६. महागोविन्दसुत्तवण्णना
२९३. एवं मे सुतन्ति महागोविन्दसुत्तम्। तत्रायमनुत्तानपदवण्णना – पञ्चसिखोति पञ्चचूळो पञ्चकुण्डलिको। सो किर मनुस्सपथे पुञ्ञकम्मकरणकाले दहरो पञ्चचूळकदारककाले वच्छपालकजेट्ठको हुत्वा अञ्ञेपि दारके गहेत्वा बहिगामे चतुमग्गट्ठानेसु सालं करोन्तो पोक्खरणिं खणन्तो सेतुं बन्धन्तो विसमं मग्गं समं करोन्तो यानानं अक्खपटिघातनरुक्खे हरन्तोति एवरूपानि पुञ्ञानि करोन्तो विचरित्वा दहरोव कालमकासि। तस्स सो अत्तभावो इट्ठो कन्तो मनापो अहोसि। सो कालं कत्वा चातुमहाराजिकदेवलोके नवुतिवस्ससतसहस्सप्पमाणं आयुं गहेत्वा निब्बत्ति। तस्स तिगावुतप्पमाणो सुवण्णक्खन्धसदिसो अत्तभावो अहोसि। सो सकटसहस्समत्तं आभरणं पसाधेत्वा नवकुम्भमत्ते गन्धे विलिम्पित्वा दिब्बरत्तवत्थधरो रत्तसुवण्णकण्णिकं पिळन्धित्वा पञ्चहि कुण्डलकेहि पिट्ठियं वत्तमानेहि पञ्चचूळकदारकपरिहारेनेव विचरति। तेनेतं ‘‘पञ्चसिखो’’ त्वेव सञ्जानन्ति।
अभिक्कन्ताय रत्तियाति अभिक्कन्ताय खीणाय रत्तिया, एककोट्ठासं अतीतायाति अत्थो। अभिक्कन्तवण्णोति अतिइट्ठकन्तमनापवण्णो। पकतियापि हेस कन्तवण्णो, अलङ्करित्वा आगतत्ता पन अभिक्कन्तवण्णो अहोसि। केवलकप्पन्ति अनवसेसं समन्ततो। अनवसेसत्थो एत्थ केवलसद्दो। केवलपरिपुण्णन्ति एत्थ विय। समन्ततो अत्थो कप्पसद्दो, केवलकप्पं जेतवनन्तिआदीसु विय। ओभासेत्वाति आभाय फरित्वा, चन्दिमा विय सूरियो विय च एकोभासं एकपज्जोतं करित्वाति अत्थो।
देवसभावण्णना
२९४. सुधम्मायं सभायन्ति सुधम्माय नाम इत्थिया रतनमत्तकण्णिकरुक्खनिस्सन्देन निब्बत्तसभायम्। तस्सा किर फलिकमया भूमि, मणिमया आणियो , सुवण्णमया थम्भा, रजतमया थम्भघटिका च सङ्घाता च, पवाळमयानि वाळरूपानि, सत्तरतनमया गोपानसियो च पक्खपासका च मुखवट्टि च, इन्दनीलइट्ठकाहि छदनं, सोवण्णमयं छदनपीठं, रजतमया थूपिका, आयामतो च वित्थारतो च तीणि योजनसतानि, परिक्खेपतो नवयोजनसतानि, उब्बेधतो पञ्चयोजनसतानि, एवरूपायं सुधम्मायं सभायम्।
धतरट्ठोतिआदीसु धतरट्ठो गन्धब्बराजा गन्धब्बदेवतानं कोटिसतसहस्सेन परिवुतो कोटिसतसहस्ससुवण्णमयानि फलकानि च सुवण्णसत्तियो च गाहापेत्वा पुरत्थिमाय दिसाय पच्छिमाभिमुखो द्वीसु देवलोकेसु देवता पुरतो कत्वा निसिन्नो।
विरूळ्हको कुम्भण्डराजा कुम्भण्डदेवतानं कोटिसतसहस्सेन परिवुतो कोटिसतसहस्सरजतमयानि फलकानि च सुवण्णसत्तियो च गाहापेत्वा दक्खिणाय दिसाय उत्तराभिमुखो द्वीसु देवलोकेसु देवता पुरतो कत्वा निसिन्नो।
विरूपक्खो नागराजा नागानं कोटिसतसहस्सेन परिवुतो कोटिसतसहस्समणिमयानि महाफलकानि च सुवण्णसत्तियो च गाहापेत्वा पच्छिमाय दिसाय पुरत्थिमाभिमुखो द्वीसु देवलोकेसु देवता पुरतो कत्वा निसिन्नो।
वेस्सवणो यक्खराजा यक्खानं कोटिसतसहस्सेन परिवुतो कोटिसतसहस्सपवाळमयानि महाफलकानि च सुवण्णसत्तियो च गाहापेत्वा उत्तराय दिसाय दक्खिणाभिमुखो द्वीसु देवलोकेसु देवता पुरतो कत्वा निसिन्नोति वेदितब्बो।
अथ पच्छा अम्हाकं आसनं होतीति तेसं पच्छतो अम्हाकं निसीदितुं ओकासो पापुणाति। ततो परं पविसितुं वा पस्सितुं वा न लभाम। सन्निपातकारणं पनेत्थ पुब्बे वुत्तं चतुब्बिधमेव। तेसु वस्सूपनायिकसङ्गहो वित्थारितो। यथा पन वस्सूपनायिकाय, एवं महापवारणायपि पुण्णमदिवसे सन्निपतित्वा ‘‘अज्ज कत्थ गन्त्वा कस्स सन्तिके पवारेस्सामा’’ति मन्तेन्ति। तत्थ सक्को देवानमिन्दो येभुय्येन पियङ्गुदीपमहाविहारस्मिंयेव पवारेति। सेसा देवता पारिच्छत्तकादीनि दिब्बपुप्फानि चेव दिब्बचन्दनचुण्णानि च गहेत्वा अत्तनो अत्तनो मनापट्ठानमेव गन्त्वा पवारेन्ति। एवं पवारणसङ्गहत्थाय सन्निपतन्ति ।
देवलोके पन आसावती नाम लता अत्थि। सा पुप्फिस्सतीति देवा वस्ससहस्सं उपट्ठानं गच्छन्ति। पारिच्छत्तके पुप्फमाने एकवस्सं उपट्ठानं गच्छन्ति। ते तस्स पण्डुपलासादिभावतो पट्ठाय अत्तमना होन्ति। यथाह –
‘‘यस्मिं, भिक्खवे, समये देवानं तावतिंसानं पारिच्छत्तको कोविळारो पण्डुपलासो होति, अत्तमना, भिक्खवे, देवा तावतिंसा तस्मिं समये होन्ति – ‘पण्डुपलासो खो दानि पारिच्छत्तको कोविळारो, न चिरस्सेव पन्नपलासो भविस्सती’ति। यस्मिं, भिक्खवे, समये देवानं तावतिंसानं पारिच्छत्तको कोविळारो पन्नपलासो होति, खारकजातो होति, जालकजातो होति, कुटुमलकजातो होति, कोरकजातो होति। अत्तमना, भिक्खवे, देवा तावतिंसा तस्मिं समये होन्ति – ‘कोरकजातो दानि पारिच्छत्तको कोविळारो न चिरस्सेव सब्बपालिफुल्लो भविस्सती’ति (अ॰ नि॰ ७.६९)।
सब्बपालिफुल्लस्स खो पन, भिक्खवे, पारिच्छत्तकस्स कोविळारस्स समन्ता पञ्ञास योजनानि आभाय फुटं होति, अनुवातं योजनसतं गन्धो गच्छति। अयमानुभावो पारिच्छत्तकस्स कोविळारस्सा’’ति।
पुप्फिते पारिच्छत्तके आरोहणकिच्चं वा अङ्कुसकं गहेत्वा नमनकिच्चं वा पुप्फाहरणत्थं चङ्कोटककिच्चं वा नत्थि, कन्तनकवातो उट्ठहित्वा पुप्फानि वण्टतो कन्तति, सम्पटिच्छनकवातो सम्पटिच्छति, पवेसनकवातो सुधम्मं देवसभं पवेसेति, सम्मज्जनकवातो पुराणपुप्फानि नीहरति, सन्थरणकवातो पत्तकण्णिककेसरानि नच्चन्तो सन्थरति, मज्झट्ठाने धम्मासनं होति। योजनप्पमाणो रतनपल्लङ्को उपरि तियोजनेन सेतच्छत्तेन धारयमानेन, तदनन्तरं सक्कस्स देवरञ्ञो आसनं अत्थरियति। ततो तेत्तिंसाय देवपुत्तानं, ततो अञ्ञासं महेसक्खदेवतानम्। अञ्ञतरदेवतानं पन पुप्फकण्णिकाव आसनं होति।
देवा देवसभं पविसित्वा निसीदन्ति। ततो पुप्फेहि रेणुवट्टि उग्गन्त्वा उपरि कण्णिकं आहच्च निपतमाना देवतानं तिगावुतप्पमाणं अत्तभावं लाखारसपरिकम्मसज्जितं विय करोति। तेसं सा कीळा चतूहि मासेहि परियोसानं गच्छति। एवं पारिच्छत्तककीळानुभवनत्थाय सन्निपतन्ति।
