०५. जनवसभसुत्तवण्णना

५. जनवसभसुत्तवण्णना

नातिकियादिब्याकरणवण्णना

२७३-२७५. एवं मे सुतन्ति जनवसभसुत्तम्। तत्रायं अनुत्तानपदवण्णना – परितो परितो जनपदेसूति समन्ता समन्ता जनपदेसु। परिचारकेति बुद्धधम्मसङ्घानं परिचारके। उपपत्तीसूति ञाणगतिपुञ्ञानं उपपत्तीसु। कासिकोसलेसूति कासीसु च कोसलेसु च, कासिरट्ठे च कोसलरट्ठे चाति अत्थो। एस नयो सब्बत्थ। अङ्गमगधयोनककम्बोजअस्सकअवन्तिरट्ठेसु पन छसु न ब्याकरोति। इमेसं पन सोळसन्नं महाजनपदानं पुरिमेसु दससुयेव ब्याकरोति। नातिकियाति नातिकगामवासिनो।
तेनाति तेन अनागामिआदिभावेन। सुत्वाति सब्बञ्ञुतञ्ञाणेन परिच्छिन्दित्वा ब्याकरोन्तस्स भगवतो पञ्हाब्याकरणं सुत्वा तेसं अनागामिआदीसु निट्ठङ्गता हुत्वा। तेन अनागामिआदिभावेन अत्तमना अहेसुम्। अट्ठकथायं पन तेनाति ते नातिकियाति वुत्तम्। एतस्मिं अत्थे न-कारो निपातमत्तं होति।

आनन्दपरिकथावण्णना

२७७. भगवन्तं कित्तयमानरूपोति अहो बुद्धो, अहो धम्मो, अहो सङ्घो; अहो धम्मो स्वाक्खातोति एवं कित्तयन्तोव कालमकासि। बहुजनो पसीदेय्याति अम्हाकं पिता माता भाता भगिनी पुत्तो धीता सहायको, तेन अम्हेहि सद्धिं एकतो भुत्ता, एकतो सयिता, तस्स इदञ्चिदञ्च मनापं अकरिम्ह, सो किर अनागामी सकदागामी सोतापन्नो; अहो साधु, अहो सुट्ठूति एवं बहुजनो पसादं आपज्जेय्य।
२७८. गतिन्ति ञाणगतिम्। अभिसम्परायन्ति ञाणाभिसम्परायमेव। अद्दसा खोति कित्तके जने अद्दस? चतुवीसतिसतसहस्सानि।
२७९. उपसन्तपदिस्सोति उपसन्तदस्सनो। भातिरिवाति अतिविय भाति, अतिविय विरोचति। इन्द्रियानन्ति मनच्छट्ठानं इन्द्रियानम्। अद्दसं खो अहं आनन्दाति नेव दस, न वीसति, न सतं, न सहस्सं, अनूनाधिकानि चतुवीसतिसतसहस्सानि अद्दसन्ति आह।

