०२. महानिदानसुत्तवण्णना

२. महानिदानसुत्तवण्णना

निदानवण्णना

९५. एवं मे सुतं…पे॰… कुरूसूति महानिदानसुत्तम्। तत्रायं अनुत्तानपदवण्णना। कुरूसु विहरतीति कुरू नाम जानपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रुळ्हीसद्देन ‘‘कुरू’’ति वुच्चति। तस्मिं कुरूसु जनपदे। अट्ठकथाचरिया पनाहु – मन्धातुकाले तीसु दीपेसु मनुस्सा ‘‘जम्बुदीपो नाम बुद्धपच्चेकबुद्धमहासावकचक्कवत्तिप्पभुतीनं उत्तममनुस्सानं उप्पत्तिभूमि उत्तमदीपो अतिरमणीयो’’ति सुत्वा रञ्ञा मन्धातुचक्कवत्तिना चक्करतनं पुरक्खत्वा चत्तारो दीपे अनुसंयायन्तेन सद्धिं आगमंसु। ततो राजा परिणायकरतनं पुच्छि – ‘‘अत्थि नु खो मनुस्सलोकतो रमणीयतरं ठान’’न्ति। कस्मा देव एवं भणसि? किं न पस्ससि चन्दिमसूरियानं आनुभावं, ननु एतेसं ठानं इतो रमणीयतरन्ति? राजा चक्करतनं पुरक्खत्वा तत्थ अगमासि। चत्तारो महाराजानो – ‘‘मन्धातुमहाराजा आगतो’’ति सुत्वाव ‘‘महिद्धिको महानुभावो राजा, न सक्का युद्धेन पटिबाहितु’’न्ति सकं रज्जं निय्यातेसुम्। सो तं गहेत्वा पुन पुच्छि – ‘‘अत्थि नु खो इतो रमणीयतरं ठान’’न्ति?
अथस्स तावतिंसभवनं कथयिंसु। ‘‘तावतिंसभवनं, देव, इतो रमणीयतरम्। तत्थ सक्कस्स देवरञ्ञो इमे चत्तारो महाराजानो परिचारका दोवारिकभूमियं तिट्ठन्ति, सक्को देवराजा महिद्धिको महानुभावो, तस्सिमानि उपभोगट्ठानानि – योजनसहस्सुब्बेधो वेजयन्तो पासादो, पञ्चयोजनसतुब्बेधा सुधम्मा देवसभा, दियड्ढयोजनसतिको वेजयन्तरथो तथा एरावणो हत्थी , दिब्बरुक्खसहस्सप्पटिमण्डितं नन्दनवनं, चित्तलतावनं, फारुसकवनं, मिस्सकवनं, योजनसतुब्बेधो पारिच्छत्तको कोविळारो, तस्स हेट्ठा सट्ठियोजनायामा पञ्ञासयोजनवित्थता पञ्चदसयोजनुब्बेधा जयकुसुमपुप्फवण्णा पण्डुकम्बलसिला, यस्सा मुदुताय सक्कस्स निसीदतो उपड्ढकायो अनुपविसती’’ति।
तं सुत्वा राजा तत्थ गन्तुकामो चक्करतनं अब्भुक्किरि। तं आकासे पतिट्ठासि सद्धिं चतुरङ्गिनिया सेनाय। अथ द्विन्नं देवलोकानं वेमज्झतो चक्करतनं ओतरित्वा पथवियं पतिट्ठासि सद्धिं परिणायकरतनपमुखाय चतुरङ्गिनिया सेनाय। राजा एककोव तावतिंसभवनं अगमासि। सक्को – ‘‘मन्धाता आगतो’’ति सुत्वाव तस्स पच्चुग्गमनं कत्वा – ‘‘स्वागतं, ते महाराज, सकं ते महाराज, अनुसास महाराजा’’ति वत्वा सद्धिं नाटकेहि रज्जं द्वे भागे कत्वा एकं भागमदासि। रञ्ञो तावतिंसभवने पतिट्ठितमत्तस्सेव मनुस्सभावो विगच्छि, देवभावो पातुरहोसि। तस्स किर सक्केन सद्धिं पण्डुकम्बलसिलायं निसिन्नस्स अक्खिनिमिसमत्तेन नानत्तं पञ्ञायति। तं असल्लक्खेन्ता देवा सक्कस्स च तस्स च नानत्ते मुय्हन्ति। सो तत्थ दिब्बसम्पत्तिं अनुभवमानो याव छत्तिंस सक्का उप्पज्जित्वा चुता, ताव रज्जं कारेत्वा अतित्तोव कामेहि ततो चवित्वा अत्तनो उय्याने पतिट्ठितो वातातपेन फुट्ठगत्तो कालमकासि।
चक्करतने पन पुन पथवियं पतिट्ठिते परिणायकरतनं सुवण्णपट्टे मन्धातु उपाहनं लिखापेत्वा इदं मन्धातु रज्जन्ति रज्जमनुसासि। तेपि तीहि दीपेहि आगतमनुस्सा पुन गन्तुं असक्कोन्ता परिणायकरतनं उपसङ्कमित्वा – ‘‘देव, मयं रञ्ञो आनुभावेन आगता, इदानि गन्तुं न सक्कोम, वसनट्ठानं नो देही’’ति याचिंसु। सो तेसं एकमेकं जनपदमदासि। तत्थ पुब्बविदेहतो आगतमनुस्सेहि आवसितपदेसो तायेव पुरिमसञ्ञाय – ‘‘विदेहरट्ठ’’न्ति नामं लभि, अपरगोयानतो आगतमनुस्सेहि आवसितपदेसो ‘‘अपरन्तजनपदो’’ति नामं लभि, उत्तरकुरुतो आगतमनुस्सेहि आवसितपदेसो ‘‘कुरुरट्ठ’’न्ति नामं लभि, बहुके पन गामनिगमादयो उपादाय बहुवचनेन वोहरियति। तेन वुत्तं – ‘‘कुरूसु विहरती’’ति।
कम्मासधम्मं नाम कुरूनं निगमोति कम्मासधम्मन्ति एत्थ केचि ध-कारस्स द-कारेन अत्थं वण्णयन्ति। कम्मासो एत्थ दमितोति कम्मासदम्मो। कम्मासोति कम्मासपादो पोरिसादो वुच्चति। तस्स किर पादे खाणुकेन विद्धट्ठाने वणो रुहन्तो चित्तदारुसदिसो हुत्वा रुहि। तस्मा कम्मासपादोति पञ्ञायित्थ। सो च तस्मिं ओकासे दमितो पोरिसादभावतो पटिसेधितो । केन? महासत्तेन। कतरस्मिं जातकेति? महासुतसोमजातकेति एके। इमे पन थेरा जयद्दिसजातकेति वदन्ति। तदा हि महासत्तेन कम्मासपादो दमितो। यथाह –
‘‘पुत्तो यदा होमि जयद्दिसस्स।
पञ्चालरट्ठधिपतिस्स अत्रजो॥
चजित्वान पाणं पितरं पमोचयिम्।
कम्मासपादम्पि चहं पसादयि’’न्ति॥
केचि पन ध-कारेनेव अत्थं वण्णयन्ति। कुरूरट्ठवासीनं किर कुरुवत्तधम्मो, तस्मिं कम्मासो जातो, तस्मा तं ठानं कम्मासो एत्थ धम्मो जातोति कम्मासधम्मन्ति वुच्चति। तत्थ निविट्ठनिगमस्सापि एतदेव नामम्। भुम्मवचनेन कस्मा न वुत्तन्ति। अवसनोकासतो। भगवतो किर तस्मिं निगमे वसनोकासो कोचि विहारो नाम नाहोसि। निगमतो पन अपक्कम्म अञ्ञतरस्मिं उदकसम्पन्ने रमणीये भूमिभागे महावनसण्डो अहोसि तत्थ भगवा विहासि, तं निगमं गोचरगामं कत्वा। तस्मा एवमेत्थ अत्थो वेदितब्बो – ‘‘कुरूसु विहरति कम्मासधम्मं नाम कुरूनं निगमो, तं गोचरगामं कत्वा’’ति।
आयस्माति पियवचनमेतं, गारववचनमेतम्। आनन्दोति तस्स थेरस्स नामम्। एकमन्तन्ति भावनपुंसकनिद्देसो – ‘‘विसमं चन्दिमसूरिया परिवत्तन्ती’’तिआदीसु (अ॰ नि॰ ४.७०) विय। तस्मा यथा निसिन्नो एकमन्तं निसिन्नो होति, तथा निसीदीति एवमेत्थ अत्थो दट्ठब्बो। भुम्मत्थे वा एतं उपयोगवचनं निसीदीति उपाविसि। पण्डिता हि गरुट्ठानियं उपसङ्कमित्वा आसनकुसलताय एकमन्तं निसीदन्ति। अयञ्च तेसं अञ्ञतरो, तस्मा एकमन्तं निसीदि।
कथं निसिन्नो खो पन एकमन्तं निसिन्नो होतीति? छ निसज्जदोसे वज्जेत्वा। सेय्यथिदं – अतिदूरं, अच्चासन्नं, उपरिवातं, उन्नतप्पदेसं, अतिसम्मुखं, अतिपच्छाति। अतिदूरे निसिन्नो हि सचे कथेतुकामो होति, उच्चासद्देन कथेतब्बं होति। अच्चासन्ने निसिन्नो सङ्घट्टनं करोति। उपरिवाते निसिन्नो सरीरगन्धेन बाधति। उन्नतप्पदेसे निसिन्नो अगारवं पकासेति। अतिसम्मुखा निसिन्नो सचे दट्ठुकामो होति, चक्खुना चक्खुं आहच्च दट्ठब्बं होति। अतिपच्छा निसिन्नो सचे दट्ठुकामो होति, गीवं परिवत्तेत्वा दट्ठब्बं होति। तस्मा अयम्पि तिक्खत्तुं भगवन्तं पदक्खिणं कत्वा सक्कच्चं वन्दित्वा एते छ निसज्जदोसे वज्जेत्वा दक्खिणजाणुमण्डलस्स अभिमुखट्ठाने छब्बण्णानं बुद्धरस्मीनं अन्तो पविसित्वा पसन्नलाखारसं विगाहन्तो विय सुवण्णपटं पारुपन्तो विय रत्तुप्पलमालावितानमज्झं पविसन्तो विय च धम्मभण्डागारिको आयस्मा आनन्दो निसीदि। तेन वुत्तं – ‘‘एकमन्तं निसीदी’’ति।
काय पन वेलाय, केन कारणेन अयमायस्मा भगवन्तं उपसङ्कमन्तोति? सायन्हवेलायं पच्चयाकारपञ्हपुच्छनकारणेन। तं दिवसं किरायमायस्मा कुलसङ्गहत्थाय घरद्वारे घरद्वारे सहस्सभण्डिकं निक्खिपन्तो विय कम्मासधम्मगामं पिण्डाय चरित्वा पिण्डपातपटिक्कन्तो सत्थु वत्तं दस्सेत्वा सत्थरि गन्धकुटिं पविट्ठे सत्थारं वन्दित्वा अत्तनो दिवाट्ठानं गन्त्वा अन्तेवासिकेसु वत्तं दस्सेत्वा पटिक्कन्तेसु दिवाट्ठानं पटिसम्मज्जित्वा चम्मक्खण्डं पञ्ञपेत्वा उदकतुम्बतो उदकं गहेत्वा उदकेन हत्थपादे सीतले कत्वा पल्लङ्कं आभुजित्वा निसिन्नो सोतापत्तिफलसमापत्तिं समापज्जि। अथ परिच्छिन्नकालवसेन समापत्तितो उट्ठाय पच्चयाकारे ञाणं ओतारेसि। सो – ‘‘अविज्जापच्चया सङ्खारा’’तिआदितो पट्ठाय अन्तं, अन्ततो पट्ठाय आदिं, उभयन्ततो पट्ठाय मज्झं, मज्झतो पट्ठाय उभो अन्ते पापेन्तो तिक्खत्तुं द्वादसपदं पच्चयाकारं सम्मसि। तस्सेवं सम्मसन्तस्स पच्चयाकारो विभूतो हुत्वा उत्तानकुत्तानको विय उपट्ठासि।
ततो चिन्तेसि – ‘‘अयं पच्चयाकारो सब्बबुद्धेहि – ‘गम्भीरो चेव गम्भीरावभासो चा’ति कथितो, मय्हं खो पन पदेसञाणे ठितस्स सावकस्स सतो उत्तानो विभूतो पाकटो हुत्वा उपट्ठाति, मय्हंयेव नु खो एस उत्तानको हुत्वा उपट्ठाति, उदाहु अञ्ञेसम्पी’’ति? अथस्स एतदहोसि – ‘‘हन्दाहं इमं पञ्हं गहेत्वा भगवन्तं पुच्छामि, अद्धा मे भगवा इमं अत्थुप्पत्तिं कत्वा सालिन्दं सिनेरुं उक्खिपन्तो विय एकं सुत्तन्तकथं कथेत्वा दस्सेस्सति। बुद्धानञ्हि विनयपञ्ञत्तिं, भुम्मन्तरं, पच्चयाकारं, समयन्तरन्ति इमानि चत्तारि ठानानि पत्वा गज्जितं महन्तं होति, ञाणं अनुपविसति, बुद्धञाणस्स महन्तभावो पञ्ञायति, देसना गम्भीरा होति तिलक्खणब्भाहता सुञ्ञतपटिसंयुत्ता’’ति।
सो किञ्चापि पकतियाव एकदिवसे सतवारम्पि सहस्सवारम्पि भगवन्तं उपसङ्कमन्तो न अहेतुअकारणेन उपसङ्कमति, तं दिवसं पन इमं पञ्हं गहेत्वा – ‘‘इमं बुद्धगन्धहत्थिं आपज्ज ञाणकोञ्चनादं सोस्सामि, बुद्धसीहं आपज्ज ञाणसीहनादं सोस्सामि, बुद्धसिन्धवं आपज्ज ञाणपदविक्कमं पस्सिस्सामी’’ति चिन्तेत्वा दिवाट्ठाना उट्ठाय चम्मक्खण्डं पप्फोटेत्वा आदाय सायन्हसमये भगवन्तं उपसङ्कमि। तेन वुत्तं – ‘‘सायन्हवेलायं पच्चयाकारपञ्हपुच्छनकारणेन उपसङ्कमन्तो’’ति।
याव गम्भीरोति एत्थ यावसद्दो पमाणातिक्कमे, अतिक्कम्म पमाणं गम्भीरो, अतिगम्भीरोति अत्थो। गम्भीरावभासोति गम्भीरोव हुत्वा अवभासति, दिस्सतीति अत्थो। एकञ्हि उत्तानमेव गम्भीरावभासं होति पूतिपण्णादिवसेन काळवण्णपुराणउदकं विय। तञ्हि जाणुप्पमाणम्पि सतपोरिसं विय दिस्सति। एकं गम्भीरं उत्तानावभासं होति मणिगङ्गाय विप्पसन्नउदकं विय। तञ्हि सतपोरिसम्पि जाणुप्पमाणं विय खायति। एकं उत्तानं उत्तानावभासं होति चाटिआदीसु उदकं विय। एकं गम्भीरं गम्भीरावभासं होति सिनेरुपादकमहासमुद्दे उदकं विय। एवं उदकमेव चत्तारि नामानि लभति। पटिच्चसमुप्पादे पनेतं नत्थि। अयञ्हि गम्भीरो चेव गम्भीरावभासो चाति एकमेव नामं लभति। एवरूपो समानोपि अथ च पन मे उत्तानकुत्तानको विय खायति, यदिदं अच्छरियं, भन्ते, अब्भुतं भन्तेति। एवं अत्तनो विम्हयं पकासेन्तो पञ्हं पुच्छित्वा तुण्हीभूतो निसीदि।
भगवा तस्स वचनं सुत्वा – ‘‘आनन्दो भवग्गग्गहणाय हत्थं पसारेन्तो विय, सिनेरुं छिन्दित्वा मिञ्जं नीहरितुं वायममानो विय, विना नावाय महासमुद्दं तरितुकामो विय, पथविं परिवत्तेत्वा पथवोजं गहेतुं वायममानो विय बुद्धविसयपञ्हं अत्तनो उत्तानं वदति। हन्दस्स गम्भीरभावं आचिक्खिस्सामी’’ति चिन्तेत्वा मा हेवन्तिआदिमाह।
तत्थ मा हेवन्ति ह-कारो निपातमत्तम्। एवं मा भणीति अत्थो। मा हेवन्ति च इदं वचनं भगवा आयस्मन्तं आनन्दं उस्सादेन्तोपि भणति अपसादेन्तोपि।

