॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
दीघनिकाये
महावग्गट्ठकथा
१. महापदानसुत्तवण्णना
पुब्बेनिवासपटिसंयुत्तकथा
१. एवं मे सुतं…पे॰… करेरिकुटिकायन्ति महापदानसुत्तम्। तत्रायं अपुब्बपदवण्णना – करेरिकुटिकायन्ति करेरीति वरुणरुक्खस्स नामं, करेरिमण्डपो तस्सा कुटिकाय द्वारे ठितो, तस्मा ‘‘करेरिकुटिका’’ति वुच्चति, यथा कोसम्बरुक्खस्स द्वारे ठितत्ता ‘‘कोसम्बकुटिका’’ति। अन्तोजेतवने किर करेरिकुटि कोसम्बकुटि गन्धकुटि सलळागारन्ति चत्तारि महागेहानि, एकेकं सतसहस्सपरिच्चागेन निप्फन्नम्। तेसु सलळागारं रञ्ञा पसेनदिना कारितं, सेसानि अनाथपिण्डिकेन कारितानि। इति भगवा अनाथपिण्डिकेन गहपतिना थम्भानं उपरि कारिताय देवविमानकप्पाय करेरिकुटिकायं विहरति । पच्छाभत्तन्ति एकासनिकखलुपच्छाभत्तिकानं पातोव भुत्तानं अन्तोमज्झन्हिकेपि पच्छाभत्तमेव। इध पन पकतिभत्तस्स पच्छतो ‘‘पच्छाभत्त’’न्ति अधिप्पेतम्। पिण्डपातपटिक्कन्तानन्ति पिण्डपाततो पटिक्कन्तानं, भत्तकिच्चं निट्ठपेत्वा उट्ठितानन्ति अत्थो।
करेरिमण्डलमाळेति तस्सेव करेरिमण्डपस्स अविदूरे कताय निसीदनसालाय। सो किर करेरिमण्डपो गन्धकुटिकाय च सालाय च अन्तरे होति, तस्मा गन्धकुटीपि करेरिकुटिकापि सालापि – ‘‘करेरिमण्डलमाळो’’ति वुच्चति। पुब्बेनिवासपटिसंयुत्ताति ‘‘एकम्पि जातिं, द्वेपि जातियो’’ति एवं विभत्तेन पुब्बेनिवुत्थक्खन्धसन्तानसङ्खातेन पुब्बेनिवासेन सद्धिं योजेत्वा पवत्तिता। धम्मीति धम्मसंयुत्ता।
उदपादीति अहो अच्छरियं दसबलस्स पुब्बेनिवासञाणं , पुब्बेनिवासं नाम के अनुस्सरन्ति, के नानुस्सरन्तीति। तित्थिया अनुस्सरन्ति, सावका च पच्चेकबुद्धा च बुद्धा च अनुस्सरन्ति। कतरतित्थिया अनुस्सरन्ति? ये अग्गप्पत्तकम्मवादिनो, तेपि चत्तालीसंयेव कप्पे अनुस्सरन्ति, न ततो परम्। सावका कप्पसतसहस्सं अनुस्सरन्ति। द्वे अग्गसावका असङ्ख्येय्यञ्चेव कप्पसतसहस्सञ्च। पच्चेकबुद्धा द्वे असङ्ख्येय्यानि कप्पसतसहस्सञ्च। बुद्धानं पन एत्तकन्ति परिच्छेदो नत्थि, यावतकं आकङ्खन्ति, तावतकं अनुस्सरन्ति।
तित्थिया खन्धपटिपाटिया अनुस्सरन्ति, पटिपाटिं मुञ्चित्वा न सक्कोन्ति। पटिपाटिया अनुस्सरन्तापि असञ्ञभवं पत्वा खन्धप्पवत्तिं न पस्सन्ति, जाले पतिता कुण्ठा विय, कूपे पतिता पङ्गुळा विय च होन्ति। ते तत्थ ठत्वा ‘‘एत्तकमेव, इतो परं नत्थी’’ति दिट्ठिं गण्हन्ति। इति तित्थियानं पुब्बेनिवासानुस्सरणं अन्धानं यट्ठिकोटिगमनं विय होति। यथा हि अन्धा यट्ठिकोटिग्गाहके सतियेव गच्छन्ति, असति तत्थेव निसीदन्ति, एवमेव तित्थिया खन्धपटिपाटियाव अनुस्सरितुं सक्कोन्ति, पटिपाटिं विस्सज्जेत्वा न सक्कोन्ति।
सावकापि खन्धपटिपाटियाव अनुस्सरन्ति, असञ्ञभवं पत्वा खन्धप्पवत्तिं न पस्सन्ति। एवं सन्तेपि ते वट्टे संसरणकसत्तानं खन्धानं अभावकालो नाम नत्थि। असञ्ञभवे पन पञ्चकप्पसतानि पवत्तन्तीति तत्तकं कालं अतिक्कमित्वा बुद्धेहि दिन्ननये ठत्वा परतो अनुस्सरन्ति; सेय्यथापि आयस्मा सोभितो। द्वे अग्गसावका पन पच्चेकबुद्धा च चुतिपटिसन्धिं ओलोकेत्वा अनुस्सरन्ति। बुद्धानं चुतिपटिसन्धिकिच्चं नत्थि, यं यं ठानं पस्सितुकामा होन्ति, तं तदेव पस्सन्ति।
तित्थिया च पुब्बेनिवासं अनुस्सरमाना अत्तना दिट्ठकतसुतमेव अनुस्सरन्ति। तथा सावका च पच्चेकबुद्धा च। बुद्धा पन अत्तना वा परेहि वा दिट्ठकतसुतं सब्बमेव अनुस्सरन्ति।
तित्थियानं पुब्बेनिवासञाणं खज्जोपनकओभाससदिसं, सावकानं पदीपोभाससदिसं, अग्गसावकानं ओसधितारकोभाससदिसं, पच्चेकबुद्धानं चन्दोभाससदिसं, बुद्धानं सरदसूरियमण्डलोभाससदिसम्। तस्स एत्तकानि जातिसतानि जातिसहस्सानि जातिसतसहस्सानीति वा एत्तकानि कप्पसतानि कप्पसहस्सानि कप्पसतसहस्सानीति वा नत्थि, यं किञ्चि अनुस्सरन्तस्स नेव खलितं, न पटिघातं होति, आवज्जनपटिबद्धमेव आकङ्खमनसिकारचित्तुप्पादपटिबद्धमेव होति। दुब्बलपत्तपुटे वेगक्खित्तनाराचो विय, सिनेरुकूटे विस्सट्ठइन्दवजिरं विय च असज्जमानमेव गच्छति। ‘‘अहो महन्तं भगवतो पुब्बेनिवासञाण’’न्ति एवं भगवन्तंयेव आरब्भ कथा उप्पन्ना, जाता पवत्ताति अत्थो। तं सब्बम्पि सङ्खेपतो दस्सेतुं ‘‘इतिपि पुब्बेनिवासो, इतिपि पुब्वेनिवासो’’ति एत्तकमेव पाळियं वुत्तम्। तत्थ इतिपीति एवम्पि।
२-३. अस्सोसि खो…पे॰… अथ भगवा अनुप्पत्तोति एत्थ यं वत्तब्बं, तं ब्रह्मजालसुत्तवण्णनायं वुत्तमेव। अयमेव हि विसेसो – तत्थ सब्बञ्ञुतञ्ञाणेन अस्सोसि, इध दिब्बसोतेन। तत्थ च वण्णावण्णकथा विप्पकता, इध पुब्बेनिवासकथा। तस्मा भगवा – ‘‘इमे भिक्खू मम पुब्बेनिवासञाणं आरब्भ गुणं थोमेन्ति, पुब्बेनिवासञाणस्स पन मे निप्फत्तिं न जानन्ति; हन्द नेसं तस्स निप्फत्तिं कथेत्वा दस्सामी’’ति आगन्त्वा पकतियापि बुद्धानं निसीदित्वा धम्मदेसनत्थमेव ठपिते तङ्खणे भिक्खूहि पप्फोटेत्वा दिन्ने वरबुद्धासने निसीदित्वा ‘‘काय नुत्थ, भिक्खवे’’ति पुच्छाय च ‘‘इध , भन्ते’’तिआदिपटिवचनस्स च परियोसाने तेसं पुब्बेनिवासपटिसंयुत्तं धम्मिं कथं कथेतुकामो इच्छेय्याथ नोतिआदिमाह। तत्थ इच्छेय्याथ नोति इच्छेय्याथ नु। अथ नं पहट्ठमानसा भिक्खू याचमाना एतस्स भगवातिआदिमाहंसु। तत्थ एतस्साति एतस्स धम्मिकथाकरणस्स।
४. अथ भगवा तेसं याचनं गहेत्वा कथेतुकामो ‘‘तेन हि, भिक्खवे, सुणाथा’’ति ते सोतावधारणसाधुकमनसिकारेसु नियोजेत्वा अञ्ञेसं असाधारणं छिन्नवटुमकानुस्सरणं पकासेतुकामो इतो सो, भिक्खवेतिआदिमाह। तत्थ यं विपस्सीति यस्मिं कप्पे विपस्सी। अयञ्हि ‘य’न्ति सद्दो ‘‘यं मे, भन्ते, देवानं तावतिंसानं सम्मुखा सुतं सम्मुखा पटिग्गहितं, आरोचेमि तं, भगवतो’’तिआदीसु (दी॰ नि॰ २.२०३) पच्चत्तवचने दिस्सति। ‘‘यं तं अपुच्छिम्ह अकित्तयी नो, अञ्ञं तं पुच्छाम तदिङ्घ ब्रूही’’तिआदीसु (सु॰ नि॰ ८८१) उपयोगवचने। ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं एकिस्सा लोकधातुया’’तिआदीसु (अ॰ नि॰ १.२७७) करणवचने। इध पन भुम्मत्थेति दट्ठब्बो। तेन वुत्तं – ‘‘यस्मिं कप्पे’’ति। उदपादीति दससहस्सिलोकधातुं उन्नादेन्तो उप्पज्जि।
भद्दकप्पेति पञ्चबुद्धुप्पादपटिमण्डितत्ता सुन्दरकप्पे सारकप्पेति भगवा इमं कप्पं थोमेन्तो एवमाह। यतो पट्ठाय किर अम्हाकं भगवता अभिनीहारो कतो, एतस्मिं अन्तरे एककप्पेपि पञ्च बुद्धा निब्बत्ता नाम नत्थि। अम्हाकं भगवतो अभिनीहारस्स पुरतो पन तण्हङ्करो, मेधङ्करो, सरणङ्करो, दीपङ्करोति चत्तारो बुद्धा एकस्मिं कप्पे निब्बत्तिंसु। तेसं ओरभागे एकं असङ्ख्येय्यं बुद्धसुञ्ञमेव अहोसि।
असङ्ख्येय्यकप्पपरियोसाने पन कोण्डञ्ञो नाम बुद्धो एकोव एकस्मिं कप्पे उप्पन्नो। ततोपि असङ्ख्येय्यं बुद्धसुञ्ञमेव अहोसि। असङ्ख्येय्यकप्पपरियोसाने मङ्गलो, सुमनो, रेवतो, सोभितोति चत्तारो बुद्धा एकस्मिं कप्पे उप्पन्ना । ततोपि असङ्ख्येय्यं बुद्धसुञ्ञमेव अहोसि। असङ्ख्येय्यकप्पपरियोसाने पन इतो कप्पसतसहस्साधिकस्स असङ्ख्येय्यस्स उपरि अनोमदस्सी, पदुमो, नारदोति तयो बुद्धा एकस्मिं कप्पे उप्पन्ना। ततोपि असङ्ख्येय्यं बुद्धसुञ्ञमेव अहोसि। असङ्ख्येय्यकप्पपरियोसाने पन इतो कप्पसतसहस्सानं उपरि पदुमुत्तरो भगवा एकोव एकस्मिं कप्पे उप्पन्नो। तस्स ओरभागे इतो तिंसकप्पसहस्सानं उपरि सुमेधो, सुजातोति द्वे बुद्धा एकस्मिं कप्पे उप्पन्ना। ततो ओरभागे इतो अट्ठारसन्नं कप्पसहस्सानं उपरि पियदस्सी, अत्थदस्सी, धम्मदस्सीति तयो बुद्धा एकस्मिं कप्पे उप्पन्ना। अथ इतो चतुनवुतिकप्पे सिद्धत्थो नाम बुद्धो एकोव एकस्मिं कप्पे उप्पन्नो। इतो द्वे नवुतिकप्पे तिस्सो, फुस्सोति द्वे बुद्धा एकस्मिं कप्पे उप्पन्ना। इतो एकनवुतिकप्पे विपस्सी भगवा उप्पन्नो। इतो एकतिंसे कप्पे सिखी, वेस्सभूति द्वे बुद्धा उप्पन्ना। इमस्मिं भद्दकप्पे ककुसन्धो, कोणागमनो, कस्सपो, गोतमो अम्हाकं सम्मासम्बुद्धोति चत्तारो बुद्धा उप्पन्ना, मेत्तेय्यो उप्पज्जिस्सति। एवमयं कप्पो पञ्चबुद्धुप्पादपटिमण्डितत्ता सुन्दरकप्पो सारकप्पोति भगवा इमं कप्पं थोमेन्तो एवमाह।
किं पनेतं बुद्धानंयेव पाकटं होति – ‘‘इमस्मिं कप्पे एत्तका बुद्धा उप्पन्ना वा उप्पज्जिस्सन्तीति वा’’ति, उदाहु अञ्ञेसम्पि पाकटं होतीति? अञ्ञेसम्पि पाकटं होति। केसं? सुद्धावासब्रह्मानम्। कप्पसण्ठानकालस्मिञ्हि एकमसङ्ख्येय्यं एकङ्गणं हुत्वा ठिते लोकसन्निवासे लोकस्स सण्ठानत्थाय देवो वस्सितुं आरभति। आदितोव अन्तरट्ठके हिमपातो विय होति। ततो तिलमत्ता कणमत्ता तण्डुलमत्ता मुग्ग-मास-बदर-आमलक-एळालुक-कुम्भण्ड-अलाबुमत्ता उदकधारा हुत्वा अनुक्कमेन उसभद्वेउसभअड्ढगावुतगावुतद्वेगावुतअड्ढयोजनयोजनद्वियोजन…पे॰… योजनसतयोजनसहस्सयोजनसतसहस्समत्ता हुत्वा कोटिसतसहस्सचक्कवाळब्भन्तरे याव अविनट्ठब्रह्मलोका पूरेत्वा तिट्ठन्ति। अथ तं उदकं अनुपुब्बेन भस्सति, भस्सन्ते उदके पकतिदेवलोकट्ठानेसु देवलोका सण्ठहन्ति, तेसं सण्ठहनविधानं विसुद्धिमग्गे पुब्बेनिवासकथायं वुत्तमेव।
मनुस्सलोकसण्ठहनट्ठानं पन पत्ते उदके धमकरणमुखे पिहिते विय वातवसेन तं उदकं सन्तिट्ठति, उदकपिट्ठे उप्पलिनिपण्णं विय पथवी सण्ठहति। महाबोधिपल्लङ्को विनस्समाने लोके पच्छा विनस्सति, सण्ठहमाने पठमं सण्ठहति। तत्थ पुब्बनिमित्तं हुत्वा एको पदुमिनिगच्छो उप्पज्जति, तस्स सचे तस्मिं कप्पे बुद्धो निब्बत्तिस्सति, पुप्फं उप्पज्जति। नो चे, नुप्पज्जति। उप्पज्जमानञ्च सचे एको बुद्धो निब्बत्तिस्सति, एकं उप्पज्जति। सचे द्वे, तयो, चत्तारो, पञ्च बुद्धा निब्बत्तिस्सन्ति, पञ्च उप्पज्जन्ति। तानि च खो एकस्मिंयेव नाळे कण्णिकाबद्धानि हुत्वा। सुद्धावासब्रह्मानो ‘‘आयाम , मयं मारिसा, पुब्बनिमित्तं पस्सिस्सामा’’ति महाबोधिपल्लङ्कट्ठानं आगच्छन्ति, बुद्धानं अनिब्बत्तनकप्पे पुप्फं न होति। ते पन अपुप्फितगच्छं दिस्वा – ‘‘अन्धकारो वत भो लोको भविस्सति, मता मता सत्ता अपाये पूरेस्सन्ति, छ देवलोका नव ब्रह्मलोका सुञ्ञा भविस्सन्ती’’ति अनत्तमना होन्ति। पुप्फितकाले पन पुप्फं दिस्वा – ‘‘सब्बञ्ञुबोधिसत्तेसु मातुकुच्छिं ओक्कमन्तेसु निक्खमन्तेसु सम्बुज्झन्तेसु धम्मचक्कं पवत्तेन्तेसु यमकपाटिहारियं करोन्तेसु देवोरोहनं करोन्तेसु आयुसङ्खारं ओस्सज्जन्तेसु परिनिब्बायन्तेसु दससहस्सचक्कवाळकम्पनादीनि पाटिहारियानि दक्खिस्सामा’’ति च ‘‘चत्तारो अपाया परिहायिस्सन्ति, छ देवलोका नव ब्रह्मलोका परिपूरेस्सन्ती’’ति च अत्तमना उदानं उदानेन्ता अत्तनो अत्तनो ब्रह्मलोकं गच्छन्ति। इमस्मिं भद्दकप्पे पञ्च पदुमानि उप्पज्जिंसु। तेसं निमित्तानं आनुभावेन चत्तारो बुद्धा उप्पन्ना, पञ्चमो उप्पज्जिस्सति। सुद्धावासब्रह्मानोपि तानि पदुमानि दिस्वा इममत्थं जानिंसु। तेन वुत्तं – ‘‘अञ्ञेसम्पि पाकटं होती’’ति।
आयुपरिच्छेदवण्णना
५-७. इति भगवा – ‘‘इतो सो, भिक्खवे’’तिआदिना नयेन कप्पपरिच्छेदवसेन पुब्बेनिवासं दस्सेत्वा इदानि तेसं बुद्धानं जातिपरिच्छेदादिवसेन दस्सेतुं विपस्सी, भिक्खवेतिआदिमाह। तत्थ आयुपरिच्छेदे परित्तं लहुकन्ति उभयमेतं अप्पकस्सेव वेवचनम्। यञ्हि अप्पकं, तं परित्तञ्चेव लहुकञ्च होति।
अप्पं वा भिय्योति वस्ससततो वा उपरि अप्पं, अञ्ञं वस्ससतं अपत्वा वीसं वा तिंसं वा चत्तालीसं वा पण्णासं वा सट्ठि वा वस्सानि जीवति। एवं दीघायुको पन अतिदुल्लभो, असुको किर एवं चिरं जीवतीति तत्थ तत्थ गन्त्वा दट्ठब्बो होति। तत्थ विसाखा उपासिका वीसवस्ससतं जीवति, तथा पोक्खरसाति ब्राह्मणो, ब्रह्मायु ब्राह्मणो, सेलो ब्राह्मणो, बावरियब्राह्मणो, आनन्दत्थेरो, महाकस्सपत्थेरोति। अनुरुद्धत्थेरो पन वस्ससतञ्चेव पण्णासञ्च वस्सानि, बाकुलत्थेरो वस्ससतञ्चेव सट्ठि च वस्सानि। अयं सब्बदीघायुको। सोपि द्वे वस्ससतानि न जीवति।
विपस्सीआदयो पन सब्बेपि बोधिसत्ता मेत्तापुब्बभागेन सोमनस्ससहगतञाणसम्पयुत्तअसङ्खारिकचित्तेन मातुकुच्छिस्मिं पटिसन्धिं गण्हिंसु। तेन चित्तेन गहिताय पटिसन्धिया असङ्ख्येय्यं आयु, इति सब्बे बुद्धा असङ्ख्येय्यायुका। ते कस्मा असङ्ख्येय्यं न अट्ठंसु? उतुभोजनविपत्तिया। उतुभोजनवसेन हि आयु हायतिपि वड्ढतिपि।