मासस्स पन अट्ठदिवसे देवलोके महाधम्मसवनं घुसति। तत्थ सुधम्मायं देवसभायं सनङ्कुमारो वा महाब्रह्मा, सक्को वा देवानमिन्दो, धम्मकथिकभिक्खु वा, अञ्ञतरो वा धम्मकथिको देवपुत्तो धम्मकथं कथेति। अट्ठमियं पक्खस्स चतुन्नं महाराजानं अमच्चा, चातुद्दसियं पुत्ता, पन्नरसे सयं चत्तारो महाराजानो निक्खमित्वा सुवण्णपट्टञ्च जातिहिङ्गुलकञ्च गण्हित्वा गामनिगमराजधानियो अनुविचरन्ति। ते – ‘‘असुका नाम इत्थी वा पुरिसो वा बुद्धं सरणं गतो, धम्मं सरणं गतो। सङ्घं सरणं गतो। पञ्चसीलानि रक्खति। मासस्स अट्ठ उपोसथे करोति। मातुउपट्ठानं पूरेति। पितुउपट्ठानं पूरेति। असुकट्ठाने उप्पलहत्थकसतेन पुप्फकुम्भेन पूजा कता। दीपसहस्सं आरोपितम्। अकालधम्मसवनं कारितम्। छत्तवेदिका पुटवेदिका कुच्छिवेदिका सीहासनं सीहसोपानं कारितम्। तीणि सुचरितानि पूरेति। दसकुसलकम्मपथे समादाय वत्तती’’ति सुवण्णपट्टे जातिहिङ्गुलकेन लिखित्वा आहरित्वा पञ्चसिखस्स हत्थे देन्ति। पञ्चसिखो मातलिस्स हत्थे देति। मातलि सङ्गाहको सक्कस्स देवरञ्ञो देति।
यदा पुञ्ञकम्मकारका बहू न होन्ति, पोत्थको खुद्दको होति, तं दिस्वाव देवा – ‘‘पमत्तो, वत भो महाजनो विहरति, चत्तारो अपाया परिपूरिस्सन्ति, छ देवलोका तुच्छा भविस्सन्ती’’ति अनत्तमना होन्ति। सचे पन पोत्थको महा होति, तं दिस्वाव देवा – ‘‘अप्पमत्तो, वत भो, महाजनो विहरति, चत्तारो अपाया सुञ्ञा भविस्सन्ति , छ देवलोका परिपूरिस्सन्ति, बुद्धसासने पुञ्ञानि करित्वा आगते महापुञ्ञे पुरक्खत्वा नक्खत्तं कीळितुं लभिस्सामा’’ति अत्तमना होन्ति। तं पोत्थकं गहेत्वा सक्को देवराजा वाचेति। तस्स पकतिनियामेन कथेन्तस्स सद्दो द्वादस योजनानि गण्हाति। उच्चेन सरेन कथेन्तस्स च सकलं दसयोजनसहस्सं देवनगरं छादेत्वा तिट्ठति। एवं धम्मसवनत्थाय सन्निपतन्ति। इध पन पवारणसङ्गहत्थाय सन्निपतिताति वेदितब्बा।
तथागतं नमस्सन्ताति नवहि कारणेहि तथागतं नमस्समाना । धम्मस्स च सुधम्मतन्ति स्वाक्खाततादिभेदं धम्मस्स सुधम्मतं उजुप्पटिपन्नतादिभेदं सङ्घस्स च सुप्पटिपत्तिन्ति अत्थो।
अट्ठयथाभुच्चवण्णना
२९६. यथाभुच्चेति यथाभूते यथासभावे। वण्णेति गुणे। पयिरुदाहासीति कथेसि। बहुजनहिताय पटिपन्नोति कथं पटिपन्नो? दीपङ्करपादमूले अट्ठ धम्मे समोधानेत्वा बुद्धत्थाय अभिनीहरमानोपि बहुजनहिताय पटिपन्नो नाम होति।
दानपारमी, सीलपारमी, नेक्खम्मपारमी, पञ्ञापारमी, वीरियपारमी, खन्तिपारमी, सच्चपारमी, अधिट्ठानपारमी, मेत्तापारमी, उपेक्खापारमीति कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि इमा दस पारमियो पूरेन्तोपि बहुजनहिताय पटिपन्नो।
खन्तिवादितापसकाले, चूळधम्मपालकुमारकाले, छद्दन्तनागराजकाले, भूरिदत्तचम्पेय्यसङ्खपालनागराजकाले, महाकपिकाले च तादिसानि दुक्करानि करोन्तोपि बहुजनहिताय पटिपन्नो। वेस्सन्तरत्तभावे ठत्वा सत्तसतकमहादानं दत्वा सत्तसु ठानेसु पथविं कम्पेत्वा पारमीकूटं गण्हन्तोपि बहुजनहिताय पटिपन्नो। ततो अनन्तरे अत्तभावे तुसितपुरे यावतायुकं तिट्ठन्तोपि बहुजनहिताय पटिपन्नो।
तत्थ पञ्च पुब्बनिमित्तानि दिस्वा दससहस्सचक्कवाळदेवताहि याचितो पञ्च महाविलोकनानि विलोकेत्वा देवानं सङ्गहत्थाय पटिञ्ञं दत्वा तुसितपुरा चवित्वा मातुकुच्छियं पटिसन्धिं गण्हन्तोपि बहुजनहिताय पटिपन्नो।
दस मासे मातुकुच्छियं वसित्वा लुम्बिनीवने मातुकुच्छितो निक्खमन्तोपि, एकूनतिंसवस्सानि अगारं अज्झावसित्वा महाभिनिक्खमनं निक्खमित्वा अनोमनदीतीरे पब्बजन्तोपि, छब्बस्सानि पधानेन अत्तानं किलमेत्वा बोधिपल्लङ्कं आरुय्ह सब्बञ्ञुतञ्ञाणं पटिविज्झन्तोपि, सत्तसत्ताहं बोधिमण्डे यापेन्तोपि, इसिपतनं आगम्म अनुत्तरं धम्मचक्कं पवत्तेन्तोपि, यमकपाटिहारियं करोन्तोपि, देवोरोहणं ओरोहन्तोपि, बुद्धो हुत्वा पञ्चचत्तालीस वस्सानि तिट्ठन्तोपि, आयुसङ्खारं ओस्सजन्तोपि, यमकसालानमन्तरे अनुपादिसेसाय निब्बानधातुया परिनिब्बायन्तोपि बहुजनहिताय पटिपन्नो। यावस्स सासपमत्तापि धातुयो धरन्ति, ताव बहुजनहिताय पटिपन्नोति वेदितब्बो। सेसपदानि एतस्सेव वेवचनानि। तत्थ पच्छिमं पच्छिमं पुरिमस्स पुरिमस्स अत्थो।
नेव अतीतंसे समनुपस्साम, न पनेतरहीति अतीतेपि बुद्धतो अञ्ञं न समनुपस्साम, अनागतेपि न समनुपस्साम, एतरहि पन अञ्ञस्स सत्थुनो अभावतोयेव अञ्ञत्र तेन भगवता न समनुपस्सामाति अयमेत्थ अत्थो। अट्ठकथायम्पि हि – ‘‘अतीतानागता बुद्धा अम्हाकं सत्थारा सदिसायेव, किं सक्को कथेती’’ति विचारेत्वा – ‘‘एतरहि बहुजनहिताय पटिपन्नो सत्था अम्हाकं सत्थारं मुञ्चित्वा अञ्ञो कोचि नत्थि, तस्मा न पस्सामाति कथेती’’ति वुत्तम्। यथा च एत्थ, एवं इतो परेसुपि पदेसु अयमत्थो वेदितब्बो। स्वाक्खातादीनि च कुसलादीनि च वुत्तत्थानेव।
गङ्गोदकं यमुनोदकेनाति गङ्गायमुनानं समागमट्ठाने उदकं वण्णेनपि गन्धेनपि रसेनपि संसन्दति समेति, मज्झे भिन्नसुवण्णं विय एकसदिसमेव होति, न महासमुद्दउदकेन संसट्ठकाले विय विसदिसम्। परिसुद्धस्स निब्बानस्स पटिपदापि परिसुद्धाव। न हि दहरकाले वेज्जकम्मादीनि कत्वा अगोचरे चरित्वा महल्लककाले निब्बानं दट्ठुं सक्का, निब्बानगामिनी पन पटिपदा परिसुद्धाव वट्टति आकासूपमा। यथा हि आकासम्पि अलग्गं परिसुद्धं चन्दिमसूरियानं आकासे इच्छितिच्छितट्ठानं गच्छन्तानं विय निब्बानं गच्छन्तस्स भिक्खुनो पटिपदापि कुले वा गणे वा अलग्गा अबद्धा आकासूपमा वट्टति। सा पनेसा तादिसाव भगवता पञ्ञत्ता कथिता देसिता। तेन वुत्तं – ‘‘संसन्दति निब्बानञ्च पटिपदा चा’’ति।
पटिपन्नानन्ति पटिपदाय ठितानम्। वुसितवतन्ति वुत्थवासानं एतेसम्। लद्धसहायोति एतेसं तत्थ तत्थ सह अयनतो सहायो। ‘‘अदुतियो असहायो अप्पटिसमो’’ति इदं पन असदिसट्ठेन वुत्तम्। अपनुज्जाति तेसं मज्झेपि फलसमापत्तिया विहरन्तो चित्तेन अपनुज्ज, अपनुज्जेव एकारामतं अनुयुत्तो विहरतीति अत्थो।