उस्सादनावण्णना

तत्थ उस्सादेन्तो – आनन्द, त्वं महापञ्ञो विसदञाणो, तेन ते गम्भीरोपि पटिच्चसमुप्पादो उत्तानको विय खायति। अञ्ञेसं पनेस उत्तानकोति न सल्लक्खेतब्बो, गम्भीरोयेव च गम्भीरावभासो च। तत्थ चतस्सो उपमा वदन्ति। छमासे सुभोजनरसपुट्ठस्स किर कतयोगस्स महामल्लस्स समज्जसमये कतमल्लपासाणपरिचयस्स युद्धभूमिं गच्छन्तस्स अन्तरा मल्लपासाणं दस्सेसुं, सो – किं एतन्ति आह। मल्लपासाणोति। आहरथ नन्ति। उक्खिपितुं न सक्कोमाति वुत्ते सयं गन्त्वा कुहिं इमस्स भारियट्ठानन्ति वत्वा द्वीहि हत्थेहि द्वे पासाणे उक्खिपित्वा कीळागुळे विय खिपित्वा अगमासि। तत्थ मल्लस्स मल्लपासाणो लहुकोपि न अञ्ञेसं लहुकोति वत्तब्बो। छमासे सुभोजनरसपुट्ठो मल्लो विय हि कप्पसतसहस्सं अभिनीहारसम्पन्नो आयस्मा आनन्दो, यथा मल्लस्स महाबलताय मल्लपासाणो लहुको, एवं थेरस्स महापञ्ञताय पटिच्चसमुप्पादो उत्तानो, सो अञ्ञेसं उत्तानोति न वत्तब्बो।
महासमुद्दे च तिमिनाम मच्छो द्वियोजनसतिको तिमिङ्गलो तियोजनसतिको, तिमिपिङ्गलो चतुयोजनसतिको तिमिरपिङ्गलो पञ्चयोजनसतिको, आनन्दो तिमिनन्दो अज्झारोहो महातिमीति इमे चत्तारो योजनसहस्सिका। तत्थ तिमिरपिङ्गलेनेव दीपेन्ति। तस्स किर दक्खिणकण्णं चालेन्तस्स पञ्चयोजनसते पदेसे उदकं चलति। तथा वामकण्णम्। तथा नङ्गुट्ठं, तथा सीसम्। द्वे पन कण्णे चालेत्वा नङ्गुट्ठेन उदकं पहरित्वा सीसं अपरापरं कत्वा कीळितुं आरद्धस्स सत्तट्ठयोजनसते पदेसे भाजने पक्खिपित्वा उद्धने आरोपितं विय उदकं पक्कुथति, तियोजनसतमत्ते पदेसे उदकं पिट्ठिं छादेतुं न सक्कोति। सो एवं वदेय्य – ‘‘अयं महासमुद्दो गम्भीरो गम्भीरोति वदन्ति कुतस्स गम्भीरता, मयं पिट्ठिपटिच्छादनमत्तम्पि उदकं न लभामा’’ति। तत्थ कायुपपन्नस्स तिमिरपिङ्गलस्स महासमुद्दो उत्तानोति, अञ्ञेसं खुद्दकमच्छानं उत्तानोति न वत्तब्बो, एवमेव ञाणुपपन्नस्स थेरस्स पटिच्चसमुप्पादो उत्तानोति, अञ्ञेसम्पि उत्तानोति न वत्तब्बो।
सुपण्णराजा च दियड्ढयोजनसतिको, तस्स दक्खिणपक्खो पञ्ञासयोजनिको होति तथा वामपक्खो, पिञ्छवट्टि सट्ठियोजनिका, गीवा तिंसयोजनिका, मुखं नवयोजनं, पादा द्वादसयोजनिका। तस्मिं सुपण्णवातं दस्सेतुं आरद्धे सत्तट्ठयोजनसतं ठानं नप्पहोति। सो एवं वदेय्य – ‘‘अयं आकासो अनन्तो अनन्तोति वदन्ति, कुतस्स अनन्तता, मयं पक्खवातप्पसारणोकासम्पि न लभामा’’ति। तत्थ कायुपपन्नस्स सुपण्णरञ्ञो आकासो परित्तोति, अञ्ञेसं खुद्दकपक्खीनं परित्तोति न वत्तब्बो, एवमेव ञाणुपपन्नस्स थेरस्स पटिच्चसमुप्पादो उत्तानोति, अञ्ञेसम्पि उत्तानोति न वत्तब्बो।
राहु असुरिन्दो पन पादन्ततो याव केसन्ता योजनानं चत्तारि सहस्सानि अट्ठ च सतानि होति। तस्स द्विन्नं बाहानं अन्तरं द्वादसयोजनसतिकम्। बहलत्तेन छयोजनसतिकम्। हत्थपादतलानि तियोजनसतिकानि, तथा मुखम्। एकेकं अङ्गुलिपब्बं पञ्ञासयोजनं, तथा भमुकन्तरम्। नलाटं तियोजनसतिकम्। सीसं नवयोजनसतिकम्। तस्स महासमुद्दं ओतिण्णस्स गम्भीरं उदकं जाणुप्पमाणं होति। सो एवं वदेय्य – ‘‘अयं महासमुद्दो गम्भीरो गम्भीरोति वदन्ति, कुतस्स गम्भीरता, मयं जाणुप्पटिच्छादनमत्तम्पि उदकं न लभामा’’ति। तत्थ कायुपपन्नस्स राहुनो महासमुद्दो उत्तानोति, अञ्ञेसं उत्तानोति न वत्तब्बो, एवमेव ञाणुपपन्नस्स थेरस्स पटिच्चसमुप्पादो उत्तानोति, अञ्ञेसम्पि उत्तानोति न वत्तब्बो। एतमत्थं सन्धाय भगवा – ‘‘मा हेवं, आनन्द, अवच; मा हेवं, आनन्द अवचा’’ति आह।
थेरस्स हि चतूहि कारणेहि गम्भीरोपि पटिच्चसमुप्पादो उत्तानोति उपट्ठाति। कतमेहि चतूहि? पुब्बूपनिस्सयसम्पत्तिया, तित्थवासेन, सोतापन्नताय, बहुस्सुतभावेनाति।