जनवसभयक्खवण्णना

२८०. दिस्वा पन मे एत्तको जनो मं निस्साय दुक्खा पमुत्तोति बलवसोमनस्सं उप्पज्जि, चित्तं पसीदि, चित्तस्स पसन्नत्ता चित्तसमुट्ठानं लोहितं पसीदि, लोहितस्स पसन्नत्ता मनच्छट्ठानि इन्द्रियानि पसीदिंसूति सब्बमिदं वत्वा अथ खो आनन्दातिआदिमाह। तत्थ यस्मा सो भगवतो धम्मकथं सुत्वा दससहस्साधिकस्स जनसतसहस्सस्स जेट्ठको हुत्वा सोतापन्नो जातो, तस्मा जनवसभोतिस्स नामं अहोसि।
इतो सत्ताति इतो देवलोका चवित्वा सत्त। ततो सत्ताति ततो मनुस्सलोका चवित्वा सत्त। संसारानि चतुद्दसाति सब्बापि चतुद्दसखन्धपटिपाटियो। निवासमभिजानामीति जातिवसेन निवासं जानामि। यत्थ मे वुसितं पुरेति यत्थ देवेसु च वेस्सवणस्स सहब्यतं उपगतेन मनुस्सेसु च राजभूतेन इतो अत्तभावतो पुरेयेव मया वुसितम्। पुरे एवं वुसितत्ता एव च इदानि सोतापन्नो हुत्वा तीसु वत्थूसु बहुं पुञ्ञं कत्वा तस्सानुभावेन उपरि निब्बत्तितुं समत्थोपि दीघरत्तं वुसितट्ठाने निकन्तिया बलवताय एत्थेव निब्बत्तो।
२८१. आसा च पन मे सन्तिट्ठतीति इमिनाहं सोतापन्नोति न सुत्तप्पमत्तोव हुत्वा कालं वीतिनामेसिम्। सकदागामिमग्गत्थाय पन मे विपस्सना आरद्धा। अज्जेव अज्जेव पटिविज्झिस्सामीति एवं सउस्साहो विहरामीति दस्सेति। यदग्गेति लट्ठिवनुय्याने पठमदस्सने सोतापन्नदिवसं सन्धाय वदति। तदग्गे अहं, भन्ते, दीघरत्तं अविनिपातो अविनिपातं सञ्जानामीति तंदिवसं आदिं कत्वा, अहं, भन्ते, पुरिमं चतुद्दसअत्तभावसङ्खातं दीघरत्तं अविनिपातो लट्ठिवनुय्याने सोतापत्तिमग्गवसेन अधिगतं अविनिपातधम्मतं सञ्जानामीति अत्थो। अनच्छरियन्ति अनुअच्छरियम्। चिन्तयमानं पुनप्पुनं अच्छरियमेविदं यं केनचिदेव करणीयेन गच्छन्तो भगवन्तं अन्तरामग्गे अद्दसम्। इदम्पि अच्छरियं यञ्च वेस्सवणस्स महाराजस्स सयंपरिसाय भासतो भगवतो दिट्ठसदिसमेव सम्मुखा सुतम्। द्वे पच्चयाति अन्तरामग्गे दिट्ठभावो च वेस्सवणस्स सम्मुखा सुतं आरोचेतुकामता च।

देवसभावण्णना

२८२. सन्निपतिताति कस्मा सन्निपतिता? ते किर चतूहि कारणेहि सन्निपतन्ति। वस्सूपनायिकसङ्गहत्थं, पवारणासङ्गहत्थं, धम्मसवनत्थं, पारिच्छत्तककीळानुभवनत्थन्ति। तत्थ स्वे वस्सूपनायिकाति आसाळ्हीपुण्णमाय द्वीसु देवलोकेसु देवा सुधम्माय देवसभाय सन्निपतित्वा मन्तेन्ति असुकविहारे एको भिक्खु वस्सूपगतो, असुकविहारे द्वे तयो चत्तारो पञ्च दस वीसति तिंसं चत्तालीसं पञ्ञासं सतं सहस्सं भिक्खू वस्सूपगता, एत्थेत्थ ठाने अय्यानं आरक्खं सुसंविहितं करोथाति एवं वस्सूपनायिकसङ्गहो कतो होति।
तदापि एतेनेव कारणेन सन्निपतिता। इदं तेसं होति आसनस्मिन्ति इदं तेसं चतुन्नं महाराजानं आसनं होति। एवं तेसु निसिन्नेसु अथ पच्छा अम्हाकं आसनं होति।
येनत्थेनाति येन वस्सूपनायिकत्थेन। तं अत्थं चिन्तयित्वा तं अत्थं मन्तयित्वाति तं अरञ्ञवासिनो भिक्खुसङ्घस्स आरक्खत्थं चिन्तयित्वा। एत्थेत्थ वुट्ठभिक्खुसङ्घस्स आरक्खं संविदहथाति चतूहि महाराजेहि सद्धिं मन्तेत्वा। वुत्तवचनापि तन्ति तेत्तिंस देवपुत्ता वदन्ति, महाराजानो वुत्तवचना नाम। तथा तेत्तिंस देवपुत्ता पच्चानुसासन्ति, इतरे पच्चानुसिट्ठवचना नाम। पदद्वयेपि पन तन्ति निपातमत्तमेव। अविपक्कन्ताति अगता।
२८३. उळारोति विपुलो महा। देवानुभावन्ति या सा सब्बदेवतानं वत्थालङ्कारविमानसरीरानं पभा द्वादस योजनानि फरति। महापुञ्ञानं पन सरीरप्पभा योजनसतं फरति। तं देवानुभावं अतिक्कमित्वा।
ब्रह्मुनो हेतं पुब्बनिमित्तन्ति यथा सूरियस्स उदयतो एतं पुब्बङ्गमं एतं पुब्बनिमित्तं यदिदं अरुणुग्गं, एवमेव ब्रह्मुनोपि एतं – ‘‘पुब्बनिमित्त’’न्ति दीपेति।