अभिनिप्फन्नो खो पन तस्स भगवतो लाभोति तस्स भगवतो महालाभो उप्पन्नो। कदा पट्ठाय उप्पन्नो? अभिसम्बोधिं पत्वा सत्तसत्ताहं अतिक्कमित्वा इसिपतने धम्मचक्कं पवत्तेत्वा अनुक्कमेन देवमनुस्सानं दमनं करोन्तस्स तयो जटिले पब्बाजेत्वा राजगहं गतस्स बिम्बिसारदमनतो पट्ठाय उप्पन्नो। यं सन्धाय वुत्तं – ‘‘तेन खो पन समयेन भगवा सक्कतो होति गरुकतो मानितो पूजितो अपचितो लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारान’’न्ति (सं॰ नि॰ २.७०)। सतसहस्सकप्पाधिकेसु चतूसु असङ्ख्येय्येसु उस्सन्नपुञ्ञनिस्सन्दसमुप्पन्नो लाभसक्कारो महोघो विय अज्झोत्थरमानो आगच्छति।
एकस्मिं किर समये राजगहे सावत्थियं साकेते कोसम्बियं बाराणसियं भगवतो पटिपाटिभत्तं नाम उप्पन्नं, तत्थेको – ‘‘अहं सतं विस्सज्जेत्वा दानं दस्सामी’’ति पण्णं लिखित्वा विहारद्वारे बन्धि। अञ्ञो – अहं द्वे सतानि। अञ्ञो – अहं पञ्च सतानि। अञ्ञो – अहं सहस्सम्। अञ्ञो – अहं द्वे सहस्सानि। अञ्ञो – अहं पञ्च। दस। वीसति। पञ्ञासं; अञ्ञो – अहं सतसहस्सम्। अञ्ञो – अहं द्वे सतसहस्सानि विस्सज्जेत्वा दानं दस्सामी’’ति पण्णं लिखित्वा विहारद्वारे बन्धि। जनपदचारिकं चरन्तम्पि ओकासं लभित्वा – ‘‘दानं दस्सामी’’ति सकटानि पूरेत्वा महाजनो अनुबन्धियेव। यथाह – ‘‘तेन खो पन समयेन जानपदा मनुस्सा बहुं लोणम्पि तेलम्पि तण्डुलम्पि खादनीयम्पि सकटेसु आरोपेत्वा भगवतो पिट्ठितो पिट्ठितो अनुबन्धा होन्ति – ‘यत्थ पटिपाटिं लभिस्साम, तत्थ भत्तं करिस्सामा’ति’’ (महाव॰ २८२)। एवं अञ्ञानिपि खन्धके च विनये च बहूनि वत्थूनि वेदितब्बानि।
असदिसदाने पनेस लाभो मत्थकं पत्तो। एकस्मिं किर समये भगवति जनपदचारिकं चरित्वा जेतवनं सम्पत्ते राजा निमन्तेत्वा दानं अदासि। दुतियदिवसे नागरा अदंसु। पुन तेसं दानतो अतिरेकं राजा, तस्स दानतो अतिरेकं नागराति एवं बहूसु दिवसेसु गतेसु राजा चिन्तेसि – ‘‘इमे नागरा दिवसे दिवसे अतिरेकतरं करोन्ति, पथविस्सरो पन राजा नागरेहि दाने पराजितोति गरहा भविस्सती’’ति। अथस्स मल्लिका उपायं आचिक्खि। सो राजङ्गणे सालकल्याणिपदरेहि मण्डपं कारेत्वा तं नीलुप्पलेहि छादेत्वा पञ्च आसनसतानि पञ्ञापेत्वा पञ्च हत्थिसतानि आसनानं पच्छाभागे ठपेत्वा एकेकेन हत्थिना एकेकस्स भिक्खुनो सेतच्छत्तं धारापेसि। द्विन्नं द्विन्नं आसनानं अन्तरे सब्बालङ्कारपटिमण्डिता एकेका खत्तियधीता चतुज्जातियगन्धं पिसति। निट्ठितं निट्ठितं मज्झट्ठाने गन्धम्बणे पक्खिपति, तं अपरा खत्तियधीता नीलुप्पलहत्थकेन सम्परिवत्तेति। एवं एकेकस्स भिक्खुनो तिस्सो तिस्सो खत्तियधीतरो परिवारा, अपरा सब्बालङ्कारपटिमण्डिता इत्थी तालवण्टं गहेत्वा बीजति, अञ्ञा धमकरणं गहेत्वा उदकं परिस्सावेति, अञ्ञा पत्ततो उदकं हरति। भगवतो चत्तारि अनग्घानि अहेसुम्। पादकथलिका आधारको अपस्सेनफलकं छत्तपादमणीति इमानि चत्तारि अनग्घानि अहेसुम्। सङ्घनवकस्स देय्यधम्मो सतसहस्सं अग्घति। तस्मिञ्च दाने अङ्गुलिमालत्थेरो सङ्घनवको अहोसि। तस्स आसनसमीपे आनीतो हत्थी तं उपगन्तुं नासक्खि। ततो रञ्ञो आरोचेसुम्। राजा – ‘‘अञ्ञो हत्थी नत्थी’’ति? दुट्ठहत्थी पन अत्थि, आनेतुं न सक्काति। सम्मासम्बुद्धो – सङ्घनवको कतरो महाराजाति? अङ्गुलिमालत्थेरो भगवाति। तेन हि तं दुट्ठहत्थिं आनेत्वा ठपेतु, महाराजाति। हत्थिं मण्डयित्वा आनयिंसु। सो थेरस्स तेजेन नासावातसञ्चरणमत्तम्पि कातुं नासक्खि। एवं निरन्तरं सत्त दिवसानि दानं दीयित्थ। सत्तमे दिवसे राजा दसबलं वन्दित्वा – ‘‘भगवा मय्हं धम्मं देसेथा’’ति आह।
तस्सञ्च परिसति काळो च जुण्हो चाति द्वे अमच्चा होन्ति। काळो चिन्तेसि – ‘‘नस्सति राजकुलस्स सन्तकं, किं नामेते एत्तका जना करिस्सन्ति, भुञ्जित्वा विहारं गन्त्वा निद्दायिस्सन्तेव, इदं पन एको राजपुरिसो लभित्वा किं नाम न करेय्य, अहो नस्सति रञ्ञो सन्तक’’न्ति। जुण्हो चिन्तेसि – ‘‘महन्तं इदं राजत्तनं नाम, को अञ्ञो इदं कातुं सक्खिस्सति? किं राजा नाम सो, यो राजत्तने ठितोपि एवरूपं दानं दातुं न सक्कोती’’ति। भगवा परिसाय अज्झासयं ओलोकेन्तो तेसं द्विन्नं अज्झासयं विदित्वा – ‘‘सचे अज्ज जुण्हस्स अज्झासयेन धम्मकथं कथेमि, काळस्स सत्तधा मुद्धा फलिस्सति । मया खो पन सत्तानुद्दयताय पारमियो पूरिता। जुण्हो अञ्ञस्मिम्पि दिवसे मयि धम्मं कथयन्ते मग्गफलं पटिविज्झिस्सति, इदानि पन काळं ओलोकेस्सामी’’ति रञ्ञो चतुप्पदिकमेव गाथं अभासि –
‘‘न वे कदरिया देवलोकं वजन्ति,
बाला हवे नप्पसंसन्ति दानम्।
धीरो च दानं अनुमोदमानो,
तेनेव सो होति सुखी परत्था’’ति॥ (ध॰ प॰ १७७)।
राजा अनत्तमनो हुत्वा – ‘‘मया महादानं दिन्नं, सत्था च मे मन्दमेव धम्मं कथेसि, नासक्खिं मञ्ञे दसबलस्स चित्तं गहेतु’’न्ति। सो भुत्तपातरासो विहारं गन्त्वा भगवन्तं वन्दित्वा पुच्छि – ‘‘मया, भन्ते, महन्तं दानं दिन्नं, अनुमोदना च मे न महती कता, को नु खो मे, भन्ते, दोसो’’ति? नत्थि, महाराज, तव दोसो, परिसा पन अपरिसुद्धा, तस्मा धम्मं न देसेसिन्ति। कस्मा पन भगवा परिसा न सुद्धाति? सत्था द्विन्नं अमच्चानं परिवितक्कं आरोचेसि। राजा काळं पुच्छि – ‘‘एवं, तात, काळा’’ति? ‘‘एवं, महाराजा’’ति। ‘‘मयि मम सन्तकं ददमाने तव कतरं ठानं रुज्जति, न तं सक्कोमि पस्सितुं, पब्बाजेथ नं मम रट्ठतो’’ति आह। ततो जुण्हं पक्कोसापेत्वा पुच्छि – ‘‘एवं किर, तात, चिन्तेसी’’ति? ‘‘आम, महाराजा’’ति। ‘‘तव चित्तानुरूपमेव होतू’’ति तस्मिंयेव मण्डपे एवं पञ्ञत्तेसुयेव आसनेसु पञ्च भिक्खुसतानि निसीदापेत्वा तायेव खत्तियधीतरो परिवारापेत्वा राजगेहतो धनं गहेत्वा मया दिन्नसदिसमेव सत्त दिवसानि दानं देहीति। सो तथा अदासि। दत्वा सत्तमे दिवसे – ‘‘धम्मं भगवा देसेथा’’ति आह।
सत्था द्विन्नम्पि दानानं अनुमोदनं एकतो कत्वा द्वे महानदियो एकोघपुण्णा कुरुमानो विय महाधम्मदेसनं देसेसि। देसनापरियोसाने जुण्हो सोतापन्नो अहोसि। राजा पसीदित्वा दसबलस्स बाहिरवत्थुं नाम अदासि। एवं अभिनिप्फन्नो खो पन तस्स भगवतो लाभोति वेदितब्बो।