पुब्बूपनिस्सयसम्पत्तिकथा

इतो किर सतसहस्सिमे कप्पे पदुमुत्तरो नाम सत्था लोके उप्पज्जि। तस्स हंसवती नाम नगरं अहोसि, आनन्दो नाम राजा पिता , सुमेधा नाम देवी माता, बोधिसत्तो उत्तरकुमारो नाम अहोसि। सो पुत्तस्स जातदिवसे महाभिनिक्खमनं निक्खम्म पब्बजित्वा पधानमनुयुञ्जन्तो अनुक्कमेन सब्बञ्ञुतं पत्वा – ‘‘अनेकजातिसंसार’’न्ति उदानं उदानेत्वा सत्ताहं बोधिपल्लङ्के वीतिनामेत्वा पथवियं ठपेस्सामीति पादं अभिनीहरि। अथ पथविं भिन्दित्वा महन्तं पदुमं उट्ठासि। तस्स धुरपत्तानि नवुतिहत्थानि, केसरं तिंसहत्थं, कण्णिका द्वादसहत्था, नवघटप्पमाणो रेणु अहोसि।
सत्था पन उब्बेधतो अट्ठपण्णासहत्थुब्बेधो अहोसि। तस्स उभिन्नं बाहानमन्तरं अट्ठारसहत्थं, नलाटं पञ्चहत्थं, हत्थपादा एकादसहत्था। तस्स एकादसहत्थेन पादेन द्वादसहत्थाय कण्णिकाय अक्कन्तमत्ताय नवघटप्पमाणो रेणु उट्ठाय अट्ठपण्णासहत्थं पदेसं उग्गन्त्वा ओकिण्णमनोसिलाचुण्णं विय पच्चोकिण्णो। तदुपादाय भगवा पदुमुत्तरोत्वेव पञ्ञायित्थ। तस्स देविलो च सुजातो च द्वे अग्गसावका अहेसुम्। अमिता च असमा च द्वे अग्गसाविका। सुमनो नाम उपट्ठाको। पदुमुत्तरो भगवा पितुसङ्गहं कुरुमानो भिक्खुसतसहस्सपरिवारो हंसवतिया राजधानिया वसति।
कनिट्ठभाता पनस्स सुमनकुमारो नाम। तस्स राजा हंसवतितो वीसतियोजनसते ठाने भोगगामं अदासि। सो कदाचि आगन्त्वा पितरञ्च सत्थारञ्च पस्सति। अथेकदिवसं पच्चन्तो कुपितो। सुमनो रञ्ञो पेसेसि – ‘‘पच्चन्तो कुपितो’’ति। राजा ‘‘मया त्वं तत्थ कस्मा ठपितो’’ति पटिपेसेसि। सो निक्खम्म चोरे वूपसमेत्वा – ‘‘उपसन्तो, देव, जनपदो’’ति रञ्ञो पेसेसि। राजा तुट्ठो – ‘‘सीघं मम पुत्तो आगच्छतू’’ति आह। तस्स सहस्समत्ता अमच्चा होन्ति। सो तेहि सद्धिं अन्तरामग्गे मन्तेसि – ‘‘मय्हं पिता तुट्ठो, सचे मे वरं देति, किं गण्हामी’’ति। अथ नं एकच्चे ‘‘हत्थिं गण्हथ, अस्सं गण्हथ, रथं गण्हथ, जनपदं गण्हथ, सत्तरतनानि गण्हथा’’ति आहंसु। अपरे – ‘‘तुम्हे पथविस्सरस्स पुत्ता, तुम्हाकं धनं न दुल्लभं, लद्धम्पि चेतं सब्बं पहाय गमनीयं, पुञ्ञमेव एकं आदाय गमनीयं; तस्मा ते देवे वरं ददमाने तेमासं पदुमुत्तरं भगवन्तं उपट्ठातुं वरं गण्हथा’’ति। सो – ‘‘तुम्हे मय्हं कल्याणमित्ता, न ममेतं चित्तं अत्थि, तुम्हेहि पन उप्पादितं, एवं करिस्सामी’’ति गन्त्वा पितरं वन्दित्वा पितरापि आलिङ्गेत्वा तस्स मत्थके चुम्बित्वा – ‘‘वरं ते पुत्त, देमी’’ति वुत्ते ‘‘साधु महाराज, इच्छामहं महाराज भगवन्तं तेमासं चतूहि पच्चयेहि उपट्ठहन्तो जीवितं अवञ्झं कातुं, इममेव वरं देही’’ति आह। ‘‘न सक्का तात, अञ्ञं वरेही’’ति वुत्ते ‘‘देव, खत्तियानं नाम द्वे कथा नत्थि, एतमेव देहि, न मे अञ्ञेनत्थो’’ति। तात बुद्धानं नाम चित्तं दुज्जानं, सचे भगवा न इच्छिस्सति, मया दिन्नेपि किं भविस्सतीति? सो – ‘‘साधु, देव, अहं भगवतो चित्तं जानिस्सामी’’ति विहारं गतो।
तेन च समयेन भत्तकिच्चं निट्ठपेत्वा भगवा गन्धकुटिं पविट्ठो होति। सो मण्डलमाळे सन्निसिन्नानं भिक्खूनं सन्तिकं अगमासि। ते तं आहंसु – ‘‘राजपुत्त, कस्मा आगतोसी’’ति? भगवन्तं दस्सनाय, दस्सेथ मे भगवन्तन्ति। न मयं, राजपुत्त, इच्छितिच्छितक्खणे सत्थारं दट्ठुं लभामाति। को पन, भन्ते, लभतीति? सुमनत्थेरो नाम राजपुत्ताति। ‘‘सो कुहिं, भन्ते, थेरो’’ति। थेरस्स निसिन्नट्ठानं पुच्छित्वा गन्त्वा वन्दित्वा – ‘‘इच्छामहं, भन्ते, भगवन्तं पस्सितुं, दस्सेथ मे’’ति आह। थेरो – ‘‘एहि राजपुत्ता’’ति तं गहेत्वा तं गन्धकुटिपरिवेणे ठपेत्वा गन्धकुटिं अभिरुहि। अथ नं भगवा – ‘‘सुमन, कस्मा आगतोसी’’ति आह। राजपुत्तो, भन्ते, भगवन्तं दस्सनाय आगतोति। तेन हि भिक्खु आसनं पञ्ञापेहीति। थेरो आसनं पञ्ञापेसि, निसीदि भगवा पञ्ञत्ते आसने। राजपुत्तो भगवन्तं वन्दित्वा पटिसन्थारं अकासि। कदा आगतोसि राजपुत्ताति? भन्ते, तुम्हेसु गन्धकुटिं पविट्ठेसु। भिक्खू पन – ‘‘न मयं इच्छितिच्छितक्खणे भगवन्तं दट्ठुं लभामा’’ति मं थेरस्स सन्तिकं पाहेसुम्। थेरो पन एकवचनेनेव दस्सेसि। थेरो, भन्ते, तुम्हाकं सासने वल्लभो मञ्ञेति। आम राजकुमार, वल्लभो एस भिक्खु मय्हं सासनेति। भन्ते, बुद्धानं सासने किं कत्वा वल्लभो होतीति? दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा कुमाराति। भगवा, अहं थेरो विय बुद्धसासने वल्लभो होतुकामो, तेमासं मे वस्सावासं अधिवासेथाति। भगवा – ‘‘अत्थि नु खो तत्थ गतेन अत्थो’’ति ओलोकेत्वा अत्थीति दिस्वा ‘‘सुञ्ञागारे, खो राजकुमार तथागता अभिरमन्ती’’ति आह। कुमारो ‘‘अञ्ञातं भगवा, अञ्ञातं सुगता’’ति वत्वा ‘‘अहं, भन्ते, पुरिमतरं गन्त्वा विहारं कारेमि, मया पेसिते भिक्खुसतसहस्सेन सद्धिं आगच्छथा’’ति पटिञ्ञं गहेत्वा पितुसन्तिकं गन्त्वा ‘‘दिन्ना मे, देव, भगवता पटिञ्ञा, मया पहिते भगवन्तं पेसेय्याथा’’ति पितरं वन्दित्वा निक्खमित्वा योजने योजने विहारं कारेत्वा वीसयोजनसतं अद्धानं गन्त्वा अत्तनो नगरे विहारट्ठानं विचिनन्तो सोभनं नाम कुटुम्बिकस्स उय्यानं दिस्वा सतसहस्सेन किणित्वा सतसहस्सं विस्सज्जेत्वा विहारं कारेसि। तत्थ भगवतो गन्धकुटिं सेसभिक्खूनञ्च रत्तिट्ठानदिवाट्ठानत्थाय कुटिलेणमण्डपे कारापेत्वा पाकारपरिक्खेपे कत्वा द्वारकोट्ठकञ्च निट्ठपेत्वा पितुसन्तिकं पेसेसि – ‘‘निट्ठितं मय्हं किच्चं, सत्थारं पहिणथा’’ति।
राजा भगवन्तं भोजेत्वा – ‘‘भगवा, सुमनस्स किच्चं निट्ठितं, तुम्हाकं गमनं पच्चासीसती’’ति आह। भगवा सतसहस्सभिक्खुपरिवारो योजने योजने विहारेसु वसमानो अगमासि। कुमारो ‘‘सत्था आगतो’’ति सुत्वा योजनं पच्चुग्गन्त्वा मालादीहि पूजयमानो विहारं पवेसेत्वा –
‘‘सतसहस्सेन मे कीतं, सतसहस्सेन मापितम्।
सोभनं नाम उय्यानं, पटिग्गण्ह महामुनी’’ति॥
विहारं निय्यातेसि। सो वस्सूपनायिकदिवसे दानं दत्वा अत्तनो पुत्तदारे च अमच्चे च पक्कोसापेत्वा आह – ‘‘अयं सत्था अम्हाकं सन्तिकं दूरतो आगतो, बुद्धा च नाम धम्मगरुनो न आमिसगरुका। तस्मा अहं तेमासं द्वे साटके निवासेत्वा दस सीलानि समादियित्वा इधेव वसिस्सामि, तुम्हे खीणासवसतसहस्सस्स इमिनाव नीहारेन तेमासं दानं ददेय्याथा’’ति।
सो सुमनत्थेरस्स वसनट्ठानसभागेयेव ठाने वसन्तो यं थेरो भगवतो वत्तं करोति, तं सब्बं दिस्वा ‘‘इमस्मिं ठाने एकन्तवल्लभो एस थेरो, एतस्सेव मे ठानन्तरं पत्थेतुं वट्टती’’ति चिन्तेत्वा उपकट्ठाय पवारणाय गामं पविसित्वा सत्ताहं महादानं दत्वा सत्तमे दिवसे भिक्खुसतसहस्सस्स पादमूले तिचीवरं ठपेत्वा भगवन्तं वन्दित्वा – ‘‘भन्ते, यदेतं मया मग्गे योजनन्तरिकं योजनन्तरिकं विहारं कारापनतो पट्ठाय पुञ्ञं कतं, तं नेव सक्कसम्पत्तिं, न मारसम्पत्तिं, न ब्रह्मसम्पत्तिं पत्थयन्तेन, बुद्धस्स पन उपट्ठाकभावं पत्थयन्तेन कतम्। तस्मा अहम्पि, भगवा, अनागते सुमनत्थेरो विय बुद्धस्स उपट्ठाको भवेय्य’’न्ति पञ्चपतिट्ठितेन निपतित्वा वन्दि।
भगवा – ‘‘महन्तं कुलपुत्तस्स चित्तं, समिज्झिस्सति नु खो नो’’ति ओलोकेन्तो – ‘‘अनागते इतो सतसहस्सिमे कप्पे गोतमो नाम बुद्धो उप्पज्जिस्सति, तस्सेव उपट्ठाको भविस्सती’’ति ञत्वा –
‘‘इच्छितं पत्थितं तुय्हं, सब्बमेव समिज्झतु।
सब्बे पूरेन्तु सङ्कप्पा, चन्दो पन्नरसो यथा’’ति॥
आह। कुमारो तं सुत्वा – ‘‘बुद्धा नाम अद्वेज्झकथा होन्ती’’ति दुतियदिवसेयेव तस्स भगवतो पत्तचीवरं गहेत्वा पिट्ठितो पिट्ठितो गच्छन्तो विय अहोसि। सो तस्मिं बुद्धुप्पादे वस्ससतसहस्सं दानं दत्वा सग्गे निब्बत्तित्वा कस्सपबुद्धकालेपि पिण्डाय चरतो थेरस्स पत्तग्गहणत्थं उत्तरिसाटकं दत्वा पूजमकासि। पुन सग्गे निब्बत्तित्वा ततो चुतो बाराणसिराजा हुत्वा अट्ठन्नं पच्चेकबुद्धानं पण्णसालायो कारेत्वा मणिआधारके उपट्ठपेत्वा चतूहि पच्चयेहि दसवस्ससहस्सानि उपट्ठानं अकासि। एतानि पाकटट्ठानानि।
कप्पसतसहस्सं पन दानं ददमानोव अम्हाकं बोधिसत्तेन सद्धिं तुसितपुरे निब्बत्तित्वा ततो चुतो अमितोदनसक्कस्स गेहे पटिसन्धिं गहेत्वा अनुपुब्बेन कताभिनिक्खमनो सम्मासम्बोधिं पत्वा पठमगमनेन कपिलवत्थुं आगन्त्वा ततो निक्खमन्ते भगवति भगवतो परिवारत्थं राजकुमारेसु पब्बजितेसु भद्दियादीहि सद्धिं निक्खमित्वा भगवतो सन्तिके पब्बजित्वा नचिरस्सेव आयस्मतो पुण्णस्स मन्ताणिपुत्तस्स सन्तिके धम्मकथं सुत्वा सोतापत्तिफले पतिट्ठहि (सं॰ नि॰ ३.८३)। एवमेस आयस्मा पुब्बूपनिस्सयसम्पन्नो तस्सिमाय पुब्बूपनिस्सयसम्पत्तिया गम्भीरोपि पटिच्चसमुप्पादो उत्तानको विय उपट्ठासि।

तित्थवासादिवण्णना

तित्थवासोति पुनप्पुनं गरूनं सन्तिके उग्गहणसवनपरिपुच्छनधारणानि वुच्चन्ति। सो थेरस्स अतिविय परिसुद्धो, तेनापिस्सायं गम्भीरोपि पटिच्चसमुप्पादो उत्तानको विय उपट्ठासि।
सोतापन्नानञ्च नाम पच्चयाकारो उत्तानकोव हुत्वा उपट्ठाति, अयञ्च आयस्मा सोतापन्नो। बहुस्सुतानञ्च चतुहत्थे ओवरके पदीपे जलमाने मञ्चपीठं विय नामरूपपरिच्छेदो पाकटो होति, अयञ्च आयस्मा बहुस्सुतानं अग्गो होति, बाहुसच्चानुभावेनपिस्स गम्भीरोपि पच्चयाकारो उत्तानको विय उपट्ठासि।

पटिच्चसमुप्पादगम्भीरता

तत्थ अत्थगम्भीरताय, धम्मगम्भीरताय, देसनागम्भीरताय, पटिवेधगम्भीरतायाति चतूहि आकारेहि पटिच्चसमुप्पादो गम्भीरो नाम।
तत्थ जरामरणस्स जातिपच्चयसम्भूतसमुदागतट्ठो गम्भीरो…पे॰… सङ्खारानं अविज्जापच्चयसम्भूतसमुदागतट्ठो गम्भीरोति अयं अत्थगम्भीरता।
अविज्जाय सङ्खारानं पच्चयट्ठो गम्भीरो…पे॰… जातिया जरामरणस्स पच्चयट्ठो गम्भीरोति अयं धम्मगम्भीरता।
कत्थचि सुत्ते पटिच्चसमुप्पादो अनुलोमतो देसियति, कत्थचि पटिलोमतो, कत्थचि अनुलोमपटिलोमतो, कत्थचि मज्झतो पट्ठाय अनुलोमतो वा पटिलोमतो वा अनुलोमपटिलोमतो वा, कत्थचि तिसन्धि चतुसङ्खेपो, कत्थचि द्विसन्धि तिसङ्खेपो, कत्थचि एकसन्धि द्विसङ्खेपोति अयं देसनागम्भीरता।
अविज्जाय पन अञ्ञाणअदस्सनसच्चापटिवेधट्ठो गम्भीरो, सङ्खारानं अभिसङ्खरणायूहनसरागविरागट्ठो, विञ्ञाणस्स सुञ्ञतअब्यापारअसङ्कन्तिपटिसन्धिपातुभावट्ठो, नामरूपस्स एकुप्पादविनिब्भोगाविनिब्भोगनमनरुप्पनट्ठो, सळायतनस्स अधिपतिलोकद्वारक्खेत्तविसयिभावट्ठो , फस्सस्स फुसनसङ्घट्टनसङ्गतिसन्निपातट्ठो, वेदनाय आरम्मणरसानुभवनसुखदुक्खमज्झत्तभावनिज्जीववेदयितट्ठो, तण्हाय अभिनन्दितअज्झोसानसरितालतातण्हानदीतण्हासमुद्ददुप्पूरणट्ठो, उपादानस्स आदानग्गहणाभिनिवेसपरामासदुरतिक्कमट्ठो, भवस्स आयूहनाभिसङ्खरणयोनिगतिठितिनिवासेसु खिपनट्ठो, जातिया जातिसञ्जातिओक्कन्तिनिब्बत्तिपातुभावट्ठो, जरामरणस्स खयवयभेदविपरिणामट्ठो गम्भीरोति। एवं यो अविज्जादीनं सभावो, येन पटिवेधेन अविज्जादयो सरसलक्खणतो पटिविद्धा होन्ति; सो गम्भीरोति अयं पटिवेधगम्भीरताति वेदितब्बा। सा सब्बापि थेरस्स उत्तानका विय उपट्ठासि। तेन भगवा आयस्मन्तं आनन्दं उस्सादेन्तो – ‘‘मा हेव’’न्तिआदिमाह। अयञ्चेत्थ अधिप्पायो – आनन्द, त्वं महापञ्ञो विसदञाणो, तेन ते गम्भीरोपि पटिच्चसमुप्पादो उत्तानको विय खायति, तस्मा – ‘‘मय्हमेव नु खो एस उत्तानको हुत्वा उपट्ठाति, उदाहु अञ्ञेसम्पी’’ति मा एवं अवचाति।