सनङ्कुमारकथावण्णना

२८४. अनभिसम्भवनीयोति अपत्तब्बो, न तं देवा तावतिंसा पस्सन्तीति अत्थो। चक्खुपथस्मिन्ति चक्खुपसादे आपाथे वा। सो देवानं चक्खुस्स आपाथे सम्भवनीयो पत्तब्बो न होति, न अभिभवतीति वुत्तं होति। हेट्ठा हेट्ठा हि देवता उपरूपरि देवानं ओळारिकं कत्वा मापितमेव अत्तभावं पस्सितुं सक्कोन्ति, वेदपटिलाभन्ति तुट्ठिपटिलाभम्। अधुनाभिसित्तो रज्जेनाति सम्पति अभिसित्तो रज्जेन। अयं पनत्थो दुट्ठगामणिअभयवत्थुना दीपेतब्बो –
सो किर द्वत्तिंस दमिळराजानो विजित्वा अनुराधपुरे पत्ताभिसेको तुट्ठसोमनस्सेन मासं निद्दं न लभि, ततो – ‘‘निद्दं न लभामि, भन्ते’’ति भिक्खुसङ्घस्स आचिक्खि। तेन हि, महाराज, अज्ज उपोसथं अधिट्ठाहीति। सो च उपोसथं अधिट्ठासि। सङ्घो गन्त्वा – ‘‘चित्तयमकं सज्झायथा’’ति अट्ठ आभिधम्मिकभिक्खू पेसेसि। ते गन्त्वा – ‘‘निपज्ज त्वं, महाराजा,’’ति वत्वा सज्झायं आरभिंसु। राजा सज्झायं सुणन्तोव निद्दं ओक्कमि। थेरा – राजानं मा पबोधयित्थाति पक्कमिंसु। राजा दुतियदिवसे सूरियुग्गमने पबुज्झित्वा थेरे अपस्सन्तो – ‘‘कुहिं अय्या’’ति पुच्छि। तुम्हाकं निद्दोक्कमनभावं ञत्वा गताति। नत्थि, भो, मय्हं अय्यकस्स दारकानं अजाननकभेसज्जं नाम, याव निद्दाभेसज्जम्पि जानन्ति येवाति आह।
पञ्चसिखोति पञ्चसिखगन्धब्बसदिसो हुत्वा। पञ्चसिखगन्धब्बदेवपुत्तस्स किर सब्बदेवता अत्तभावं ममायन्ति। तस्मा ब्रह्मापि तादिसंयेव अत्तभावं निम्मिनित्वा पातुरहोसि। पल्लङ्केन निसीदीति पल्लङ्कं आभुजित्वा निसीदि।
विस्सट्ठोति सुमुत्तो अपलिबुद्धो। विञ्ञेय्योति अत्थविञ्ञापनो। मञ्जूति मधुरो मुदु। सवनीयोति सोतब्बयुत्तको कण्णसुखो। बिन्दूति एकग्घनो। अविसारीति सुविसदो अविप्पकिण्णो। गम्भीरोति नाभिमूलतो पट्ठाय गम्भीरसमुट्ठितो, न जिव्हादन्तओट्ठतालुमत्तप्पहारसमुट्ठितो। एवं समुट्ठितो हि अमधुरो च होति, न च दूरं सावेति। निन्नादीति महामेघमुदिङ्गसद्दो विय निन्नादयुत्तो। अपिचेत्थ पच्छिमं पच्छिमं पदं पुरिमस्स पुरिमस्स अत्थोयेवाति वेदितब्बो। यथापरिसन्ति यत्तका परिसा, तत्तकमेव विञ्ञापेति। अन्तो परिसायं येवस्स सद्दो सम्परिवत्तति, न बहिद्धा विधावति। ये हि केचीति आदि बहुजनहिताय पटिपन्नभावदस्सनत्थं वदति। सरणं गताति न यथा वा तथा वा सरणं गते सन्धाय वदति। निब्बेमतिकगहितसरणे पन सन्धाय वदति। गन्धब्बकायं परिपूरेन्तीति गन्धब्बदेवगणं परिपूरेन्ति। इति अम्हाकं सत्थु लोके उप्पन्नकालतो पट्ठाय छ देवलोकादीसु पिट्ठं कोट्टेत्वा पूरितनाळि विय सरवननळवनं विय च निरन्तरं जातपरिसाति आह।