तत्थ यदा राजानो अधम्मिका होन्ति, तदा उपराजानो, सेनापति, सेट्ठि, सकलनगरं, सकलरट्ठं अधम्मिकमेव होति; अथ तेसं आरक्खदेवता, तासं देवतानं मित्ता भूमट्ठदेवता, तासं देवतानं मित्ता आकासट्ठकदेवता, आकासट्ठकदेवतानं मित्ता उण्हवलाहका देवता, तासं मित्ता अब्भवलाहका देवता, तासं मित्ता सीतवलाहका देवता, तासं मित्ता वस्सवलाहका देवता, तासं मित्ता चातुमहाराजिका देवता, तासं मित्ता तावतिंसा देवता, तासं मित्ता यामा देवताति एवमादि। एवं याव भवग्गा ठपेत्वा अरियसावके सब्बा देवब्रह्मपरिसापि अधम्मिकाव होन्ति। तासं अधम्मिकताय विसमं चन्दिमसूरिया परिहरन्ति, वातो यथामग्गेन न वायति, अयथामग्गेन वायन्तो आकासट्ठकविमानानि खोभेति, विमानेसु खोभितेसु देवतानं कीळनत्थाय चित्तानि न नमन्ति, देवतानं कीळनत्थाय चित्तेसु अनमन्तेसु सीतुण्हभेदो उतु यथाकालेन न सम्पज्जति, तस्मिं असम्पज्जन्ते न सम्मा देवो वस्सति, कदाचि वस्सति, कदाचि न वस्सति; कत्थचि वस्सति, कत्थचि न वस्सति, वस्सन्तोपि वप्पकाले अङ्कुरकाले नाळकाले पुप्फकाले खीरग्गहणादिकालेसु यथा यथा सस्सानं उपकारो न होति, तथा तथा वस्सति च विगच्छति च, तेन सस्सानि विसमपाकानि होन्ति, विगतगन्धवण्णरसादिसम्पन्नानि। एकभाजने पक्खित्ततण्डुलेसुपि एकस्मिं पदेसे भत्तं उत्तण्डुलं होति, एकस्मिं अतिकिलिन्नं, एकस्मिं समपाकम्। तं परिभुत्तं कुच्छियम्पि तीहाकारेहि पच्चति। तेन सत्ता बह्वाबाधा चेव होन्ति, अप्पायुका च। एवं ताव उतुभोजनवसेन आयु हायति।
यदा पन राजानो धम्मिका होन्ति, तदा उपराजानोपि धम्मिका होन्तीति पुरिमनयेनेव याव ब्रह्मलोका सब्बेपि धम्मिका होन्ति। तेसं धम्मिकत्ता समं चन्दिमसूरिया परिहरन्ति, यथामग्गेन वातो वायति, यथामग्गेन वायन्तो आकासट्ठकविमानानि न खोभेति, तेसं अखोभा देवतानं कीळनत्थाय चित्तानि नमन्ति। एवं कालेन उतु सम्पज्जति, देवो सम्मा वस्सति, वप्पकालतो पट्ठाय सस्सानं उपकारं करोन्तो काले वस्सति, काले विगच्छति, तेन सस्सानि समपाकानि सुगन्धानि सुवण्णानि सुरसानि ओजवन्तानि होन्ति, तेहि सम्पादितं भोजनं परिभुत्तम्पि सम्मा परिपाकं गच्छति , तेन सत्ता अरोगा दीघायुका होन्ति। एवं उतुभोजनवसेन आयु वड्ढति।
तत्थ विपस्सी भगवा असीतिवस्ससहस्सायुककाले निब्बत्तो, सिखी सत्ततिवस्ससहस्सायुककालेति इदं अनुपुब्बेन परिहीनसदिसं कतं, न पन एवं परिहीनं, वड्ढित्वा वड्ढित्वा परिहीनन्ति वेदितब्बम्। कथं? इमस्मिं ताव कप्पे ककुसन्धो भगवा चत्तालीसवस्ससहस्सायुककाले निब्बत्तो, आयुप्पमाणं पञ्च कोट्ठासे कत्वा चत्तारि ठत्वा पञ्चमे विज्जमानेयेव परिनिब्बुतो। तं आयु परिहायमानं दसवस्सकालं पत्वा पुन वड्ढमानं असङ्ख्येय्यं हुत्वा ततो परिहायमानं तिंसवस्ससहस्सकाले ठितं; तदा कोणागमनो भगवा निब्बत्तो। तस्मिम्पि तथेव परिनिब्बुते तं आयु दसवस्सकालं पत्वा पुन वड्ढमानं असङ्ख्येय्यं हुत्वा परिहायित्वा वीसतिवस्ससहस्सकाले ठितं; तदा कस्सपो भगवा निब्बत्तो। तस्मिम्पि तथेव परिनिब्बुते तं आयु दसवस्सकालं पत्वा पुन वड्ढमानं असङ्ख्येय्यं हुत्वा परिहायित्वा वस्ससतकालं पत्तं, अथ अम्हाकं सम्मासम्बुद्धो निब्बत्तो। एवं अनुपुब्बेन परिहायित्वा परिहायित्वा वड्ढित्वा वड्ढित्वा परिहीनन्ति वेदितब्बम्। तत्थ यं यं आयुपरिमाणेसु मनुस्सेसु बुद्धा निब्बत्तन्ति, तेसम्पि तं तदेव आयुपरिमाणं होतीति वेदितब्बम्।
आयुपरिच्छेदवण्णना निट्ठिता।
बोधिपरिच्छेदवण्णना
८. बोधिपरिच्छेदे पन पाटलिया मूलेति पाटलिरुक्खस्स हेट्ठा। तस्सा पन पाटलिया खन्धो तं दिवसं पण्णासरतनो हुत्वा अब्भुग्गतो, साखा पण्णासरतनाति उब्बेधेन रतनसतं अहोसि। तं दिवसञ्च सा पाटलि कण्णिकाबद्धेहि विय पुप्फेहि मूलतो पट्ठाय एकसञ्छन्ना अहोसि, दिब्बगन्धं वायति। न केवलञ्च तदा अयमेव पुप्फिता, दससहस्सचक्कवाळे सब्बपाटलियो पुप्फिता। न केवलञ्च पाटलियो, दससहस्सचक्कवाळे सब्बरुक्खानं खन्धेसु खन्धपदुमानि, साखासु साखापदुमानि, लतासु लतापदुमानि, आकासे आकासपदुमानि पुप्फितानि, पथवितलं भिन्दित्वापि महापदुमानि उट्ठितानि। महासमुद्दोपि पञ्चवण्णेहि पदुमेहि नीलुप्पलरत्तुप्पलेहि च सञ्छन्नो अहोसि। सकलदससहस्सचक्कवाळं धजमालाकुलं तत्थ तत्थ निबद्धपुप्फदामविस्सट्ठमालागुळविप्पकिण्णं नानावण्णकुसुमसमुज्जलं नन्दनवनचित्तलतावनमिस्सकवनफारुसकवनसदिसं अहोसि। पुरत्थिमचक्कवाळमुखवट्टियं उस्सितद्धजा पच्छिमचक्कवाळमुखवट्टिं अभिहनन्ति। पच्छिमदक्खिणउत्तरचक्कवाळमुखवट्टियं उस्सितद्धजा दक्खिणचक्कवाळमुखवट्टिं अभिहनन्ति। एवं अञ्ञमञ्ञसिरीसम्पत्तानि चक्कवाळानि अहेसुम्। अभिसम्बुद्धोति सकलं बुद्धगुणविभवसिरिं पटिविज्झमानो चत्तारि सच्चानि अभिसम्बुद्धो।
‘‘सिखी, भिक्खवे, भगवा अरहं सम्मासम्बुद्धो पुण्डरीकस्स मूले अभिसम्बुद्धो’’तिआदीसुपि इमिनाव नयेन पदवण्णना वेदितब्बा। एत्थ पन पुण्डरीकोति सेतम्बरुक्खो। तस्सापि तदेव परिमाणम्। तं दिवसञ्च सोपि दिब्बगन्धेहि पुप्फेहि सुसञ्छन्नो अहोसि। न केवलञ्च पुप्फेहि, फलेहिपि सञ्छन्नो अहोसि। तस्स एकतो तरुणानि फलानि, एकतो मज्झिमानि फलानि, एकतो नातिपक्कानि फलानि, एकतो सुपक्कानि पक्खित्तदिब्बोजानि विय सुरसानि ओलम्बन्ति। यथा सो, एवं सकलदससहस्सचक्कवाळेसु पुप्फूपगरुक्खा पुप्फेहि, फलूपगरुक्खा फलेहि पटिमण्डिता अहेसुम्।
सालोति सालरुक्खो। तस्सापि तदेव परिमाणं, तथेव पुप्फसिरीविभवो वेदितब्बो। सिरीसरुक्खेपि एसेव नयो। उदुम्बररुक्खे पुप्फानि नाहेसुं, फलविभूति पनेत्थ अम्बे वुत्तनयाव, तथा निग्रोधे, तथा अस्सत्थे। इति सब्बबुद्धानं एकोव पल्लङ्को, रुक्खा पन अञ्ञेपि होन्ति। तेसु यस्स यस्स रुक्खस्स मूले चतुमग्गञाणसङ्खातबोधिं बुद्धा पटिविज्झन्ति, सो सो बोधीति वुच्चति। अयं बोधिपरिच्छेदो नाम।
सावकयुगपरिच्छेदवण्णना
९. सावकयुगपरिच्छेदे पन खण्डतिस्सन्ति खण्डो च तिस्सो च। तेसु खण्डो एकपितिको कनिट्ठभाता, तिस्सो पुरोहितपुत्तो । खण्डो पञ्ञापारमिया मत्थकं पत्तो, तिस्सो समाधिपारमिया मत्थकं पत्तो। अग्गन्ति ठपेत्वा विपस्सिं भगवन्तं अवसेसेहि सद्धिं असदिसगुणताय उत्तमम्। भद्दयुगन्ति अग्गत्तायेव भद्दयुगम्। अभिभूसम्भवन्ति अभिभू च सम्भवो च। तेसु अभिभू पञ्ञापारमिया मत्थकं पत्तो। सिखिना भगवता सद्धिं अरुणवतितो ब्रह्मलोकं गन्त्वा ब्रह्मपरिसाय विविधानि पाटिहारियानि दस्सेन्तो धम्मं देसेत्वा दससहस्सिलोकधातुं अन्धकारेन फरित्वा – ‘‘किं इद’’न्ति सञ्जातसंवेगानं ओभासं फरित्वा – ‘‘सब्बे मे रूपञ्च पस्सन्तु, सद्दञ्च सुणन्तू’’ति अधिट्ठहित्वा – ‘‘आरम्भथा’’ति गाथाद्वयं (सं॰ नि॰ १.१८५) भणन्तो सद्दं सावेसि। सम्भवो समाधिपारमिया मत्थकं पत्तो अहोसि।
सोणुत्तरन्ति सोणो च उत्तरो च। तेसुपि सोणो पञ्ञापारमिं पत्तो, उत्तरो समाधिपारमिं पत्तो अहोसि। विधुरसञ्जीवन्ति विधुरो च सञ्जीवो च। तेसु विधुरो पञ्ञापारमिं पत्तो अहोसि, सञ्जीवो समाधिपारमिं पत्तो। समापज्जनबहुलो रत्तिट्ठानदिवाट्ठानकुटिलेणमण्डपादीसु समापत्तिबलेन झायन्तो एकदिवसं अरञ्ञे निरोधं समापज्जि, अथ नं वनकम्मिकादयो ‘‘मतो’’ति सल्लक्खेत्वा झापेसुम्। सो यथापरिच्छेदेन समापत्तितो उट्ठाय चीवरानि पप्फोटेत्वा गामं पिण्डाय पाविसि। तदुपादायेव च नं ‘‘सञ्जीवो’’ति सञ्जानिंसु। भिय्योसुत्तरन्ति भिय्योसो च उत्तरो च। तेसु भिय्योसो पञ्ञाय उत्तरो, उत्तरो समाधिना अग्गो अहोसि। तिस्सभारद्वाजन्ति तिस्सो च भारद्वाजो च । तेसु तिस्सो पञ्ञापारमिं पत्तो, भारद्वाजो समाधिपारमिं पत्तो अहोसि । सारिपुत्तमोग्गल्लानन्ति सारिपुत्तो च मोग्गल्लानो च। तेसु सारिपुत्तो पञ्ञाविसये, मोग्गल्लानो समाधिविसये अग्गो अहोसि। अयं सावकयुगपरिच्छेदो नाम।
सावकसन्निपातपरिच्छेदवण्णना
१०. सावकसन्निपातपरिच्छेदे विपस्सिस्स भगवतो पठमसन्निपातो चतुरङ्गिको अहोसि, सब्बे एहिभिक्खू, सब्बे इद्धिया निब्बत्तपत्तचीवरा, सब्बे अनामन्तिताव आगता, इति ते च खो पन्नरसे उपोसथदिवसे। अथ सत्था बीजनिं गहेत्वा निसिन्नो उपोसथं ओसारेसि। दुतियततियेसुपि एसेव नयो। तथा सेसबुद्धानं सब्बसन्निपातेसु। यस्मा पन अम्हाकं भगवतो पठमबोधियाव सन्निपातो अहोसि, इदञ्च सुत्तं अपरभागे वुत्तं, तस्मा ‘‘मय्हं, भिक्खवे, एतरहि एको सावकानं सन्निपातो’’ति अनिट्ठपेत्वा ‘‘अहोसी’’ति वुत्तम्।
तत्थ अड्ढतेळसानि भिक्खुसतानीति पुराणजटिलानं सहस्सं, द्विन्नं अग्गसावकानं परिवारानि अड्ढतेय्यसतानीति अड्ढतेळसानि भिक्खुसतानि। तत्थ द्विन्नं अग्गसावकानं अभिनीहारतो पट्ठाय वत्थुं कथेत्वा पब्बज्जा दीपेतब्बा। पब्बजितानं पन तेसं महामोग्गल्लानो सत्तमे दिवसे अरहत्तं पत्तो। धम्मसेनापति पन्नरसमे दिवसे गिज्झकूटपब्बतमज्झे सूकरखतलेणपब्भारे भागिनेय्यस्स दीघनखपरिब्बाजकस्स सज्जिते धम्मयागे वेदनापरिग्गहसुत्तन्ते (म॰ नि॰ २.२०१) देसियमाने देसनं अनुबुज्झमानं ञाणं पेसेत्वा सावकपारमिञाणं पत्तो। भगवा थेरस्स अरहत्तप्पत्तिं ञत्वा वेहासं अब्भुग्गन्त्वा वेळुवनेयेव पच्चुट्ठासि। थेरो – ‘‘कुहिं नु खो भगवा गतो’’ति आवज्जन्तो वेळुवने पतिट्ठितभावं ञत्वा सयम्पि वेहासं अब्भुग्गन्त्वा वेळुवनेयेव पच्चुट्ठासि। अथ भगवा पातिमोक्खं ओसारेसि। तं सन्निपातं सन्धाय भगवा – ‘‘अड्ढतेळसानि भिक्खुसतानी’’ति आह। अयं सावकसन्निपातपरिच्छेदो नाम।
उपट्ठाकपरिच्छेदवण्णना
११. उपट्ठाकपरिच्छेदे पन आनन्दोति निबद्धुपट्ठाकभावं सन्धाय वुत्तम्। भगवतो हि पठमबोधियं अनिबद्धा उपट्ठाका अहेसुम्। एकदा नागसमालो पत्तचीवरं गहेत्वा विचरि, एकदा नागितो, एकदा उपवानो, एकदा सुनक्खत्तो, एकदा चुन्दो समणुद्देसो, एकदा सागतो , एकदा मेघियो। तत्थ एकदा भगवा नागसमालत्थेरेन सद्धिं अद्धानमग्गपटिपन्नो द्वेधापथं पत्तो। थेरो मग्गा ओक्कम्म – ‘‘भगवा, अहं इमिना मग्गेन गच्छामी’’ति आह। अथ नं भगवा – ‘‘एहि भिक्खु, इमिना मग्गेन गच्छामा’’ति आह। सो – ‘‘हन्द, भगवा, तुम्हाकं पत्तचीवरं गण्हथ, अहं इमिना मग्गेन गच्छामी’’ति वत्वा पत्तचीवरं छमायं ठपेतुं आरद्धो। अथ नं भगवा – ‘‘आहर, भिक्खू’’ति वत्वा पत्तचीवरं गहेत्वा गतो। तस्सपि भिक्खुनो इतरेन मग्गेन गच्छतो चोरा पत्तचीवरञ्चेव हरिंसु, सीसञ्च भिन्दिंसु। सो – ‘‘भगवा इदानि मे पटिसरणं, न अञ्ञो’’ति चिन्तेत्वा लोहितेन गळितेन भगवतो सन्तिकं अगमासि। ‘‘किमिदं भिक्खू’’ति च वुत्ते तं पवत्तिं आरोचेसि। अथ नं भगवा – ‘‘मा चिन्तयि, भिक्खु, एतंयेव ते कारणं सल्लक्खेत्वा निवारयिम्हा’’ति वत्वा नं समस्सासेसि।
एकदा पन भगवा मेघियत्थेरेन सद्धिं पाचीनवंसमिगदाये जन्तुगामं अगमासि। तत्रापि मेघियो जन्तुगामे पिण्डाय चरित्वा नदीतीरे पासादिकं अम्बवनं दिस्वा – ‘‘भगवा, तुम्हाकं पत्तचीवरं गण्हथ, अहं तस्मिं अम्बवने समणधम्मं करोमी’’ति वत्वा भगवता तिक्खत्तुं निवारियमानोपि गन्त्वा अकुसलवितक्केहि उपद्दुतो अन्वासत्तो (अ॰ नि॰ ९.३; उदान परिच्छेदो ३१ दट्ठब्बो)। पच्चागन्त्वा तं पवत्तिं आरोचेसि। तम्पि भगवा – ‘‘इदमेव ते कारणं सल्लक्खेत्वा निवारयिम्हा’’ति वत्वा अनुपुब्बेन सावत्थिं अगमासि। तत्थ गन्धकुटिपरिवेणे पञ्ञत्तवरबुद्धासने निसिन्नो भिक्खुसङ्घपरिवुतो भिक्खू आमन्तेसि – ‘‘भिक्खवे, इदानिम्हि महल्लको, ‘एकच्चे भिक्खू इमिना मग्गेन गच्छामा’ति वुत्ते अञ्ञेन गच्छन्ति, एकच्चे मय्हं पत्तचीवरं निक्खिपन्ति, मय्हं निबद्धुपट्ठाकं एकं भिक्खुं जानाथा’’ति। भिक्खूनं धम्मसंवेगो उदपादि। अथायस्मा सारिपुत्तो उट्ठायासना भगवन्तं वन्दित्वा – ‘‘अहं , भन्ते, तुम्हेयेव पत्थयमानो सतसहस्सकप्पाधिकं असङ्ख्येय्यं पारमियो पूरयिं, ननु मादिसो महापञ्ञो उपट्ठाको नाम वट्टति, अहं उपट्ठहिस्सामी’’ति आह। तं भगवा – ‘‘अलं सारिपुत्त, यस्सं दिसायं त्वं विहरसि, असुञ्ञायेव मे सा दिसा, तव ओवादो बुद्धानं ओवादसदिसो, न मे तया उपट्ठाककिच्चं अत्थी’’ति पटिक्खिपि। एतेनेवुपायेन महामोग्गल्लानं आदिं कत्वा असीतिमहासावका उट्ठहिंसु। ते सब्बेपि भगवा पटिक्खिपि।
आनन्दत्थेरो पन तुण्हीयेव निसीदि। अथ नं भिक्खू एवमाहंसु – ‘‘आवुसो, आनन्द, भिक्खुसङ्घो उपट्ठाकट्ठानं याचति, त्वम्पि याचाही’’ति। सो आह – ‘‘याचित्वा लद्धुपट्ठानं नाम आवुसो कीदिसं होति, किं मं सत्था न पस्सति, सचे रोचिस्सति, आनन्दो मं उपट्ठातूति वक्खती’’ति। अथ भगवा – ‘‘न, भिक्खवे, आनन्दो अञ्ञेन उस्साहेतब्बो, सयमेव जानित्वा मं उपट्ठहिस्सती’’ति आह। ततो भिक्खू – ‘‘उट्ठेहि, आवुसो आनन्द, उट्ठेहि आवुसो आनन्द, दसबलं उपट्ठाकट्ठानं याचाही’’ति आहंसु। थेरो उट्ठहित्वा चत्तारो पटिक्खेपे, चतस्सो च आयाचनाति अट्ठ वरे याचि।
चत्तारो पटिक्खेपा नाम – ‘‘सचे मे, भन्ते, भगवा अत्तना लद्धं पणीतं चीवरं न दस्सति, पिण्डपातं न दस्सति, एकगन्धकुटियं वसितुं न दस्सति, निमन्तनं गहेत्वा न गमिस्सति, एवाहं भगवन्तं उपट्ठहिस्सामी’’ति वत्वा – ‘‘किं पनेत्थ, आनन्द, आदीनवं पस्ससी’’ति वुत्ते – ‘‘सचाहं, भन्ते, इमानि वत्थूनि लभिस्सामि, भविस्सन्ति वत्तारो – ‘आनन्दो दसबलेन लद्धं पणीतं चीवरं परिभुञ्जति, पिण्डपातं परिभुञ्जति, एकगन्धकुटियं वसति, एकतो निमन्तनं गच्छति, एतं लाभं लभन्तो तथागतं उपट्ठाति, को एवं उपट्ठहतो भारो’ति’’ इमे चत्तारो पटिक्खेपे याचि।
