्खत्तानि पुरतो कत्वा आगता। आगुं मन्दवलाहकाति वातवलाहका, अब्भवलाहका, उण्हवलाहका एते सब्बेपि वलाहकायिका ‘‘मन्दवलाहका’’ नाम वुच्चन्ति। तेपि आगताति अत्थो। वसूनं वासवो सेट्ठो, सक्कोपागा पुरिन्ददोति वसूनं देवतानं सेट्ठो वासवो यो सक्कोति च, पुरिन्ददोति च वुच्चति, सोपि आगतो।
दसेते दसधा कायाति एतेपि दस देवकाया दसधाव आगता। सब्बे नानत्तवण्णिनोति नीलादिवसेन नानत्तवण्णा।
अथागुं सहभू देवाति अथ सहभू नाम देवा आगता। जलमग्गिसिखारिवाति अग्गिसिखा विय जलन्ता। जलमग्गि च सिखारिवाति इमानि तेसं नामानीतिपि वुत्तम्। अरिट्ठका च रोजा चाति अरिट्ठकदेवा च रोजदेवा च। उमापुप्फनिभासिनोति उमापुप्फदेवा नाम एते देवा । उमापुप्फसदिसा हि तेसं सरीराभा, तस्मा ‘‘उमापुप्फनिभासिनो’’ति वुच्चन्ति।
वरुणा सहधम्मा चाति एते च द्वे जना। अच्चुता च अनेजकाति अच्चुतदेवता च अनेजकदेवता च। सुलेय्यरुचिरा आगुन्ति सुलेय्या च रुचिरा च आगता। आगुं वासवनेसिनोति वासवनेसीदेवा नाम आगता। दसेते दसधा कायाति एतेपि दसदेवकाया दसधाव आगता।
समाना महासमानाति समाना च महासमाना च। मानुसा मानुसुत्तमाति मानुसा च मानुसुत्तमा च। खिड्डापदोसिका आगुं, आगुं मनोपदोसिकाति खिड्डापदोसिका मनोपदोसिका च देवा आगता।
अथागुं हरयो देवाति हरिदेवा नाम आगता। ये च लोहितवासिनोति लोहितवासिनो च आगता। पारगा महापारगाति एते च दुविधा आगता। दसेते दसधा कायाति एतेपि दसदेवकाया दसधाव आगता।
सुक्का करम्भा अरुणा, आगुं वेघनसा सहाति एते सुक्कादयो तयो, तेहि सह वेघनसा च आगता। ओदातगय्हा पामोक्खाति ओदातगय्हा नाम पामोक्खदेवा आगता। आगुं देवा विचक्खणाति विचक्खणा नाम देवा आगता।
सदामत्ता हारगजाति सदामत्ता च हारगजा च। मिस्सका च यसस्सिनोति यससम्पन्ना मिस्सकदेवा च। थनयं आग पज्जुन्नोति पज्जुन्नो च देवराजा थनयन्तो आगतो। यो दिसा अभिवस्सतीति यो यं यं दिसं याति, तत्थ तत्थ देवो वस्सति। दसेते दसधा कायाति एतेपि दसदेवकाया दसधा आगता।
खेमिया तुसिता यामाति खेमिया देवा तुसितपुरवासिनो च यामादेवलोकवासिनो च। कथका च यसस्सिनोति यससम्पन्ना कथकदेवा च। पाळियं पन ‘‘कट्ठका चा’’ति लिखन्ति। लम्बीतका लामसेट्ठाति लम्बितकदेवा च लामसेट्ठदेवा च। जोतिनामा च आसवाति पब्बतमत्थके कतनळग्गिक्खन्धो विय जोतमाना जोतिदेवा नाम अत्थि, ते च आसा च देवा आगताति अत्थो। पाळियं पन ‘‘जातिनामा’’ति लिखन्ति। आसा देवता छन्दवसेन आसवाति वुत्ता। निम्मानरतिनो आगुं, अथागुं परनिम्मिता। दसेते दसधा कायाति एतेपि दस देवकाया दसधाव आगता।