भावितइद्धिपादवण्णना

२८७. यावसुपञ्ञत्ता चिमे तेन भगवताति तेन मय्हं सत्थारा भगवता याव सुपञ्ञत्ता याव सुकथिता। इद्धिपादाति एत्थ इज्झनट्ठेन इद्धि, पतिट्ठानट्ठेन पादाति वेदितब्बा। इद्धिपहुतायाति इद्धिपहोनकताय। इद्धिविसवितायाति इद्धिविपज्जनभावाय, पुनप्पुनं आसेवनवसेन चिण्णवसितायाति वुत्तं होति। इद्धिविकुब्बनतायाति इद्धिविकुब्बनभावाय, नानप्पकारतो कत्वा दस्सनत्थाय। छन्दसमाधिप्पधानसङ्खारसमन्नागतन्तिआदीसु छन्दहेतुको छन्दाधिको वा समाधि छन्दसमाधि, कत्तुकम्यताछन्दं अधिपतिं करित्वा पटिलद्धसमाधिस्सेतं अधिवचनम्। पधानभूता सङ्खारा पधानसङ्खारा। चतुकिच्चसाधकस्स सम्मप्पधानवीरियस्सेतं अधिवचनम्। समन्नागतन्ति छन्दसमाधिना च पधानसङ्खारेन च उपेतम्। इद्धिपादन्ति निप्फत्तिपरियायेन इज्झनट्ठेन वा, इज्झन्ति एताय सत्ता इद्धा वुद्धा उक्कंसगता होन्तीति इमिना वा परियायेन इद्धीति सङ्ख्यं गतानं अभिञ्ञाचित्तसम्पयुत्तानं छन्दसमाधिपधानसङ्खारानं अधिट्ठानट्ठेन पादभूतो सेसचित्तचेतसिकरासीति अत्थो। वुत्तञ्हेतं – ‘‘इद्धिपादोति तथाभूतस्स वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो विञ्ञाणक्खन्धो’’ति (विभ॰ ४३४)। इमिना नयेन सेसेसुपि अत्थो वेदितब्बो। यथेव हि छन्दं अधिपतिं करित्वा पटिलद्धसमाधि छन्दसमाधीति वुत्तो, एवं वीरियं, चित्तं, वीमंसं अधिपतिं करित्वा पटिलद्धसमाधि वीमंसासमाधीति वुच्चति। अपिच उपचारज्झानं पादो, पठमज्झानं इद्धि। सउपचारं पठमज्झानं पादो, दुतियज्झानं इद्धीति एवं पुब्बभागे पादो, अपरभागे इद्धीति एवमेत्थ अत्थो वेदितब्बो। वित्थारेन इद्धिपादकथा विसुद्धिमग्गे च विभङ्गट्ठकथाय च वुत्ता।
केचि पन ‘‘निप्फन्ना इद्धि। अनिप्फन्नो इद्धिपादो’’ति वदन्ति, तेसं वादमद्दनत्थाय अभिधम्मे उत्तरचूळिकवारो नाम आभतो – ‘‘चत्तारो इद्धिपादा छन्दिद्धिपादो, वीरियिद्धिपादो, चित्तिद्धिपादो, वीमंसिद्धिपादो। तत्थ कतमो छन्दिद्धिपादो? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि पठमं झानं उपसम्पज्ज विहरति दुक्खापटिपदं दन्धाभिञ्ञम्। यो तस्मिं समये छन्दो छन्दिकता कत्तुकम्यता कुसलो धम्मच्छन्दो, अयं वुच्चति छन्दिद्धिपादो, अवसेसा धम्मा छन्दिद्धिपादसम्पयुत्ता’’ति (विभ॰ ४५८)। इमे पन लोकुत्तरवसेनेव आगता। तत्थ रट्ठपालत्थेरो छन्दं धुरं कत्वा लोकुत्तरं धम्मं निब्बत्तेसि। सोणत्थेरो वीरियं धुरं कत्वा, सम्भूतत्थेरो चित्तं धुरं कत्वा, आयस्मा मोघराजा वीमंसं धुरं कत्वाति।
तत्थ यथा चतूसु अमच्चपुत्तेसु ठानन्तरं पत्थेत्वा राजानं उपनिस्साय विहरन्तेसु एको उपट्ठाने छन्दजातो रञ्ञो अज्झासयञ्च रुचिञ्च ञत्वा दिवा च रत्तो च उपट्ठहन्तो राजानं आराधेत्वा ठानन्तरं पापुणि। यथा सो, एवं छन्दधुरेन लोकुत्तरधम्मनिब्बत्तको वेदितब्बो।
एको पन – ‘‘दिवसे दिवसे उपट्ठातुं को सक्कोति, उप्पन्ने किच्चे परक्कमेन आराधेस्सामी’’ति कुपिते पच्चन्ते रञ्ञा पहितो परक्कमेन सत्तुमद्दनं कत्वा ठानन्तरं पापुणि। यथा सो, एवं वीरियधुरेन लोकुत्तरधम्मनिब्बत्तको वेदितब्बो।
एको – ‘‘दिवसे दिवसे उपट्ठानम्पि उरेन सत्तिसरपटिच्छन्नम्पि भारोयेव, मन्तबलेन आराधेस्सामी’’ति खत्तविज्जाय कतपरिचयत्ता मन्तसंविधानेन राजानं आराधेत्वा ठानन्तरं पापुणाति। यथा सो, एवं चित्तधुरेन लोकुत्तरधम्मनिब्बत्तको वेदितब्बो।
अपरो – ‘‘किं इमेहि उपट्ठानादीहि, राजानो नाम जातिसम्पन्नस्स ठानन्तरं देन्ति, तादिसस्स देन्तो मय्हं दस्सती’’ति जातिसम्पत्तिमेव निस्साय ठानन्तरं पापुणि, यथा सो, एवं सुपरिसुद्धं वीमंसं निस्साय वीमंसधुरेन लोकुत्तरधम्मनिब्बत्तको वेदितब्बो।
अनेकविहितन्ति अनेकविधम्। इद्धिविधन्ति इद्धिकोट्ठासम्।