चतस्सो आयाचना नाम – ‘‘सचे, भन्ते, भगवा मया गहितनिमन्तनं गमिस्सति, सचाहं तिरोरट्ठा तिरोजनपदा भगवन्तं दट्ठुं आगतं परिसं आगतक्खणे एव भगवन्तं दस्सेतुं लच्छामि, यदा मे कङ्खा उप्पज्जति, तस्मिंयेव खणे भगवन्तं उपसङ्कमितुं लच्छामि, यं भगवा मय्हं परम्मुखा धम्मं देसेति, तं आगन्त्वा मय्हं कथेस्सति, एवाहं भगवन्तं उपट्ठहिस्सामी’’ति वत्वा – ‘‘कं पनेत्थ, आनन्द, आनिसंसं पस्ससी’’ति वुत्ते – ‘‘इध, भन्ते, सद्धा कुलपुत्ता भगवतो ओकासं अलभन्ता मं एवं वदन्ति – ‘स्वे, भन्ते आनन्द, भगवता सद्धिं अम्हाकं घरे भिक्खं गण्हेय्याथा’ति, सचे भन्ते भगवा तत्थ न गमिस्सति, इच्छितक्खणेयेव परिसं दस्सेतुं, कङ्खञ्च विनोदेतुं ओकासं न लच्छामि, भविस्सन्ति वत्तारो – ‘किं आनन्दो दसबलं उपट्ठाति, एत्तकम्पिस्स अनुग्गहं भगवा न करोती’ति। भगवतो च परम्मुखा मं पुच्छिस्सन्ति – ‘अयं, आवुसो आनन्द, गाथा, इदं सुत्तं, इदं जातकं, कत्थ देसित’न्ति। सचाहं तं न सम्पादयिस्सामि, भविस्सन्ति वत्तारो – ‘एत्तकम्पि, आवुसो, न जानासि, कस्मा त्वं छाया विय भगवन्तं अविजहन्तो दीघरत्तं विचरसी’ति। तेनाहं परम्मुखा देसितस्सपि धम्मस्स पुन कथनं इच्छामी’’ति इमा चतस्सो आयाचना याचि। भगवापिस्स अदासि।
एवं इमे अट्ठ वरे गहेत्वा निबद्धुपट्ठाको अहोसि। तस्सेव ठानन्तरस्सत्थाय कप्पसतसहस्सं पूरितानं पारमीनं फलं पापुणीति इमस्स निबद्धुपट्ठाकभावं सन्धाय – ‘‘मय्हं, भिक्खवे, एतरहि आनन्दो भिक्खु उपट्ठाको अग्गुपट्ठाको’’ति आह। अयं उपट्ठाकपरिच्छेदो नाम।
१२. पितिपरिच्छेदो उत्तानत्थोयेव।
विहारं पाविसीति कस्मा विहारं पाविसि? भगवा किर एत्तकं कथेत्वा चिन्तेसि – ‘‘न ताव मया सत्तन्नं बुद्धानं वंसो निरन्तरं मत्थकं पापेत्वा कथितो, अज्ज मयि पन विहारं पविट्ठे इमे भिक्खू भिय्योसो मत्ताय पुब्बेनिवासञाणं आरब्भ वण्णं कथयिस्सन्ति। अथाहं आगन्त्वा निरन्तरं बुद्धवंसं कथेत्वा मत्थकं पापेत्वा दस्सामी’’ति भिक्खूनं कथावारस्स ओकासं दत्वा उट्ठायासना विहारं पाविसि।
यञ्चेतं भगवा तन्तिं कथेसि, तत्थ कप्पपरिच्छेदो, जातिपरिच्छेदो, गोत्तपरिच्छेदो, आयुपरिच्छेदो, बोधिपरिच्छेदो, सावकयुगपरिच्छेदो, सावकसन्निपातपरिच्छेदो, उपट्ठाकपरिच्छेदो, पितिपरिच्छेदोति नविमे वारा आगता, सम्बहुलवारो अनागतो, आनेत्वा पन दीपेतब्बो।
सम्बहुलवारकथावण्णना
सब्बबोधिसत्तानञ्हि एकस्मिं कुलवंसानुरूपे पुत्ते जाते निक्खमित्वा पब्बजितब्बन्ति अयमेव वंसो, अयं पवेणी। कस्मा? सब्बञ्ञुबोधिसत्तानञ्हि मातुकुच्छिं ओक्कमनतो पट्ठाय पुब्बे वुत्तप्पकारानि अनेकानि पाटिहारियानि होन्ति, तत्र नेसं यदि नेव जातनगरं, न पिता, न माता, न भरिया, न पुत्तो पञ्ञायेय्य, ‘‘इमस्स नेव जातनगरं, न पिता, न भरिया, न पुत्तो पञ्ञायति, देवो वा सक्को वा मारो वा ब्रह्मा वा एस मञ्ञे, देवानञ्च ईदिसं पाटिहारियं अनच्छरिय’’न्ति मञ्ञमानो जनो नेव सोतब्बं, न सद्धातब्बं मञ्ञेय्य। ततो अभिसमयो न भवेय्य, अभिसमये असति निरत्थकोव बुद्धुप्पादो, अनिय्यानिकं सासनं होति। तस्मा सब्बबोधिसत्तानं – ‘‘एकस्मिं कुलवंसानुरूपे पुत्ते जाते निक्खमित्वा पब्बजितब्ब’’न्ति अयमेव वंसो अयं पवेणी। तस्मा पुत्तादीनं वसेन सम्बहुलवारो आनेत्वा दीपेतब्बो।
सम्बहुलपरिच्छेदवण्णना
तत्थ –
समवत्तक्खन्धो अतुलो, सुप्पबुद्धो च उत्तरो।
सत्थवाहो विजितसेनो, राहुलो भवति सत्तमोति॥
एते ताव सत्तन्नम्पि बोधिसत्तानं अनुक्कमेनेव सत्त पुत्ता वेदितब्बा।
तत्थ राहुलभद्दे ताव जाते पण्णं आहरित्वा महापुरिसस्स हत्थे ठपयिंसु। अथस्स तावदेव सकलसरीरं खोभेत्वा पुत्तसिनेहो अट्ठासि। सो चिन्तेसि – ‘‘एकस्मिं ताव जाते एवरूपो पुत्तसिनेहो, परोसहस्सं किर मे पुत्ता भविस्सन्ति, तेसु एकेकस्मिं जाते इदं सिनेहबन्धनं एवं वड्ढन्तं दुब्भेज्जं भविस्सति, राहु जातो, बन्धनं जात’’न्ति आह। तं दिवसमेव च रज्जं पहाय निक्खन्तो। एस नयो सब्बेसं पुत्तुप्पत्तियन्ति। अयं पुत्तपरिच्छेदो।
सुतना सब्बकामा च, सुचित्ता अथ रोचिनी।
रुचग्गती सुनन्दा च, बिम्बा भवति सत्तमाति॥
एता तेसं सत्तन्नम्पि पुत्तानं मातरो अहेसुम्। बिम्बादेवी पन राहुलकुमारे जाते राहुलमाताति पञ्ञायित्थ। अयं भरियपरिच्छेदो।
विपस्सी ककुसन्धोति इमे पन द्वे बोधिसत्ता पयुत्तआजञ्ञरथमारुय्ह महाभिनिक्खमनं निक्खमिंसु। सिखी कोणागमनोति इमे द्वे हत्थिक्खन्धवरगता हुत्वा निक्खमिंसु। वेस्सभू सुवण्णसिविकाय निसीदित्वा निक्खमि। कस्सपो उपरिपासादे महातले निसिन्नोव आनापानचतुत्थज्झानं निब्बत्तेत्वा झाना उट्ठाय तं झानं पादकं कत्वा – ‘‘पासादो उग्गन्त्वा बोधिमण्डे ओतरतू’’ति अधिट्ठासि। पासादो आकासेन गन्त्वा बोधिमण्डे ओतरि। महापुरिसोपि ततो ओतरित्वा भूमियं ठत्वा – ‘‘पासादो यथाठानेयेव पतिट्ठातू’’ति चिन्तेसि। सो यथाठाने पतिट्ठासि। महापुरिसोपि सत्त दिवसानि पधानमनुयुञ्जित्वा बोधिपल्लङ्के निसीदित्वा सब्बञ्ञुतं पटिविज्झि। अम्हाकं पन बोधिसत्तो कण्टकं अस्सवरमारुय्ह निक्खन्तोति। अयं यानपरिच्छेदो।
विपस्सिस्स पन भगवतो योजनप्पमाणे पदेसे विहारो पतिट्ठासि, सिखिस्स तिगावुते, वेस्सभुस्स अड्ढयोजने, ककुसन्धस्स गावुते, कोणागमनस्स अड्ढगावुते, कस्सपस्स वीसतिउसभे। अम्हाकं भगवतो पकतिमानेन सोळसकरीसे, राजमानेन अट्ठकरीसे पदेसे विहारो पतिट्ठितोति। अयं विहारपरिच्छेदो।
विपस्सिस्स पन भगवतो एकरतनायामा विदत्थिवित्थारा अट्ठङ्गुलुब्बेधा सुवण्णिट्ठका कारेत्वा चूळंसेन छादेत्वा विहारट्ठानं किणिंसु। सिखिस्स सुवण्णयट्ठिफालेहि छादेत्वा किणिंसु। वेस्सभुस्स सुवण्णहत्थिपादानि कारेत्वा तेसं चूळंसेन छादेत्वा किणिंसु। ककुसन्धस्स वुत्तनयेनेव सुवण्णिट्ठकाहि छादेत्वा किणिंसु। कोणागमनस्स वुत्तनयेनेव सुवण्णकच्छपेहि छादेत्वा किणिंसु। कस्सपस्स सुवण्णकट्टीहियेव छादेत्वा किणिंसु। अम्हाकं भगवतो सलक्खणानं कहापणानं चूळंसेन छादेत्वा किणिंसु। अयं विहारभूमिग्गहणधनपरिच्छेदो।
तत्थ विपस्सिस्स भगवतो तथा भूमिं किणित्वा विहारं कत्वा दिन्नुपट्ठाको पुनब्बसुमित्तो नाम अहोसि, सिखिस्स सिरिवड्ढनो नाम, वेस्सभुस्स सोत्थियो नाम, ककुसन्धस्स अच्चुतो नाम, कोणागमनस्स उग्गो नाम, कस्सपस्स सुमनो नाम, अम्हाकं भगवतो सुदत्तो नाम। सब्बे चेते गहपतिमहासाला सेट्ठिनो अहेसुन्ति। अयं उपट्ठाकपरिच्छेदो नाम।
अपरानि चत्तारि अविजहितट्ठानानि नाम होन्ति। सब्बबुद्धानञ्हि बोधिपल्लङ्को अविजहितो, एकस्मिंयेव ठाने होति। धम्मचक्कप्पवत्तनं इसिपतने मिगदाये अविजहितमेव होति। देवोरोहनकाले सङ्कस्सनगरद्वारे पठमपदगण्ठिका अविजहिताव होति। जेतवने गन्धकुटिया चत्तारि मञ्चपादट्ठानानि अविजहितानेव होन्ति। विहारो पन खुद्दकोपि महन्तोपि होति, विहारोपि न विजहितोयेव, नगरं पन विजहति। यदा नगरं पाचीनतो होति, तदा विहारो पच्छिमतो; यदा नगरं दक्खिणतो, तदा विहारो उत्तरतो। यदा नगरं पच्छिमतो, तदा विहारो पाचीनतो; यदा नगरं उत्तरतो, तदा विहारो दक्खिणतो। इदानि पन नगरं उत्तरतो, विहारो दक्खिणतो।
सब्बबुद्धानञ्च आयुवेमत्तं, पमाणवेमत्तं, कुलवेमत्तं, पधानवेमत्तं, रस्मिवेमत्तन्ति पञ्च वेमत्तानि होन्ति। आयुवेमत्तं नाम केचि दीघायुका होन्ति, केचि अप्पायुका। तथा हि दीपङ्करस्स वस्ससतसहस्सं आयुप्पमाणं अहोसि, अम्हाकं भगवतो वस्ससतं आयुप्पमाणम्।
पमाणवेमत्तं नाम केचि दीघा होन्ति केचि रस्सा। तथा हि दीपङ्करो असीतिहत्थो अहोसि, सुमनो नवुतिहत्थो, अम्हाकं भगवा अट्ठारसहत्थो।
कुलवेमत्तं नाम केचि खत्तियकुले निब्बत्तन्ति, केचि ब्राह्मणकुले। पधानवेमत्तं नाम केसञ्चि पधानं इत्तरकालमेव होति, यथा कस्सपस्स भगवतो। केसञ्चि अद्धनियं, यथा अम्हाकं भगवतो।
रस्मिवेमत्तं नाम मङ्गलस्स भगवतो सरीररस्मि दससहस्सिलोकधातुप्पमाणा अहोसि। अम्हाकं भगवतो समन्ता ब्याममत्ता । तत्र रस्मिवेमत्तं अज्झासयप्पटिबद्धं, यो यत्तकं इच्छति, तस्स तत्तकं सरीरप्पभा फरति। मङ्गलस्स पन निच्चम्पि दससहस्सिलोकधातुं फरतूति अज्झासयो अहोसि। पटिविद्धगुणेसु पन कस्सचि वेमत्तं नाम नत्थि।
अपरं अम्हाकंयेव भगवतो सहजातपरिच्छेदञ्च नक्खत्तपरिच्छेदञ्च दीपेसुम्। सब्बञ्ञुबोधिसत्तेन किर सद्धिं राहुलमाता, आनन्दत्थेरो, छन्नो, कण्टको, निधिकुम्भो, महाबोधि, काळुदायीति इमानि सत्त सहजातानि। महापुरिसो च उत्तरासाळ्हनक्खत्तेनेव मातुकुच्छिं ओक्कमि, महाभिनिक्खमनं निक्खमि, धम्मचक्कं पवत्तेसि, यमकपाटिहारियं अकासि। विसाखानक्खत्तेन जातो च अभिसम्बुद्धो च परिनिब्बुतो च। माघनक्खत्तेनस्स सावकसन्निपातो च अहोसि, आयुसङ्खारोस्सज्जनञ्च, अस्सयुजनक्खत्तेन देवोरोहनन्ति एत्तकं आहरित्वा दीपेतब्बम्। अयं सम्बहुलपरिच्छेदो नाम।
१३. इदानि अथ खो तेसं भिक्खूनन्तिआदीसु ते भिक्खू – ‘‘आवुसो, पुब्बेनिवासस्स नाम अयं गति, यदिदं चुतितो पट्ठाय पटिसन्धिआरोहनम्। यं पन इदं पटिसन्धितो पट्ठाय पच्छामुखं ञाणं पेसेत्वा चुति गन्तब्बं, इदं अतिगरुकम्। आकासे पदं दस्सेन्तो विय भगवा कथेसी’’ति अतिविम्हयजाता हुत्वा – ‘‘अच्छरियं, आवुसो,’’तिआदीनि वत्वा पुन अपरम्पि कारणं दस्सेन्तो – ‘‘यत्र हि नाम तथागतो’’तिआदिमाहंसु । तत्थ यत्र हि नामाति अच्छरियत्थे निपातो, यो नाम तथागतोति अत्थो। छिन्नपपञ्चेति एत्थ पपञ्चा नाम तण्हा मानो दिट्ठीति इमे तयो किलेसा। छिन्नवटुमेति एत्थ वटुमन्ति कुसलाकुसलकम्मवट्टं वुच्चति। परियादिन्नवट्टेति तस्सेव वेवचनं, परियादिन्नसब्बकम्मवट्टेति अत्थो। सब्बदुक्खवीतिवत्तेति सब्बं विपाकवट्टसङ्खातं दुक्खं वीतिवत्ते । अनुस्सरिस्सतीति इदं यत्राति निपातवसेन अनागतवचनं, अत्थो पनेत्थ अतीतवसेन वेदितब्बो। भगवा हि ते बुद्धे अनुस्सरि, न इदानि अनुस्सरिस्सति। एवंसीलाति मग्गसीलेन फलसीलेन लोकियलोकुत्तरसीलेन एवंसीला। एवंधम्माति एत्थ समाधिपक्खा धम्मा अधिप्पेता, मग्गसमाधिना फलसमाधिना लोकियलोकुत्तरसमाधिना, एवंसमाधयोति अत्थो। एवंपञ्ञाति मग्गपञ्ञादिवसेनेव एवंपञ्ञा। एवंविहारीति एत्थ पन हेट्ठा समाधिपक्खानं धम्मानं गहितत्ता विहारो गहितोव पुन कस्मा गहितमेव गण्हातीति चे; न इदं गहितमेव, इदञ्हि निरोधसमापत्तिदीपनत्थं वुत्तम्। तस्मा एवं निरोधसमापत्तिविहारी ते भगवन्तो अहेसुन्ति एवमेत्थ अत्थो दट्ठब्बो।
एवंविमुत्ताति एत्थ विक्खम्भनविमुत्ति, तदङ्गविमुत्ति, समुच्छेदविमुत्ति, पटिप्पस्सद्धिविमुत्ति, निस्सरणविमुत्तीति पञ्चविधा विमुत्ति। तत्थ अट्ठ समापत्तियो सयं विक्खम्भितेहि नीवरणादीहि विमुत्तत्ता विक्खम्भनविमुत्तीति सङ्ख्यं गच्छन्ति। अनिच्चानुपस्सनादिका सत्तानुपस्सना सयं तस्स तस्स पच्चनीकङ्गवसेन परिच्चत्ताहि निच्चसञ्ञादीहि विमुत्तत्ता तदङ्गविमुत्तीति सङ्ख्यं गच्छन्ति। चत्तारो अरियमग्गा सयं समुच्छिन्नेहि किलेसेहि विमुत्तत्ता समुच्छेदविमुत्तीति सङ्ख्यं गच्छन्ति। चत्तारि सामञ्ञफलानि मग्गानुभावेन किलेसानं पटिप्पस्सद्धन्ते उप्पन्नत्ता पटिप्पस्सद्धिविमुत्तीति सङ्ख्यं गच्छन्ति। निब्बानं सब्बकिलेसेहि निस्सटत्ता अपगतत्ता दूरे ठितत्ता निस्सरणविमुत्तीति सङ्ख्यं गच्छति। इति इमासं पञ्चन्नं विमुत्तीनं वसेन – ‘‘एवं विमुत्ता’’ति एत्थ अत्थो दट्ठब्बो।
१४. पटिसल्लाना वुट्ठितोति एकीभावा वुट्ठितो।
१६. ‘‘इतो सो, भिक्खवे’’ति को अनुसन्धि? इदञ्हि सुत्तं – ‘‘तथागतस्सेवेसा, भिक्खवे, धम्मधातु सुप्पटिविद्धा’’ति च ‘‘देवतापि तथागतस्स एतमत्थं आरोचेसु’’न्ति च इमेहि द्वीहि पदेहि आबद्धम्। तत्थ देवतारोचनपदं सुत्तन्तपरियोसाने देवचारिककोलाहलं दस्सेन्तो विचारेस्सति । धम्मधातुपदानुसन्धिवसेन पन अयं देसना आरद्धा। तत्थ खत्तियो जातियातिआदीनि एकादसपदानि निदानकण्डे वुत्तनयेनेव वेदितब्बानि।
बोधिसत्तधम्मतावण्णना
१७. अथ खो, भिक्खवे, विपस्सी बोधिसत्तोतिआदीसु पन विपस्सीति तस्स नामं, तञ्च खो विविधे अत्थे पस्सनकुसलताय लद्धम्। बोधिसत्तोति पण्डितसत्तो बुज्झनकसत्तो। बोधिसङ्खातेसु वा चतूसु मग्गेसु सत्तो आसत्तो लग्गमानसोति बोधिसत्तो। सतो सम्पजानोति एत्थ सतोति सतियेव। सम्पजानोति ञाणम्। सतिं सूपट्ठितं कत्वा ञाणेन परिच्छिन्दित्वा मातुकुच्छिं ओक्कमीति अत्थो। ओक्कमीति इमिना चस्स ओक्कन्तभावो पाळियं दस्सितो, न ओक्कमनक्कमो। सो पन यस्मा अट्ठकथं आरूळ्हो, तस्मा एवं वेदितब्बो –
सब्बबोधिसत्ता हि समतिंस पारमियो पूरेत्वा, पञ्च महापरिच्चागे परिच्चजित्वा, ञातत्थचरियलोकत्थचरियबुद्धचरियानं कोटिं पत्वा, वेस्सन्तरसदिसे ततिये अत्तभावे ठत्वा, सत्त महादानानि दत्वा, सत्तक्खत्तुं पथविं कम्पेत्वा, कालङ्कत्वा, दुतियचित्तवारे तुसितभवने निब्बत्तन्ति। विपस्सी बोधिसत्तोपि तथेव कत्वा तुसितपुरे निब्बत्तित्वा सट्ठिसतसहस्साधिका सत्तपञ्ञास वस्सकोटियो तत्थ अट्ठासि। अञ्ञदा पन दीघायुकदेवलोके निब्बत्ता बोधिसत्ता न यावतायुकं तिट्ठन्ति। कस्मा? तत्थ पारमीनं दुप्पूरणीयत्ता। ते अधिमुत्तिकालकिरियं कत्वा मनुस्सपथेयेव निब्बत्तन्ति। पारमीनं पूरेन्तो पन यथा इदानि एकेन अत्तभावेन सब्बञ्ञुतं उपनेतुं सक्कोन्ति, एवं सब्बसो पूरितत्ता तदा विपस्सी बोधिसत्तो तत्थ यावतायुकं अट्ठासि।