सट्ठेते देवनिकायाति एते च आपो च देवातिआदिका छ दसका सट्ठि देवनिकाया सब्बे नीलादिवसेन नानत्तवण्णिनो। नामन्वयेन आगच्छुन्ति नामभागेन नामकोट्ठासेन आगता। ये चञ्ञे सदिसा सहाति ये च अञ्ञेपि तेहि सदिसा वण्णतोपि नामतोपि एतादिसायेव सेसचक्कवाळेसु देवा, तेपि आगतायेवाति एकपदेनेव कलापं विय पुटकं विय च कत्वा सब्बा देवता निद्दिसति।
एवं दससु लोकधातुसहस्सेसु देवकाये निद्दिसित्वा इदानि यदत्थं ते आगता, तं दस्सेन्तो पवुट्ठजातिन्ति गाथमाह। तस्सत्थो – पवुट्ठा विगता जाति अस्साति अरियसङ्घो पवुट्ठजाति नाम, तं पवुट्ठजातिं रागदोसमोहखीलानं अभावा अखीलं चत्तारो ओघे तरित्वा ठितत्ता ओघतिण्णं चतुन्नं आसवानं अभावेन अनासवं अरियसङ्घं दक्खेम पस्सिस्साम। तेसञ्ञेव ओघानं तिण्णत्ता ओघतरं आगुं अकरणतो नागम्। असितातिगन्ति काळकभावातीतं चन्दंव सिरिया विरोचमानं दसबलञ्च दक्खेम पस्सिस्सामाति एतदत्थं सब्बेपि ते नामन्वयेन आगच्छुं, ये चञ्ञे सदिसा सहाति।
३४१. इदानि ब्रह्मानो दस्सेन्तो सुब्रह्मा परमत्तो चातिआदिमाह। तत्थ सुब्रह्माति एको ब्रह्मा। परमत्तोपि ब्रह्माव। पुत्ता इद्धिमतो सहाति एते इद्धिमतो बुद्धस्स भगवतो पुत्ता अरियब्रह्मानो सहेव आगता। सनङ्कुमारो तिस्सो चाति सनङ्कुमारो च तिस्समहाब्रह्मा च। सोपागाति सोपि आगतो।
‘‘सहस्सं ब्रह्मलोकानं, महाब्रह्माभितिट्ठति।
उपपन्नो जुतिमन्तो, भिस्माकायो यसस्सि सो’’ति॥ –
एत्थ सहस्सं ब्रह्मलोकानन्ति एकङ्गुलिया एकसहस्सचक्कवाळे दसहि अङ्गुलीहि दससहस्सिचक्कवाळे आलोकफरणसमत्थानं महाब्रह्मानं सहस्सं आगतम्। महाब्रह्माभितिट्ठतीति यत्थ एकेको महाब्रह्मा अञ्ञे ब्रह्मे अभिभवित्वा तिट्ठति। उपपन्नोति ब्रह्मलोके निब्बत्तो। जुतिमन्तोति आनुभावसम्पन्नो। भिस्माकायोति महाकायो, द्वीहि तीहि मागधिकेहि गामक्खेत्तेहि समप्पमाणअत्तभावो। यसस्सिसोति अत्तभावसिरीसङ्खातेन यसेन समन्नागतो।
दसेत्थ इस्सरा आगुं, पच्चेकवसवत्तिनोति एतस्मिञ्च ब्रह्मसहस्से ये पाटियेक्कं पाटियेक्कं वसं वत्तेन्ति, एवरूपा दस इस्सरा महाब्रह्मानो आगता। तेसञ्च मज्झतो आग, हारितो परिवारितोति तेसं ब्रह्मानं मज्झे हारितो नाम महाब्रह्मा सतसहस्सब्रह्मपरिवारो आगतो।