अपसादनावण्णना

यं पन वुत्तं – ‘‘अपसादेन्तो’’ति, तत्थ अयं अधिप्पायो – आनन्द, ‘‘अथ च पन मे उत्तानकुत्तानको विय खायती’’ति मा हेवं अवच। यदि हि ते एस उत्तानकुत्तानको विय खायति, कस्मा त्वं अत्तनो धम्मताय सोतापन्नो नाहोसि, मया दिन्ननयेव ठत्वा सोतापत्तिमग्गं पटिविज्झसि। आनन्द, इदं निब्बानमेव गम्भीरं, पच्चयाकारो पन तव उत्तानको जातो, अथ कस्मा ओळारिकं कामरागसंयोजनं पटिघसंयोजनं, ओळारिकं कामरागानुसयं पटिघानुसयन्ति इमे चत्तारो किलेसे समुग्घाटेत्वा सकदागामिफलं न सच्छिकरोसि? तेयेव अणुसहगते चत्तारो किलेसे समुग्घाटेत्वा अनागामिफलं न सच्छिकरोसि? रूपरागादीनि पञ्च संयोजनानि, भवरागानुसयं, मानानुसयं, अविज्जानुसयन्ति इमे अट्ठ किलेसे समुग्घाटेत्वा अरहत्तं न सच्छिकरोसि?
कस्मा च सतसहस्सकप्पाधिकं एकं असङ्ख्येय्यं पूरितपारमिनो सारिपुत्तमोग्गल्लाना विय सावकपारमिञाणं नप्पटिविज्झसि? सतसहस्सकप्पाधिकानि द्वे असङ्ख्येय्यानि पूरितपारमिनो पच्चेकबुद्धा विय च पच्चेकबोधिञाणं नप्पटिविज्झसि? यदि वा ते सब्बथाव एस उत्तानको हुत्वा उपट्ठाति, अथ कस्मा सतसहस्सकप्पाधिकानि चत्तारि अट्ठ सोळस वा असङ्ख्येय्यानि पूरितपारमिनो बुद्धा विय सब्बञ्ञुतञ्ञाणं न सच्छिकरोसि? किं अनत्थिकोसि एतेहि विसेसाधिगमेहि, पस्स यावञ्च ते अपरद्धं, त्वं नाम सावको पदेसञाणे ठितो अतिगम्भीरं पच्चयाकारं – ‘‘उत्तानको मे उपट्ठाती’’ति वदसि, तस्स ते इदं वचनं बुद्धानं कथाय पच्चनीकं होति, न तादिसेन नाम भिक्खुना बुद्धानं कथाय पच्चनीकं कथेतब्बन्ति युत्तमेतम्।
ननु मय्हं, आनन्द, इदं पच्चयाकारं पटिविज्झितुं वायमन्तस्सेव सतसहस्सकप्पाधिकानि चत्तारि असङ्ख्येय्यानि अतिक्कन्तानि? पच्चयाकारं पटिविज्झनत्थाय च पन मे अदिन्नं दानं नाम नत्थि, अपूरितपारमी नाम नत्थि। पच्चयाकारं पटिविज्झस्सामीति पन मे निरुस्साहं विय मारबलं विधमन्तस्स अयं महापथवी द्वङ्गुलमत्तम्पि न कम्पि तथा पठमयामे पुब्बेनिवासं, मज्झिमयामे दिब्बचक्खुं सम्पादेन्तस्स। पच्छिमयामे पन मे बलवपच्चूससमये – ‘‘अविज्जा सङ्खारानं नवहि आकारेहि पच्चयो होती’’ति दिट्ठमत्तेव दससहस्सिलोकधातु अयदण्डकेन आकोटितकंसतालं विय विरवसतं विरवसहस्सं मुञ्चमाना वाताहते पदुमिनिपण्णे उदकबिन्दु विय कम्पित्थ। एवं गम्भीरो चायं, आनन्द, पटिच्चसमुप्पादो, गम्भीरावभासो च। एतस्स आनन्द, धम्मस्स अननुबोधा…पे॰… नातिवत्ततीति।
एतस्स धम्मस्साति एतस्स पच्चयधम्मस्स। अननुबोधाति ञातपरिञ्ञावसेन अननुबुज्झना। अप्पटिवेधाति तीरणप्पहानपरिञ्ञावसेन अप्पटिविज्झना। तन्ताकुलकजाताति तन्तं विय आकुलकजाता। यथा नाम दुन्निक्खित्तं मूसिकच्छिन्नं पेसकारानं तन्तं तहिं तहिं आकुलं होति, इदं अग्गं इदं मूलन्ति अग्गेन वा अग्गं मूलेन वा मूलं समानेतुं दुक्करं होति; एवमेव सत्ता इमस्मिं पच्चयाकारे खलिता आकुला ब्याकुला होन्ति, न सक्कोन्ति तंपच्चयाकारं उजुं कातुम्। तत्थ तन्तं पच्चत्तपुरिसकारे ठत्वा सक्कापि भवेय्य उजुं कातुं, ठपेत्वा पन द्वे बोधिसत्ते अञ्ञे सत्ता अत्तनो धम्मताय पच्चयाकारं उजुं कातुं समत्था नाम नत्थि। यथा पन आकुलं तन्तं कञ्जियं दत्वा कोच्छेन पहतं तत्थ तत्थ गुळकजातं होति गण्ठिबद्धं, एवमिमे सत्ता पच्चयेसु पक्खलित्वा पच्चये उजुं कातुं असक्कोन्ता द्वासट्ठिदिट्ठिगतवसेन आकुलकजाता होन्ति, गण्ठिबद्धा। ये हि केचि दिट्ठिगतनिस्सिता, सब्बे पच्चयाकारं उजुं कातुं असक्कोन्तायेव।
कुलागण्ठिकजाताति कुलागण्ठिकं वुच्चति पेसकारकञ्जियसुत्तम्। कुला नाम सकुणिका, तस्सा कुलावकोतिपि एके। यथा हि तदुभयम्पि आकुलं अग्गेन वा अग्गं मूलेन वा मूलं समानेतुं दुक्करन्ति पुरिमनयेनेव योजेतब्बम्।
मुञ्जपब्बजभूताति मुञ्जतिणं विय पब्बजतिणं विय च भूता। यथा तानि तिणानि कोट्टेत्वा कतरज्जु जिण्णकाले कत्थचि पतितं गहेत्वा तेसं तिणानं इदं अग्गं, इदं मूलन्ति अग्गेन वा अग्गं मूलेन वा मूलं समानेतुं दुक्करन्ति। तम्पि पच्चत्तपुरिसकारे ठत्वा सक्का भवेय्य उजुं कातुं, ठपेत्वा पन द्वे बोधिसत्ते अञ्ञे सत्ता अत्तनो धम्मताय पच्चयाकारं उजुं कातुं समत्था नाम नत्थि। एवमयं पजा पच्चयाकारे उजुं कातुं असक्कोन्ती दिट्ठिगतवसेन गण्ठिकजाता हुत्वा अपायं दुग्गतिं विनिपातं संसारं नातिवत्तति।
तत्थ अपायोति निरयतिरच्छानयोनिपेत्तिविसयअसुरकाया। सब्बेपि हि ते वड्ढिसङ्खातस्स अयस्स अभावतो – ‘‘अपायो’’ति वुच्चन्ति। तथा दुक्खस्स गतिभावतो दुग्गति। सुखसमुस्सयतो विनिपतितत्ता विनिपातो। इतरो पन –
‘‘खन्धानञ्च पटिपाटि, धातुआयतनान च।
अब्बोच्छिन्नं वत्तमाना, संसारोति पवुच्चती’’ति॥
तं सब्बम्पि नातिवत्तति नातिक्कमति। अथ खो चुतितो पटिसन्धिं, पटिसन्धितो चुतिन्ति एवं पुनप्पुनं चुतिपटिसन्धियो गण्हन्ता तीसु भवेसु चतूसु योनीसु पञ्चसु गतीसु सत्तसु विञ्ञाणट्ठितीसु नवसु सत्तावासेसु महासमुद्दे वातुक्खित्तनावा विय यन्तेसु युत्तगोणो विय च परिब्भमतियेव । इति सब्बं पेतं भगवा आयस्मन्तं आनन्दं अपसादेन्तो आहाति वेदितब्बम्।