तिविधओकासाधिगमवण्णना

२८८. सुखस्साधिगमायाति झानसुखस्स मग्गसुखस्स फलसुखस्स च अधिगमाय। संसट्ठोति सम्पयुत्तचित्तो। अरियधम्मन्ति अरियेन भगवता बुद्धेन देसितं धम्मम्। सुणातीति सत्थु सम्मुखा भिक्खुभिक्खुनीआदीहि वा देसियमानं सुणाति। योनिसो मनसिकरोतीति उपायतो पथतो कारणतो ‘अनिच्च’न्तिआदिवसेन मनसि करोति। ‘‘योनिसो मनसिकारो नाम उपायमनसिकारो पथमनसिकारो, अनिच्चे अनिच्चन्ति दुक्खे दुक्खन्ति अनत्तनि अनत्ताति असुभे असुभन्ति सच्चानुलोमिकेन वा चित्तस्स आवट्टना अन्वावट्टना आभोगो समन्नाहारो मनसिकारो, अयं वुच्चति योनिसोमनसिकारो’’ति। एवं वुत्ते योनिसोमनसिकारे कम्मं आरभतीति अत्थो। असंसट्ठोति वत्थुकामेहिपि किलेसकामेहिपि असंसट्ठो विहरति। उप्पज्जति सुखन्ति उप्पज्जति पठमज्झानसुखम्। सुखा भिय्यो सोमनस्सन्ति समापत्तितो वुट्ठितस्स झानसुखपच्चया अपरापरं सोमनस्सं उप्पज्जति। पमुदाति तुट्ठाकारतो दुब्बलपीति। पामोज्जन्ति बलवतरं पीतिसोमनस्सम्। पठमो ओकासाधिगमोति पठमज्झानं पञ्चनीवरणानि विक्खम्भेत्वा अत्तनो ओकासं गहेत्वा तिट्ठति, तस्मा ‘‘पठमो ओकासाधिगमो’’ति वुत्तम्।
ओळारिकाति एत्थ कायवचीसङ्खारा ताव ओळारिका होन्तु, चित्तसङ्खारा कथं ओळारिकाति? अप्पहीनत्ता। कायसङ्खारा हि चतुत्थज्झानेन पहीयन्ति, वचीसङ्खारा दुतियज्झानेन, चित्तसङ्खारा निरोधसमापत्तिया। इति कायवचीसङ्खारेसु पहीनेसुपि ते तिट्ठन्तियेवाति पहीने उपादाय अप्पहीनत्ता ओळारिका नाम जाता। सुखन्ति निरोधा वुट्ठहन्तस्स उप्पन्नं चतुत्थज्झानिकफलसमापत्तिसुखम्। सुखा भिय्यो सोमनस्सति फलसमापत्तितो वुट्ठितस्स अपरापरं सोमनस्सम्। दुतियो ओकासाधिगमोति चतुत्थज्झानं सुखं दुक्खं विक्खम्भेत्वा अत्तनो ओकासं गहेत्वा तिट्ठति, तस्मा ‘‘दुतियो ओकासाधिगमो’’ति वुत्तम्। दुतियततियज्झानानि पनेत्थ चतुत्थे गहिते गहितानेव होन्तीति विसुं न वुत्तानीति।