देवतानं पन – ‘‘मनुस्सानं गणनावसेन इदानि सत्तहि दिवसेहि चुति भविस्सती’’ति पञ्च पुब्बनिमित्तानि उप्पज्जन्ति – माला मिलायन्ति, वत्थानि किलिस्सन्ति, कच्छेहि सेदा मुच्चन्ति, काये दुब्बण्णियं ओक्कमति, देवो देवासने न सण्ठाति। तत्थ मालाति पटिसन्धिग्गहणदिवसे पिळन्धनमाला , ता किर सट्ठिसतसहस्साधिका सत्तपण्णास वस्सकोटियो अमिलायित्वा तदा मिलायन्ति। वत्थेसुपि एसेव नयो। एत्तकं पन कालं देवानं नेव सीतं न उण्हं होति, तस्मिं काले सरीरा बिन्दुबिन्दुवसेन सेदा मुच्चन्ति। एत्तकञ्च कालं तेसं सरीरे खण्डिच्चपालिच्चादिवसेन विवण्णता न पञ्ञायति, देवधीता सोळसवस्सुद्देसिका विय खायन्ति, देवपुत्ता वीसतिवस्सुद्देसिका विय खायन्ति, मरणकाले पन तेसं किलन्तरूपो अत्तभावो होति। एत्तकञ्च तेसं कालं देवलोके उक्कण्ठिता नाम नत्थि, मरणकाले पन निस्ससन्ति विजम्भन्ति, सके आसने नाभिरमन्ति।
इमानि पन पुब्बनिमित्तानि यथा लोके महापुञ्ञानं राजराजमहामत्तादीनंयेव उक्कापातभूमिचालचन्दग्गाहादीनि निमित्तानि पञ्ञायन्ति, न सब्बेसं; एवं महेसक्खदेवतानंयेव पञ्ञायन्ति, न सब्बेसम्। यथा च मनुस्सेसु पुब्बनिमित्तानि नक्खत्तपाठकादयोव जानन्ति, न सब्बे; एवं तानिपि न सब्बदेवता जानन्ति, पण्डिता एव पन जानन्ति। तत्थ ये मन्देन कुसलकम्मेन निब्बत्ता देवपुत्ता, ते तेसु उप्पन्नेसु – ‘‘इदानि को जानाति, ‘कुहिं निब्बत्तेस्सामा’ति’’ भायन्ति। ये महापुञ्ञा, ते ‘‘अम्हेहि दिन्नं दानं, रक्खितं सीलं, भावितं भावनं आगम्म उपरि देवलोकेसु सम्पत्तिं अनुभविस्सामा’’ति न भायन्ति। विपस्सी बोधिसत्तोपि तानि पुब्बनिमित्तानि दिस्वा ‘‘इदानि अनन्तरे अत्तभावे बुद्धो भविस्सामी’’ति न भायति। अथस्स तेसु निमित्तेसु पातुभूतेसु दससहस्सचक्कवाळदेवता सन्निपतित्वा – ‘‘मारिस, तुम्हेहि दस पारमियो पूरेन्तेहि न सक्कसम्पत्तिं, न मारसम्पत्तिं, न ब्रह्मसम्पत्तिं, न चक्कवत्तिसम्पत्तिं पत्थेन्तेहि पूरिता, लोकनित्थरणत्थाय पन बुद्धत्तं पत्थयमानेहि पूरिता। सो वो, इदानि कालो, मारिस, बुद्धत्ताय, समयो, मारिस, बुद्धत्ताया’’ति याचन्ति।
अथ महासत्तो तासं देवतानं पटिञ्ञं अदत्वाव कालदीपदेसकुलजनेत्तिआयुपरिच्छेदवसेन पञ्चमहाविलोकनं नाम विलोकेसि। तत्थ ‘‘कालो नु खो, न कालो’’ति पठमं कालं विलोकेसि। तत्थ वस्ससतसहस्सतो उद्धं वड्ढितआयुकालो कालो नाम न होति। कस्मा? तदा हि सत्तानं जातिजरामरणानि न पञ्ञायन्ति, बुद्धानञ्च धम्मदेसना नाम तिलक्खणमुत्ता नत्थि। ते तेसं – ‘‘अनिच्चं दुक्खमनत्ता’’ति कथेन्तानं – ‘‘किं नामेतं कथेन्ती’’ति नेव सोतुं, न सद्दहितुं मञ्ञन्ति, ततो अभिसमयो न होति, तस्मिं असति अनिय्यानिकं सासनं होति। तस्मा सो अकालो। वस्ससततो ऊनआयुकालोपि कालो न होति। कस्मा? तदा हि सत्ता उस्सन्नकिलेसा होन्ति, उस्सन्नकिलेसानञ्च दिन्नो ओवादो ओवादट्ठाने न तिट्ठति, उदके दण्डराजि विय खिप्पं विगच्छति। तस्मा सोपि अकालोव। वस्ससतसहस्सतो पट्ठाय हेट्ठा, वस्ससततो पट्ठाय उद्धं आयुकालो कालो नाम, तदा च असीतिवस्ससहस्सायुका मनुस्सा। अथ महासत्तो – ‘‘निब्बत्तितब्बकालो’’ति कालं पस्सि।
ततो दीपं विलोकेन्तो सपरिवारे चत्तारो दीपे ओलोकेत्वा – ‘‘तीसु दीपेसु बुद्धा न निब्बत्तन्ति, जम्बुदीपेयेव निब्बत्तन्ती’’ति दीपं पस्सि।
ततो – ‘‘जम्बुदीपो नाम महा, दसयोजनसहस्सपरिमाणो, कतरस्मिं नु खो पदेसे बुद्धा निब्बत्तन्ती’’ति देसं विलोकेन्तो मज्झिमदेसं पस्सि। मज्झिमदेसो नाम – ‘‘पुरत्थिमाय दिसाय गजङ्गलं नाम निगमो’’तिआदिना (महाव॰ २५९) नयेन विनये वुत्तोव। सो आयामतो तीणि योजनसतानि, वित्थारतो अड्ढतेय्यानि, परिक्खेपतो नवयोजनसतानीति। एतस्मिञ्हि पदेसे बुद्धा पच्चेकबुद्धा अग्गसावका असीति महासावका चक्कवत्तिराजानो अञ्ञे च महेसक्खा खत्तियब्राह्मणगहपतिमहासाला उप्पज्जन्ति। इदञ्चेत्थ बन्धुमती नाम नगरं, तत्थ मया निब्बत्तितब्बन्ति निट्ठं अगमासि।
ततो कुलं विलोकेन्तो – ‘‘बुद्धा नाम लोकसम्मते कुले निब्बत्तन्ति। इदानि च खत्तियकुलं लोकसम्मतं, तत्थ निब्बत्तिस्सामि, बन्धुमा नाम मे राजा पिता भविस्सती’’ति कुलं पस्सि।
ततो मातरं विलोकेन्तो – ‘‘बुद्धमाता नाम लोला सुराधुत्ता न होति, कप्पसतसहस्सं पूरितपारमी, जातितो पट्ठाय अखण्डपञ्चसीला होति, अयञ्च बन्धुमती नाम देवी ईदिसा, अयं मे माता भविस्सति , ‘‘कित्तकं पनस्सा आयू’’ति आवज्जन्तो ‘‘दसन्नं मासानं उपरि सत्त दिवसानी’’ति पस्सि।
इति इमं पञ्चमहाविलोकनं विलोकेत्वा ‘‘कालो, मे मारिसा, बुद्धभावाया’’ति देवतानं सङ्गहं करोन्तो पटिञ्ञं दत्वा – ‘‘गच्छथ, तुम्हे’’ति ता देवता उय्योजेत्वा तुसितदेवताहि परिवुतो तुसितपुरे नन्दनवनं पाविसि। सब्बदेवलोकेसु हि नन्दनवनं अत्थियेव। तत्र नं देवता इतो चुतो सुगतिं गच्छाति पुब्बेकतकुसलकम्मोकासं सारयमाना विचरन्ति। सो एवं देवताहि कुसलं सारयमानाहि परिवुतो तत्थ विचरन्तोयेव चवि।
एवं चुतो च ‘चवामी’ति जानाति, चुतिचित्तं न जानाति। पटिसन्धिं गहेत्वापि जानाति, पटिसन्धिचित्तमेव न जानाति। ‘‘इमस्मिं मे ठाने पटिसन्धिं गहिता’’ति एवं पन जानाति। केचि पन थेरा – ‘‘आवज्जनपरियायो नाम लद्धुं वट्टति, दुतियततियचित्तवारे एव जानिस्सती’’ति वदन्ति। तिपिटकमहासीवत्थेरो पन आह – ‘‘महासत्तानं पटिसन्धि न अञ्ञेसं पटिसन्धिसदिसा, कोटिप्पत्तं पन तेसं सतिसम्पजञ्ञम्। यस्मा पन तेनेव चित्तेन तं चित्तं ञातुं न सक्का, तस्मा चुतिचित्तं न जानाति। चुतिक्खणेपि ‘चवामी’ति जानाति। पटिसन्धिचित्तं न जानाति। ‘असुकस्मिं मे ठाने पटिसन्धि गहिता’ति जानाति, तस्मिं काले दससहस्सिलोकधातु कम्पती’’ति। एवं सतो सम्पजानो मातुकुच्छिं ओक्कमन्तो पन एकूनवीसतिया पटिसन्धिचित्तेसु मेत्तापुब्बभागस्स सोमनस्ससहगतञाणसम्पयुत्तअसङ्खारिककुसलचित्तस्स सदिसमहाविपाकचित्तेन पटिसन्धि गण्हि। महासीवत्थेरो पन उपेक्खासहगतेनाति आह। यथा च अम्हाकं भगवा, एवं सोपि आसाळ्हीपुण्णमायं उत्तरासाळ्हनक्खत्तेनेव पटिसन्धिं अग्गहेसि।
तदा किर पुरे पुण्णमाय सत्तमदिवसतो पट्ठाय विगतसुरापानं मालागन्धादिविभूतिसम्पन्नं नक्खत्तकीळं अनुभवमाना बोधिसत्तमाता सत्तमे दिवसे पातो उट्ठाय गन्धोदकेन नहायित्वा सब्बालङ्कारविभूसिता वरभोजनं भुञ्जित्वा उपोसथङ्गानि अधिट्ठाय सिरिगब्भं पविसित्वा सिरिसयने निपन्ना निद्दं ओक्कममाना इदं सुपिनं अद्दस – ‘‘चत्तारो किर नं महाराजानो सयनेनेव सद्धिं उक्खिपित्वा अनोतत्तदहं नेत्वा नहापेत्वा दिब्बवत्थं निवासेत्वा दिब्बगन्धेहि विलिम्पेत्वा दिब्बपुप्फानि पिळन्धित्वा, ततो अविदूरे रजतपब्बतो, तस्स अन्तो कनकविमानं अत्थि, तस्मिं पाचीनतो सीसं कत्वा निपज्जापेसुम्। अथ बोधिसत्तो सेतवरवारणो हुत्वा ततो अविदूरे एको सुवण्णपब्बतो, तत्थ चरित्वा ततो ओरुय्ह रजतपब्बतं अभिरुहित्वा कनकविमानं पविसित्वा मातरं पदक्खिणं कत्वा दक्खिणपस्सं फालेत्वा कुच्छिं पविट्ठसदिसो अहोसि’’।
अथ पबुद्धा देवी तं सुपिनं रञ्ञो आरोचेसि। राजा विभाताय रत्तिया चतुसट्ठिमत्ते ब्राह्मणपामोक्खे पक्कोसापेत्वा हरितूपलित्ताय लाजादीहि कतमङ्गलसक्काराय भूमिया महारहानि आसनानि पञ्ञपेत्वा तत्थ निसिन्नानं ब्राह्मणानं सप्पिमधुसक्कराभिसङ्खतस्स वरपायासस्स सुवण्णरजतपातियो पूरेत्वा सुवण्णरजतपातीहेव पटिकुज्जित्वा अदासि, अञ्ञेहि च अहतवत्थकपिलगावीदानादीहि नेसं सन्तप्पेसि। अथ नेसं सब्बकामसन्तप्पितानं तं सुपिनं आरोचेत्वा – ‘‘किं भविस्सती’’ति पुच्छि। ब्राह्मणा आहंसु – ‘‘मा चिन्तयि, महाराज, देविया ते कुच्छिम्हि गब्भो पतिट्ठितो, सो च खो पुरिसगब्भो न इत्थिगब्भो, पुत्तो ते भविस्सति। सो सचे अगारं अज्झावसिस्सति, राजा भविस्सति चक्कवत्ती। सचे अगारा निक्खम्म पब्बजिस्सति, बुद्धो भविस्सति लोके विवट्टच्छदो’’ति। अयं ताव – ‘‘मातुकुच्छिं ओक्कमी’’ति एत्थ वण्णनाक्कमो।
अयमेत्थ धम्मताति अयं एत्थ मातुकुच्छिओक्कमने धम्मता, अयं सभावो, अयं नियामोति वुत्तं होति। नियामो च नामेस कम्मनियामो, उतुनियामो, बीजनियामो, चित्तनियामो, धम्मनियामोति पञ्चविधो (ध॰ स॰ अट्ठ॰ ४९८)।
तत्थ कुसलस्स इट्ठविपाकदानं, अकुसलस्स अनिट्ठविपाकदानन्ति अयं कम्मनियामो। तस्स दीपनत्थं – ‘‘न अन्तलिक्खे’’ति (खु॰ पा॰ १२७) गाथाय वत्थूनि वत्तब्बानि। अपिच एका किर इत्थी सामिकेन सद्धिं भण्डित्वा उब्बन्धित्वा मरितुकामा रज्जुपासे गीवं पवेसेसि। अञ्ञतरो पुरिसो वासिं निसेन्तो तं इत्थिकम्मं दिस्वा रज्जुं छिन्दितुकामो – ‘‘मा भायि, मा भायी’’ति तं समस्सासेन्तो उपधावि। रज्जु आसीविसो हुत्वा अट्ठासि। सो भीतो पलायि। इतरा तत्थेव मरि। एवमादीनि चेत्थ वत्थूनि दस्सेतब्बानि।
तेसु तेसु जनपदेसु तस्मिं तस्मिं काले एकप्पहारेनेव रुक्खानं पुप्फफलगहणादीनि, वातस्स वायनं अवायनं, आतपस्स तिक्खता मन्दता, देवस्स वस्सनं अवस्सनं, पदुमानं दिवा विकसनं रत्तिं मिलायनन्ति एवमादि उतुनियामो।
यं पनेतं सालिबीजतो सालिफलमेव, मधुरतो मधुरसंयेव, तित्ततो तित्तरसंयेव फलं होति, अयं बीजनियामो।
पुरिमा पुरिमा चित्तचेतसिका धम्मा पच्छिमानं पच्छिमानं चित्तचेतसिकानं धम्मानं उपनिस्सयपच्चयेन पच्चयोति एवं यदेतं चक्खुविञ्ञाणादीनं अनन्तरा सम्पटिच्छनादीनं निब्बत्तनं, अयं चित्तनियामो।
या पनेसा बोधिसत्तानं मातुकुच्छिओक्कमनादीसु दससहस्सिलोकधातुकम्पनादीनं पवत्ति, अयं धम्मनियामो नाम। तेसु इध धम्मनियामो अधिप्पेतो। तस्मा तमेवत्थं दस्सेन्तो धम्मता एसा भिक्खवेतिआदिमाह।
१८. तत्थ कुच्छिं ओक्कमतीति एत्थ कुच्छिं ओक्कन्तो होतीति अयमेवत्थो । ओक्कन्ते हि तस्मिं एवं होति, न ओक्कममाने। अप्पमाणोति वुड्ढिप्पमाणो, विपुलोति अत्थो। उळारोति तस्सेव वेवचनम्। उळारानि उळारानि खादनीयानि खादन्तीतिआदीसु (म॰ नि॰ १.३९९) हि मधुरं उळारन्ति वुत्तम्। उळाराय खलु भवं वच्छायनो समणं गोतमं पसंसाय पसंसतीतिआदीसु (म॰ नि॰ १.२८८) सेट्ठं उळारन्ति वुत्तम्। इध पन विपुलं अधिप्पेतम्। देवानं देवानुभावन्ति एत्थ देवानं अयमानुभावो निवत्थवत्थस्स पभा द्वादसयोजनानि फरति, तथा सरीरस्स, तथा अलङ्कारस्स, तथा विमानस्स, तं अतिक्कमित्वाति अत्थो।
लोकन्तरिकाति तिण्णं तिण्णं चक्कवाळानं अन्तरा एकेको लोकन्तरिको होति, तिण्णं सकटचक्कानं वा तिण्णं पत्तानं वा अञ्ञमञ्ञं आहच्च ठपितानं मज्झे ओकासो विय। सो पन लोकन्तरिकनिरयो परिमाणतो अट्ठयोजनसहस्सो होति। अघाति निच्चविवटा। असंवुताति हेट्ठापि अप्पतिट्ठा। अन्धकाराति तमभूता। अन्धकारतिमिसाति चक्खुविञ्ञाणुप्पत्तिनिवारणतो अन्धभावकरणतिमिसेन समन्नागता। तत्थ किर चक्खुविञ्ञाणं न जायति। एवंमहिद्धिकाति चन्दिमसूरिया किर एकप्पहारेनेव तीसु दीपेसु पञ्ञायन्ति, एवं महिद्धिका। एकेकाय दिसाय नव नव योजनसतसहस्सानि अन्धकारं विधमित्वा आलोकं दस्सेन्ति, एवंमहानुभावा। आभाय नानुभोन्तीति अत्तनो पभाय नप्पहोन्ति। ते किर चक्कवाळपब्बतस्स वेमज्झेन विचरन्ति, चक्कवाळपब्बतञ्च अतिक्कम्म लोकन्तरिकनिरया। तस्मा ते तत्थ आभाय नप्पहोन्ति।
येपि तत्थ सत्ताति येपि तस्मिं लोकन्तरिकमहानिरये सत्ता उप्पन्ना। किं पन कम्मं कत्वा तत्थ उप्पज्जन्तीति। भारियं दारुणं मातापितूनं धम्मिकसमणब्राह्मणानञ्च उपरि अपराधं, अञ्ञञ्च दिवसे दिवसे पाणवधादिसाहसिककम्मं कत्वा उप्पज्जन्ति, तम्बपण्णिदीपे अभयचोरनागचोरादयो विय। तेसं अत्तभावो तिगावुतिको होति, वग्गुलीनं विय दीघनखा होन्ति। ते रुक्खे वग्गुलियो विय नखेहि चक्कवाळपब्बते लग्गन्ति। यदा संसप्पन्ता अञ्ञमञ्ञस्स हत्थपासं गता होन्ति, अथ ‘‘भक्खो नो लद्धो’’ति मञ्ञमाना तत्थ वावटा विपरिवत्तित्वा लोकसन्धारकउदके पतन्ति, वाते पहरन्तेपि मधुकफलानि विय छिज्जित्वा उदके पतन्ति, पतितमत्ताव अच्चन्तखारे उदके पिट्ठपिण्डि विय विलीयन्ति।
अञ्ञेपि किर भो सन्ति सत्ताति भो यथा मयं महादुक्खं अनुभवाम, एवं अञ्ञे किर सत्तापि इमं दुक्खमनुभवनत्थाय इधूपपन्नाति तं दिवसं पस्सन्ति। अयं पन ओभासो एकयागुपानमत्तम्पि न तिट्ठति, अच्छरासङ्घाटमत्तमेव विज्जोभासो विय निच्छरित्वा – ‘‘किं इद’’न्ति भणन्तानंयेव अन्तरधायति। सङ्कम्पतीति समन्ततो कम्पति। इतरद्वयं पुरिमपदस्सेव वेवचनम्। पुन अप्पमाणो चातिआदि निगमनत्थं वुत्तम्।