अभिनिप्फन्नो सिलोकोति वण्णगुणकित्तनम्। सोपि भगवतो धम्मचक्कप्पवत्तनतो पट्ठाय अभिनिप्फन्नो। ततो पट्ठाय हि भगवतो खत्तियापि वण्णं कथेन्ति। ब्राह्मणापि गहपतयोपि नागा सुपण्णा गन्धब्बा देवता ब्रह्मानोपि कित्तिं वत्वा – ‘‘इतिपि सो भगवा’’तिआदिना। अञ्ञतित्थियापि वररोजस्स सहस्सं दत्वा समणस्स गोतमस्स अवण्णं कथेहीति उय्योजेसुम्। सो सहस्सं गहेत्वा दसबलं पादतलतो पट्ठाय याव केसन्ता अपलोकयमानो लिक्खामत्तम्पि वज्जं अदिस्वा – ‘‘विप्पकिण्णद्वत्तिंसमहापुरिसलक्खणे असीतिअनुब्यञ्जनविभूसिते ब्यामप्पभापरिक्खित्ते सुफुल्लितपारिच्छत्तकतारागणसमुज्जलितअन्तलिक्खविचित्तकुसुमसस्सिरिकनन्दनवनसदिसे अनवज्जअत्तभावे अवण्णं वदन्तस्स मुखम्पि विपरिवत्तेय्य, मुद्धापि सत्तधा फलेय्य, अवण्णं वत्तुं उपायो नत्थि, वण्णमेव वदिस्सामी’’ति पादतलतो पट्ठाय याव केसन्ता अतिरेकपदसहस्सेन वण्णमेव कथेसि। यमकपाटिहारिये पनेस वण्णो नाम मत्थकं पत्तो। एवं अभिनिप्फन्नो सिलोकोति।
याव मञ्ञे खत्तियाति खत्तिया ब्राह्मणा वेस्सा सुद्दा नागा सुपण्णा यक्खा असुरा देवा ब्रह्मानोति सब्बेव ते सम्पियायमानरूपा हट्ठतुट्ठा विहरन्ति। विगतमदो खो पनाति एत्तका मं जना सम्पियायमानरूपा विहरन्तीति न मदपमत्तो हुत्वा दवादिवसेन आहारं आहारेति, अञ्ञदत्थु विगतमदो खो पन सो भगवा आहारं आहारेति।
यथावादीति यं वाचाय वदति, तदन्वयमेवस्स कायकम्मं होति। यञ्च कायेन करोति, तदन्वयमेवस्स वचीकम्मं होति। कायो वा वाचं, वाचा वा कायं नातिक्कमति, वाचा कायेन, कायो च वाचाय समेति। यथा च –
‘‘वामेन सूकरो होति, दक्खिणेन अजामिगो।
सरेन नेलको होति, विसाणेन जरग्गवो’’ति॥ –
अयं सूकरयक्खो सूकरे दिस्वा सूकरसदिसं वामपस्सं दस्सेत्वा ते गहेत्वा खादति, अजामिगे दिस्वा तंसदिसं दक्खिणपस्सं दस्सेत्वा ते गहेत्वा खादति, नेलकवच्छके दिस्वा वच्छकरवं रवन्तो ते गहेत्वा खादति, गोणे दिस्वा तेसं विसाणसदिसानि विसाणानि मापेत्वा ते दूरतोव – ‘‘गोणो विय दिस्सती’’ति एवं उपगते गहेत्वा खादति। यथा च धम्मिकवायसजातके सकुणेहि पुट्ठो वायसो – ‘‘अहं वातभक्खो, वातभक्खताय मुखं विवरित्वा पाणकानञ्च मरणभयेन एकेनेव पादेन ठितो, तस्मा तुम्हेपि –
‘‘धम्मं चरथ भद्दं वो, धम्मं चरथ ञातयो।
धम्मचारी सुखं सेति, अस्मिं लोके परम्हि चा’’ति॥
सकुणेसु विस्सासं उप्पादेसि, ततो –
‘‘भद्दको वतायं पक्खी, दिजो परमधम्मिको।
एकपादेन तिट्ठन्तो, धम्मो धम्मोति भासती’’ति॥
एवं विस्सासमागते सकुणे खादित्थ। तेन तेसं वाचा कायेन, कायो च वाचाय न समेति, न एवं भगवतो। भगवतो पन वाचा कायेन, कायो च वाचाय समेतियेवाति दस्सेति।
तिण्णा तरिता विचिकिच्छा अस्साति तिण्णविचिकिच्छो। ‘‘कथमिदं कथमिद’’न्ति एवरूपा विगता कथंकथा अस्साति विगतकथंकथो। यथा हि महाजनो – ‘‘अयं रुक्खो, किं रुक्खो नाम, अयं गामो, अयं जनपदो, इदं रट्ठं, किं रट्ठं नाम, कस्मा नु खो अयं रुक्खो उजुक्खन्धो, अयं वङ्कक्खन्धो, कस्मा कण्टको कोचि उजुको होति, कोचि वङ्को, पुप्फं किञ्चि सुगन्धं, किञ्चि दुग्गन्धं, फलं किञ्चि मधुरं, किञ्चि अमधुर’’न्ति सकङ्खोव होति, न एवं सत्था। सत्था हि – ‘‘इमेसं नाम धातूनं उस्सन्नुस्सन्नत्ता इदं एवं होती’’ति विगतकथंकथोव । यथा च पठमज्झानादिलाभीनं दुतियज्झानादीसु कङ्खा होति। पच्चेकबुद्धानम्पि हि सब्बञ्ञुतञ्ञाणे याथावसन्निट्ठानाभावतो वोहारवसेन कङ्खा नाम होतियेव, न एवं बुद्धस्स। सो हि भगवा सब्बत्थ विगतकथंकथोति दस्सेति।
परियोसितसङ्कप्पोति यथा केचि सीलमत्तेन, केचि विपस्सनामत्तेन, केचि पठमज्झानेन…पे॰… केचि नेवसञ्ञानासञ्ञायतनसमापत्तिया, केचि सोतापन्नभावमत्तेन…पे॰… केचि अरहत्तेन, केचि सावकपारमीञाणेन, केचि पच्चेकबोधिञाणेन परियोसितसङ्कप्पा परिपुण्णमनोरथा होन्ति, न एवं मम सत्था। मम पन सत्था सब्बञ्ञुतञ्ञाणेन परियोसितसङ्कप्पोति दस्सेति।
अज्झासयं आदिब्रह्मचरियन्ति करणत्थे पच्चत्तवचनं, अधिकासयेन उत्तमनिस्सयभूतेन आदिब्रह्मचरियेन पोराणब्रह्मचरियभूतेन च अरियमग्गेन तिण्णविचिकिच्छो विगतकथंकथो परियोसितसङ्कप्पोति अत्थो। ‘‘पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झि, तत्थ च सब्बञ्ञुतं पत्तो, बलेसु च वसीभाव’’न्ति हि वचनतो परियोसितसङ्कप्पतापि भगवतो अरियमग्गेनेव निप्फन्नाति।
२९७. यथरिव भगवाति यथा भगवा, एवं एकस्मिं जम्बुदीपतले चतूसु दिसासु चारिकं चरमाना अहो वत चत्तारो जिना धम्मं देसेय्युन्ति पच्चासिसमाना वदन्ति। अथापरे तीसु मण्डलेसु एकतो विचरणभावं आकङ्खमाना तयो सम्मासम्बुद्धाति आहंसु। अपरे – ‘‘दस पारमियो नाम पूरेत्वा चतुन्नं तिण्णं वा उप्पत्ति दुल्लभा, सचे पन एको निबद्धवासं वसन्तो धम्मं देसेय्य, एको चारिकं चरन्तो, एवम्पि जम्बुदीपो सोभेय्य चेव, बहुञ्च हितसुखमधिगच्छेय्या’’ति चिन्तेत्वा अहो वत, मारिसाति आहंसु।
२९८. अट्ठानमेतं अनवकासो यन्ति एत्थ ठानं अवकासोति उभयमेतं कारणाधिवचनमेव। कारणञ्हि तिट्ठति एत्थ तदायत्तवुत्तिताय फलन्ति ठानम्। ओकासो विय चस्स तं तेन विना अञ्ञत्थ अभावतोति अवकासो। यन्ति करणत्थे पच्चत्तम्। इदं वुत्तं होति – ‘‘येन कारणेन एकिस्सा लोकधातुया द्वे बुद्धा एकतो उप्पज्जेय्युं, तं कारणं नत्थी’’ति।
एत्थ च –
‘‘यावता चन्दिमसूरिया, परिहरन्ति दिसा भन्ति विरोचना।
ताव सहस्सधा लोको, एत्थ ते वत्तते वसो’’ति॥ (म॰ नि॰ १.५०३) –