पटिच्चसमुप्पादवण्णना

९६. इदानि यस्मा इदं सुत्तं – ‘‘गम्भीरो चायं, आनन्द, पटिच्चसमुप्पादो’’ति च ‘‘तन्ताकुलकजाता’’ति च द्वीहियेव पदेहि आबद्धं, तस्मा – ‘‘गम्भीरो चायं, आनन्द, पटिच्चसमुप्पादो’’ति इमिना ताव अनुसन्धिना पच्चयाकारस्स गम्भीरभावदस्सनत्थं देसनं आरभन्तो अत्थि इदप्पच्चया जरामरणन्तिआदिमाह। तत्रायमत्थो – इमस्स जरामरणस्स पच्चयो इदप्पच्चयो, तस्मा इदप्पच्चया अत्थि जरामरणं, अत्थि नु खो जरामरणस्स पच्चयो, यम्हा पच्चया जरामरणं भवेय्याति एवं पुट्ठेन सता, आनन्द, पण्डितेन पुग्गलेन यथा – ‘‘तं जीवं तं सरीर’’न्ति वुत्ते ठपनीयत्ता पञ्हस्स तुण्ही भवितब्बं होति, ‘‘अब्याकतमेतं तथागतेना’’ति वा वत्तब्बं होति, एवं अप्पटिपज्जित्वा, यथा – ‘‘चक्खु सस्सतं असस्सत’’न्ति वुत्ते असस्सतन्ति एकंसेनेव वत्तब्बं होति, एवं एकंसेनेव अत्थीतिस्स वचनीयम्। पुन किं पच्चया जरामरणं, को नाम सो पच्चयो, यतो जरामरणं होतीति वुत्ते जातिपच्चया जरामरणन्ति इच्चस्स वचनीयं, एवं वत्तब्बं भवेय्याति अत्थो। एस नयो सब्बपदेसु।
नामरूपपच्चया फस्सोति इदं पन यस्मा सळायतनपच्चयाति वुत्ते चक्खुसम्फस्सादीनं छन्नं विपाकसम्फस्सानंयेव गहणं होति, इध च ‘‘सळायतनपच्चया’’ति इमिना पदेन गहितम्पि अगहितम्पि पच्चयुप्पन्नविसेसं फस्सस्स च सळायतनतो अतिरित्तं अञ्ञम्पि विसेसपच्चयं दस्सेतुकामो, तस्मा वुत्तन्ति वेदितब्बम्। इमिना पन वारेन भगवता किं कथितन्ति? पच्चयानं निदानं कथितम्। इदञ्हि सुत्तं पच्चये निज्जटे निग्गुम्बे कत्वा कथितत्ता महानिदानन्ति वुच्चति।
९८. इदानि तेसं तेसं पच्चयानं तथं अवितथं अनञ्ञथं पच्चयभावं दस्सेतुं जातिपच्चया जरामरणन्ति इति खो पनेतं वुत्तन्तिआदिमाह। तत्थ परियायेनाति कारणेन। सब्बेनसब्बं सब्बथासब्बन्ति निपातद्वयमेतम्। तस्सत्थो – ‘‘सब्बाकारेन सब्बा सब्बेन सभावेन सब्बा जाति नाम यदि न भवेय्या’’ति। भवादीसुपि इमिनाव नयेन अत्थो वेदितब्बो। कस्सचीति अनियमवचनमेतं, देवादीसु यस्स कस्सचि। किम्हिचीति इदम्पि अनियमवचनमेव, कामभवादीसु नवसु भवेसु यत्थ कत्थचि। सेय्यथिदन्ति अनियमितनिक्खित्तअत्थविभजनत्थे निपातो, तस्सत्थो – ‘‘यं वुत्तं ‘कस्सचि किम्हिची’ति, तस्स ते अत्थं विभजिस्सामी’’ति। अथ नं विभजन्तो – ‘‘देवानं वा देवत्ताया’’तिआदिमाह। तत्थ देवानं वा देवत्तायाति या अयं देवानं देवभावाय खन्धजाति, याय खन्धजातिया देवा ‘‘देवा’’ति वुच्चन्ति। सचे हि जाति सब्बेन सब्बं नाभविस्साति इमिना नयेन सब्बपदेसु अत्थो वेदितब्बो। एत्थ च देवाति उपपत्तिदेवा। गन्धब्बाति मूलखन्धादीसु अधिवत्थदेवताव। यक्खाति अमनुस्सा। भूताति ये केचि निब्बत्तसत्ता। पक्खिनोति ये केचि अट्ठिपक्खा वा चम्मपक्खा वा लोमपक्खा वा। सरीसपाति ये केचि भूमियं सरन्ता गच्छन्ति। तेसं तेसन्ति तेसं तेसं देवगन्धब्बादीनम्। तदत्थायाति देवगन्धब्बादिभावाय। जातिनिरोधाति जातिविगमा, जातिअभावाति अत्थो।
हेतूतिआदीनि सब्बानिपि कारणवेवचनानि एव। कारणञ्हि यस्मा अत्तनो फलत्थाय हिनोति पवत्तति, तस्मा ‘‘हेतू’’ति वुच्चति। यस्मा तं फलं निदेति – ‘‘हन्द, नं गण्हथा’’ति अप्पेति विय तस्मा निदानम्। यस्मा फलं ततो समुदेति उप्पज्जति, तञ्च पटिच्च एति पवत्तति, तस्मा समुदयोति च पच्चयोति च वुच्चति। एस नयो सब्बत्थ। अपि च यदिदं जातीति एत्थ यदिदन्ति निपातो। तस्स सब्बपदेसु लिङ्गानुरूपतो अत्थो वेदितब्बो। इध पन – ‘‘या एसा जाती’’ति अयमस्स अत्थो। जरामरणस्स हि जाति उपनिस्सयकोटिया पच्चयो होति।
९९. भवपदे – ‘‘किम्हिची’’ति इमिना ओकासपरिग्गहो कतो। तत्थ हेट्ठा अवीचिपरियन्तं कत्वा उपरि परनिम्मितवसवत्तिदेवे अन्तोकरित्वा कामभवो वेदितब्बो। अयं नयो उपपत्तिभवे। इध पन कम्मभवे युज्जति। सो हि जातिया उपनिस्सयकोटियाव पच्चयो होति। उपादानपदादीसुपि – ‘‘किम्हिची’’ति इमिना ओकासपरिग्गहोव कतोति वेदितब्बो।
१००. उपादानपच्चया भवोति एत्थ कामुपादानं तिण्णम्पि कम्मभवानं तिण्णञ्च उपपत्तिभवानं पच्चयो, तथा सेसानिपीति उपादानपच्चया चतुवीसतिभवा वेदितब्बा। निप्परियायेनेत्थ द्वादस कम्मभवा लब्भन्ति। तेसं उपादानानि सहजातकोटियापि उपनिस्सयकोटियापि पच्चयो।
१०१. रूपतण्हाति रूपारम्मणे तण्हा। एस नयो सद्दतण्हादीसु। सा पनेसा तण्हा उपादानस्स सहजातकोटियापि उपनिस्सयकोटियापि पच्चयो होति।
१०२. एस पच्चयो तण्हाय, यदिदं वेदनाति एत्थ विपाकवेदना तण्हाय उपनिस्सयकोटिया पच्चयो होति, अञ्ञा अञ्ञथापीति।
१०३. एत्तावता पन भगवा वट्टमूलभूतं पुरिमतण्हं दस्सेत्वा इदानि देसनं, पिट्ठियं पहरित्वा केसेसु वा गहेत्वा विरवन्तं विरवन्तं मग्गतो ओक्कमेन्तो विय नवहि पदेहि समुदाचारतण्हं दस्सेन्तो – ‘‘इति खो पनेतं, आनन्द, वेदनं पटिच्च तण्हा’’तिआदिमाह। तत्थ तण्हाति द्वे तण्हा एसनतण्हा च, एसिततण्हा च। याय तण्हाय अजपथसङ्कुपथादीनि पटिपज्जित्वा भोगे एसति गवेसति, अयं एसनतण्हा नाम। या तेसु एसितेसु गवेसितेसु पटिलद्धेसु तण्हा, अयं एसिततण्हा नाम। तदुभयम्पि समुदाचारतण्हाय एव अधिवचनम्। तस्मा दुविधापेसा वेदनं पटिच्च तण्हा नाम। परियेसना नाम रूपादिआरम्मणपरियेसना, सा हि तण्हाय सति होति। लाभोति रूपादिआरम्मणपटिलाभो, सो हि परियेसनाय सति होति। विनिच्छयो पन ञाणतण्हादिट्ठिवितक्कवसेन चतुब्बिधो। तत्थ – ‘‘सुखविनिच्छयं जञ्ञा, सुखविनिच्छयं ञत्वा अज्झत्तं सुखमनुयुञ्जेय्या’’ति (म॰ नि॰ ३.३२३) अयं ञाणविनिच्छयो। ‘‘विनिच्छयोति द्वे विनिच्छया – तण्हाविनिच्छयो च दिट्ठिविनिच्छयो चा’’ति (महानि॰ १०२)। एवं आगतानि अट्ठसततण्हाविचरितानि तण्हाविनिच्छयो। द्वासट्ठि दिट्ठियो दिट्ठिविनिच्छयो। ‘‘छन्दो खो, देवानमिन्द, वितक्कनिदानो’’ति (दी॰ नि॰ २.३५८) इमस्मिं पन सुत्ते इध विनिच्छयोति वुत्तो वितक्कोयेव आगतो। लाभं लभित्वा हि इट्ठानिट्ठं सुन्दरासुन्दरञ्च वितक्केनेव विनिच्छिनाति – ‘‘एत्तकं मे रूपारम्मणत्थाय भविस्सति, एत्तकं सद्दादिआरम्मणत्थाय, एत्तकं मय्हं भविस्सति, एत्तकं परस्स, एत्तकं परिभुञ्जिस्सामि, एत्तकं निदहिस्सामी’’ति। तेन वुत्तं – ‘‘लाभं पटिच्च विनिच्छयो’’ति।
छन्दरागोति एवं अकुसलवितक्केन वितक्कितवत्थुस्मिं दुब्बलरागो च बलवरागो च उप्पज्जति, इदञ्हि इध तण्हा। छन्दोति दुब्बलरागस्साधिवचनम्। अज्झोसानन्ति अहं ममन्ति बलवसन्निट्ठानम्। परिग्गहोति तण्हादिट्ठवसेन परिग्गहणकरणम्। मच्छरियन्ति परेहि साधारणभावस्स असहनता। तेनेवस्स पोराणा एवं वचनत्थं वदन्ति – ‘‘इदं अच्छरियं मय्हमेव होतु, मा अञ्ञेसं अच्छरियं होतूति पवत्तत्ता मच्छरियन्ति वुच्चती’’ति। आरक्खोति द्वारपिदहनमञ्जूसगोपनादिवसेन सुट्ठु रक्खणम्। अधिकरोतीति अधिकरणं, कारणस्सेतं नामम्। आरक्खाधिकरणन्ति भावनपुंसकं, आरक्खहेतूति अत्थो। दण्डादानादीसु परनिसेधनत्थं दण्डस्स आदानं दण्डादानम्। एकतो धारादिनो सत्थस्स आदानं सत्थादानम्। कलहोति कायकलहोपि वाचाकलहोपि। पुरिमो पुरिमो विरोधो विग्गहो। पच्छिमो पच्छिमो विवादो। तुवंतुवन्ति अगारववचनं तुवंतुवम्।
११२. इदानि पटिलोमनयेनापि तंसमुदाचारतण्हं दस्सेतुं पुन – ‘‘आरक्खाधिकरण’’न्ति आरभन्तो देसनं निवत्तेसि। तत्थ कामतण्हाति पञ्चकामगुणिकरागवसेन उप्पन्ना रूपादितण्हा। भवतण्हाति सस्सतदिट्ठिसहगतो रागो। विभवतण्हाति उच्छेददिट्ठिसहगतो रागो। इमे द्वे धम्माति वट्टमूलतण्हा च समुदाचारतण्हा चाति इमे द्वे धम्मा। द्वयेनाति तण्हालक्खणवसेन एकभावं गतापि वट्टमूलसमुदाचारवसेन द्वीहि कोट्ठासेहि वेदनाय एकसमोसरणा भवन्ति, वेदनापच्चयेन एकपच्चयाति अत्थो। तिविधञ्हि समोसरणं ओसरणसमोसरणं, सहजातसमोसरणं, पच्चयसमोसरणञ्च। तत्थ – ‘‘अथ खो सब्बानि तानि कामसमोसरणानि भवन्ती’’ति इदं ओसरणसमोसरणं नाम। ‘‘छन्दमूलका, आवुसो, एते धम्मा फस्ससमुदया वेदनासमोसरणा’’ति (अ॰ नि॰ ८.८३) इदं सहजातसमोसरणं नाम। ‘‘द्वयेन वेदनाय एकसमोसरणा’’ति इदं पन पच्चयसमोसरणन्ति वेदितब्बम्।
११३. चक्खुसम्फस्सोति आदयो सब्बे विपाकफस्सायेव। तेसु ठपेत्वा चत्तारो लोकुत्तरविपाकफस्से अवसेसा द्वत्तिंस फस्सा होन्ति। यदिदं फस्सोति एत्थ पन फस्सो बहुधा वेदनाय पच्चयो होति।
११४. येहि, आनन्द, आकारेहीतिआदीसु आकारा वुच्चन्ति वेदनादीनं अञ्ञमञ्ञं असदिससभावा। तेयेव साधुकं दस्सियमाना तं तं लीनमत्थं गमेन्तीति लिङ्गानि। तस्स तस्स सञ्जाननहेतुतो निमित्तानि। तथा तथा उद्दिसितब्बतो उद्देसा । तस्मा अयमेत्थ अत्थो – ‘‘आनन्द, येहि आकारेहि…पे॰… येहि उद्देसेहि नामकायस्स नामसमूहस्स पञ्ञत्ति होति, या एसा च वेदनाय वेदयिताकारे वेदयितलिङ्गे वेदयितनिमित्ते वेदनाति उद्देसे सति, सञ्ञाय सञ्जाननाकारे सञ्जाननलिङ्गे सञ्जानननिमित्ते सञ्ञाति उद्देसे सति, सङ्खारानं चेतनाकारे चेतनालिङ्गे चेतनानिमित्ते चेतनाति उद्देसे सति, विञ्ञाणस्स विजाननाकारे विजाननलिङ्गे विजानननिमित्ते विञ्ञाणन्ति उद्देसे सति – ‘अयं नामकायो’ति नामकायस्स पञ्ञत्ति होति। तेसु नामकायप्पञ्ञत्तिहेतूसु वेदनादीसु आकारादीसु असति अपि नु खो रूपकाये अधिवचनसम्फस्सो पञ्ञायेथ? य्वायं चत्तारो खन्धे वत्थुं कत्वा मनोद्वारे अधिवचनसम्फस्सवेवचनो मनोसम्फस्सो उप्पज्जति, अपि नु खो सो रूपकाये पञ्ञायेथ, पञ्च पसादे वत्थुं कत्वा कत्वा उप्पज्जेय्या’’ति। अथ आयस्मा आनन्दो अम्बरुक्खे असति जम्बुरुक्खतो अम्बपक्कस्स उप्पत्तिं विय रूपकायतो तस्स उप्पत्तिं असम्पटिच्छन्तो नो हेतं भन्तेति आह।
दुतियपञ्हे रुप्पनाकाररुप्पनलिङ्गरुप्पननिमित्तवसेन रूपन्ति उद्देसवसेन च आकारादीनं अत्थो वेदितब्बो। पटिघसम्फस्सोति सप्पटिघं रूपक्खन्धं वत्थुं कत्वा उप्पज्जनकसम्फस्सो। इधापि थेरो जम्बुरुक्खे असति अम्बरुक्खतो जम्बुपक्कस्स उप्पत्तिं विय नामकायतो तस्स उप्पत्तिं असम्पटिच्छन्तो ‘‘नो हेतं भन्ते’’ति आह।
ततियपञ्हो उभयवसेनेव वुत्तो। तत्र थेरो आकासे अम्बजम्बुपक्कानं उप्पत्तिं विय नामरूपाभावे द्विन्नम्पि फस्सानं उप्पत्तिं असम्पटिच्छन्तो ‘‘नो हेतं भन्ते’’ति आह।
एवं द्विन्नं फस्सानं विसुं विसुं पच्चयं दस्सेत्वा इदानि द्विन्नम्पि तेसं अविसेसतो नामरूपपच्चयतं दस्सेतुं – ‘‘येहि आनन्द आकारेही’’ति चतुत्थं पञ्हं आरभि। यदिदं नामरूपन्ति यं इदं नामरूपं, यं इदं छसुपि द्वारेसु नामरूपं, एसेव हेतु एसेव पच्चयोति अत्थो। चक्खुद्वारादीसु हि चक्खादीनि चेव रूपारम्मणादीनि च रूपं, सम्पयुत्तका खन्धा नामन्ति एवं पञ्चविधोपि सो फस्सो नामरूपपच्चयाव फस्सो। मनोद्वारेपि हदयवत्थुञ्चेव यञ्च रूपं आरम्मणं होति, इदं रूपम्। सम्पयुत्तधम्मा चेव यञ्च अरूपं आरम्मणं होति, इदं अरूपं नाम। एवं मनोसम्फस्सोपि नामरूपपच्चया फस्सोति वेदितब्बो। नामरूपं पनस्स बहुधा पच्चयो होति।
११५. न ओक्कमिस्सथाति पविसित्वा पवत्तमानं विय पटिसन्धिवसेन न वत्तिस्सथ। समुच्चिस्सथाति पटिसन्धिविञ्ञाणे असति अपि नु खो सुद्धं अवसेसं नामरूपं अन्तोमातुकुच्छिस्मिं कललादिभावेन समुच्चितं मिस्सकभूतं हुत्वा वत्तिस्सथ। ओक्कमित्वा वोक्कमिस्सथाति पटिसन्धिवसेन ओक्कमित्वा चुतिवसेन वोक्कमिस्सथ, निरुज्झिस्सथाति अत्थो। सो पनस्स निरोधो न तस्सेव चित्तस्स निरोधेन, न ततो दुतियततियानं निरोधेन होति। पटिसन्धिचित्तेन हि सद्धिं समुट्ठितानि समतिंस कम्मजरूपानि निब्बत्तन्ति। तेसु पन ठितेसुयेव सोळस भवङ्गचित्तानि उप्पज्जित्वा निरुज्झन्ति। एतस्मिं अन्तरे गहितपटिसन्धिकस्स दारकस्स वा मातुया वा पनस्स अन्तरायो नत्थि। अयञ्हि अनोकासो नाम। सचे पन पटिसन्धिचित्तेन सद्धिं समुट्ठितरूपानि सत्तरसमस्स भवङ्गस्स पच्चयं दातुं सक्कोन्ति, पवत्ति पवत्तति, पवेणी घटियति। सचे पन न सक्कोन्ति, पवत्ति नप्पवत्तति, पवेणी न घटियति, वोक्कमति नाम होति। तं सन्धाय ‘‘ओक्कमित्वा वोक्कमिस्सथा’’ति वुत्तम्।
इत्थत्तायाति इत्थभावाय, एवं परिपुण्णपञ्चक्खन्धभावायाति अत्थो। दहरस्सेव सतोति मन्दस्स बालस्सेव सन्तस्स। वोच्छिज्जिस्सथाति उपच्छिज्जिस्सथ वुड्ढिं विरूळ्हिं वेपुल्लन्ति विञ्ञाणे उपच्छिन्ने सुद्धं नामरूपमेव उट्ठहित्वा पठमवयवसेन वुड्ढिं, मज्झिमवयवसेन विरूळ्हिं, पच्छिमवयवसेन वेपुल्लं अपि नु खो आपज्जिस्सथाति। दसवस्सवीसतिवस्सवस्ससतवस्ससहस्ससम्पापनेन वा अपि नु खो वुड्ढिं विरूळ्हिं वेपुल्लं आपज्जिस्सथाति अत्थो।
तस्मातिहानन्दाति यस्मा मातुकुच्छियं पटिसन्धिग्गहणेपि कुच्छिवासेपि कुच्छितो निक्खमनेपि, पवत्तियं दसवस्सादिकालेपि विञ्ञाणमेवस्स पच्चयो, तस्मा एसेव हेतु एस पच्चयो नामरूपस्स, यदिदं विञ्ञाणम्। यथा हि राजा अत्तनो परिसं निग्गण्हन्तो एवं वदेय्य – ‘‘त्वं उपराजा, त्वं सेनापतीति केन कतो ननु मया कतो, सचे हि मयि अकरोन्ते त्वं अत्तनो धम्मताय उपराजा वा सेनापति वा भवेय्यासि, जानेय्याम वो बल’’न्ति; एवमेव विञ्ञाणं नामरूपस्स पच्चयो होति। अत्थतो एवं नामरूपं वदति विय ‘‘त्वं नामं, त्वं रूपं, त्वं नामरूपं नामाति केन कतं, ननु मया कतं, सचे हि मयि पुरेचारिके हुत्वा मातुकुच्छिस्मिं पटिसन्धिं अगण्हन्ते त्वं नामं वा रूपं वा नामरूपं वा भवेय्यासि, जानेय्याम वो बल’’न्ति। तं पनेतं विञ्ञाणं नामरूपस्स बहुधा पच्चयो होति।
११६. दुक्खसमुदयसम्भवोति दुक्खरासिसम्भवो। यदिदं नामरूपन्ति यं इदं नामरूपं, एसेव हेतु एस पच्चयो। यथा हि राजपुरिसा राजानं निग्गण्हन्तो एवं वदेय्युं – ‘‘त्वं राजाति केन कतो, ननु मया कतो, सचे हि मयि उपराजट्ठाने, मयि सेनापतिट्ठाने अतिट्ठन्ते त्वं एककोव राजा भवेय्यासि, पस्सेय्याम ते राजभाव’’न्ति; एवमेव नामरूपम्पि अत्थतो एवं विञ्ञाणं वदति विय ‘‘त्वं पटिसन्धिविञ्ञाणन्ति केन कतं, ननु अम्हेहि कतं, सचे हि त्वं तयो खन्धे हदयवत्थुञ्च अनिस्साय पटिसन्धिविञ्ञाणं नाम भवेय्यासि, पस्सेय्याम ते पटिसन्धिविञ्ञाणभाव’’न्ति। तञ्च पनेतं नामरूपं विञ्ञाणस्स बहुधा पच्चयो होति।
एत्तावता खोति विञ्ञाणे नामरूपस्स पच्चये होन्ते, नामरूपे विञ्ञाणस्स पच्चये होन्ते, द्वीसु अञ्ञमञ्ञपच्चयवसेन पवत्तेसु एत्तकेन जायेथ वा…पे॰… उपपज्जेथ वा, जातिआदयो पञ्ञायेय्युं अपरापरं वा चुतिपटिसन्धियोति।
अधिवचनपथोति ‘‘सिरिवड्ढको धनवड्ढको’’तिआदिकस्स अत्थं अदिस्वा वचनमत्तमेव अधिकिच्च पवत्तस्स वोहारस्स पथो। निरुत्तिपथोति सरतीति सतो, सम्पजानातीति सम्पजानोतिआदिकस्स कारणापदेसवसेन पवत्तस्स वोहारस्स पथो। पञ्ञत्तिपथोति – ‘‘पण्डितो ब्यत्तो मेधावी निपुणो कतपरप्पवादो’’तिआदिकस्स नानप्पकारतो ञापनवसेन पवत्तस्स वोहारस्स पथो। इति तीहि पदेहि अधिवचनादीनं वत्थुभूता खन्धाव कथिता। पञ्ञावचरन्ति पञ्ञाय अवचरितब्बं जानितब्बम्। वट्टं वत्ततीति संसारवट्टं वत्तति। इत्थत्तन्ति इत्थंभावो, खन्धपञ्चकस्सेतं नामम्। पञ्ञापनायाति नामपञ्ञत्तत्थाय। ‘‘वेदना सञ्ञा’’तिआदिना नामपञ्ञत्तत्थाय, खन्धपञ्चकम्पि एत्तावता पञ्ञायतीति अत्थो। यदिदं नामरूपं सह विञ्ञाणेनाति यं इदं नामरूपं सह विञ्ञाणेन अञ्ञमञ्ञपच्चयताय पवत्तति, एत्तावताति वुत्तं होति। इदञ्हेत्थ निय्यातितवचनम्।