१९. चत्तारो नं देवपुत्ता चातुद्दिसं रक्खाय उपगच्छन्तीति एत्थ चत्तारोति चतुन्नं महाराजानं वसेन वुत्तम्। दससहस्सचक्कवाळेसु पन चत्तारो चत्तारो कत्वा चत्तालीससहस्सानि होन्ति। तत्थ इमस्मिं चक्कवाळे महाराजानो खग्गहत्था बोधिसत्तस्स आरक्खत्थाय उपगन्त्वा सिरिगब्भं पविट्ठा, इतरे गब्भद्वारतो पट्ठाय अवरुद्धके पंसुपिसाचकादियक्खगणे पटिक्कमापेत्वा याव चक्कवाळा आरक्खं गण्हिंसु।
किमत्थाय पनायं रक्खा? ननु पटिसन्धिक्खणे कललकालतो पट्ठाय सचेपि कोटिसतसहस्समारा कोटिसतसहस्ससिनेरुं उक्खिपित्वा बोधिसत्तस्स वा बोधिसत्तमातुया वा अन्तरायकरणत्थं आगच्छेय्युं, सब्बे अन्तराव अन्तरधायेय्युम्। वुत्तम्पि चेतं भगवता रुहिरुप्पादवत्थुस्मिं – ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं परुपक्कमेन तथागतं जीविता वोरोपेय्य। अनुपक्कमेन, भिक्खवे, तथागता परिनिब्बायन्ति। गच्छथ, तुम्हे भिक्खवे, यथाविहारं, अरक्खिया, भिक्खवे तथागता’’ति (चूळव॰ ३४१)। एवमेव, तेन परुपक्कमेन न तेसं जीवितन्तरायो अत्थि, सन्ति खो पन अमनुस्सा विरूपा दुद्दसिका भेरवरूपा मिगपक्खिनो, येसं रूपं वा दिस्वा सद्दं वा सुत्वा बोधिसत्तमातु भयं वा सन्तासो वा उप्पज्जेय्य, तेसं निवारणत्थाय रक्खं अग्गहेसुम्। अपिच बोधिसत्तस्स पुञ्ञतेजेन सञ्जातगारवा अत्तनो गारवचोदितापि ते एवमकंसु।
किं पन ते अन्तोगब्भं पविसित्वा ठिता चत्तारो महाराजानो बोधिसत्तस्स मातुया अत्तानं दस्सेन्ति, न दस्सेन्तीति? नहानमण्डनभोजनादिसरीरकिच्चकाले न दस्सेन्ति, सिरिगब्भं पविसित्वा वरसयने निपन्नकाले पन दस्सेन्ति। तत्थ किञ्चापि अमनुस्सदस्सनं नाम मनुस्सानं सप्पटिभयं होति, बोधिसत्तस्स माता पन अत्तनो चेव पुत्तस्स च पुञ्ञानुभावेन ते दिस्वा न भायति, पकतिअन्तेपुरपालकेसु विय अस्सा एतेसु चित्तं उप्पज्जति।
२०. पकतिया सीलवतीति सभावेनेव सीलसम्पन्ना। अनुप्पन्ने किर बुद्धे मनुस्सा तापसपरिब्बाजकानं सन्तिके वन्दित्वा उक्कुटिकं निसीदित्वा सीलं गण्हन्ति। बोधिसत्तमातापि कालदेविलस्स इसिनो सन्तिके सीलं गण्हाति। बोधिसत्ते पन कुच्छिगते अञ्ञस्स पादमूले निसीदितुं नाम न सक्का, समानासने निसीदित्वा गहितसीलम्पि आवज्जनकरणमत्तं होति। तस्मा सयमेव सीलं अग्गहेसीति वुत्तं होति।
२१. पुरिसेसूति बोधिसत्तस्स पितरं आदिं कत्वा केसुचि मनुस्सेसु पुरिसाधिप्पायचित्तं नुप्पज्जति। बोधिसत्तमातुरूपं पन कुसला सिप्पिका पोत्थकम्मादीसुपि कातुं न सक्कोन्ति। तं दिस्वा पुरिसस्स रागो नुप्पज्जतीति न सक्का वत्तुं, सचे पन तं रत्तचित्तो उपसङ्कमितुकामो होति, पादा न वहन्ति, दिब्बसङ्खलिका विय बज्झन्ति। तस्मा ‘‘अनतिक्कमनीया’’तिआदि वुत्तम्।
२२. पञ्चन्नं कामगुणानन्ति पुब्बे कामगुणूपसञ्हितन्ति इमिना पुरिसाधिप्पायवसेन वत्थुपटिक्खेपो कतो, इध आरम्मणप्पटिलाभो दस्सितो। तदा किर देविया एवरूपो पुत्तो कुच्छिं उपपन्नोति सुत्वा समन्ततो राजानो महग्घआभरणतूरियादिवसेन पञ्चद्वारारम्मणवत्थुभूतं पण्णाकारं पेसेन्ति। बोधिसत्तस्स च बोधिसत्तमातु च कतकम्मस्स उस्सन्नत्ता लाभसक्कारस्स पमाणपरिच्छेदो नत्थि।
२३. अकिलन्तकायाति यथा अञ्ञा इत्थियो गब्भभारेन किलमन्ति हत्थपादा उद्धुमाततादीनि पापुणन्ति, एवं तस्सा कोचि किलमथो नाहोसि। तिरोकुच्छिगतन्ति अन्तोकुच्छिगतम्। पस्सतीति कललादिकालं अतिक्कमित्वा सञ्जातअङ्गपच्चङ्गअहीनिन्द्रियभावं उपगतंयेव पस्सति। किमत्थं पस्सति? सुखवासत्थंयेव। यथेव हि माता पुत्तेन सद्धिं निपन्ना वा निसिन्ना वा – ‘‘हत्थं वास्स पादं वा ओलम्बन्तं उक्खिपित्वा सण्ठपेस्सामी’’ति सुखवासत्थं पुत्तं ओलोकेति, एवं बोधिसत्तमातापि यं तं मातु उट्ठानगमनपरिवत्तननिसज्जादीसु उण्हसीतलोणिकतित्तककटुकाहारअज्झोहरणकालेसु च गब्भस्स दुक्खं उप्पज्जति, ‘‘अत्थि नु खो मे तं पुत्तस्सा’’ति सुखवासत्थं ओलोकयमाना पल्लङ्कं आभुजित्वा निसिन्नं बोधिसत्तं पस्सति। यथा हि अञ्ञे अन्तोकुच्छिगता पक्कासयं अवत्थरित्वा आमासयं उक्खिपित्वा उदरपटलं पिट्ठितो कत्वा पिट्ठिकण्डकं निस्साय उक्कुटिकं द्वीसु मुट्ठीसु हनुकं ठपेत्वा देवे वस्सन्ते रुक्खसुसिरे मक्कटा विय निसीदन्ति, न एवं बोधिसत्तो, बोधिसत्तो पन पिट्ठिकण्डकं पिट्ठितो कत्वा धम्मासने धम्मकथिको विय पल्लङ्कं आभुजित्वा पुरत्थाभिमुखो निसीदति। पुब्बेकतकम्मं पनस्सा वत्थुं सोधेति, सुद्धे वत्थुम्हि सुखुमच्छविलक्खणं निब्बत्तति। अथ नं कुच्छितचो पटिच्छादेतुं न सक्कोति, ओलोकेन्तिया बहिठितो विय पञ्ञायति। तमत्थं उपमाय विभावेन्तो भगवा सेय्यथापीतिआदिमाह। बोधिसत्तो पन अन्तोकुच्छिगतो मातरं न पस्सति। न हि अन्तोकुच्छियं चक्खुविञ्ञाणं उप्पज्जति।
२४. कालङ्करोतीति न विजातभावपच्चया, आयुपरिक्खयेनेव। बोधिसत्तेन वसितट्ठानञ्हि चेतियकुटिसदिसं होति, अञ्ञेसं अपरिभोगारहं, न च सक्का बोधिसत्तमातरं अपनेत्वा अञ्ञं अग्गमहेसिट्ठाने ठपेतुन्ति तत्तकंयेव बोधिसत्तमातु आयुप्पमाणं होति, तस्मा तदा कालङ्करोति। कतरस्मिं पन वये कालं करोतीति? मज्झिमवये। पठमवयस्मिञ्हि सत्तानं अत्तभावे छन्दरागो बलवा होति, तेन तदा सञ्जातगब्भा इत्थी गब्भं अनुरक्खितुं न सक्कोति, गब्भो बह्वाबाधो होति। मज्झिमवयस्स पन द्वे कोट्ठासे अतिक्कम्म ततिये कोट्ठासे वत्थु विसदं होति, विसदे वत्थुम्हि निब्बत्तदारका अरोगा होन्ति, तस्मा बोधिसत्तमातापि पठमवये सम्पत्तिं अनुभवित्वा मज्झिमवयस्स ततिये कोट्ठासे विजायित्वा कालं करोतीति अयमेत्थ धम्मता।
२५. नव वा दस वाति एत्थ वा सद्दस्स विकप्पनवसेन सत्त वा अट्ठ वा एकादस वा द्वादस वाति एवमादीनं सङ्गहो वेदितब्बो। तत्थ सत्तमासजातो जीवति, सीतुण्हक्खमो पन न होति। अट्ठमासजातो न जीवति, अवसेसा जीवन्ति।
२७. देवा पठमं पटिग्गण्हन्तीति खीणासवा सुद्धावासब्रह्मानो पटिग्गण्हन्ति। कथं पटिग्गण्हन्ति? ‘‘सूतिवेसं गण्हित्वा’’ति एके। तं पन पटिक्खिपित्वा इदं वुत्तं – ‘तदा बोधिसत्तमाता सुवण्णखचितं वत्थं निवासेत्वा मच्छक्खिसदिसं दुकूलपटं याव पादन्ता पारुपित्वा अट्ठासि। अथस्सा सल्लहुकगब्भवुट्ठानं अहोसि, धमकरणतो उदकनिक्खमनसदिसम्। अथ ते पकतिब्रह्मवेसेनेव उपसङ्कमित्वा पठमं सुवण्णजालेन पटिग्गहेसुम्। तेसं हत्थतो चत्तारो महाराजानो अजिनप्पवेणिया पटिग्गहेसुम्। ततो मनुस्सा दुकूलचुम्बटकेन पटिग्गहेसुं’। तेन वुत्तं – ‘‘देवा पठमं पटिग्गण्हन्ति, पच्छा मनुस्सा’’ति।
२८. चत्तारो नं देवपुत्ताति चत्तारो महाराजानो। पटिग्गहेत्वाति अजिनप्पवेणिया पटिग्गहेत्वा। महेसक्खोति महातेजो महायसो लक्खणसम्पन्नो।
२९. विसदोव निक्खमतीति यथा अञ्ञे सत्ता योनिमग्गे लग्गन्ता भग्गविभग्गा निक्खमन्ति, न एवं निक्खमति, अलग्गो हुत्वा निक्खमतीति अत्थो उदेनाति उदकेन। केनचि असुचिनाति यथा अञ्ञे सत्ता कम्मजवातेहि उद्धंपादा अधोसिरा योनिमग्गे पक्खित्ता सतपोरिसं नरकपपातं पतन्ता विय, ताळच्छिद्देन निक्कड्ढियमाना हत्थी विय महादुक्खं अनुभवन्ता नानाअसुचिमक्खिताव निक्खमन्ति, न एवं बोधिसत्तो। बोधिसत्तञ्हि कम्मजवाता उद्धपादं अधोसिरं कातुं न सक्कोन्ति। सो धम्मासनतो ओतरन्तो धम्मकथिको विय, निस्सेणितो ओतरन्तो पुरिसो विय च द्वे हत्थे च द्वे पादे च पसारेत्वा ठितकोव मातुकुच्छिसम्भवेन केनचि असुचिना अमक्खितोव निक्खमति।
उदकस्स धाराति उदकवट्टियो। तासु सीता सुवण्णकटाहे पतति उण्हा रजतकटाहे। इदञ्च पथवितले केनचि असुचिना असम्मिस्सं तेसं पानीयपरिभोजनीयउदकञ्चेव अञ्ञेहि असाधारणं कीळाउदकञ्च दस्सेतुं वुत्तं, अञ्ञस्स पन सुवण्णरजतघटेहि आहरियमानउदकस्स चेव हंसवत्तकादिपोक्खरणीगतस्स च उदकस्स परिच्छेदो नत्थि।
३१. सम्पतिजातोति मुहुत्तजातो। पाळियं पन मातुकुच्छितो निक्खन्तमत्तो विय दस्सितो, न एवं दट्ठब्बम्। निक्खन्तमत्तञ्हि नं पठमं ब्रह्मानो सुवण्णजालेन पटिग्गण्हिंसु, तेसं हत्थतो चत्तारो महाराजानो अजिनप्पवेणिया, तेसं हत्थतो मनुस्सा दुकूलचुम्बटकेन। मनुस्सानं हत्थतो मुच्चित्वा पथवियं पतिट्ठितो। सेतम्हि छत्ते अनुधारियमानेति दिब्बसेतच्छत्ते अनुधारियमानम्हि। एत्थ च छत्तस्स परिवारानि खग्गादीनि पञ्च राजककुधभण्डानिपि आगतानेव। पाळियं पन राजगमने राजा विय छत्तमेव वुत्तम्। तेसु छत्तमेव पञ्ञायति, न छत्तग्गाहको। तथा खग्गतालवण्टमोरहत्थकवाळबीजनीउण्हीसमत्तायेव पञ्ञायन्ति, न तेसं गाहका। सब्बानि किर तानि अदिस्समानरूपा देवता गण्हिंसु। वुत्तञ्चेतं –
‘‘अनेकसाखञ्च सहस्समण्डलं,
छत्तं मरू धारयुमन्तलिक्खे।
सुवण्णदण्डा विपतन्ति चामरा,
न दिस्सरे चामरछत्तगाहका’’ति॥ (सु॰ नि॰ ६९३)।
सब्बा च दिसाति इदं सत्तपदवीतिहारूपरि ठितस्स विय सब्बदिसानुविलोकनं वुत्तं, न खो पनेवं दट्ठब्बम्। महासत्तो हि मनुस्सानं हत्थतो मुच्चित्वा पठवियं पतिट्ठितो पुरत्थिमं दिसं ओलोकेसि। अनेकानि चक्कवाळसहस्सानि एकङ्गणानि अहेसुम्। तत्थ देवमनुस्सा गन्धमालादीहि पूजयमाना – ‘‘महापुरिस, इध तुम्हेहि सदिसोपि नत्थि, कुतो उत्तरितरो’’ति आहंसु। एवं चतस्सो दिसा, चतस्सो अनुदिसा, हेट्ठा, उपरीति दस दिसा अनुविलोकेत्वा अत्तना सदिसं अदिस्वा – ‘‘अयं उत्तरा दिसा’’ति उत्तराभिमुखो सत्तपदवीतिहारेन अगमासीति एवमेत्थ अत्थो वेदितब्बो। आसभिन्ति उत्तमम्। अग्गोति गुणेहि सब्बपठमो। इतरानि द्वे पदानि एतस्सेव वेवचनानि। अयमन्तिमा जाति, नत्थि दानि पुनब्भवोति पदद्वयेन इमस्मिं अत्तभावे पत्तब्बं अरहत्तं ब्याकासि।
एत्थ च समेहि पादेहि पथविया पतिट्ठानं चतुरिद्धिपादपटिलाभस्स पुब्बनिमित्तं, उत्तराभिमुखभावो महाजनं अज्झोत्थरित्वा अभिभवित्वा गमनस्स पुब्बनिमित्तं, सत्तपदगमनं सत्तबोज्झङ्गरतनपटिलाभस्स पुब्बनिमित्तं, दिब्बसेतच्छत्तधारणं विमुत्तिवरछत्तपटिलाभस्स पुब्बनिमित्तं, पञ्चराजककुधभण्डानं पटिलाभो पञ्चहि विमुत्तीहि विमुच्चनस्स पुब्बनिमित्तं, सब्बदिसानुविलोकनं अनावरणञाणपटिलाभस्स पुब्बनिमित्तं, आसभिवाचाभासनं अप्पटिवत्तियधम्मचक्कप्पवत्तनस्स पुब्बनिमित्तं, ‘‘अयमन्तिमा जाती’’ति सीहनादो अनुपादिसेसाय निब्बानधातुया परिनिब्बानस्स पुब्बनिमित्तन्ति वेदितब्बम्। इमे वारा पाळियं आगता, सम्बहुलवारो पन नागतो, आहरित्वा दीपेतब्बो।
महापुरिसस्स हि जातदिवसे दससहस्सिलोकधातु कम्पि। दससहस्सिलोकधातुम्हि देवता एकचक्कवाळे सन्निपतिंसु। पठमं देवा पटिग्गण्हिंसु, पच्छा मनुस्सा। तन्तिबद्धा वीणा चम्मबद्धा भेरियो च केनचि अवादिता सयमेव वज्जिंसु। मनुस्सानं अन्दुबन्धनादीनि खण्डाखण्डं छिज्जिंसु। सब्बरोगा वूपसमिंसु, अम्बिलेन धोततम्बमलं विय विगच्छिंसु। जच्चन्धा रूपानि पस्सिंसु। जच्चबधिरा सद्दं सुणिंसु। पीठसप्पी जवसम्पन्ना अहेसुम्। जातिजळानम्पि एळमूगानं सति पतिट्ठासि। विदेसपक्खन्दा नावा सुपट्टनं पापुणिंसु। आकासट्ठकभूमट्ठकरतनानि सकतेजोभासितानि अहेसुम्। वेरिनो मेत्तचित्तं पटिलभिंसु। अवीचिम्हि अग्गि निब्बायि। लोकन्तरेसु आलोको उदपादि। नदीसु जलं नप्पवत्तति। महासमुद्दे मधुरसं उदकं अहोसि। वातो न वायि। आकासपब्बतरुक्खगता सकुणा भस्सित्वा पथविगता अहेसुम्। चन्दो अतिविरोचि। सूरियो न उण्हो, न सीतलो, निम्मलो उतुसम्पन्नो अहोसि। देवता अत्तनो अत्तनो विमानद्वारे ठत्वा अप्फोटनसेळनचेलुक्खेपादीहि महाकीळकं कीळिंसु। चातुद्दीपिकमहामेघो वस्सि। महाजनं नेव खुदा न पिपासा पीळेसि। द्वारकवाटानि सयमेव विवरिंसु। पुप्फूपगफलूपगा रुक्खा पुप्फफलानि गण्हिंसु। दससहस्सिलोकधातु एकद्धजमाला अहोसि।
तत्रापि दससहस्सिलोकधातुकम्पो सब्बञ्ञुतञ्ञाणपटिलाभस्स पुब्बनिमित्तम्। देवतानं एकचक्कवाळे सन्निपातो धम्मचक्कप्पवत्तनकाले एकप्पहारेनेव सन्निपतित्वा धम्मं पटिग्गण्हनस्स पुब्बनिमित्तम्। पठमं देवतानं पटिग्गहणं चतुन्नं रूपावचरज्झानानं पटिलाभस्स पुब्बनिमित्तम्। पच्छा मनुस्सानं पटिग्गहणं चतुन्नं अरूपावचरज्झानानं पटिलाभस्स पुब्बनिमित्तम्। तन्तिबद्धवीणानं सयं वज्जनं अनुपुब्बविहारपटिलाभस्स पुब्बनिमित्तम्। चम्मबद्धभेरीनं वज्जनं महतिया धम्मभेरिया अनुस्सावनस्स पुब्बनिमित्तम्। अन्दुबन्धनादीनं छेदो अस्मिमानसमुच्छेदस्स पुब्बनिमित्तम्। महाजनस्स रोगविगमो चतुसच्चपटिलाभस्स पुब्बनिमित्तम्। जच्चन्धानं रूपदस्सनं दिब्बचक्खुपटिलाभस्स पुब्बनिमित्तम्। बधिरानं सद्दस्सवनं दिब्बसोतधातुपटिलाभस्स पुब्बनिमित्तम्। पीठसप्पीनं जवसम्पदा चतुरिद्धिपादपटिलाभस्स पुब्बनिमित्तम्। जळानं सतिपतिट्ठानं चतुसतिपट्ठानपटिलाभस्स पुब्बनिमित्तम्। विदेसपक्खन्दनावानं सुपट्टनसम्पापुणनं चतुपटिसम्भिदाधिगमस्स पुब्बनिमित्तम्। रतनानं सकतेजोभासितत्तं यं लोकस्स धम्मोभासं दस्सेस्सति, तस्स पुब्बनिमित्तम्।