गाथाय एकचक्कवाळमेव एका लोकधातु। ‘‘सहस्सी लोकधातु अकम्पित्था’’ति (अ॰ नि॰ ३.१२६) आगतट्ठाने चक्कवाळसहस्सं एका लोकधातु। ‘‘आकङ्खमानो, आनन्द, तथागतो तिसहस्सिमहासहस्सिलोकधातुं सरेन विञ्ञापेय्य, ओभासेन च फरेय्या’’ति (अ॰ नि॰ ३.८१) आगतट्ठाने तिसहस्सिमहासहस्सी एका लोकधातु। ‘‘अयञ्च दससहस्सी लोकधातू’’ति (म॰ नि॰ ३.२०१) आगतट्ठाने दसचक्कवाळसहस्सानि एका लोकधातु। तं सन्धाय एकिस्सा लोकधातुयाति आह। एत्तकञ्हि जातिखेत्तं नाम। तत्रापि ठपेत्वा इमस्मिं चक्कवाळे जम्बुदीपस्स मज्झिमदेसं न अञ्ञत्र बुद्धा उप्पज्जन्ति जातिखेत्ततो पन परं बुद्धानं उप्पत्तिट्ठानमेव न पञ्ञायति। येनत्थेनाति येन पवारणसङ्गहत्थेन।
सनङ्कुमारकथावण्णना
३००. वण्णेन चेव यससा चाति अलङ्कारपरिवारेन च पुञ्ञसिरिया चाति अत्थो।
३०१. साधु महाब्रह्मेति एत्थ सम्पसादने साधुसद्दो। सङ्खाय मोदामाति जानित्वा मोदाम।
गोविन्दब्राह्मणवत्थुवण्णना
३०४. याव दीघरत्तं महापञ्ञोव सो भगवाति एत्तकन्ति परिच्छिन्दित्वा न सक्का वत्तुं, अथ खो याव दीघरत्तं अतिचिररत्तं महापञ्ञोव सो भगवा। नोति कथं तुम्हे मञ्ञथाति। अथ सयमेवेतं पञ्हं ब्याकातुकामो – ‘‘अनच्छरियमेतं, मारिसा, यं इदानि पारमियो पूरेत्वा बोधिपल्लङ्के तिण्णं मारानं मत्थकं भिन्दित्वा पटिविद्धअसाधारणञाणो सो भगवा महापञ्ञो भवेय्य, किमेत्थ अच्छरियं, अपरिपक्काय पन बोधिया पदेसञाणे ठितस्स सरागादिकालेपि महापञ्ञभावमेव वो, मारिसा, कथेस्सामी’’ति भवपटिच्छन्नकारणं आहरित्वा दस्सेन्तो भूतपुब्बं भोतिआदिमाह।
पुरोहितोति सब्बकिच्चानि अनुसासनपुरोहितो। गोविन्दोति गोविन्दियाभिसेकेन अभिसित्तो , पकतिया पनस्स अञ्ञदेव नामं, अभिसित्तकालतो पट्ठाय ‘‘गोविन्दो’’ति सङ्ख्यं गतो। जोतिपालोति जोतनतो च पालनतो च जोतिपालो। तस्स किर जातदिवसे सब्बावुधानि उज्जोतिंसु। राजापि पच्चूससमये अत्तनो मङ्गलावुधं पज्जलितं दिस्वा भीतो अट्ठासि। गोविन्दो पातोव राजूपट्ठानं गन्त्वा सुखसेय्यं पुच्छि राजा – ‘‘कुतो मे आचरिय, सुखसेय्या’’ति वत्वा तं कारणं आरोचेसि। मा भायि, महाराज, मय्हं पुत्तो जातो, तस्सानुभावेन सकलनगरे आवुधानि पज्जलिंसूति। राजा – ‘‘किं नु खो मे कुमारो पच्चत्थिको भवेय्या’’ति चिन्तेत्वा सुट्ठुतरं भायि। ‘‘किं वितक्केसि महाराजा’’ति च पुट्ठो तमत्थं आरोचेसि। अथ नं गोविन्दो ‘‘मा भायि महाराज, नेसो कुमारो तुम्हाकं दुब्भिस्सति, सकलजम्बुदीपे पन तेन समो पञ्ञाय न भविस्सति, मम पुत्तस्स वचनेन महाजनस्स कङ्खा छिज्जिस्सति, तुम्हाकञ्च सब्बकिच्चानि अनुसासिस्सती’’ति समस्सासेति। राजा तुट्ठो – ‘‘कुमारस्स खीरमूलं होतू’’ति सहस्सं दत्वा ‘‘कुमारं महल्लककाले मम दस्सेथा’’ति आह। कुमारो अनुपुब्बेन वुड्ढिमनुप्पत्तो। जोतितत्ता पनस्स पालनसमत्थताय च जोतिपालोत्वेव नामं अकंसु। तेन वुत्तं – ‘‘जोतनतो च पालनतो च जोतिपालो’’ति।
सम्मा वोस्सज्जित्वाति सम्मा वोस्सज्जित्वा। अयमेव वा पाठो। अलमत्थदसतरोति समत्थो पटिबलो अत्थदसो अलमत्थदसो, तं अलमत्थदसं तिरेतीति अलमत्थदसतरो। जोतिपालस्सेव माणवस्स अनुसासनियाति सोपि जोतिपालंयेव पुच्छित्वा अनुसासतीति दस्सेति।
३०५. भवमत्थु भवन्तं जोतिपालन्ति भोतो जोतिपालस्स भवो वुद्धि विसेसाधिगमो सब्बकल्याणञ्चेव मङ्गलञ्च होतूति अत्थो। सम्मोदनीयं कथन्ति? ‘‘अलं, महाराज, मा चिन्तयि, धुवधम्मो एस सब्बसत्तान’’न्तिआदिना नयेन मरणप्पटिसंयुत्तं सोकविनोदनपटिसन्थारकथं परियोसापेत्वा। मा नो भवं जोतिपालो अनुसासनिया पच्चब्याहासीति मा पटिब्याकासि, ‘‘अनुसासा’’ति वुत्तो – ‘‘नाहं अनुसासामी’’ति नो मा अनुसासनिया पच्चक्खासीति अत्थो। अभिसम्भोसीति संविदहित्वा पट्ठपेसि। मनुस्सा एवमाहंसूति तं पितरा महापञ्ञतरं सब्बकिच्चानि अनुसासन्तं सब्बकम्मे अभिसम्भवन्तं दिस्वा तुट्ठचित्ता गोविन्दो वत, भो, ब्राह्मणो, महागोविन्दो वत, भो, ब्राह्मणोति एवमाहंसु। इदं वुत्तं होति, ‘‘गोविन्दो वत, भो, ब्राह्मणो अहोसि एतस्स पिता; अयं पन महागोविन्दो वत, भो, ब्राह्मणो’’ति।
रज्जसंविभजनवण्णना
३०६. येन ते छ खत्तियाति ये ते ‘‘सहाया’’ति वुत्ता छ खत्तिया, ते किर रेणुस्स एकपितिका कनिट्ठभातरो, तस्मा महागोविन्दो ‘‘अयं अभिसित्तो एतेसं रज्जसंविभागं करेय्य वा न वा, यंनूनाहं ते पटिकच्चेव रेणुस्स सन्तिकं पेसेत्वा पटिञ्ञं गण्हापेय्य’’न्ति चिन्तेन्तो येन ते छ खत्तिया तेनुपसङ्कमि। राजकत्तारोति राजकारका अमच्चा।
३०७. मदनीया कामाति मदकरा पमादकरा कामा। गच्छन्ते गच्छन्ते काले एस अनुस्सरितुम्पि न सक्कुणेय्य, तस्मा आयन्तु भोन्तो आगच्छन्तूति अत्थो।
३०८. सरामहं भोति तदा किर मनुस्सानं सच्चवादिकालो होति, तस्मा ‘‘कदा मया वुत्तं, केन दिट्ठं, केन सुत’’न्ति अभूतं अवत्वा ‘‘सरामहं भो’’ति आह। सम्मोदनीयं कथन्ति किं महाराज देवत्तं गते रञ्ञे मा चिन्तयित्थ, धुवधम्मो एस सब्बसत्तानं, एवंभाविनो सङ्खाराति एवरूपं पटिसन्थारकथम्। सब्बानि सकटमुखानि पट्ठपेसीति सब्बानि छ रज्जानि सकटमुखानि पट्ठपेसि। एकेकस्स रञ्ञो रज्जं तियोजनसतं होति, रेणुस्स रञ्ञो रज्जोसरणपदेसो दसगावुतं, मज्झे पन रेणुस्स रज्जं वितानसदिसं अहोसि। कस्मा एवं पट्ठपेसीति? कालेन कालं राजानं पस्सितुं आगच्छन्ता अञ्ञस्स रज्जं अपीळेत्वा अत्तनो अत्तनो रज्जपदेसेनेव आगमिस्सन्ति चेव गमिस्सन्ति च। पररज्जं ओतिण्णस्स हि – ‘‘भत्तं देथ, गोणं देथा’’ति वदतो मनुस्सा उज्झायन्ति – ‘‘इमे राजानो अत्तनो अत्तनो विजितेन न गच्छन्ति, अम्हाकं पीळं करोन्ती’’ति। अत्तनो विजितेन गच्छन्तस्स ‘‘अम्हाकं सन्तिका इमिना इदञ्चिदञ्च लद्धब्बमेवा’’ति मनुस्सा पीळं न मञ्ञन्ति। इममत्थं चिन्तयित्वा महागोविन्दो ‘‘सम्मोदमाना राजानो चिरं रज्जमनुसासन्तू’’ति एवं पट्ठपेसि।
‘‘दन्तपुरं कलिङ्गानं, अस्सकानञ्च पोतनम्।
माहिस्सति अवन्तीनं, सोवीरानञ्च रोदुकं॥
मिथिला च विदेहानं, चम्पा अङ्गेसु मापिता।
बाराणसी च कासीनं, एते गोविन्दमापिता’’ति॥ –
एतानि सत्त नगरानि महागोविन्देनेव तेसं राजूनं अत्थाय मापितानि।
‘‘सत्तभू ब्रह्मदत्तो च, वेस्सभू भरतो सह।