३४२. ते च सब्बे अभिक्कन्ते, सइन्दे देवे सब्रह्मकेति ते सब्बेपि सक्कं देवराजानं जेट्ठकं कत्वा आगते देवकाये, हारितमहाब्रह्मानं जेट्ठकं कत्वा आगते ब्रह्मकाये च। मारसेना अभिक्कामीति मारसेना अभिगता। पस्स कण्हस्स मन्दियन्ति काळकस्स मारस बालभावं पस्सथ।
एथ गण्हथ बन्धथाति एवं अत्तनो परिसं आणापेसि। रागेन बद्धमत्थु वोति सब्बं वो इदं देवमण्डलं रागेन बद्धं होतु। समन्ता परिवारेथ, मा वो मुञ्चित्थ कोचि नन्ति तुम्हाकं एकोपि एतेसु एकम्पि मा मुञ्चि। ‘‘मा वो मुञ्चेथा’’तिपि पाठो, एसेवत्थो।
इति तत्थ महासेनो, कण्हो सेनं अपेसयीति एवं तत्थ महासमये महासेनो मारो मारसेनं अपेसयि। पाणिना तलमाहच्चाति हत्थेन पथवीतलं पहरित्वा। सरं कत्वान भेरवन्ति मारविभिंसकदस्सनत्थं भयानकं सरञ्च कत्वा।
यथा पावुस्सको मेघो, थनयन्तो सविज्जुकोति सविज्जुको पावुस्सकमेघो विय महागज्जितं गज्जन्तो। तदा सो पच्चुदावत्तीति तस्मिं समये सो मारो तं विभिंसनकं दस्सेत्वा पटिनिवत्तो । सङ्कुद्धो असयं वसेति सुट्ठु कुद्धो कुपितो कञ्चि वसे वत्तेतुं असक्कोन्तो असयंवसे असयंवसी अत्तनो वसेन अकामको हुत्वा निवत्तो। भगवा किर ‘‘अयं मारो इमं महासमागमं दिस्वा ‘अभिसमयन्तरायं करिस्सामी’ति अन्तरन्तरे मारसेनं पेसेत्वा मारं विभिंसकं दस्सेती’’ति अञ्ञासि। पकति चेसा भगवतो, यत्थ अभिसमयो न भविस्सति, तत्थ मारं विभिंसकं दस्सेन्तं न निवारेति। यत्थ पन अभिसमयो होति, तत्थ यथा परिसा नेव मारस्स रूपं पस्सति, न सद्दं सुणाति, एवं अधिट्ठातीति। इमस्मिञ्च समागमे महाभिसमयो भविस्सति, तस्मा यथा देवता नेव तस्स रूपं पस्सन्ति, न सद्दं सुणन्ति, एवं अधिट्ठासि। तेन वुत्तं –‘‘तदा सो पच्चुदावत्ति, सङ्कुद्धो असयंवसे’’ति।
३४३. तञ्च सब्बं अभिञ्ञाय, ववत्थित्वान चक्खुमाति तं सब्बं भगवा जानित्वा ववत्थपेत्वा च।
मारसेना अभिक्कन्ता, ते विजानाथ भिक्खवोति भिक्खवे मारसेना अभिक्कन्ता, ते तुम्हे अत्तनो अनुरूपं विजानाथ, फलसमापत्तिं समापज्जथाति वदति। आतप्पमकरुन्ति फलसमापत्तिं पविसनत्थाय वीरियं आरभिंसु। वीतरागेहि पक्कामुन्ति मारो च मारसेना च वीतरागेहि अरियेहि दूरतोव अपक्कमुम्। नेसं लोमापि इञ्जयुन्ति तेसं वीतरागानं लोमानिपि न चालयिंसु। अथ मारो भिक्खुसङ्घं आरब्भ इमं गाथं अभासि –
‘‘सब्बे विजितसङ्गामा, भयातीता यसस्सिनो।
मोदन्ति सह भूतेहि, सावका ते जनेसुता’’ति॥
तत्थ मोदन्ति सह भूतेहीति दसबलस्स सासने भूतेहि सञ्जातेहि अरियेहि सद्धिं मोदन्ति पमोदन्ति। जनेसुताति जने विस्सुता पाकटा अभिञ्ञाता।