वेरीनं मेत्तचित्तपटिलाभो चतुब्रह्मविहारपटिलाभस्स पुब्बनिमित्तम्। अवीचिम्हि अग्गिनिब्बायनं एकादसअग्गिनिब्बायनस्स पुब्बनिमित्तम्। लोकन्तरिकालोको अविज्जन्धकारं विधमित्वा ञाणालोकदस्सनस्स पुब्बनिमित्तम्। महासमुद्दस्स मधुरता निब्बानरसेन एकरसभावस्स पुब्बनिमित्तम्। वातस्स अवायनं द्वासट्ठिदिट्ठिगतभिन्दनस्स पुब्बनिमित्तम्। सकुणानं पथविगमनं महाजनस्स ओवादं सुत्वा पाणेहि सरणगमनस्स पुब्बनिमित्तम्। चन्दस्स अतिविरोचनं बहुजनकन्तताय पुब्बनिमित्तम्। सूरियस्स उण्हसीतविवज्जनउतुसुखता कायिकचेतसिकसुखप्पत्तिया पुब्बनिमित्तम्। देवतानं विमानद्वारेसु ठत्वा अप्फोटनादीहि कीळनं बुद्धभावं पत्वा उदानं उदानस्स पुब्बनिमित्तम्। चातुद्दीपिकमहामेघवस्सनं महतो धम्ममेघवस्सनस्स पुब्बनिमित्तम्। खुदापीळनस्स अभावो कायगतासतिअमतपटिलाभस्स पुब्बनिमित्तम्। पिपासापीळनस्स अभावो विमुत्तिसुखेन सुखितभावस्स पुब्बनिमित्तम्। द्वारकवाटानं सयमेव विवरणं अट्ठङ्गिकमग्गद्वारविवरणस्स पुब्बनिमित्तम्। रुक्खानं पुप्फफलग्गहणं विमुत्तिपुप्फेहि पुप्फितस्स च सामञ्ञफलभारभरितभावस्स च पुब्बनिमित्तम्। दससहस्सिलोकधातुया एकद्धजमालिता अरियद्धजमालमालिताय पुब्बनिमित्तन्ति वेदितब्बम्। अयं सम्बहुलवारो नाम।
एत्थ पञ्हं पुच्छन्ति – ‘‘यदा महापुरिसो पथवियं पतिट्ठहित्वा उत्तराभिमुखो पदसा गन्त्वा आसभिं वाचं अभासि, तदा किं पथविया गतो, उदाहु आकासेन; दिस्समानो गतो, उदाहु अदिस्समानो; अचेलको गतो, उदाहु अलङ्कतपटियत्तो; दहरो हुत्वा गतो , उदाहु महल्लको; पच्छापि किं तादिसोव अहोसि, उदाहु पुन बालदारको’’ति? अयं पन पञ्हो हेट्ठालोहपासादे समुट्ठितो तिपिटकचूळाभयत्थेरेन विस्सज्जितोव। थेरो किर एत्थ नियतिपुब्बेकतकम्मइस्सरनिम्मानवादवसेन तं तं बहुं वत्वा अवसाने एवं ब्याकरि – ‘‘महापुरिसो पथविया गतो, महाजनस्स पन आकासेन गच्छन्तो विय अहोसि। दिस्समानो गतो, महाजनस्स पन अदिस्समानो विय अहोसि। अचेलको गतो, महाजनस्स पन अलङ्कतपटियत्तो विय उपट्ठासि। दहरोव गतो, महाजनस्स पन सोळसवस्सुद्देसिको विय अहोसि। पच्छा पन बालदारकोव अहोसि, न तादिसो’’ति। परिसा चस्स – ‘‘बुद्धेन विय हुत्वा भो थेरेन पञ्हो कथितो’’ति अत्तमना अहोसि। लोकन्तरिकवारो वुत्तनयो एव।
इमा च पन आदितो पट्ठाय कथिता सब्बधम्मता सब्बबोधिसत्तानं होन्तीति वेदितब्बा।
द्वत्तिंसमहापुरिसलक्खणवण्णना
३३. अद्दस खोति दुकूलचुम्बटके निपज्जापेत्वा आनीतं अद्दस। महापुरिसस्साति जातिगोत्तकुलपदेसादिवसेन महन्तस्स पुरिसस्स। द्वे गतियोति द्वे निट्ठा, द्वे निप्फत्तियो। अयञ्हि गतिसद्दो – ‘‘पञ्च खो इमा, सारिपुत्त, गतियो’’ति (म॰ नि॰ १.१५३) एत्थ निरयादिभेदाय सत्तेहि गन्तब्बगतिया वत्तति। ‘‘इमेसं खो अहं भिक्खूनं सीलवन्तानं कल्याणधम्मानं नेव जानामि आगतिं वा गतिं वा’’ति (म॰ नि॰ १.५०८) एत्थ अज्झासये। ‘‘निब्बानं अरहतो गती’’ति (परि॰ ३३९) एत्थ पटिस्सरणे। ‘‘अपि च त्याहं ब्रह्मे गतिञ्च पजानामि, जुतिञ्च पजानामि एवंमहिद्धिको बको ब्रह्मा’’ति (म॰ नि॰ १.५०३) एत्थ निप्फत्तियं वत्तति। स्वायमिधापि निप्फत्तियं वत्ततीति वेदितब्बो। अनञ्ञाति अञ्ञा गति निप्फत्ति नाम नत्थि।
धम्मिकोति दसकुसलधम्मसमन्नागतो अगतिगमनविरहितो। धम्मराजाति इदं पुरिमपदस्सेव वेवचनम्। धम्मेन वा लद्धरज्जत्ता धम्मराजा। चातुरन्तोति पुरत्थिमसमुद्दादीनं चतुन्नं समुद्दानं वसेन चतुरन्ताय पथविया इस्सरो। विजितावीति विजितसङ्गामो। जनपदो अस्मिं थावरियं थिरभावं पत्तोति जनपदत्थावरियप्पत्तो। चण्डस्स हि रञ्ञो बलिदण्डादीहि लोकं पीळयतो मनुस्सा मज्झिमजनपदं छड्डेत्वा पब्बतसमुद्दतीरादीनि निस्साय पच्चन्ते वासं कप्पेन्ति। अतिमुदुकस्स रञ्ञो चोरेहि साहसिकधनविलोपपीळिता मनुस्सा पच्चन्तं पहाय जनपदमज्झे वासं कप्पेन्ति, इति एवरूपे राजिनि जनपदो थिरभावं न पापुणाति। इमस्मिं पन कुमारे रज्जं कारयमाने एतस्स जनपदो पासाणपिट्ठियं ठपेत्वा अयोपट्टेन परिक्खित्तो विय थिरो भविस्सतीति दस्सेन्तो – ‘‘जनपदत्थावरियप्पत्तो’’ति आहंसु।
सत्तरतनसमन्नागतोति एत्थ रतिजननट्ठेन रतनम्। अपिच –
‘‘चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनम्।
अनोमसत्तपरिभोगं, रतनं तेन वुच्चति’’॥
चक्करतनस्स च निब्बत्तकालतो पट्ठाय अञ्ञं देवट्ठानं नाम न होति, सब्बे गन्धपुप्फादीहि तस्सेव पूजञ्च अभिवादनादीनि च करोन्तीति चित्तीकतट्ठेन रतनम्। चक्करतनस्स च एत्तकं नाम धनं अग्घतीति अग्घो नत्थि, इति महग्घट्ठेनापि रतनम्। चक्करतनञ्च अञ्ञेहि लोके विज्जमानरतनेहि असदिसन्ति अतुलट्ठेनापि रतनम्। यस्मा च पन यस्मिं कप्पे बुद्धा उप्पज्जन्ति, तस्मिंयेव चक्कवत्तिनो उप्पज्जन्ति, बुद्धा च कदाचि करहचि उप्पज्जन्ति, तस्मा दुल्लभदस्सनट्ठेनापि रतनम्। तदेतं जातिरूपकुलइस्सरियादीहि अनोमस्स उळारसत्तस्सेव उप्पज्जति, न अञ्ञस्साति अनोमसत्तपरिभोगट्ठेनापि रतनम्। यथा चक्करतनं, एवं सेसानिपीति। इमेहि सत्तहि रतनेहि परिवारभावेन चेव सब्बभोगूपकरणभावेन च समन्नागतोति सत्तरतनसमन्नागतो।
इदानि तेसं सरूपतो दस्सनत्थं तस्सिमानीतिआदि वुत्तम्। तत्थ चक्करतनन्तिआदीसु अयं सङ्खेपाधिप्पायो – द्वेसहस्सदीपपरिवारानं चतुन्नं महादीपानं सिरिविभवं गहेत्वा दातुं समत्थं चक्करतनं पातुभवति। तथा पुरेभत्तमेव सागरपरियन्तं पथविं अनुसंयायनसमत्थं वेहासङ्गमं हत्थिरतनं, तादिसमेव अस्सरतनं, चतुरङ्गसमन्नागते अन्धकारे योजनप्पमाणं अन्धकारं विधमित्वा आलोकदस्सनसमत्थं मणिरतनं, छब्बिधदोसविवज्जितं मनापचारि इत्थिरतनं, योजनप्पमाणे अन्तोपथविगतं निधिं दस्सनसमत्थं गहपतिरतनं, अग्गमहेसिया कुच्छिम्हि निब्बत्तित्वा सकलरज्जमनुसासनसमत्थं जेट्ठपुत्तसङ्खातं परिणायकरतनं पातुभवति।
परोसहस्सन्ति अतिरेकसहस्सम्। सूराति अभीरुका। वीरङ्गरूपाति वीरानं अङ्गं वीरङ्गं, वीरियस्सेतं नामं, वीरङ्गं रूपमेतेसन्ति वीरङ्गरूपा, वीरियजातिका वीरियसभावा वीरियमया अकिलासुनो अहेसुम्। दिवसम्पि युज्झन्ता न किलमन्तीति वुत्तं होति। सागरपरियन्तन्ति चक्कवाळपब्बतं सीमं कत्वा ठितसमुद्दपरियन्तम्। अदण्डेनाति ये कतापराधे सत्ते सतम्पि सहस्सम्पि गण्हन्ति, ते धनदण्डेन रज्जं कारेन्ति। ये छेज्जभेज्जं अनुसासन्ति, ते सत्थदण्डेन। अयं पन दुविधम्पि दण्डं पहाय अदण्डेन अज्झावसति। असत्थेनाति ये एकतोधारादिना सत्थेन परं विहेसन्ति, ते सत्थेन रज्जं कारेन्ति नाम। अयं पन सत्थेन खुद्दमक्खिकायपि पिवनमत्तं लोहितं कस्सचि अनुप्पादेत्वा धम्मेनेव – ‘‘एहि खो महाराजा’’ति एवं पटिराजूहि सम्पटिच्छितागमनो वुत्तप्पकारं पथविं अभिविजिनित्वा अज्झावसति, अभिभवित्वा सामी हुत्वा वसतीति अत्थो।
एवं एकं निप्फत्तिं कथेत्वा दुतियं कथेतुं सचे खो पनातिआदि वुत्तम्। तत्थ रागदोसमोहमानदिट्ठिकिलेसतण्हासङ्खातं छदनं आवरणं विवटं विद्धंसितं विवटकं एतेनाति विवटच्छदो। ‘‘विवट्टच्छदा’’तिपि पाठो, अयमेव अत्थो।
३५. एवं दुतियं निप्फत्तिं कथेत्वा तासं निमित्तभूतानि लक्खणानि दस्सेतुं अयञ्हि, देव, कुमारोतिआदि वुत्तम्। तत्थ सुप्पतिट्ठितपादोति यथा अञ्ञेसं भूमियं पादं ठपेन्तानं अग्गपादतलं वा पण्हि वा पस्सं वा पठमं फुसति, वेमज्झे वा पन छिद्दं होति, उक्खिपन्तानं अग्गतलादीसु एककोट्ठासोव पठमं उट्ठहति, न एवमस्स। अस्स पन सुवण्णपादुकतलमिव एकप्पहारेनेव सकलं पादतलं भूमिं फुसति, एकप्पहारेनेव भूमितो उट्ठहति। तस्मा अयं सुप्पतिट्ठितपादो।
चक्कानीति द्वीसु पादतलेसु द्वे चक्कानि, तेसं अरा च नेमि च नाभि च पाळियं वुत्ताव। सब्बाकारपरिपूरानीति इमिना पन अयं विसेसो वेदितब्बो, तेसं किर चक्कानं पादतलस्स मज्झे नाभि दिस्सति, नाभिपरिच्छिन्ना वट्टलेखा दिस्सति, नाभिमुखपरिक्खेपपट्टो दिस्सति, पनाळिमुखं दिस्सति, अरा दिस्सन्ति, अरेसु वट्टिलेखा दिस्सन्ति, नेमिमणिका दिस्सन्ति। इदं ताव पाळियं आगतमेव। सम्बहुलवारो पन अनागतो, सो एवं दट्ठब्बो – सत्ति, सिरिवच्छो, नन्दि, सोवत्तिको, वटंसको, वड्ढमानकं, मच्छयुगळं, भद्दपीठं, अङ्कुसको, पासादो, तोरणं, सेतच्छत्तं, खग्गो, तालवण्टं, मोरहत्थको, वाळबीजनी, उण्हीसं, मणि, पत्तो, सुमनदामं, नीलुप्पलं, रत्तुप्पलं, सेतुप्पलं, पदुमं, पुण्डरीकं, पुण्णघटो , पुण्णपाति, समुद्दो, चक्कवाळो, हिमवा, सिनेरु, चन्दिमसूरिया, नक्खत्तानि, चत्तारो महादीपा, द्विपरित्तदीपसहस्सानि, अन्तमसो चक्कवत्तिरञ्ञो परिसं उपादाय सब्बो चक्कलक्खणस्सेव परिवारो।
आयतपण्हीति दीघपण्हि, परिपुण्णपण्हीति अत्थो। यथा हि अञ्ञेसं अग्गपादो दीघो होति, पण्हिमत्थके जङ्घा पतिट्ठाति, पण्हिं तच्छेत्वा ठपिता विय होति, न एवं महापुरिसस्स। महापुरिसस्स पन चतूसु कोट्ठासेसु द्वे कोट्ठासा अग्गपादो होति, ततिये कोट्ठासे जङ्घा पतिट्ठाति, चतुत्थकोट्ठासे आरग्गेन वट्टेत्वा ठपिता विय रत्तकम्बलगेण्डुकसदिसा पण्हि होति।
दीघङ्गुलीति यथा अञ्ञेसं काचि अङ्गुलियो दीघा होन्ति, काचि रस्सा, न एवं महापुरिसस्स। महापुरिसस्स पन मक्कटस्सेव दीघा हत्थपादङ्गुलियो मूले थूला, अनुपुब्बेन गन्त्वा अग्गे तनुका, निय्यासतेलेन मद्दित्वा वट्टितहरितालवट्टिसदिसा होन्ति। तेन वुत्तं – ‘‘दीघङ्गुली’’ति।
मुदुतलुनहत्थपादोति सप्पिमण्डे ओसारेत्वा ठपितं सतवारविहतकप्पासपटलं विय मुदु। यथा च इदानि जातमत्तस्स, एवं वुड्ढकालेपि मुदुतलुनायेव भविस्सन्ति, मुदुतलुना हत्थपादा एतस्साति मुदुतलुनहत्थपादो।
जालहत्थपादोति न चम्मेन पटिबद्धअङ्गुलन्तरो। एदिसो हि फणहत्थको पुरिसदोसेन उपहतो पब्बज्जं न पटिलभति। महापुरिसस्स पन चतस्सो हत्थङ्गुलियो पञ्चपि पादङ्गुलियो एकप्पमाणा होन्ति, तासं एकप्पमाणताय यवलक्खणं अञ्ञमञ्ञं पटिविज्झित्वा तिट्ठति। अथस्स हत्थपादा कुसलेन वड्ढकिना योजितजालवातपानसदिसा होन्ति। तेन वुत्तं – ‘‘जालहत्थपादो’’ति।
उद्धं पतिट्ठितगोप्फकत्ता उस्सङ्खा पादा अस्साति उस्सङ्खपादो। अञ्ञेसञ्हि पिट्ठिपादे गोप्फका होन्ति, तेन तेसं पादा आणिबद्धा विय बद्धा होन्ति, न यथासुखं परिवट्टन्ति, गच्छन्तानं पादतलानिपि न दिस्सन्ति। महापुरिसस्स पन आरुहित्वा उपरि गोप्फका पतिट्ठहन्ति, तेनस्स नाभितो पट्ठाय उपरिमकायो नावाय ठपितसुवण्णपटिमा विय निच्चलो होति, अधोकायोव इञ्जति, सुखेन पादा परिवट्टन्ति, पुरतोपि पच्छतोपि उभयपस्सेसुपि ठत्वा पस्सन्तानं पादतलानि पञ्ञायन्ति, न हत्थीनं विय पच्छतोयेव।
एणिजङ्घोति एणिमिगसदिसजङ्घो मंसुस्सदेन परिपुण्णजङ्घो, न एकतो बद्धपिण्डिकमंसो , समन्ततो समसण्ठितेन मंसेन परिक्खित्ताहि सुवट्टिताहि सालिगब्भयवगब्भसदिसाहि जङ्घाहि समन्नागतोति अत्थो।
अनोनमन्तोति अनमन्तो, एतेनस्स अखुज्जअवामनभावो दीपितो। अवसेसजना हि खुज्जा वा होन्ति वामना वा। खुज्जानं उपरिमकायो अपरिपुण्णो होति, वामनानं हेट्ठिमकायो। ते अपरिपुण्णकायत्ता न सक्कोन्ति अनोनमन्ता जण्णुकानि परिमज्जितुम्। महापुरिसो पन परिपुण्णउभयकायत्ता सक्कोति।
कोसोहितवत्थगुय्होति उसभवारणादीनं विय सुवण्णपदुमकण्णिकसदिसेहि कोसेहि ओहितं पटिच्छन्नं वत्थगुय्हं अस्साति कोसोहितवत्थगुय्हो। वत्थगुय्हन्ति वत्थेन गुहितब्बं अङ्गजातं वुच्चति।
सुवण्णवण्णोति जातिहिङ्गुलकेन मज्जित्वा दीपिदाठाय घंसित्वा गेरुकपरिकम्मं कत्वा ठपितघनसुवण्णरूपसदिसोति अत्थो। एतेनस्स घनसिनिद्धसण्हसरीरतं दस्सेत्वा छविवण्णदस्सनत्थं कञ्चनसन्निभत्तचोति वुत्तम्। पुरिमस्स वा वेवचनमेतम्।
रजोजल्लन्ति रजो वा मलं वा। न उपलिम्पतीति न लग्गति पदुमपलासतो उदकबिन्दु विय विवट्टति। हत्थधोवनादीनि पन उतुग्गहणत्थाय चेव दायकानं पुञ्ञफलत्थाय च बुद्धा करोन्ति, वत्तसीसेनापि च करोन्तियेव। सेनासनं पविसन्तेन हि भिक्खुना पादे धोवित्वा पविसितब्बन्ति वुत्तमेतम्।
उद्धग्गलोमोति आवट्टपरियोसाने उद्धग्गानि हुत्वा मुखसोभं उल्लोकयमानानि विय ठितानि लोमानि अस्साति उद्धग्गलोमो।
ब्रह्मुजुगत्तोति ब्रह्मा विय उजुगत्तो, उजुमेव उग्गतदीघसरीरो भविस्सति। येभुय्येन हि सत्ता खन्धे कटियं जाणूसूति तीसु ठानेसु नमन्ति, ते कटियं नमन्ता पच्छतो नमन्ति, इतरेसु द्वीसु ठानेसु पुरतो। दीघसरीरा पन एके पस्सवङ्का होन्ति, एके मुखं उन्नमेत्वा नक्खत्तानि गणयन्ता विय चरन्ति, एके अप्पमंसलोहिता सूलसदिसा होन्ति, एके पुरतो पब्भारा होन्ति, पवेधमाना गच्छन्ति। अयं पन उजुमेव उग्गन्त्वा दीघप्पमाणो देवनगरे उस्सितसुवण्णतोरणं विय भविस्सतीति दीपेन्ति। यथा चेतं, एवं यं यं जातमत्तस्स सब्बसो अपरिपुण्णं महापुरिसलक्खणं होति, तं तं आयतिं तथाभावितं सन्धाय वुत्तन्ति वेदितब्बम्।
सत्तुस्सदोति द्वे हत्थपिट्ठियो द्वे पादपिट्ठियो द्वे अंसकूटानि खन्धोति इमेसु सत्तसु ठानेसु परिपुण्णो मंसुस्सदो अस्साति सत्तुस्सदो। अञ्ञेसं पन हत्थपादपिट्ठादीसु सिराजालं पञ्ञायति, अंसकूटक्खन्धेसु अट्ठिकोटियो। ते मनुस्सा पेता विय खायन्ति, न तथा महापुरिसो, महापुरिसो पन सत्तसु ठानेसु परिपुण्णमंसुस्सदत्ता निगूळ्हसिराजालेहि हत्थपिट्ठादीहि वट्टेत्वा सुट्ठपितसुवण्णाळिङ्गसदिसेन खन्धेन सिलारूपकं विय खायति, चित्तकम्मरूपकं विय च खायति।