इदं कुसलन्तिआदीसु कुसलं नाम दसकुसलकम्मपथा। अकुसलन्ति दसअकुसलकम्मपथा। सावज्जदुकादयोपि एतेसं वसेनेव वेदितब्बा। सब्बञ्चेव पनेतं कण्हञ्च सुक्कञ्च सप्पटिभागञ्चाति कण्हसुक्कसप्पटिभागम्। निब्बानमेव हेतं अप्पटिभागम्। अविज्जा पहीयतीति वट्टपटिच्छादिका अविज्जा पहीयति। विज्जा उप्पज्जतीति अरहत्तमग्गविज्जा उप्पज्जति। सुखन्ति अरहत्तमग्गसुखञ्चेव फलसुखञ्च। सुखा भिय्यो सोमनस्सन्ति फलसमापत्तितो वुट्ठितस्स अपरापरं सोमनस्सम्। ततियो ओकासाधिगमोति अरहत्तमग्गो सब्बकिलेसे विक्खम्भेत्वा अत्तनो ओकासं गहेत्वा तिट्ठति, तस्मा ‘‘ततियो ओकासाधिगमो’’ति वुत्तो। सेसमग्गा पन तस्मिं गहिते अन्तोगधा एवाति विसुं न वुत्ता।
इमे पन तयो ओकासाधिगमा अट्ठतिंसारम्मणवसेन वित्थारेत्वा कथेतब्बा। कथं? सब्बानि आरम्मणानि विसुद्धिमग्गे वुत्तनयेनेव उपचारवसेन च अप्पनावसेन च ववत्थपेत्वा चतुवीसतिया ठानेसु पठमज्झानं ‘‘पठमो ओकासाधिगमो’’ति कथेतब्बम्। तेरससु ठानेसु दुतियततियज्झानानि, पन्नरससु ठानेसु चतुत्थज्झानञ्च निरोधसमापत्तिं पापेत्वा ‘‘दुतियो ओकासाधिगमो’’ति कथेतब्बम्। दस उपचारज्झानानि पन मग्गस्स पदट्ठानभूतानि ततियं ओकासाधिगमं भजन्ति। अपिच तीसु सिक्खासु अधिसीलसिक्खा पठमं ओकासाधिगमं भजति, अधिचित्तसिक्खा दुतियं, अधिपञ्ञासिक्खा ततियन्ति एवं सिक्खावसेनपि कथेतब्बम्। सामञ्ञफलेपि चूळसीलतो याव पठमज्झाना पठमो ओकासाधिगमो , दुतियज्झानतो याव नेवसञ्ञानासञ्ञायतना दुतियो , विपस्सनातो याव अरहत्ता ततियो ओकासाधिगमोति एवं सामञ्ञफलसुत्तन्तवसेनपि कथेतब्बम्। तीसु पन पिटकेसु विनयपिटकं पठमं ओकासाधिगमं भजति, सुत्तन्तपिटकं दुतियं, अभिधम्मपिटकं ततियन्ति एवं पिटकवसेनपि कथेतब्बम्।
पुब्बे किर महाथेरा वस्सूपनायिकाय इममेव सुत्तं पट्ठपेन्ति। किं कारणा? तीणि पिटकानि विभजित्वा कथेतुं लभिस्सामाति। तेपिटकेन हि समोधानेत्वा कथेन्तस्स दुक्कथितन्ति न सक्का वत्तुम्। तेपिटकं भजापेत्वा कथितमेव इदं सुत्तं सुकथितं होतीति।