अत्तपञ्ञत्तिवण्णना

११७. इति भगवा – ‘‘गम्भीरो चायं, आनन्द, पटिच्चसमुप्पादो, गम्भीरावभासो चा’’ति पदस्स अनुसन्धिं दस्सेत्वा इदानि ‘‘तन्ताकुलकजाता’’ति पदस्स अनुसन्धिं दस्सेन्तो ‘‘कित्तावता चा’’तिआदिकं देसनं आरभि। तत्थ रूपिं वा हि, आनन्द, परित्तं अत्तानन्तिआदीसु यो अवड्ढितं कसिणनिमित्तं अत्ताति गण्हाति, सो रूपिं परित्तं पञ्ञपेति। यो पन नानाकसिणलाभी होति, सो तं कदाचि नीलो, कदाचि पीतकोति पञ्ञपेति। यो वड्ढितं कसिणनिमित्तं अत्ताति गण्हाति, सो रूपिं अनन्तं पञ्ञपेति। यो वा पन अवड्ढितं कसिणनिमित्तं उग्घाटेत्वा निमित्तफुट्ठोकासं वा तत्थ पवत्ते चत्तारो खन्धे वा तेसु विञ्ञाणमत्तमेव वा अत्ताति गण्हाति, सो अरूपिं परित्तं पञ्ञपेति। यो वड्ढितं निमित्तं उग्घाटेत्वा निमित्तफुट्ठोकासं वा तत्थ पवत्ते चत्तारो खन्धे वा तेसु विञ्ञाणमत्तमेव वा अत्ताति गण्हाति, सो अरूपिं अनन्तं पञ्ञपेति।
११८. तत्रानन्दाति एत्थ तत्राति तेसु चतूसु दिट्ठिगतिकेसु। एतरहि वाति इदानेव, न इतो परम्। उच्छेदवसेनेतं वुत्तम्। तत्थभाविं वाति तत्थ वा परलोके भाविम्। सस्सतवसेनेतं वुत्तम्। अतथं वा पन सन्तन्ति अतथसभावं समानम्। तथत्तायाति तथभावाय। उपकप्पेस्सामीति सम्पादेस्सामि। इमिना विवादं दस्सेति। उच्छेदवादी हि ‘‘सस्सतवादिनो अत्तानं अतथं अनुच्छेदसभावम्पि समानं तथत्थाय उच्छेदसभावाय उपकप्पेस्सामि, सस्सतवादञ्च जानापेत्वा उच्छेदवादमेव नं गाहेस्सामी’’ति चिन्तेति। सस्सतवादीपि ‘‘उच्छेदवादिनो अत्तानं अतथं असस्सतसभावम्पि समानं तथत्थाय सस्सतभावाय उपकप्पेस्सामि, उच्छेदवादञ्च जानापेत्वा सस्सतवादमेव नं गाहेस्सामी’’ति चिन्तेति।
एवं सन्तं खोति एवं समानं रूपिं परित्तं अत्तानं पञ्ञपेन्तन्ति अत्थो। रूपिन्ति रूपकसिणलाभिम्। परित्तत्तानुदिट्ठि अनुसेतीति परित्तो अत्ताति अयं दिट्ठि अनुसेति, सा पन न वल्लि विय च लता विय च अनुसेति। अप्पहीनट्ठेन अनुसेतीति वेदितब्बो। इच्चालं वचनायाति तं पुग्गलं एवरूपा दिट्ठि अनुसेतीति वत्तुं युत्तम्। एस नयो सब्बत्थ।
अरूपिन्ति एत्थ पन अरूपकसिणलाभिं, अरूपक्खन्धगोचरं वाति एवमत्थो दट्ठब्बो। एत्तावता लाभिनो चत्तारो, तेसं अन्तेवासिका चत्तारो, तक्किका चत्तारो, तेसं अन्तेवासिका चत्तारोति अत्ततो सोळस दिट्ठिगतिका दस्सिता होन्ति।

नअत्तपञ्ञत्तिवण्णना

११९. एवं ये अत्तानं पञ्ञपेन्ति, ते दस्सेत्वा इदानि ये न पञ्ञपेन्ति, ते दस्सेतुं – ‘‘कित्तावता च आनन्दा’’तिआदिमाह। के पन न पञ्ञपेन्ति? सब्बे ताव अरियपुग्गला न पञ्ञपेन्ति। ये च बहुस्सुता तिपिटकधरा द्विपिटकधरा एकपिटकधरा, अन्तमसो एकनिकायम्पि साधुकं विनिच्छिनित्वा उग्गहितधम्मकथिकोपि आरद्धविपस्सकोपि पुग्गलो, ते न पञ्ञपेन्तियेव। एतेसञ्हि पटिभागकसिणे पटिभागकसिणमिच्चेव ञाणं होति। अरूपक्खन्धेसु च अरूपक्खन्धा इच्चेव।