सीहस्स पुब्बद्धं विय कायो अस्साति सीहपुब्बद्धकायो। सीहस्स हि पुरत्थिमकायोव परिपुण्णो होति, पच्छिमकायो अपरिपुण्णो। महापुरिसस्स पन सीहस्स पुब्बद्धकायो विय सब्बो कायो परिपुण्णो। सोपि सीहस्सेव तत्थ तत्थ विनतुन्नतादिवसेन दुस्सण्ठितविसण्ठितो न होति, दीघयुत्तट्ठाने पन दीघो, रस्सथूलकिसपुथुलअनुवट्टितयुत्तट्ठानेसु तथाविधोव होति। वुत्तञ्हेतं भगवता –
‘‘मनापियेव खो, भिक्खवे, कम्मविपाके पच्चुपट्ठिते येहि अङ्गेहि दीघेहि सोभति, तानि अङ्गानि दीघानि सण्ठन्ति। येहि अङ्गेहि रस्सेहि सोभति, तानि अङ्गानि रस्सानि सण्ठन्ति। येहि अङ्गेहि थूलेहि सोभति, तानि अङ्गानि थूलानि सण्ठन्ति। येहि अङ्गेहि किसेहि सोभति, तानि अङ्गानि किसानि सण्ट्ठन्ति। येहि अङ्गेहि पुथुलेहि सोभति, तानि अङ्गानि पुथुलानि सण्ठन्ति। येहि अङ्गेहि वट्टेहि सोभति, तानि अङ्गानि वट्टानि सण्ठन्ती’’ति।
इति नानाचित्तेन पुञ्ञचित्तेन चित्तितो दसहि पारमीहि सज्जितो महापुरिसस्स अत्तभावो, लोके सब्बसिप्पिनो वा सब्बइद्धिमन्तो वा पतिरूपकम्पि कातुं न सक्कोन्ति।
चितन्तरंसोति अन्तरंसं वुच्चति द्विन्नं कोट्टानं अन्तरं, तं चितं परिपुण्णं अन्तरंसं अस्साति चितन्तरंसो। अञ्ञेसञ्हि तं ठानं निन्नं होति, द्वे पिट्ठिकोट्टा पाटियेक्का पञ्ञायन्ति। महापुरिसस्स पन कटितो पट्ठाय मंसपटलं याव खन्धा उग्गम्म समुस्सितसुवण्णफलकं विय पिट्ठिं छादेत्वा पतिट्ठितम्।
निग्रोधपरिमण्डलोति निग्रोधो विय परिमण्डलो। यथा पञ्ञासहत्थताय वा सतहत्थताय वा समक्खन्धसाखो निग्रोधो दीघतोपि वित्थारतोपि एकप्पमाणोव होति, एवं कायतोपि ब्यामतोपि एकप्पमाणो। यथा अञ्ञेसं कायो दीघो वा होति ब्यामो वा, न एवं विसमप्पमाणोति अत्थो। तेनेव यावतक्वस्स कायोतिआदि वुत्तम्। तत्थ यावतको अस्साति यावतक्वस्स।
समवट्टक्खन्धोति समवट्टितक्खन्धो। यथा एके कोञ्चा विय च बका विय च वराहा विय च दीघगला वङ्कगला पुथुलगला च होन्ति , कथनकाले सिराजालं पञ्ञायति, मन्दो सरो निक्खमति, न एवं महापुरिसस्स। महापुरिसस्स पन सुवट्टितसुवण्णाळिङ्गसदिसो खन्धो होति, कथनकाले सिराजालं न पञ्ञायति, मेघस्स विय गज्जितो सरो महा होति।
रसग्गसग्गीति एत्थ रसं गसन्ति हरन्तीति रसग्गसा। रसहरणीनमेतं अधिवचनं, ता अग्गा अस्साति रसग्गसग्गी। महापुरिसस्स किर सत्तरसहरणीसहस्सानि उद्धग्गानि हुत्वा गीवायमेव पटिमुक्कानि। तिलफलमत्तोपि आहारो जिव्हग्गे ठपितो सब्बकायं अनुफरति। तेनेव महापधानं पदहन्तस्स एकतण्डुलादीहिपि कळाययूसपसतमत्तेनापि कायस्स यापनं अहोसि। अञ्ञेसं पन तथा अभावा न सकलं कायं ओजा फरति। तेन ते बह्वाबाधा होन्ति।
सीहस्सेव हनु अस्साति सीहहनु। तत्थ सीहस्स हेट्ठिमहनुमेव परिपुण्णं होति, न उपरिमम्। महापुरिसस्स पन सीहस्स हेट्ठिमं विय द्वेपि परिपुण्णानि द्वादसिया पक्खस्स चन्दसदिसानि होन्ति। अथ नेमित्तका हनुकपरियन्तं ओलोकेन्ताव इमेसु हनुकेसु हेट्ठिमे वीसति उपरिमे वीसतीति चत्तालीसदन्ता समा अविरळा पतिट्ठहिस्सन्तीति सल्लक्खेत्वा अयञ्हि देव, कुमारो चत्तालीसदन्तो होतीतिआदिमाहंसु। तत्रायमत्थो, अञ्ञेसञ्हि परिपुण्णदन्तानम्पि द्वत्तिंस दन्ता होन्ति। इमस्स पन चत्तालीसं भविस्सन्ति। अञ्ञेसञ्च केचि दन्ता उच्चा, केचि नीचाति विसमा होन्ति, इमस्स पन अयपट्टकेन छिन्नसङ्खपटलं विय समा भविस्सन्ति। अञ्ञेसं कुम्भिलानं विय दन्ता विरळा होन्ति, मच्छमंसानि खादन्तानं दन्तन्तरं पूरेन्ति। इमस्स पन कनकफलकायं समुस्सितवजिरपन्ति विय अविरळा तूलिकाय दस्सितपरिच्छेदा विय दन्ता भविस्सन्ति। अञ्ञेसञ्च पूतिदन्ता उट्ठहन्ति। तेन काचि दाठा काळापि विवण्णापि होन्ति। अयं पन सुट्ठु सुक्कदाठो ओसधितारकम्पि अतिक्कम्म विरोचमानाय पभाय समन्नागतदाठो भविस्सति।
पहूतजिव्होति पुथुलजिव्हो। अञ्ञेसं जिव्हा थूलापि होन्ति किसापि रस्सापि थद्धापि विसमापि, महापुरिसस्स पन जिव्हा मुदु दीघा पुथुला वण्णसम्पन्ना होति। सो हि एतं लक्खणं परियेसितुं आगतानं कङ्खाविनोदनत्थं मुदुकत्ता तं जिव्हं कथिनसूचिं विय वट्टेत्वा उभो नासिकसोतानि परामसति, दीघत्ता उभो कण्णसोतानि परामसति , पुथुलत्ता केसन्तपरियोसानं केवलम्पि नलाटं पटिच्छादेति। एवमस्स मुदुदीघपुथुलभावं पकासेन्तो तेसं कङ्खं विनोदेति। एवं तिलक्खणसम्पन्नं जिव्हं सन्धाय ‘‘पहूतजिव्हो’’ति वुत्तम्।
ब्रह्मस्सरोति अञ्ञे छिन्नस्सरापि भिन्नस्सरापि काकस्सरापि होन्ति, अयं पन महाब्रह्मुनो सरसदिसेन सरेन समन्नागतो भविस्सति, महाब्रह्मुनो हि पित्तसेम्हेहि अपलिबुद्धत्ता सरो विसदो होति। महापुरिसेनापि कतकम्मं तस्स वत्थुं सोधेति। वत्थुनो सुद्धत्ता नाभितो पट्ठाय समुट्ठहन्तो सरो विसदो अट्ठङ्गसमन्नागतोव समुट्ठाति। करवीको विय भणतीति करवीकभाणी, मत्तकरवीकरुतमञ्जुघोसोति अत्थो।
अभिनीलनेत्तोति न सकलनीलनेत्तो, नीलयुत्तट्ठाने पनस्स उमापुप्फसदिसेन अतिविसुद्धेन नीलवण्णेन समन्नागतानि नेत्तानि होन्ति, पीतयुत्तट्ठाने कणिकारपुप्फसदिसेन पीतवण्णेन, लोहितयुत्तट्ठाने बन्धुजीवकपुप्फसदिसेन लोहितवण्णेन, सेतयुत्तट्ठाने ओसधितारकसदिसेन सेतवण्णेन, काळयुत्तट्ठाने अद्दारिट्ठकसदिसेन काळवण्णेन समन्नागतानि। सुवण्णविमाने उग्घाटितमणिसीहपञ्जरसदिसानि खायन्ति।
गोपखुमोति एत्थ पखुमन्ति सकलचक्खुभण्डं अधिप्पेतं, तं काळवच्छकस्स बहलधातुकं होति, रत्तवच्छकस्स विप्पसन्नं, तंमुहुत्तजाततरुणरत्तवच्छकसदिसचक्खुभण्डोति अत्थो। अञ्ञेसञ्हि चक्खुभण्डा अपरिपुण्णा होन्ति, हत्थिमूसिकादीनं अक्खिसदिसेहि विनिग्गतेहिपि गम्भीरेहिपि अक्खीहि समन्नागता होन्ति। महापुरिसस्स पन धोवित्वा मज्जित्वा ठपितमणिगुळिका विय मुदुसिनिद्धनीलसुखुमपखुमाचितानि अक्खीनि।
उण्णाति उण्णलोमम्। भमुकन्तरेति द्विन्नं भमुकानं वेमज्झे नासिकमत्थकेयेव जाता, उग्गन्त्वा पन नलाटवेमज्झे जाता। ओदाताति परिसुद्धा, ओसधितारकसमानवण्णा। मुदूति सप्पिमण्डे ओसारेत्वा ठपितसतवारविहतकप्पासपटलसदिसा। तूलसन्निभाति सिम्बलितूललतातूलसमाना, अयमस्स ओदातताय उपमा। सा पनेसा कोटियं गहेत्वा आकड्ढियमाना उपड्ढबाहुप्पमाणा होति, विस्सट्ठा दक्खिणावट्टवसेन आवट्टित्वा उद्धग्गा हुत्वा सन्तिट्ठति। सुवण्णफलकमज्झे ठपितरजतपुब्बुळकं विय, सुवण्णघटतो निक्खममाना खीरधारा विय, अरुणप्पभारञ्जिते गगनप्पदेसे ओसधितारका विय च अतिमनोहराय सिरिया विरोचति।
उण्हीससीसोति इदं परिपुण्णनलाटतञ्च परिपुण्णसीसतं चाति द्वे अत्थवसे पटिच्च वुत्तम्। महापुरिसस्स हि दक्खिणकण्णचूळिकतो पट्ठाय मंसपटलं उट्ठहित्वा सकलनलाटं छादयमानं पूरयमानं गन्त्वा वामकण्णचूळिकायं पतिट्ठितं, तं रञ्ञो बन्धउण्हीसपट्टो विय विरोचति। महापुरिसस्स किर इमं लक्खणं दिस्वा राजूनं उण्हीसपट्टं अकंसु। अयं ताव एको अत्थो। अञ्ञे पन जना अपरिपुण्णसीसा होन्ति, केचि कपिसीसा, केचि फलसीसा, केचि अट्ठिसीसा, केचि हत्थिसीसा, केचि तुम्बसीसा, केचि पब्भारसीसा। महापुरिसस्स पन आरग्गेन वट्टेत्वा ठपितं विय सुपरिपुण्णं उदकपुब्बुळसदिसं सीसं होति। तत्थ पुरिमनये उण्हीसवेठितसीसो वियाति उण्हीससीसो। दुतियनये उण्हीसं विय सब्बत्थ परिमण्डलसीसोति उण्हीससीसो।
विपस्सीसमञ्ञावण्णना
३७. सब्बकामेहीति इदं लक्खणानि परिग्गण्हापेत्वा पच्छा कतं विय वुत्तं, न पनेवं दट्ठब्बम्। पठमञ्हि ते नेमित्तके सन्तप्पेत्वा पच्छा लक्खणपरिग्गण्हनं कतन्ति वेदितब्बम्। तस्स वित्थारो गब्भोक्कन्तियं वुत्तोयेव। पायेन्तीति थञ्ञं पायेन्ति। तस्स किर निद्दोसेन मधुरेन खीरेन समन्नागता सट्ठि धातियो उपट्ठापेसि, तथा सेसापि तेसु तेसु कम्मेसु कुसला सट्ठिसट्ठियेव। तासं पेसनकारके सट्ठि पुरिसे, तस्स तस्स कताकतभावं सल्लक्खणे सट्ठि अमच्चे उपट्ठापेसि। एवं चत्तारि सट्ठियो इत्थीनं, द्वे सट्ठियो पुरिसानन्ति छ सट्ठियो उपट्ठकानंयेव अहेसुम्। सेतच्छत्तन्ति दिब्बसेतच्छत्तम्। कुलदत्तियं पन सिरिगब्भेयेव तिट्ठति। मा नं सीतं वातिआदीसु मा अभिभवीति अत्थो वेदितब्बो। स्वास्सुदन्ति सो अस्सुदम्। अङ्केनेव अङ्कन्ति अञ्ञस्स बाहुनाव अञ्ञस्स बाहुम्। अञ्ञस्स च अंसकूटेनेव अञ्ञस्स अंसकूटम्। परिहरियतीति नीयति, सम्पापियतीति अत्थो।
३८. मञ्जुस्सरोति अखरस्सरो। वग्गुस्सरोति छेकनिपुणस्सरो। मधुरस्सरोति सातस्सरो। पेमनियस्सरोति पेमजनकस्सरो। तत्रिदं करवीकानं मधुरस्सरताय – करवीकसकुणे किर मधुररसं अम्बपक्कं मुखतुण्डकेन पहरित्वा पग्घरितरसं पिवित्वा पक्खेन तालं दत्वा विकूजमाने चतुप्पदा मत्ता विय लळितुं आरभन्ति। गोचरपसुतापि चतुप्पदा मुखगतानि तिणानि छड्डेत्वा तं सद्दं सुणन्ति। वाळमिगा खुद्दकमिगे अनुबन्धमाना उक्खित्तं पादं अनिक्खिपित्वाव तिट्ठन्ति। अनुबद्धमिगा च मरणभयं जहित्वा तिट्ठन्ति। आकासे पक्खन्दा पक्खिनोपि पक्खे पसारेत्वा तं सद्दं सुणमानाव तिट्ठन्ति। उदके मच्छापि कण्णपटलं पप्फोटेत्वा तं सद्दं सुणमानाव तिट्ठन्ति। एवं मधुरस्सरा करवीका।
असन्धिमित्तापि धम्मासोकस्स देवी – ‘‘अत्थि नु खो, भन्ते, बुद्धस्सरेन सदिसो कस्सचि सरो’’ति सङ्घं पुच्छि। अत्थि करवीकसकुणस्साति। कुहिं, भन्ते, ते सकुणाति? हिमवन्तेति। सा राजानं आह – ‘‘देव, अहं करवीकसकुणं पस्सितुकामाम्ही’’ति। राजा – ‘‘इमस्मिं पञ्जरे निसीदित्वा करवीको आगच्छतू’’ति सुवण्णपञ्जरं विस्सज्जेसि। पञ्जरो गन्त्वा एकस्स करवीकस्स पुरतो अट्ठासि। सो – ‘‘राजाणाय आगतो पञ्जरो, न सक्का न गन्तु’’न्ति तत्थ निसीदि। पञ्जरो आगन्त्वा रञ्ञो पुरतो अट्ठासि। न करवीकसद्दं कारापेतुं सक्कोन्ति। अथ राजा – ‘‘कथं, भणे, इमे सद्दं न करोन्ती’’ति आह। ञातके अदिस्वा देवाति। अथ नं राजा आदासेहि परिक्खिपापेसि। सो अत्तनो छायं दिस्वा – ‘‘ञातका मे आगता’’ति मञ्ञमानो पक्खेन तालं दत्वा मधुरस्सरेन मणिवंसं धममानो विय विरवि। सकलनगरे मनुस्सा मत्ता विय लळिंसु। असन्धिमित्ता चिन्तेसि – ‘‘इमस्स ताव तिरच्छानगतस्स एवं मधुरो सद्दो, कीदिसो नु खो सब्बञ्ञुतञ्ञाणसिरिपत्तस्स भगवतो सद्दो अहोसी’’ति पीतिं उप्पादेत्वा तं पीतिं अविजहित्वा सत्तहि जङ्घसतेहि सद्धिं सोतापत्तिफले पतिट्ठासि। एवं मधुरो किर करवीकसद्दोति। ततो पन सतभागेन सहस्सभागेन च मधुरतरो विपस्सिस्स कुमारस्स सद्दो अहोसीति वेदितब्बो।
३९. कम्मविपाकजन्ति न भावनामयं, कम्मविपाकवसेन पन देवतानं चक्खुसदिसमेव मंसचक्खु अहोसि , येन निमित्तं कत्वा तिलवाहे पक्खित्तं एकतिलम्पि अयं सोति उद्धरित्वा दातुं सक्कोति।
४०. विपस्सीति एत्थ अयं वचनत्थो, अन्तरन्तरा निमीलजनितन्धकारविरहेन विसुद्धं पस्सति, विवटेहि च अक्खीहि पस्सतीति विपस्सी; दुतियवारे विचेय्य विचेय्य पस्सतीति विपस्सी; विचिनित्वा विचिनित्वा पस्सतीति अत्थो।
अत्थे पनायतीति अत्थे जानाति पस्सति, नयति वा पवत्तेतीति अत्थो। एकदिवसं किर विनिच्छयट्ठाने निसीदित्वा अत्थे अनुसासन्तस्स रञ्ञो अलङ्कतपटियत्तं महापुरिसं आनेत्वा हत्थे ठपयिंसु। तस्स तं अङ्केकत्वा उपलाळयमानस्सेव अमच्चा सामिकं अस्सामिकं अकंसु। बोधिसत्तो अनत्तमनसद्दं निच्छारेसि। राजा – ‘‘किमेतं, उपधारेथा’’ति आह। उपधारियमाना अञ्ञं अदिस्वा – ‘‘अड्डस्स दुब्बिनिच्छितत्ता एवं कतं भविस्सती’’ति पुन सामिकंयेव सामिकं कत्वा ‘‘ञत्वा नु खो कुमारो एवं करोती’’ति वीमंसन्ता पुन सामिकं अस्सामिकं अकंसु। पुनपि बोधिसत्तो तथेव सद्दं निच्छारेसि। अथ राजा – ‘‘जानाति महापुरिसो’’ति ततो पट्ठाय अप्पमत्तो अहोसि। इदं सन्धाय वुत्तं – ‘‘विचेय्य विचेय्य कुमारो अत्थे पनायती’’ति।
४२. वस्सिकन्तिआदीसु यत्थ सुखं होति वस्सकाले वसितुं, अयं वस्सिको। इतरेसुपि एसेव नयो। अयं पनेत्थ वचनत्थो वस्सावासो वस्सं, वस्सं अरहतीति वस्सिको। इतरेसुपि एसेव नयो।
तत्थ वस्सिको पासादो नातिउच्चो होति, नातिनीचो, द्वारवातपानानिपिस्स नातिबहूनि नातितनूनि, भूमत्थरणपच्चत्थरणखज्जभोज्जानिपेत्थ मिस्सकानेव वट्टन्ति। हेमन्तिके थम्भापि भित्तियोपि नीचा होन्ति, द्वारवातपानानि तनुकानि सुखुमच्छिद्दानि, उण्हप्पवेसनत्थाय भित्तिनियूहानि नीहरियन्ति। भूमत्थरणपच्चत्थरणनिवासनपारुपनानि पनेत्थ उण्हविरियानि कम्बलादीनि वट्टन्ति। खज्जभोज्जं सिनिद्धं कटुकसन्निस्सितं निरुदकसन्निस्सितञ्च। गिम्हिके थम्भापि भित्तियोपि उच्चा होन्ति, द्वारवातपानानि पनेत्थ बहूनि विपुलजातानि होन्ति, भूमत्थरणादीनि दुकूलमयानि वट्टन्ति। खज्जभोज्जानि मधुरससन्निस्सितभरितानि। वातपानसमीपेसु चेत्थ नव चाटियो ठपेत्वा उदकस्स पूरेत्वा नीलुप्पलादीहि सञ्छादेन्ति। तेसु तेसु पदेसेसु उदकयन्तानि करोन्ति, येहि देवे वस्सन्ते विय उदकधारा निक्खमन्ति।