रेणु द्वे च धतरट्ठा, तदासुं सत्त भारधा’’ति॥ –
इमानि तेसं सत्तन्नम्पि नामानि। तेसु हि एको सत्तभू नाम अहोसि, एको ब्रह्मदत्तो नाम, एको वेस्सभू नाम, एको तेनेव सह भरतो नाम, एको रेणु नाम, द्वे पन धतरट्ठाति इमे सत्त जम्बुदीपतले भारधा महाराजानो अहेसुन्ति।
पठमभाणवारवण्णना निट्ठिता।
कित्तिसद्दअब्भुग्गमनवण्णना
३११. उपसङ्कमिंसूति ‘‘अम्हाकं अयं इस्सरियसम्पत्ति न अञ्ञस्सानुभावेन, महागोविन्दस्सानुभावेन निप्फन्ना। महागोविन्दो अम्हे सत्त राजानो समग्गे कत्वा जम्बुदीपतले पतिट्ठापेसि, पुब्बूपकारिस्स पन न सुकरा पटिकिरिया कातुम्। अम्हे सत्तपि जने एसोयेव अनुसासतु, एतंयेव सेनापतिञ्च पुरोहितञ्च करोम, एवं नो वुद्धि भविस्सती’’ति चिन्तेत्वा उपसङ्कमिंसु। महागोविन्दोपि – ‘‘मया एते समग्गा कता, सचे एतेसं अञ्ञो सेनापति पुरोहितो च भविस्सति, ततो अत्तनो अत्तनो सेनापतिपुरोहितानं वचनं गहेत्वा अञ्ञमञ्ञं भिन्दिस्सन्ति, अधिवासेमि नेसं सेनापतिट्ठानञ्च पुरोहितट्ठानञ्चा’’ति चिन्तेत्वा ‘‘एवं भो’’ति पच्चस्सोसि।
सत्त च ब्राह्मणमहासालेति ‘‘अहं सब्बट्ठानेसु सम्मुखो भवेय्यं वा न वा, यत्थाहं सम्मुखो न भविस्सामि, तत्थेव ते कत्तब्बं करिस्सन्ती’’ति सत्त अनुपुरोहिते ठपेसि। ते सन्धाय इदं वुत्तं – ‘‘सत्त च ब्राह्मणमहासाले’’ति। दिवसस्स द्विक्खत्तुं वा सायं पातो वा नहायन्तीति नहातका। वतचरियपरियोसाने वा नहाता, ततो पट्ठाय ब्राह्मणेहि सद्धिं न खादन्ति न पिवन्तीति नहातका।
३१२. अब्भुग्गच्छीति अभिउग्गच्छि। तदा किर मनुस्सानं ‘‘न ब्रह्मुना सद्धिं अमन्तेत्वा सक्का एवं सकलजम्बुदीपं अनुसासितु’’न्ति निसिन्ननिसिन्नट्ठाने अयमेव कथा पवत्तित्थ। न खो पनाहन्ति महापुरिसो किर – ‘‘अयं मय्हं अभूतो वण्णो उप्पन्नो, वण्णुप्पत्ति खो पन न भारिया, उप्पन्नस्स वण्णस्स रक्खनमेव भारियं, अयञ्च मे अचिन्तेत्वा अमन्तेत्वा करोन्तस्सेव वण्णो उप्पन्नोव, चिन्तेत्वा मन्तेत्वा करोन्तस्स पन वित्थारिकतरो भविस्सती’’ति ब्रह्मदस्सने उपायं परियेसन्तो तं दिस्वा सुतं खो पन मेतन्तिआदिअत्थं परिवितक्केसि।
३१३. येन रेणु राजा तेनुपसङ्कमीति एवं मे अन्तरा दट्ठुकामो वा सल्लपितुकामो वा न भविस्सति, यतो छिन्नपलिबोधो सुखं विहरिस्सामीति पलिबोधुपच्छेदनत्थं उपसङ्कमि, एस नयो सब्बत्थ।
३१६. सादिसियोति समवण्णा समजातिका।
३१७. नवं सन्धागारं कारेत्वाति रत्तिट्ठानदिवाट्ठानचङ्कमनसम्पन्नं वस्सिके चत्तारो मासे वसनक्खमं बहि नळपरिक्खित्तं विचित्तं आवसथं कारेत्वा। करुणं झानं झायीति करुणाय तिकचतुक्कज्झानं झायि, करुणामुखेन पनेत्थ अवसेसापि तयो ब्रह्मविहारा गहिताव। उक्कण्ठना परितस्सनाति झानभूमियं ठितस्स अनभिरतिउक्कण्ठना वा भयपरितस्सना वा नत्थि, ब्रह्मुनो पन आगमनपत्थना आगमनतण्हा अहूति अत्थो।
ब्रह्मुनासाकच्छावण्णना
३१८. भयन्ति चित्तुत्रासभयमेव। अजानन्ताति अजानमाना। कथं जानेमु तं मयन्ति (दी॰ नि॰ २.१७९) मयं किन्ति तं जानाम, अयं कत्थवासिको, किन्नामो, किं गोत्तोतिआदीनं आकारानं केन आकारेन तं धारयामाति अत्थो।
मं वे कुमारं जानन्तीति मं ‘‘कुमारो’’ति ‘‘दहरो’’ति जानन्ति। ब्रह्मलोकेति सेट्ठलोके। सनन्तनन्ति चिरतनं पोराणकम्। अहं सो पोराणकुमारो सनङ्कुमारो नाम ब्रह्माति दस्सेति। एवं गोविन्द जानाहीति गोविन्द पण्डित, त्वं एवं जानाहि, एवं मं धारेहि।
‘‘आसनं उदकं पज्जं, मधुसाकञ्च ब्रह्मुनो।
अग्घे भवन्तं पुच्छाम, अग्घं कुरुतु नो भव’’न्ति॥ –
एत्थ अग्घन्ति अतिथिनो उपनामेतब्बं वुच्चति। तेनेव इदमासनं पञ्ञत्तं, एत्थ निसीदथ, इदं उदकं परिसुद्धं, इतो पानीयं पिवथ, पादे धोवथ, इदं पज्जं पादानं हितत्थाय अभिसङ्खतं तेलं, इतो पादे मक्खेथ, इदं मधुसाकन्ति। बोधिसत्तस्स ब्रह्मचरियं न अञ्ञेसं ब्रह्मचरियसदिसं होति, न सो ‘‘इदं स्वे, इदं ततियदिवसे भविस्सती’’ति सन्निधिं नाम करोति। मधुसाकं पन अलोणं अधूपनं अतक्कं उदकेन सेदितसाकं, तं सन्धायेस – ‘‘इदं परिभुञ्जथा’’ति वदन्तो ‘‘अग्घे भवन्तं पुच्छामा’’तिआदिमाह। इमे सब्बेपि अग्घा ब्रह्मुनो अत्थि। ते अग्घे भवन्तं पुच्छाम। एवं पुच्छन्तानञ्च अग्घं कुरुतु नो भवं, पटिग्गण्हातु नो भवं इदमग्घन्ति वुत्तं होति। किं पनेस – ‘‘इतो एकम्पि ब्रह्मा न भुञ्जती’’ति इदं न जानातीति। नो न जानाति, जानन्तोपि अत्तनो सन्तिके आगतो अतिथि पुच्छितब्बोति वत्तसीसेन पुच्छति।
अथ खो ब्रह्मा – ‘‘किं नु खो पण्डितो मम परिभोगकरणाभावं ञत्वा पुच्छति, उदाहु कोहञ्ञे ठत्वा पुच्छती’’ति समन्नाहरन्तो ‘‘वत्तसीसे ठितो पुच्छती’’ति ञत्वा पटिग्गण्हितुं दानि मे वट्टतीति पटिग्गण्हाम ते अग्घं, यं त्वं गोविन्द भाससीति आह। यं त्वं गोविन्द भाससि – ‘‘इदमासनं पञ्ञत्तं, एत्थ निसीदथा’’तिआदि, तत्र ते मयं आसने निसिन्ना नाम होम, पानीयं पीता नाम होम, पादापि मे धोता नाम होन्तु, तेलेनपि मक्खिता नाम होन्तु, उदकसाकम्पि परिभुत्तं नाम होतु, तया दिन्नं अधिवासितकालतो पट्ठाय यं यं त्वं भाससि, तं तं मया पटिग्गहितमेव होति। तेन वुत्तं – ‘‘पटिग्गण्हाम ते अग्घं, यं त्वं गोविन्द भाससी’’ति। एवं पन अग्घं पटिग्गण्हित्वा पञ्हस्स ओकासं करोन्तो दिट्ठधम्महितत्थायातिआदिमाह।
कङ्खी अकङ्खिं परवेदियेसूति अहं सविचिकिच्छो भवन्तं परेन सयं अभिसङ्खतत्ता परस्स पाकटेसु परवेदियेसु पञ्हेसु निब्बिचिकिच्छम्।
हित्वा ममत्तन्ति इदं मम, इदं ममाति उपकरणतण्हं चजित्वा। मनुजेसूति सत्तेसु, मनुजेसु यो कोचि मनुजो ममत्तं हित्वाति अत्थो। एकोदिभूतोति एकीभूतो, एको तिट्ठन्तो एको निसीदन्तोति। वचनत्थो पनेत्थ एको उदेति पवत्ततीति एकोदि, तादिसो भूतोति एकोदिभूतो । करुणेधिमुत्तोति करुणाझाने अधिमुत्तो, तं झानं निब्बत्तेत्वाति अत्थो। निरामगन्धोति विस्सगन्धविरहितो। एत्थ ठितोति एतेसु धम्मेसु ठितो। एत्थ च सिक्खमानोति एतेसु धम्मेसु सिक्खमानो। अयमेत्थ सङ्खेपो, वित्थारो पन उपरि महागोविन्देन च ब्रह्मुना च वुत्तोयेव।