अत्तसमनुपस्सनावण्णना

१२१. एवं ये न पञ्ञपेन्ति, ते दस्सेत्वा इदानि ये ते पञ्ञपेन्ति, ते यस्मा दिट्ठिवसेन समनुपस्सित्वा पञ्ञपेन्ति, सा च नेसं समनुपस्सना वीसतिवत्थुकाय सक्कायदिट्ठिया अप्पहीनत्ता होति, तस्मा तं वीसतिवत्थुकं सक्कायदिट्ठिं दस्सेतुं पुन कित्तावता च आनन्दातिआदिमाह।
तत्थ वेदनं वा हीति इमिना वेदनाक्खन्धवत्थुका सक्कायदिट्ठि कथिता। अप्पटिसंवेदनो मे अत्ताति इमिना रूपक्खन्धवत्थुका। अत्ता मे वेदियति, वेदनाधम्मो हि मे अत्ताति इमिना सञ्ञासङ्खारविञ्ञाणक्खन्धवत्थुका । इदञ्हि खन्धत्तयं वेदनासम्पयुत्तत्ता वेदियति। एतस्स च वेदनाधम्मो अविप्पयुत्तसभावो।
१२२. इदानि तत्थ दोसं दस्सेन्तो – ‘‘तत्रानन्दा’’तिआदिमाह। तत्थ तत्राति तेसु तीसु दिट्ठिगतिकेसु। यस्मिं, आनन्द, समयेतिआदि यो यो यं यं वेदनं अत्ताति समनुपस्सति, तस्स तस्स अत्तनो कदाचि भावं, कदाचि अभावन्ति एवमादिदोसदस्सनत्थं वुत्तम्।
१२३. अनिच्चादीसु हुत्वा अभावतो अनिच्चा। तेहि तेहि कारणेहि सङ्गम्म समागम्म कताति सङ्खता। तं तं पच्चयं पटिच्च सम्मा कारणेनेव उप्पन्नाति पटिच्चसमुप्पन्ना। खयोतिआदि सब्बं भङ्गस्स वेवचनम्। यञ्हि भिज्जति, तं खियतिपि वयतिपि विरज्झतिपि निरुज्झतिपि, तस्मा खयधम्मातिआदि वुत्तम्।
ब्यगा मेति विअगाति ब्यगा, विगतो निरुद्धो मे अत्ताति अत्थो। किं पन एकस्सेव तीसुपि कालेसु – ‘‘एसो मे अत्ता’’ति होतीति, किं पन न भविस्सति? दिट्ठिगतिकस्स हि थुसरासिम्हि निक्खित्तखाणुकस्सेव निच्चलता नाम नत्थि, वनमक्कटो विय अञ्ञं गण्हाति, अञ्ञं मुञ्चति। अनिच्चसुखदुक्खवोकिण्णन्ति विसेसेन तं तं वेदनं अत्ताति समनुपस्सन्तो अनिच्चञ्चेव सुखञ्च दुक्खञ्च अत्तानं समनुपस्सति अविसेसेन वेदनं अत्ताति समनुपस्सन्तो वोकिण्णं उप्पादवयधम्मं अत्तानं समनुपस्सति। वेदना हि तिविधा चेव उप्पादवयधम्मा च, तञ्चेस अत्ताति समनुपस्सति। इच्चस्स अनिच्चो चेव अत्ता आपज्जति, एकक्खणे च बहूनं वेदनानं उप्पादो। तं खो पनेस अनिच्चं अत्तानं अनुजानाति, न एकक्खणे बहूनं वेदनानं उप्पत्ति अत्थि। इममत्थं सन्धाय – ‘‘तस्मातिहानन्द, एतेनपेतं नक्खमति ‘वेदना मे अत्ता’ति समनुपस्सितु’’न्ति वुत्तम्।
१२४. यत्थ पनावुसोति यत्थ सुद्धरूपक्खन्धे सब्बसो वेदयितं नत्थि। अपि नु खो तत्थाति अपि नु खो तस्मिं वेदनाविरहिते तालवण्टे वा वातपाने वा अस्मीति एवं अहंकारो उप्पज्जेय्याति अत्थो। तस्मातिहानन्दाति यस्मा सुद्धरूपक्खन्धो उट्ठाय अहमस्मीति न वदति, तस्मा एतेनपि एतं नक्खमतीति अत्थो। अपि नु खो तत्थ अयमहमस्मीति सियाति अपि नु खो तेसु वेदनाधम्मेसु तीसु खन्धेसु एकधम्मोपि अयं नाम अहमस्मीति एवं वत्तब्बो सिया। अथ वा वेदनानिरोधा सहेव वेदनाय निरुद्धेसु तेसु तीसु खन्धेसु अपि नु खो अयमहमस्मीति वा अहमस्मीति वा उप्पज्जेय्याति अत्थो। अथायस्मा आनन्दो ससविसाणस्स तिखिणभावं विय तं असम्पटिच्छन्तो नो हेतं भन्तेति आह।
एत्तावता किं कथितं होति? वट्टकथा कथिता होति। भगवा हि वट्टकथं कथेन्तो कत्थचि अविज्जासीसेन कथेसि, कत्थचि तण्हासीसेन, कत्थचि दिट्ठिसीसेन। तत्थ ‘‘पुरिमा, भिक्खवे, कोटि नप्पञ्ञायति अविज्जाय, ‘इतो पुब्बे अविज्जा नाहोसि, अथ पच्छा समभवी’ति। एवञ्चिदं, भिक्खवे, वुच्चति। अथ च पन पञ्ञायति इदप्पच्चया अविज्जा’’ति (अ॰ नि॰ १०.६१) एवं अविज्जासीसेन कथिता। ‘‘पुरिमा, भिक्खवे, कोटि नप्पञ्ञायति भवतण्हाय, ‘इतो पुब्बे भवतण्हा नाहोसि, अथ पच्छा समभवी’ति। एवञ्चिदं, भिक्खवे, वुच्चति। अथ च पन पञ्ञायति इदप्पच्चया भवतण्हा’’ति (अ॰ नि॰ १०.६२) एवं तण्हासीसेन कथिता। ‘‘पुरिमा, भिक्खवे, कोटि नप्पञ्ञायति भवदिट्ठिया, ‘इतो पुब्बे भवदिट्ठि नाहोसि, अथ पच्छा समभवी’ति, एवञ्चिदं, भिक्खवे, वुच्चति। अथ च पन पञ्ञायति इदप्पच्चया भवदिट्ठी’’ति एवं दिट्ठिसीसेन कथिता। इधापि दिट्ठिसीसेनेव कथिता।
दिट्ठिगतिको हि सुखादिवेदनं अत्ताति गहेत्वा अहङ्कारममङ्कारपरामासवसेन सब्बभवयोनिगति – विञ्ञाणट्ठितिसत्तावासेसु ततो ततो चवित्वा तत्थ तत्थ उपपज्जन्तो महासमुद्दे वातुक्खित्तनावा विय सततं समितं परिब्भमति, वट्टतो सीसं उक्खिपितुंयेव न सक्कोति।
१२६. इति भगवा पच्चयाकारमूळ्हस्स दिट्ठिगतिकस्स एत्तकेन कथामग्गेन वट्टं कथेत्वा इदानि विवट्टं कथेन्तो यतो खो पन, आनन्द, भिक्खूतिआदिमाह।
तञ्च पन विवट्टकथं भगवा देसनासु कुसलत्ता विस्सट्ठकम्मट्ठानं नवकम्मादिवसेन विक्खित्तपुग्गलं अनामसित्वा कारकस्स सतिपट्ठानविहारिनो पुग्गलस्स वसेन आरभन्तो नेव वेदनं अत्तानं समनुपस्सतीतिआदिमाह। एवरूपो हि भिक्खु – ‘‘यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे वा सन्तिके वा, सब्बं रूपं अनिच्चतो ववत्थपेति, एकं सम्मसनम्। दुक्खतो ववत्थपेति, एकं सम्मसनम्। अनत्ततो ववत्थपेति, एकं सम्मसन’’न्तिआदिना नयेन वुत्तस्स सम्मसनञाणस्स वसेन सब्बधम्मेसु पवत्तत्ता नेव वेदनं अत्ताति समनुपस्सति, न अञ्ञं, सो एवं असमनुपस्सन्तो न किञ्चि लोके उपादियतीति खन्धलोकादिभेदे लोके रूपादीसु धम्मेसु किञ्चि एकधम्मम्पि अत्ताति वा अत्तनियन्ति वा न उपादियति।
अनुपादियं न परितस्सतीति अनुपादियन्तो तण्हादिट्ठिमानपरितस्सनायापि न परितस्सति। अपरितस्सन्ति अपरितस्समानो। पच्चत्तंयेव परिनिब्बायतीति अत्तनाव किलेसपरिनिब्बानेन परिनिब्बायति। एवं परिनिब्बुतस्स पनस्स पच्चवेक्खणापवत्तिदस्सनत्थं खीणा जातीतिआदि वुत्तम्।
इति सा दिट्ठीति या तथाविमुत्तस्स अरहतो दिट्ठि, सा एवं दिट्ठि। ‘‘इतिस्स दिट्ठी’’तिपि पाठो। यो तथाविमुत्तो अरहा, एवमस्स दिट्ठीति अत्थो। तदकल्लन्ति तं न युत्तम्। कस्मा? एवञ्हि सति – ‘‘अरहा न किञ्चि जानाती’’ति वुत्तं भवेय्य, एवं ञत्वा विमुत्तञ्च अरहन्तं ‘‘न किञ्चि जानाती’’ति वत्तुं न युत्तम्। तेनेव चतुन्नम्पि नयानं अवसाने – ‘‘तं किस्स हेतू’’तिआदिमाह।
तत्थ यावता आनन्द अधिवचनन्ति यत्तको अधिवचनसङ्खातो वोहारो अत्थि। यावता अधिवचनपथोति यत्तको अधिवचनस्स पथो, खन्धा आयतनानि धातुयो वा अत्थि। एस नयो सब्बत्थ। पञ्ञावचरन्ति पञ्ञाय अवचरितब्बं खन्धपञ्चकम्। तदभिञ्ञाति तं अभिजानित्वा। एत्तकेन भगवता किं दस्सितं? तन्ताकुलपदस्सेव अनुसन्धि दस्सितो।