चतुसतिपट्ठानवण्णना

२८९. कुसलस्साधिगमायाति मग्गकुसलस्स चेव फलकुसलस्स च अधिगमत्थाय। उभयम्पि हेतं अनवज्जट्ठेन खेमट्ठेन वा कुसलमेव। तत्थ सम्मासमाधियतीति तस्मिं अज्झत्तकाये समाहितो एकग्गचित्तो होति। बहिद्धा परकाये ञाणदस्सनं अभिनिब्बत्तेतीति अत्तनो कायतो परस्स कायाभिमुखं ञाणं पेसेति। एस नयो सब्बत्थ। सब्बत्थेव च सतिमाति पदेन कायादिपरिग्गाहिका सति, लोकोति पदेन परिग्गहितकायादयोव लोको। चत्तारो चेते सतिपट्ठाना लोकियलोकुत्तरमिस्सका कथिताति वेदितब्बा।

सत्तसमाधिपरिक्खारवण्णना

२९०. समाधिपरिक्खाराति एत्थ तयो परिक्खारा। ‘‘रथो सीलपरिक्खारो झानक्खो चक्कवीरियो’’ति (सं॰ नि॰ ५.४) हि एत्थ अलङ्कारो परिक्खारो नाम। ‘‘सत्तहि नगरपरिक्खारेहि सुपरिक्खतं होती’’ति (अ॰ नि॰ ७.६७) एत्थ परिवारो परिक्खारो नाम। ‘‘गिलानपच्चयजीवितपरिक्खारो’’ति (दी॰ नि॰ ३.१८२) एत्थ सम्भारो परिक्खारो नाम। इध पन परिवारपरिक्खारवसेन ‘‘सत्त समाधिपरिक्खारा’’ति वुत्तम्। परिक्खताति परिवारिता। अयं वुच्चति सो अरियो सम्मासमाधीति अयं सत्तहि रतनेहि परिवुतो चक्कवत्ती विय सत्तहि अङ्गेहि परिवुतो ‘‘अरियो सम्मासमाधी’’ति वुच्चति। सउपनिसो इतिपीति सउपनिस्सयो इतिपि वुच्चति, सपरिवारो येवाति वुत्तं होति। सम्मादिट्ठिस्साति सम्मादिट्ठियं ठितस्स। सम्मासङ्कप्पो पहोतीति सम्मासङ्कप्पो पवत्तति। एस नयो सब्बपदेसु। अयं पनत्थो मग्गवसेनापि फलवसेनापि वेदितब्बो। कथं? मग्गसम्मादिट्ठियं ठितस्स मग्गसम्मासङ्कप्पो पहोति…पे॰… मग्गञाणे ठितस्स मग्गविमुत्ति पहोति। तथा फलसम्मादिट्ठियं ठितस्स फलसम्मासङ्कप्पो पहोति…पे॰… फलसम्माञाणे ठितस्स फलविमुत्ति पहोतीति।
स्वाक्खातोतिआदीनि विसुद्धिमग्गे वण्णितानि। अपारुताति विवटा। अमतस्साति निब्बानस्स। द्वाराति पवेसनमग्गा। अवेच्चप्पसादेनाति अचलप्पसादेन। धम्मविनीताति सम्मानिय्यानेन निय्याता।
अत्थायं इतरा पजाति अनागामिनो सन्धायाह, अनागामिनो च अत्थीति वुत्तं होति। पुञ्ञभागाति पुञ्ञकोट्ठासेन निब्बत्ता। ओत्तप्पन्ति ओत्तप्पमानो। तेन कदाचि नाम मुसा अस्साति मुसावादभयेन सङ्खातुं न सक्कोमि, न पन मम सङ्खातुं बलं नत्थीति दीपेति।
२९१. तं किं मञ्ञति भवन्ति इमिना केवलं वेस्सवणं पुच्छति, न पनस्स एवरूपो सत्था नाहोसीति वा न भविस्सतीति वा लद्धि अत्थि। सब्बबुद्धानञ्हि अभिसमये विसेसो नत्थि।
२९२. सयंपरिसायन्ति अत्तनो परिसायम्। तयिदं ब्रह्मचरियन्ति तं इदं सकलं सिक्खत्तयब्रह्मचरियम्। सेसं उत्तानमेव। इमानि पन पदानि धम्मसङ्गाहकत्थेरेहि ठपितानीति।
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायम्
जनवसभसुत्तवण्णना निट्ठिता।