इदं पन महासमयसुत्तं नाम देवतानं पियं मनापं, तस्मा मङ्गलं वदन्तेन अभिनवट्ठानेसु इदमेव सुत्तं वत्तब्बम्। देवता किर –‘‘इमं सुत्तं सुणिस्सामा’’ति ओहितसोता विचरन्ति। देसनापरियोसाने पनस्स कोटिसतसहस्सदेवता अरहत्तं पत्ता, सोतापन्नादीनं गणना नत्थि।
देवतानञ्चस्स पियमनापभावे इदं वत्थु – कोटिपब्बतविहारे किर नागलेणद्वारे नागरुक्खे एका देवधीता वसति। एको दहरो अन्तोलेणे इमं सुत्तं सज्झायति। देवधीता सुत्वा सुत्तपरियोसाने महासद्देन साधुकारमदासि। को एसोति। अहं, भन्ते, देवधीताति। कस्मा साधुकारमदासीति? भन्ते, दसबलेन महावने निसीदित्वा कथितदिवसे इमं सुत्तं सुत्वा अज्ज अस्सोसिं, भगवता कथिततो एकक्खरम्पि अहापेत्वा सुग्गहितो अयं धम्मो तुम्हेहीति। दसबलस्स कथयतो सुतं तयाति? आम, भन्तेति। महा किर देवतासन्निपातो अहोसि, त्वं कत्थ ठिता सुणीति?
अहं, भन्ते, महावनवासिया देवता, महेसक्खासु पन देवतासु आगच्छन्तीसु जम्बुदीपे ओकासं नालत्थं, अथ इमं तम्बपण्णिदीपं आगन्त्वा जम्बुकोलपट्टने ठत्वा सोतुं आरद्धम्हि, तत्रापि महेसक्खासु देवतासु आगच्छन्तीसु अनुक्कमेन पटिक्कममाना रोहणजनपदे महागामस्स पिट्ठिभागतो समुद्दे गलप्पमाणं उदकं पविसित्वा तत्थ ठिता अस्सोसिन्ति। तुय्हं ठितट्ठानतो दूरे सत्थारं पस्ससि देवतेति? किं कथेथ, भन्ते, सत्था महावने धम्मं देसेन्तो निरन्तरं ममञ्ञेव ओलोकेतीति मञ्ञमाना ओतप्पमाना ऊमीसु निलयामीति।
तं दिवसं किर कोटिसतसहस्सदेवता अरहत्तं पत्ता, तुम्हेपि तदा अरहत्तं पत्ताति? नत्थि, भन्ते। अनागामिफलं पत्तत्थ मञ्ञेति? नत्थि, भन्ते। सकदागामिफलं पत्तत्थ मञ्ञेति? नत्थि, भन्ते। तयो मग्गे पत्ता देवता किर गणनपथं अतीता, सोतापन्ना जातत्थ मञ्ञेति? देवता तं दिवसं सोतापत्तिफलं पत्तत्ता हरायमाना –‘‘अपुच्छितब्बं पुच्छति अय्यो’’ति आह। ततो नं सो भिक्खु आह – ‘‘सक्का पन देवते, तव अत्तभावं अम्हाकं दस्सेतु’’न्ति? न सक्का भन्ते सकलकायं दस्सेतुं, अङ्गुलिपब्बमत्तं दस्सेस्सामि अय्यस्साति कुञ्चिकछिद्देन अङ्गुलिं अन्तोलेणाभिमुखं अकासि, चन्दसहस्ससूरियसहस्सउग्गमनकालो विय अहोसि। देवधीता ‘‘अप्पमत्ता, भन्ते, होथा’’ति दहरभिक्खुं वन्दित्वा अगमासि। एवं इमं सुत्तं देवतानं पियं मनापं, ममायन्ति नं देवताति।
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायम्
महासमयसुत्तवण्णना निट्ठिता।