सत्तविञ्ञाणट्ठितिवण्णना

१२७. इदानि यो – ‘‘न पञ्ञपेती’’ति वुत्तो, सो यस्मा गच्छन्तो गच्छन्तो उभतोभागविमुत्तो नाम होति। यो च – ‘‘न समनुपस्सती’’ति वुत्तो, सो यस्मा गच्छन्तो गच्छन्तो पञ्ञाविमुत्तो नाम होति। तस्मा तेसं हेट्ठा वुत्तानं द्विन्नं भिक्खूनं निगमनञ्च नामञ्च दस्सेतुं सत्त खो इमानन्द विञ्ञाणट्ठितियोतिआदिमाह।
तत्थ सत्ताति पटिसन्धिवसेन वुत्ता, आरम्मणवसेन सङ्गीतिसुत्ते (दी॰ नि॰ ३.३११) वुत्ता चतस्सो आगमिस्सन्ति। विञ्ञाणं तिट्ठति एत्थाति विञ्ञाणट्ठिति, विञ्ञाणपतिट्ठानस्सेतं अधिवचनम्। द्वे च आयतनानीति द्वे निवासट्ठानानि। निवासट्ठानञ्हि इधायतनन्ति अधिप्पेतम्। तेनेव वक्खति – ‘‘असञ्ञसत्तायतनं नेवसञ्ञानासञ्ञायतनमेव दुतिय’’न्ति। कस्मा पनेतं सब्बं गहितन्ति? वट्टपरियादानत्थम्। वट्टञ्हि न सुद्धविञ्ञाणट्ठितिवसेन सुद्धायतनवसेन वा परियादानं गच्छति, भवयोनिगतिसत्तावासवसेन पन गच्छति, तस्मा सब्बमेतं गहितम्।
इदानि अनुक्कमेन तमत्थं विभजन्तो कतमा सत्तातिआदिमाह। तत्थ सेय्यथापीति निदस्सनत्थे निपातो, यथा मनुस्साति अत्थो। अपरिमाणेसु हि चक्कवाळेसु अपरिमाणानं मनुस्सानं वण्णसण्ठानादिवसेन द्वेपि एकसदिसा नत्थि। येपि हि कत्थचि यमकभातरो वण्णेन वा सण्ठानेन वा एकसदिसा होन्ति, तेसम्पि आलोकितविलोकितकथितहसितगमनठानादीहि विसेसो होतियेव। तस्मा नानत्तकायाति वुत्ता। पटिसन्धिसञ्ञा पन नेसं तिहेतुकापि द्विहेतुकापि अहेतुकापि होन्ति, तस्मा नानत्तसञ्ञिनोति वुत्ता। एकच्चे च देवाति छ कामावचरदेवा। तेसु हि केसञ्चि कायो नीलो होति, केसञ्चि पीतकादिवण्णो। सञ्ञा पन नेसं द्विहेतुकापि तिहेतुकापि होन्ति, अहेतुका नत्थि। एकच्चे च विनिपातिकाति चतुअपायविनिमुत्ता उत्तरमाता यक्खिनी, पियङ्करमाता, फुस्समित्ता, धम्मगुत्ताति एवमादिका अञ्ञे च वेमानिका पेता। एतेसञ्हि पीतओदातकाळमङ्गुरच्छविसामवण्णादिवसेन चेव किसथूलरस्सदीघवसेन च कायो नाना होति, मनुस्सानं विय द्विहेतुकतिहेतुकअहेतुकवसेन सञ्ञापि। ते पन देवा विय न महेसक्खा, कपणमनुस्सा विय अप्पेसक्खा, दुल्लभघासच्छादना दुक्खपीळिता विहरन्ति। एकच्चे काळपक्खे दुक्खिता जुण्हपक्खे सुखिता होन्ति, तस्मा सुखसमुस्सयतो विनिपतितत्ता विनिपातिकाति वुत्ता। ये पनेत्थ तिहेतुका तेसं धम्माभिसमयोपि होति, पियङ्करमाता हि यक्खिनी पच्चूससमये अनुरुद्धत्थेरस्स धम्मं सज्झायतो सुत्वा –
‘‘मा सद्दमकरि पियङ्कर, भिक्खु धम्मपदानि भासति।
अपि धम्मपदं विजानिय, पटिपज्जेम हिताय नो सिया।
पाणेसु च संयमामसे, सम्पजानमुसा न भणामसे।
सिक्खेम सुसील्यमत्तनो, अपि मुच्चेम पिसाचयोनिया’’ति॥ (सं॰ नि॰ २.४०)।
एवं पुत्तकं सञ्ञापेत्वा तं दिवसं सोतापत्तिफलं पत्ता। उत्तरमाता पन भगवतो धम्मं सुत्वाव सोतापन्ना जाता।
ब्रह्मकायिकाति ब्रह्मपारिसज्जब्रह्मपुरोहितमहाब्रह्मानो। पठमाभिनिब्बत्ताति ते सब्बेपि पठमेन झानेन अभिनिब्बत्ता। तेसु ब्रह्मपारिसज्जा पन परित्तेन अभिनिब्बत्ता, तेसं कप्पस्स ततियो भागो आयुप्पमाणम्। ब्रह्मपुरोहिता मज्झिमेन, तेसं उपड्ढकप्पो आयुप्पमाणं, कायो च तेसं विप्फारिकतरो होति। महाब्रह्मानो पणीतेन, तेसं कप्पो आयुप्पमाणं, कायो पन तेसं अतिविप्फारिको होति। इति ते कायस्स नानत्ता, पठमज्झानवसेन सञ्ञाय एकत्ता नानत्तकाया एकत्तसञ्ञिनोति वेदितब्बा।
यथा च ते, एवं चतूसु अपायेसु सत्ता। निरयेसु हि केसञ्चि गावुतं, केसञ्चि अड्ढयोजनं, केसञ्चि योजनं अत्तभावो होति, देवदत्तस्स पन योजनसतिको जातो। तिरच्छानेसुपि केचि खुद्दका, केचि महन्ता। पेत्तिविसयेपि केचि सट्ठिहत्था, केचि सत्ततिहत्था, केचि असीतिहत्था होन्ति, केचि सुवण्णा, केचि दुब्बण्णा होन्ति। तथा कालकञ्जिका असुरा। अपि चेत्थ दीघपिट्ठिकपेता नाम सट्ठियोजनिकापि होन्ति। सञ्ञा पन सब्बेसम्पि अकुसलविपाकअहेतुकाव होन्ति। इति आपायिकापि नानत्तकाया एकत्तसञ्ञिनोत्वेव सङ्ख्यं गच्छन्ति।
आभस्सराति दण्डउक्काय अच्चि विय एतेसं सरीरतो आभा छिज्जित्वा छिज्जित्वा पतन्ती विय सरति विस्सरतीति आभस्सरा। तेसु पञ्चकनयेन दुतियततियज्झानद्वयं परित्तं भावेत्वा उपपन्ना परित्ताभा नाम होन्ति, तेसं द्वे कप्पा आयुप्पमाणम्। मज्झिमं भावेत्वा उपपन्ना अप्पमाणाभा नाम होन्ति, तेसं चत्तारो कप्पा आयुप्पमाणम्। पणीतं भावेत्वा उपपन्ना आभस्सरा नाम होन्ति, तेसं अट्ठ कप्पा आयुप्पमाणम्। इध पन उक्कट्ठपरिच्छेदवसेन सब्बेपि ते गहिता। सब्बेसञ्हि तेसं कायो एकविप्फारोव होति, सञ्ञा पन अवितक्कविचारमत्ता वा अवितक्कअविचारा वाति नाना।
सुभकिण्हाति सुभेन ओकिण्णा विकिण्णा, सुभेन सरीरप्पभावण्णेन एकग्घनाति अत्थो। एतेसञ्हि आभस्सरानं विय न छिज्जित्वा छिज्जित्वा पभा गच्छति। पञ्चकनये पन परित्तमज्झिमपणीतस्स चतुत्थज्झानस्स वसेन सोळसद्वत्तिंसचतुसट्ठिकप्पायुका परित्तसुभअप्पमाणसुभसुभकिण्हा नाम हुत्वा निब्बत्तन्ति। इति सब्बेपि ते एकत्तकाया चेव चतुत्थज्झानसञ्ञाय एकत्तसञ्ञिनो चाति वेदितब्बा। वेहप्फलापि चतुत्थविञ्ञाणट्ठितिमेव भजन्ति। असञ्ञसत्ता विञ्ञाणाभावा एत्थ सङ्गहं न गच्छन्ति, सत्तावासेसु गच्छन्ति।
सुद्धावासा विवट्टपक्खे ठिता न सब्बकालिका, कप्पसतसहस्सम्पि असङ्ख्येय्यम्पि बुद्धसुञ्ञे लोके नुप्पज्जन्ति। सोळसकप्पसहस्सब्भन्तरे बुद्धेसु उप्पन्नेसुयेव उप्पज्जन्ति, धम्मचक्कप्पवत्तस्स भगवतो खन्धवारट्ठानसदिसा होन्ति। तस्मा नेव विञ्ञाणट्ठितिं न सत्तावासं भजन्ति। महासीवत्थेरो पन – ‘‘न खो पन सो सारिपुत्त सत्तावासो सुलभरूपो यो मया अनिवुत्थपुब्बो इमिना दीघेन अद्धुना अञ्ञत्र सुद्धावासेहि देवेही’’ति (म॰ नि॰ १.१६०) इमिना सुत्तेन सुद्धावासापि चतुत्थविञ्ञाणट्ठितिं चतुत्थसत्तावासंयेव भजन्तीति वदति, तं अप्पटिबाहियत्ता सुत्तस्स अनुञ्ञातम्।
सब्बसो रूपसञ्ञानन्तिआदीनं अत्थो विसुद्धिमग्गे वुत्तो। नेवसञ्ञानासञ्ञायतनं पन यथेव सञ्ञाय, एवं विञ्ञाणस्सपि सुखुमत्ता नेव विञ्ञाणं नाविञ्ञाणम्। तस्मा विञ्ञाणट्ठितीसु अवत्वा आयतनेसु वुत्तम्।
१२८. तत्राति तासु विञ्ञाणट्ठितीसु। तञ्च पजानातीति तञ्च विञ्ञाणट्ठितिं पजानाति। तस्सा च समुदयन्ति ‘‘अविज्जासमुदया रूपसमुदयो’’तिआदिना (पटि॰ म॰ १.४९) नयेन तस्सा समुदयञ्च पजानाति। तस्सा च अत्थङ्गमन्ति – ‘‘अविज्जानिरोधा रूपनिरोधो’’तिआदिना नयेन तस्सा अत्थङ्गमञ्च पजानाति। अस्सादन्ति यं रूपं पटिच्च…पे॰… यं विञ्ञाणं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं विञ्ञाणस्स अस्सादोति, एवं तस्सा अस्सादञ्च पजानाति। आदीनवन्ति यं रूपं…पे॰… यं विञ्ञाणं अनिच्चं दुक्खं विपरिणामधम्मं, अयं विञ्ञाणस्स आदीनवोति, एवं तस्सा आदीनवञ्च पजानाति। निस्सरणन्ति यो रूपस्मिं…पे॰… यो विञ्ञाणे छन्दरागविनयो, छन्दरागप्पहानं, इदं विञ्ञाणस्स निस्सरणन्ति (सं॰ नि॰ २.२६) एवं तस्सा निस्सरणञ्च पजानाति। कल्लं नु तेनाति युत्तं नु तेन भिक्खुना तं विञ्ञाणट्ठितिं तण्हामानदिट्ठीनं वसेन अहन्ति वा ममन्ति वा अभिनन्दितुन्ति। एतेनुपायेन सब्बत्थ वेदितब्बो। यत्थ पन रूपं नत्थि, तत्थ चतुन्नं खन्धानं वसेन, यत्थ विञ्ञाणं नत्थि, तत्थ एकस्स खन्धस्स वसेन समुदयो योजेतब्बो। आहारसमुदया आहारनिरोधाति इदञ्चेत्थ पदं योजेतब्बम्।
यतो खो, आनन्द, भिक्खूति यदा खो आनन्द, भिक्खु। अनुपादा विमुत्तोति चतूहि उपादानेहि अग्गहेत्वा विमुत्तो। पञ्ञाविमुत्तोति पञ्ञाय विमुत्तो। अट्ठ विमोक्खे असच्छिकत्वा पञ्ञाबलेनेव नामकायस्स च रूपकायस्स च अप्पवत्तिं कत्वा विमुत्तोति अत्थो। सो सुक्खविपस्सको च पठमज्झानादीसु अञ्ञतरस्मिं ठत्वा अरहत्तं पत्तो चाति पञ्चविधो। वुत्तम्पि चेतं – ‘‘कतमो च पुग्गलो पञ्ञाविमुत्तो? इधेकच्चो पुग्गलो न हेव खो अट्ठ विमोक्खे कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति, अयं वुच्चति पुग्गलो पञ्ञाविमुत्तो’’ति (पु॰ प॰ १५)।

अट्ठविमोक्खवण्णना

१२९. एवं एकस्स भिक्खुनो निगमनञ्च नामञ्च दस्सेत्वा इतरस्स दस्सेतुं अट्ठ खो इमेतिआदिमाह। तत्थ विमोक्खोति केनट्ठेन विमोक्खो? अधिमुच्चनट्ठेन। को पनायं अधिमुच्चनट्ठो नाम? पच्चनीकधम्मेहि च सुट्ठु मुच्चनट्ठो, आरम्मणे च अभिरतिवसेन सुट्ठु मुच्चनट्ठो, पितुअङ्के विस्सट्ठङ्गपच्चङ्गस्स दारकस्स सयनं विय अनिग्गहितभावेन निरासङ्कताय आरम्मणे पवत्तीति वुत्तं होति। अयं पनत्थो पच्छिमे विमोक्खे नत्थि, पुरिमेसु सब्बेसु अत्थि।
रूपी रूपानि पस्सतीति एत्थ अज्झत्तं केसादीसु नीलकसिणादीसु नीलकसिणादिवसेन उप्पादितं रूपज्झानं रूपं, तदस्सत्थीति रूपी। बहिद्धा रूपानि पस्सतीति बहिद्धापि नीलकसिणादीनि रूपानि झानचक्खुना पस्सति। इमिना अज्झत्तबहिद्धावत्थुकेसु कसिणेसु उप्पादितज्झानस्स पुग्गलस्स चत्तारि रूपावचरज्झानानि दस्सितानि। अज्झत्तं अरूपसञ्ञीति अज्झत्तं न रूपसञ्ञी, अत्तनो केसादीसु अनुप्पादितरूपावचरज्झानोति अत्थो। इमिना बहिद्धा परिकम्मं कत्वा बहिद्धाव उप्पादितज्झानस्स पुग्गलस्स रूपावचरज्झानानि दस्सितानि।
सुभन्त्वेव अधिमुत्तो होतीति इमिना सुविसुद्धेसु नीलादीसु वण्णकसिणेसु झानानि दस्सितानि। तत्थ किञ्चापि अन्तोअप्पनायं सुभन्ति आभोगो नत्थि, यो पन विसुद्धं सुभं कसिणमारम्मणं करित्वा विहरति, सो यस्मा सुभन्ति अधिमुत्तो होतीति वत्तब्बतं आपज्जति, तस्मा एवं देसना कता। पटिसम्भिदामग्गे पन – ‘‘कथं सुभन्त्वेव अधिमुत्तो होतीति विमोक्खो? इध भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति…पे॰… मेत्ताय भावितत्ता सत्ता अप्पटिकूला होन्ति। करुणा, मुदिता, उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति…पे॰… उपेक्खाय भावितत्ता सत्ता अप्पटिकूला होन्ति। एवं सुभं त्वेव अधिमुत्तो होतीति विमोक्खो’’ति (पटि॰ म॰ १.२१२) वुत्तम्।
सब्बसो रूपसञ्ञानन्तिआदीसु यं वत्तब्बं, तं सब्बं विसुद्धिमग्गे वुत्तमेव। अयं अट्ठमो विमोक्खोति अयं चतुन्नं खन्धानं सब्बसो विसुद्धत्ता विमुत्तत्ता अट्ठमो उत्तमो विमोक्खो नाम।
१३०. अनुलोमन्ति आदितो पट्ठाय याव परियोसाना। पटिलोमन्ति परियोसानतो पट्ठाय याव आदितो। अनुलोमपटिलोमन्ति इदं अतिपगुणत्ता समापत्तीनं अट्ठत्वाव इतो चितो च सञ्चरणवसेन वुत्तम्। यत्थिच्छकन्ति ओकासपरिदीपनं, यत्थ यत्थ ओकासे इच्छति। यदिच्छकन्ति समापत्तिदीपनं, यं यं समापत्तिं इच्छति। यावतिच्छकन्ति अद्धानपरिच्छेददीपनं , यावतकं अद्धानं इच्छति। समापज्जतीति तं तं समापत्तिं पविसति। वुट्ठातीति ततो उट्ठाय तिट्ठति।
उभतोभागविमुत्तोति द्वीहि भागेहि विमुत्तो, अरूपसमापत्तिया रूपकायतो विमुत्तो, मग्गेन नामकायतो विमुत्तोति। वुत्तम्पि चेतं –
‘‘अच्ची यथा वातवेगेन खित्ता, (उपसिवाति भगवा)
अत्थं पलेति न उपेति सङ्खम्।
एवं मुनी नामकाया विमुत्तो,
अत्थं पलेति न उपेति सङ्ख’’न्ति॥ (सु॰ नि॰ १०८०)।
सो पनेस उभतोभागविमुत्तो आकासानञ्चायतनादीसु अञ्ञतरतो उट्ठाय अरहत्तं पत्तो च अनागामी हुत्वा निरोधा उट्ठाय अरहत्तं पत्तो चाति पञ्चविधो। केचि पन – ‘‘यस्मा रूपावचरचतुत्थज्झानम्पि दुवङ्गिकं उपेक्खासहगतं, अरूपावचरज्झानम्पि तादिसमेव। तस्मा रूपावचरचतुत्थज्झानतो उट्ठाय अरहत्तं पत्तोपि उभतोभागविमुत्तो’’ति।
अयं पन उभतोभागविमुत्तपञ्हो हेट्ठा लोहपासादे समुट्ठहित्वा तिपिटकचूळसुमनत्थेरस्स वण्णनं निस्साय चिरेन विनिच्छयं पत्तो । गिरिविहारे किर थेरस्स अन्तेवासिको एकस्स पिण्डपातिकस्स मुखतो तं पञ्हं सुत्वा आह – ‘‘आवुसो, हेट्ठालोहपासादे अम्हाकं आचरियस्स धम्मं वण्णयतो न केनचि सुतपुब्ब’’न्ति। किं पन, भन्ते, थेरो अवचाति? रूपावचरचतुत्थज्झानं किञ्चापि दुवङ्गिकं उपेक्खासहगतं किलेसे विक्खम्भेति, किलेसानं पन आसन्नपक्खे विरूहनट्ठाने समुदाचरति। इमे हि किलेसा नाम पञ्चवोकारभवे नीलादीसु अञ्ञतरं आरम्मणं उपनिस्साय समुदाचरन्ति, रूपावचरज्झानञ्च तं आरम्मणं न समतिक्कमति। तस्मा सब्बसो रूपं निवत्तेत्वा अरूपज्झानवसेन किलेसे विक्खम्भेत्वा अरहत्तं पत्तोव उभतोभागविमुत्तोति, इदं आवुसो थेरो अवच। इदञ्च पन वत्वा इदं सुत्तं आहरि – ‘‘कतमो च पुग्गलो उभतोभागविमुत्तो। इधेकच्चो पुग्गलो अट्ठविमोक्खे कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति, अयं वुच्चति पुग्गलो उभतोभागविमुत्तो’’ति (पु॰ प॰ २४)।
इमाय च आनन्द उभतोभागविमुत्तियाति आनन्द इतो उभतोभागविमुत्तितो। सेसं सब्बत्थ उत्तानमेवाति।
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायम्
महानिदानसुत्तवण्णना निट्ठिता।