३२०. तत्थ एते अविद्वाति एते आमगन्धे अहं अविद्वा, न जानामीति अत्थो। इध ब्रूहि धीराति ते मे त्वं इध धीर पण्डित, ब्रूहि, वद। केनावटा वाति पजा कुरुतूति कतमेन किलेसावरणेन आवरिता पजा पूतिका वायति। आपायिकाति अपायूपगा। निवुतब्रह्मलोकाति निवुतो पिहितो ब्रह्मलोको अस्साति निवुतब्रह्मलोको। कतमेन किलेसेन पजाय ब्रह्मलोकूपगो मग्गो निवुतो पिहितो पटिच्छन्नोति पुच्छति।
कोधो मोसवज्जं निकति च दुब्भोति कुज्झनलक्खणो कोधो च, परविसंवादनलक्खणो मुसावादो च, सदिसं दस्सेत्वा वञ्चनलक्खणा निकति च, मित्तदुब्भनलक्खणो दुब्भो च। कदरियता अतिमानो उसूयाति थद्धमच्छरियलक्खणा कदरियता च, अतिक्कमित्वा मञ्ञनलक्खणो अतिमानो च, परसम्पत्तिखीयनलक्खणा उसूया च। इच्छा विविच्छा परहेठना चाति तण्हालक्खणा इच्छा च, मच्छरियलक्खणा विविच्छा च, विहिंसालक्खणा परहेठना च। लोभो च दोसो च मदो च मोहोति यत्थ कत्थचि लुब्भनलक्खणो लोभो च, दुस्सनलक्खणो दोसो च, मज्जनलक्खणो मदो च, मुय्हनलक्खणो मोहो च। एतेसु युत्ता अनिरामगन्धाति एतेसु चुद्दससु किलेसेसु युत्ता पजा निरामगन्धा न होति, आमगन्धा सकुणपगन्धा पूतिगन्धायेवाति वदति। आपायिका निवुतब्रह्मलोकाति एसा पन आपायिका चेव होति, पटिच्छन्नब्रह्मलोकमग्गा चाति। इदं पन सुत्तं कथेन्तेन आमगन्धसुत्तेन दीपेत्वा कथेतब्बं, आमगन्धसुत्तम्पि इमिना दीपेत्वा कथेतब्बम्।
ते न सुनिम्मदयाति ते आमगन्धा सुनिम्मदया सुखेन निम्मदेतब्बा पहातब्बा न होन्ति, दुप्पजहा दुज्जयाति अत्थो। यस्स दानि भवं गोविन्दो कालं मञ्ञतीति ‘‘यस्सा पब्बज्जाय भवं गोविन्दो कालं मञ्ञति, अयमेव होतु, एवं सति मय्हम्पि तव सन्तिके आगमनं स्वागमनं भविस्सति, कथितधम्मकथा सुकथिता भविस्सति, त्वं तात सकलजम्बुदीपे अग्गपुरिसो दहरो पठमवये ठितो, एवं महन्तं नाम सम्पत्तिसिरिविलासं पहाय तव पब्बजनं नाम गन्धहत्थिनो अयबन्धनं छिन्दित्वा गमनं विय अतिउळारं, बुद्धतन्ति नामेसा’’ति महापुरिसस्स दळ्हीकम्मं कत्वा ब्रह्मा सनङ्कुमारो ब्रह्मलोकमेव गतो।
रेणुराजआमन्तनावण्णना
३२१. महापुरिसोपि ‘‘मम इतोव निक्खमित्वा पब्बजनं नाम न युत्तं, अहं राजकुलस्स अत्थं अनुसासामि, तस्मा रञ्ञो आरोचेस्सामि। सचे सोपि पब्बजिस्सति, सुन्दरमेव। नो चे पब्बजिस्सति, पुरोहितट्ठानं निय्यातेत्वा अहं पब्बजिस्सामी’’ति चिन्तेत्वा राजानं उपसङ्कमि, तेन वुत्तं – ‘‘अथ खो भो महागोविन्दो,…पे॰… नाहं पोरोहच्चे रमे’’ति।
तत्थ त्वं पजानस्सु रज्जेनाति तव रज्जेन त्वमेव जानाहि। नाहं पोरोहिच्चे रमेति अहं पुरोहितभावे न रमामि, उक्कण्ठितोस्मि, अञ्ञं अनुसासकं जानाहि, नाहं पोरोहिच्चे रमेति।
अथ राजा – ‘‘धुवं चत्तारो मासे पटिसल्लीनस्स ब्राह्मणस्स गेहे भोगा मन्दा जाता’’ति चिन्तेत्वा धनेन निमन्तेन्तो – ‘‘सचे ते ऊनं कामेहि। अहं परिपूरयामि ते’’ति वत्वा पुन – ‘‘किन्नु खो एस एकको विहरन्तो केनचि विहिंसितो भवेय्या’’ति चिन्तेत्वा,
‘‘यो तं हिंसति वारेमि, भूमिसेनापति अहम्।
तुवं पिता अहं पुत्तो, मा नो गोविन्द पाजही’’ति॥ –
आह । तस्सत्थो – यो तं हिंसति, तं वारेमि, केवलं तुम्हे ‘‘असुको’’ति आचिक्खथ, अहमेत्थ कत्तब्बं जानिस्सामीति। भूमिसेनापति अहन्ति अथ वा अहं पथविया सामी, स्वाहं इमं रज्जं तुम्हेयेव पटिच्छापेस्सामि। तुवं पिता अहं पुत्तोति त्वं पितिट्ठाने ठस्ससि, अहं पुत्तट्ठाने। सो त्वं मम मनं हरित्वा अत्तनोयेव मनं गोविन्द, पाजेहि; यथा इच्छसि तथा पवत्तस्सु। अहं पन तव मनंयेव अनुवत्तन्तो तया दिन्नपिण्डं परिभुञ्जन्तो तं असिचम्महत्थो वा उपट्ठहिस्सामि, रथं वा ते पाजेस्सामि। ‘‘मा नो गोविन्द, पजही’’ति वा पाठो । तस्सत्थो – त्वं पितिट्ठाने तिट्ठ, अहं पुत्तट्ठाने ठस्सामि। मा नो त्वं भो गोविन्द, पजहि, मा परिच्चजीति। अथ महापुरिसो यं राजा चिन्तेसि, तस्स अत्तनि अभावं दस्सेन्तो –
‘‘न मत्थि ऊनं कामेहि, हिंसिता मे न विज्जति।
अमनुस्सवचो सुत्वा, तस्माहं न गहे रमे’’ति॥ –
आह। तत्थ न मत्थीति न मे अत्थि। गहेति गेहे। अथ नं राजा पुच्छि –
‘‘अमनुस्सो कथं वण्णो, किं ते अत्थं अभासथ।
यञ्च सुत्वा जहासि नो, गेहे अम्हे च केवली’’ति॥
तत्थ जहासि नो, गेहे अम्हे च केवलीति ब्राह्मणस्स सम्पत्तिभरिते गेहे सङ्गहवसेन अत्तनो गेहे करोन्तो यं सुत्वा अम्हाकं गेहे च अम्हे च केवली सब्बे अपरिसेसे जम्बुदीपवासिनो जहासीति वदति।
अथस्स आचिक्खन्तो महापुरिसो उपवुत्थस्स मे पुब्बेतिआदिमाह। तत्थ उपवुत्थस्साति चत्तारो मासे एकीभावं उपगन्त्वा वुत्थस्स। यिट्ठकामस्स मे सतोति यजितुकामस्स मे समानस्स। अग्गि पज्जलितो आसि, कुसपत्तपरित्थतोति कुसपत्तेहि परित्थतो सप्पिदधिमधुआदीनि पक्खिपित्वा अग्गि जलयितुमारद्धो आसि, एवं अग्गिं जालेत्वा ‘‘महाजनस्स दानं दस्सामी’’ति एवं चिन्तेत्वा ठितस्स ममाति अयमेत्थ अत्थो।
सनन्तनोति सनङ्कुमारो ब्रह्मा। ततो राजा सयम्पि पब्बजितुकामो हुत्वा सद्दहामीतिआदिमाह। तत्थ कथं वत्तेथ अञ्ञथाति कथं तुम्हे अञ्ञथा वत्तिस्सथ। ते तं अनुवत्तिस्सामाति ते मयम्पि तुम्हेयेव अनुवत्तिस्साम, अनुपब्बजिस्सामाति अत्थो। ‘‘अनुवजिस्सामा’’तिपि पाठो, तस्स अनुगच्छिस्सामाति अत्थो। अकाचोति निक्काचो अकक्कसो। गोविन्दस्सानुसासनेति तव गोविन्दस्स सासने। भवन्तं गोविन्दमेव सत्थारं करित्वा चरिस्सामाति वदति।
छ खत्तियआमन्तनावण्णना
३२२. येन ते छ खत्तिया तेनुपसङ्कमीति रेणुं राजानं ‘‘साधु महाराज रज्जं नाम मातरं पितरं भातिभगिनीआदयोपि मारेत्वा गण्हन्तेसु सत्तेसु एवं महन्तं रज्जसिरिं पहाय पब्बजितुकामेन उळारं महाराजेन कत’’न्ति उपत्थम्भेत्वा दळ्हतरमस्स उस्साहं कत्वा उपसङ्कमि । एवं समचिन्तेसुन्ति रञ्ञो चिन्तितनयेनेव कदाचि ब्राह्मणस्स भोगा परिहीना भवेय्युन्ति मञ्ञमाना समचिन्तेसुम्। धनेन सिक्खेय्यामाति उपलापेय्याम सङ्गण्हेय्याम। तावतकं आहरीयतन्ति तावतकं आहरापियतु गण्हियतु, यत्तकं इच्छथ, तत्तकं गण्हथाति वुत्तं होति। भवन्तानंयेव वाहसाति भवन्ते पच्चयं कत्वा, तुम्हेहि दिन्नत्तायेव पहूतं सापतेय्यं जातम्।
३२३. सचे जहथ कामानीति सचे वत्थुकामे च किलेसकामे च परिच्चजथ। यत्थ सत्तो पुथुज्जनोति येसु कामेसु पुथुज्जनो सत्तो लग्गो लग्गितो। आरम्भव्हो दळ्हा होथाति एवं सन्ते वीरियं आरभथ, असिथिलपरक्कमतं अधिट्ठाय दळ्हा भवथ। खन्तीबलसमाहिताति खन्तिबलेन समन्नागता भवथाति राजूनं उस्साहं जनेति।
एस मग्गो उजुमग्गोति एस करुणाझानमग्गो उजुमग्गो नाम। एस मग्गो अनुत्तरोति एसेव ब्रह्मलोकूपपत्तिया असदिसमग्गो उत्तममग्गो नाम। सद्धम्मो सब्भि रक्खितोति एसो एव च बुद्धपच्चेकबुद्धसावकेहि सब्भिरक्खितधम्मो नाम। इति करुणाझानस्स वण्णभणनेनापि तेसं अनिवत्तनत्थाय दळ्हीकम्ममेव करोति।
को नु खो पन भो जानाति जीवितानन्ति भो जीवितं नाम उदकपुप्फुळूपमं तिणग्गे उस्सावबिन्दूपमं तङ्खणविद्धंसनधम्मं, तस्स को गतिं जानाति, किस्मिं खणे भिज्जिस्सति? गमनीयो सम्परायोति परलोको पन अवस्सं गन्तब्बोव, तत्थ पण्डितेन कुलपुत्तेन मन्तायं बोद्धब्बम्। मन्ता वुच्चति पञ्ञा, ताय मन्तेतब्बं बुज्झितब्बं, उपपरिक्खितब्बञ्च जानितब्बञ्चाति अत्थो। करणत्थे वा भुम्मम्। मन्तायं बोद्धब्बन्ति मन्ताय बुज्झितब्बं, ञाणेन जानितब्बन्ति अत्थो। किं बुज्झितब्बं? जीवितस्स दुज्जानता, सम्परायस्स च अवस्सं गमनीयता, बुज्झित्वा च पन सब्बपलिबोधे छिन्दित्वा कत्तब्बं कुसलं चरितब्बं ब्रह्मचरियम्। कस्मा? यस्मा नत्थि जातस्स अमरणम्।
ब्राह्मणमहासालादीनं आमन्तनावण्णना
३२४. अप्पेसक्खा च अप्पलाभा चाति भो पब्बज्जा नाम अप्पयसा चेव, पब्बजितकालतो पट्ठाय हि रज्जं पहाय पब्बजितं विहेठेत्वा विहेठेत्वा लामकं अनाथं कत्वाव कथेन्ति। अप्पलाभा च, सकलगामं चरित्वापि अज्झोहरणीयं दुल्लभमेव। इदं पन ब्रह्मञ्ञं महेसक्खञ्च महायसत्ता, महालाभञ्च लाभसक्कारसम्पन्नत्ता। भवञ्हि एतरहि सकलजम्बुदीपे अग्गपुरोहितो सब्बत्थ अग्गासनं अग्गोदकं अग्गभत्तं अग्गगन्धं अग्गमालं लभतीति।
राजाव रञ्ञन्ति अहञ्हि भो एतरहि पकतिरञ्ञं मज्झे चक्कवत्तिराजा विय। ब्रह्माव ब्रह्मानन्ति पकतिब्रह्मानं मज्झे महाब्रह्मसदिसो। देवताव गहपतिकानन्ति अवसेसगहपतिकानं पनम्हि सक्कदेवराजसदिसो।
भरियानं आमन्तनावण्णना
३२५. चत्तारीसा भरिया सादिसियोति सादिसियोव चत्तारीसा भरिया, अञ्ञा पनस्स तीसु वयेसु नाटकित्थियो बहुकायेव।
महागोविन्दपब्बज्जावण्णना
३२६. चारिकं चरतीति गामनिगमपटिपाटिया चारिकं चरति, गतगतट्ठाने बुद्धकोलाहलं विय होति। मनुस्सा ‘‘महागोविन्दपण्डितो किर आगच्छती’’ति सुत्वा पुरेतरमेव मण्डपं कारेत्वा मग्गं अलङ्करित्वा पच्चुग्गन्त्वा गण्हित्वा एन्ति, महालाभसक्कारो महोघो विय अज्झोत्थरन्तो उप्पज्जि। सत्तपुरोहितस्साति सत्तन्नं राजूनं पुरोहितस्स। इति यथा एतरहि एवरूपेसु वा ठानेसु किस्मिञ्चिदेव दुक्खे उप्पन्ने ‘‘नमो बुद्धस्सा’’ति वदन्ति, एवं तदा ‘‘नमत्थु महागोविन्दस्स ब्राह्मणस्स, नमत्थु सत्तपुरोहितस्सा’’ति वदन्ति।
३२७. मेत्तासहगतेनातिआदिना नयेन पाळियं ब्रह्मविहाराव आगता, महापुरिसो पन सब्बापि अट्ठ समापत्तियो च पञ्च च अभिञ्ञायो निब्बत्तेसि। सावकानञ्च ब्रह्मलोकसहब्यताय मग्गं देसेसीति ब्रह्मलोके ब्रह्मुना सहभावाय मग्गं कथेसि।
३२८. सब्बेनसब्बन्ति ये अट्ठ च समापत्तियो पञ्च च अभिञ्ञायो निब्बत्तेसुम्। ये न सब्बेन सब्बं सासनं आजानिंसूति ये अट्ठसु समापत्तीसु एकसमापत्तिम्पि न जानिंसु, न सक्खिंसु निब्बत्तेतुम्। अमोघाति सविपाका। अवञ्झाति न वञ्झा। सब्बनिहीनं पसवन्ति गन्धब्बकायं पसवि। सफलाति अवसेसदेवलोकूपपत्तीहि सात्था। सउद्रयाति ब्रह्मलोकूपपत्तिया सवुड्ढि।
३२९. सरामहन्ति सरामि अहं पञ्चसिख, इमिना किर पदेन अयं सुत्तन्तो बुद्धभासितो नाम जातो। न निब्बिदायाति न वट्टे निब्बिन्दनत्थाय। न विरागायाति न वट्टे विरागत्थाय। न निरोधायाति न वट्टस्स निरोधत्थाय। न उपसमायाति न वट्टस्स उपसमनत्थाय। न अभिञ्ञायाति न वट्टं अभिजाननत्थाय। न सम्बोधायाति न किलेसनिद्दाविगमेन वट्टतो पबुज्झनत्थाय। न निब्बानायाति न अमतनिब्बानत्थाय।
एकन्तनिब्बिदायाति एकन्तमेव वट्टे निब्बिन्दनत्थाय। एत्थ पन निब्बिदायाति विपस्सना। विरागायाति मग्गो। निरोधाय उपसमायाति निब्बानम्। अभिञ्ञाय सम्बोधायाति मग्गो। निब्बानायाति निब्बानमेव। एवं एकस्मिं ठाने विपस्सना, तीसु मग्गो, तीसु निब्बानं वुत्तन्ति एवं ववत्थानकथा वेदितब्बा। परियायेन पन सब्बानिपेतानि मग्गवेवचनानिपि निब्बानवेवचनानिपि होन्तियेव। सम्मादिट्ठिआदीसु यं वत्तब्बं, तं विसुद्धिमग्गे सच्चवण्णनायं वुत्तमेव।
३३०. ये न सब्बेनसब्बन्ति ये चत्तारोपि अरियमग्गे परिपूरेतुं न जानन्ति, तीणि वा द्वे वा एकं वा निब्बत्तेन्ति। सब्बेसंयेव इमेसं कुलपुत्तानन्ति ब्रह्मचरियचिण्णकुलपुत्तानम्। अमोघा…पे॰… सफला सउद्रयाति अरहत्तनिकूटेन देसनं निट्ठापेसि।
भगवन्तं अभिवादेत्वा पदक्खिणं कत्वाति (दी॰ नि॰ २.१८८) भगवतो धम्मदेसनं चित्तेन सम्पटिच्छन्तो अभिनन्दित्वा वाचाय पसंसमानो अनुमोदित्वा महन्तं अञ्जलिं सिरस्मिं पतिट्ठपेत्वा पसन्नलाखारसे निमुज्जमानो विय दसबलस्स छब्बण्णरस्मिजालन्तरं पविसित्वा चतूसु ठानेसु वन्दित्वा तिक्खत्तुं पदक्खिणं कत्वा भगवन्तं अभित्थवन्तो अभित्थवन्तो सत्थु पुरतो अन्तरधायित्वा अत्तनो देवलोकमेव अगमासीति।
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायम्
महागोविन्दसुत्तवण्णना निट्ठिता।