निप्पुरिसेहीति पुरिसविरहितेहि। न केवलञ्चेत्थ तूरियानेव निप्पुरिसानि, सब्बट्ठानानिपि निप्पुरिसानेव, दोवारिकापि इत्थियोव, नहापनादिपरिकम्मकरापि इत्थियोव। राजा किर – ‘‘तथारूपं इस्सरियसुखसम्पत्तिं अनुभवमानस्स पुरिसं दिस्वा पुरिसासङ्का उप्पज्जति, सा मे पुत्तस्स मा अहोसी’’ति सब्बकिच्चेसु इत्थियोव ठपेसीति।
पठमभाणवारवण्णना निट्ठिता।
जिण्णपुरिसवण्णना
४३. दुतियभाणवारे गोपानसिवङ्कन्ति गोपानसी विय वङ्कम्। भोग्गन्ति खन्धे, कटियं, जाणूसूति तीसु ठानेसु भोग्गवङ्कम्। दण्डपरायनन्ति दण्डगतिकं दण्डपटिसरणम्। आतुरन्ति जरातुरम्। गतयोब्बनन्ति अतिक्कन्तयोब्बनं पच्छिमवये ठितम्। दिस्वाति अड्ढयोजनप्पमाणेन बलकायेन परिवुतो सुसंविहितारक्खोपि गच्छन्तो यदा रथो पुरतो होति, पच्छा बलकायो, तादिसे ओकासे सुद्धावासखीणासवब्रह्मेहि अत्तनो आनुभावेन रथस्स पुरतोव दस्सितं, तं पुरिसं पस्सित्वा। सुद्धावासा किर – ‘‘महापुरिसो पङ्के गजो विय पञ्चसु कामगुणेसु लग्गो, सतिमस्स उप्पादेस्सामा’’ति तं दस्सेसुम्। एवं दस्सितञ्च तं बोधिसत्तो चेव पस्सति सारथि च। ब्रह्मानो हि बोधिसत्तस्स अप्पमादत्थं सारथिस्स च कथासल्लापत्थं तं दस्सेसुम्। किं पनेसोति ‘‘एसो जिण्णोति किं वुत्तं होति, नाहं, भो इतो पुब्बे एवरूपं अद्दस’’न्ति पुच्छि।
तेन हीति यदि मय्हम्पि एवरूपेहि केसेहि एवरूपेन च कायेन भवितब्बं, तेन हि सम्म सारथि। अलं दानज्ज उय्यानभूमियाति – ‘‘अज्ज उय्यानभूमिं पस्सिस्सामा’’ति गच्छाम, अलं ताय उय्यानभूमियाति संविग्गहदयो संवेगानुरूपमाह। अन्तेपुरं गतोति इत्थिजनं विस्सज्जेत्वा सिरिगब्भे एककोव निसिन्नो। यत्र हि नामाति याय जातिया सति जरा पञ्ञायति, सा जाति धिरत्थु धिक्कता अत्थु, जिगुच्छामेतं जातिन्ति, जातिया मूलं खणन्तो निसीदि, पठमेन सल्लेन हदये विद्धो विय।
४५. सारथिं आमन्तापेत्वाति राजा किर नेमित्तकेहि कथितकालतो पट्ठाय ओहितसोतो विचरति, सो ‘‘कुमारो उय्यानं गच्छन्तो अन्तरामग्गे निवत्तो’’ति सुत्वा सारथिं आमन्तापेसि। मा हेव खोतिआदीसु रज्जं कारेतु, मा पब्बजतु, ब्राह्मणानं वचनं मा सच्चं होतूति एवं चिन्तेसीति अत्थो।
ब्याधिपुरिसवण्णना
४७. अद्दस खोति पुब्बे वुत्तनयेनेव सुद्धावासेहि दस्सितं अद्दस। आबाधिकन्ति इरियापथभञ्जनकेन विसभागबाधेन आबाधिकम्। दुक्खितन्ति रोगदुक्खेन दुक्खितम्। बाळ्हगिलानन्ति अधिमत्तगिलानम्। पलिपन्नन्ति निमुग्गम्। जरा पञ्ञायिस्सति ब्याधि पञ्ञायिस्सतीति इधापि याय जातिया सति इदं द्वयं पञ्ञायति, धिक्कता सा जाति, अजातं खेमन्ति जातिया मूलं खणन्तो निसीदि, दुतियेन सल्लेन विद्धो विय।
कालङ्कतपुरिसवण्णना
५०. विलातन्ति सिविकम्। पेतन्ति इतो पटिगतम्। कालङ्कतन्ति कतकालं, यत्तकं तेन कालं जीवितब्बं, तं सब्बं कत्वा निट्ठपेत्वा मतन्ति अत्थो। इमम्पिस्स पुरिमनयेनेव ब्रह्मानो दस्सेसुम्। यत्र हि नामाति इधापि याय जातिया सति इदं तयं पञ्ञायति, धिक्कता सा जाति, अजातं खेमन्ति जातिया मूलं खणन्तो निसीदि, ततियेन सल्लेन विद्धो विय।
पब्बजितवण्णना
५२. भण्डुन्ति मुण्डम्। इमम्पिस्स पुरिमनयेनेव ब्रह्मानो दस्सेसुम्। साधु धम्मचरियातिआदीसु अयं देव धम्मचरणभावो साधूति चिन्तेत्वा पब्बजितोति एवं एकमेकस्स पदस्स योजना वेदितब्बा। सब्बानि चेतानि दसकुसलकम्मपथवेवचनानेव। अवसाने पन अविहिंसाति करुणाय पुब्बभागो। अनुकम्पाति मेत्ताय पुब्बभागो। तेनहीति उय्योजनत्थे निपातो। पब्बजितं हिस्स दिस्वा चित्तं पब्बज्जाय निन्नं जातम्। अथ तेन सद्धिं कथेतुकामो हुत्वा सारथिं उय्योजेन्तो तेन हीतिआदिमाह।
बोधिसत्तपब्बज्जावण्णना
५४. अथ खो, भिक्खवेति – ‘‘पब्बजितस्स साधु धम्मचरिया’’तिआदीनि च अञ्ञञ्च बहुं महाजनकायेन रक्खियमानस्स पुत्तदारसम्बाधे घरे वसतो आदीनवपटिसंयुत्तञ्चेव मिगभूतेन चेतसा यथासुखं वने वसतो पब्बजितस्स विवेकानिसंसपटिसंयुत्तञ्च धम्मिं कथं सुत्वा पब्बजितुकामो हुत्वा – अथ खो, भिक्खवे, विपस्सी कुमारो सारथिं आमन्तेसि।
इमानि चत्तारि दिस्वा पब्बजितं नाम सब्बबोधिसत्तानं वंसोव तन्तियेव पवेणीयेव। अञ्ञेपि च बोधिसत्ता यथा अयं विपस्सी कुमारो, एवं चिरस्सं चिरस्सं पस्सन्ति। अम्हाकं पन बोधिसत्तो चत्तारिपि एकदिवसंयेव दिस्वा महाभिनिक्खमनं निक्खमित्वा अनोमानदीतीरे पब्बजितो। तेनेव राजगहं पत्वा तत्थ रञ्ञा बिम्बिसारेन – ‘‘किमत्थं, पण्डित, पब्बजितोसीति’’ पुट्ठो आह –
‘‘जिण्णञ्च दिस्वा दुखितञ्च ब्याधितं,
मतञ्च दिस्वा गतमायुसङ्खयम्।
कासायवत्थं पब्बजितञ्च दिस्वा,
तस्मा अहं पब्बजितोम्हि राजा’’ति॥
महाजनकायअनुपब्बज्जावण्णना
५५. सुत्वान तेसन्ति तेसं चतुरासीतिया पाणसहस्सानं सुत्वा एतदहोसि। ओरकोति ऊनको लामको। अनुपब्बजिंसूति अनुपब्बजितानि । कस्मा पनेत्थ यथा परतो खण्डतिस्सानं अनुपब्बज्जाय – ‘‘बन्धुमतिया राजधानिया निक्खमित्वा’’ति वुत्तं, एवं न वुत्तन्ति? निक्खमित्वा सुतत्ता। एते किर सब्बेपि विपस्सिस्स कुमारस्स उपट्ठाकपरिसाव, ते पातोव उपट्ठानं आगन्त्वा कुमारं अदिस्वा पातरासत्थाय गन्त्वा भुत्तपातरासा आगम्म ‘‘कुहिं कुमारो’’ति पुच्छित्वा ‘‘उय्यानभूमिं गतो’’ति सुत्वा ‘‘तत्थेव नं दक्खिस्सामा’’ति निक्खमन्ता निवत्तमानं सारथिं दिस्वा – ‘‘कुमारो पब्बजितो’’ति चस्स वचनं सुत्वा सुतट्ठानेयेव सब्बाभरणानि ओमुञ्चित्वा अन्तरापणतो कासावपीतानि वत्थानि आहरापेत्वा केसमस्सुं ओहारेत्वा पब्बजिंसु। इति नगरतो निक्खमित्वा बहिनगरे सुतत्ता एत्थ – ‘‘बन्धुमतिया राजधानिया निक्खमित्वा’’ति न वुत्तम्।
चारिकं चरतीति गतगतट्ठाने महामण्डपं कत्वा दानं सज्जेत्वा आगम्म स्वातनाय निमन्तितो जनस्स आयाचितभिक्खमेव पटिग्गण्हन्तो चत्तारो मासे चारिकं चरि।
आकिण्णोति इमिना गणेन परिवुतो। अयं पन वितक्को बोधिसत्तस्स कदा उप्पन्नोति? स्वे विसाखपुण्णमा भविस्सतीति चातुद्दसीदिवसे। तदा किर सो – ‘‘यथेव मं इमे पुब्बे गिहिभूतं परिवारेत्वा चरन्ति, इदानिपि तथेव, किं इमिना गणेना’’ति गणसङ्गणिकाय उक्कण्ठित्वा ‘‘अज्जेव गच्छामी’’ति चिन्तेत्वा पुन ‘‘अज्ज अवेला, सचे इदानि गमिस्सामि, सब्बेव इमे जानिस्सन्ति, स्वेव गमिस्सामी’’ति चिन्तेसि। तं दिवसञ्च उरुवेलगामसदिसे गामे गामवासिनो स्वातनाय निमन्तयिंसु। ते चतुरासीतिसहस्सानम्पि तेसं पब्बजितानं महापुरिसस्स च पायासमेव पटियादयिंसु। अथ महापुरिसो पुनदिवसे तस्मिंयेव गामे तेहि पब्बजितेहि सद्धिं भत्तकिच्चं कत्वा वसनट्ठानमेव अगमासि। तत्थ ते पब्बजिता महापुरिसस्स वत्तं दस्सेत्वा अत्तनो अत्तनो रत्तिट्ठानदिवाट्ठानानि पविट्ठा। बोधिसत्तोपि पण्णसालं पविसित्वा निसिन्नो।
‘‘ठिते मज्झन्हिके काले, सन्निसीवेसु पक्खिसु।
सणतेव ब्रहारञ्ञं, तं भयं पटिभाति म’’न्ति॥ (सं॰ नि॰ १.१५)।
एवरूपे अविवेकारामानं भयकाले सब्बसत्तानं सदरथकालेयेव – ‘‘अयं कालो’’ति निक्खमित्वा पण्णसालाय द्वारं पिदहित्वा बोधिमण्डाभिमुखो पायासि। अञ्ञदापि च तस्मिं ठाने विचरन्तो बोधिमण्डं पस्सति, निसीदितुं पनस्स चित्तं न नमितपुब्बम्। तं दिवसं पनस्स ञाणं परिपाकगतं, तस्मा अलङ्कतं बोधिमण्डं दिस्वा आरोहनत्थाय चित्तं उप्पन्नम्। सो दक्खिणदिसाभागेन उपगम्म पदक्खिणं कत्वा पुरत्थिमदिसाभागे चुद्दसहत्थं पल्लङ्कं पञ्ञपेत्वा चतुरङ्गवीरियं अधिट्ठहित्वा – ‘‘याव बुद्धो न होमि, न ताव इतो वुट्ठहामी’’ति पटिञ्ञं कत्वा निसीदि। इदमस्स वूपकासं सन्धाय – ‘‘एकोव गणम्हा वूपकट्ठो विहासी’’ति वुत्तम्।
अञ्ञेनेव तानीति ते किर सायं बोधिसत्तस्स उपट्ठानं आगन्त्वा पण्णसालं परिवारेत्वा निसिन्ना ‘‘अतिविकालो जातो, उपधारेथा’’ति वत्वा पण्णसालं विवरित्वा तं अपस्सन्तापि ‘‘कुहिं गतो’’ति नानुबन्धिंसु, ‘‘गणवासे निब्बिन्नो एको विहरितुकामो मञ्ञे महापुरिसो, बुद्धभूतंयेव नं पस्सिस्सामा’’ति वत्वा अन्तोजम्बुदीपाभिमुखा चारिकं पक्कन्ता।
बोधिसत्तअभिवेसवण्णना
५७. वासूपगतस्साति बोधिमण्डे एकरत्तिवासं उपगतस्स। रहोगतस्साति रहसि गतस्स। पटिसल्लीनस्साति एकीभाववसेन निलीनस्स। किच्छन्ति दुक्खम्। चवति च उपपज्जति चाति इदं द्वयं पन अपरापरं चुतिपटिसन्धिं सन्धाय वुत्तम्। जरामरणस्साति एत्थ यस्मा पब्बजन्तो जिण्णब्याधिमत्तेयेव दिस्वा पब्बजितो, तस्मास्स जरामरणमेव उपट्ठाति। तेनेवाह – ‘‘जरामरणस्सा’’ति। इति जरामरणं मूलं कत्वा अभिनिविट्ठस्स भवग्गतो ओतरन्तस्स विय – अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि।
योनिसोमनसिकाराति उपायमनसिकारा पथमनसिकारा। अनिच्चादीनि हि अनिच्चादितोव मनसिकरोतो योनिसोमनसिकारो नाम होति। अयञ्च – ‘‘किस्मिं नु खो सतिजातिआदीनि होन्ति, किस्मिं असति न होन्ती’’ति उदयब्बयानुपस्सनावसेन पवत्तत्ता तेसं अञ्ञतरो । तस्मास्स इतो योनिसोमनसिकारा इमिना उपायमनसिकारेन अहु पञ्ञाय अभिसमयो, बोधिसत्तस्स पञ्ञाय यस्मिं सति जरामरणं होति, तेन जरामरणकारणेन सद्धिं समागमो अहोसि। किं पन तन्ति? जाति। तेनाह – ‘‘जातिया खो सति जरामरणं होती’’ति। या चायं जरामरणस्स कारणपरिग्गाहिका पञ्ञा, ताय सद्धिं बोधिसत्तस्स समागमो अहोसीति अयमेत्थ अत्थो। एतेनुपायेन सब्बपदानि वेदितब्बानि।
नामरूपे खो सति विञ्ञाणन्ति एत्थ पन सङ्खारेसु सति विञ्ञाणन्ति च, अविज्जाय सति सङ्खाराति च वत्तब्बं भवेय्य, तदुभयम्पि न गहितम्। कस्मा? अविज्जासङ्खारा हि अतीतो भवो तेहि सद्धिं अयं विपस्सना न घटियति। महापुरिसो हि पच्चुप्पन्नवसेन अभिनिविट्ठोति। ननु च अविज्जासङ्खारेहि अदिट्ठेहि न सक्का बुद्धेन भवितुन्ति। सच्चं न सक्का, इमिना पन ते भवउपादानतण्हावसेनेव दिट्ठाति। इमस्मिं ठाने वित्थारतो पटिच्चसमुप्पादकथा कथेतब्बा। सा पनेसा विसुद्धिमग्गे कथिताव।
५८. पच्चुदावत्ततीति पटिनिवत्तति। कतमं पनेत्थ विञ्ञाणं पच्चुदावत्ततीति? पटिसन्धिविञ्ञाणम्पि विपस्सनाञाणम्पि। तत्थ पटिसन्धिविञ्ञाणं पच्चयतो पटिनिवत्तति, विपस्सनाञाणं आरम्मणतो। उभयम्पि नामरूपं नातिक्कमति, नामरूपतो परं न गच्छति। एत्तावता जायेथ वातिआदीसु विञ्ञाणे नामरूपस्स पच्चये होन्ते, नामरूपे च विञ्ञाणस्स पच्चये होन्ते, द्वीसुपि अञ्ञमञ्ञपच्चयेसु होन्तेसु एत्तकेन जायेथ वा…पे॰… उपपज्जेथ वा, इतो हि परं किं अञ्ञं जायेय्य वा…पे॰… उपपज्जेय्य वा। ननु एतदेव जायति च…पे॰… उपपज्जति चाति? एवं सद्धिं अपरापरचुतिपटिसन्धीहि पञ्च पदानि दस्सेत्वा पुन तं एत्तावताति वुत्तमत्थं निय्यातेन्तो – ‘‘यदिदं नामरूपपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूप’’न्ति वत्वा ततो परं अनुलोमपच्चयाकारवसेन विञ्ञाणपच्चया नामरूपमूलं आयतिम्पि जातिजरामरणं दस्सेतुं नामरूपपच्चया सळायतनन्तिआदिमाह। तत्थ केवलस्स दुक्खक्खन्धस्स समुदयो होतीति सकलस्स जातिजरामरणसोकपरिदेवदुक्खदोमनस्सुपायासादिभेदस्स दुक्खरासिस्स निब्बत्ति होति। इति महापुरिसो सकलस्स वट्टदुक्खस्स निब्बत्तिं अद्दस।
५९. समुदयो समुदयोति खोति निब्बत्ति निब्बत्तीति खो। पुब्बे अननुस्सुतेसूति न अनुस्सुतेसु अस्सुतपुब्बेसु। चक्खुं उदपादीतिआदीसु उदयदस्सनपञ्ञावेसा। दस्सनट्ठेन चक्खु, ञातकरणट्ठेन ञाणं, पजाननट्ठेन पञ्ञा, निब्बिज्झित्वा पटिविज्झित्वा उप्पन्नट्ठेन विज्जा, ओभासट्ठेन च आलोकोति वुत्ता। यथाह – ‘‘चक्खुं उदपादीति दस्सनट्ठेन। ञाणं उदपादीति ञातट्ठेन। पञ्ञा उदपादीति पजाननट्ठेन। विज्जा उदपादीति पटिवेधट्ठेन। आलोको उदपादीति ओभासट्ठेन। चक्खुधम्मो दस्सनट्ठो अत्थो। ञाणधम्मो ञातट्ठो अत्थो। पञ्ञाधम्मो पजाननट्ठो अत्थो। विज्जाधम्मो पटिवेधट्ठो अत्थो। आलोको धम्मो ओभासट्ठो अत्थो’’ति (पटि॰ म॰ २.३९)। एत्तकेहि पदेहि किं कथितन्ति? इमस्मिं सति इदं होतीति पच्चयसञ्जाननमत्तं कथितम्। अथवा वीथिपटिपन्ना तरुणविपस्सना कथिताति।
६१. अधिगतो खो म्यायन्ति अधिगतो खो मे अयम्। मग्गोति विपस्सनामग्गो। बोधायाति चतुसच्चबुज्झनत्थाय, निब्बानबुज्झनत्थाय एव वा। अपि च बुज्झतीति बोधि, अरियमग्गस्सेतं नामं, तदत्थायातिपि वुत्तं होति। विपस्सनामग्गमूलको हि अरियमग्गोति। इदानि तं मग्गं निय्यातेन्तो – ‘‘यदिदं नामरूपनिरोधातिआदिमाह। एत्थ च विञ्ञाणनिरोधोतिआदीहि पच्चत्तपदेहि निब्बानमेव कथितम्। इति महापुरिसो सकलस्स वट्टदुक्खस्स अनिब्बत्तिनिरोधं अद्दस।
६२. निरोधो निरोधोति खोति अनिब्बत्ति अनिब्बत्तिति खो। चक्खुन्तिआदीनि वुत्तत्थानेव। इध पन सब्बेहेव एतेहि पदेहि – ‘‘इमस्मिं असति इदं न होती’’ति निरोधसञ्जाननमत्तमेव कथितं, अथवा वुट्ठानगामिनी बलवविपस्सना कथिताति।
६३. अपरेन समयेनाति एवं पच्चयञ्च पच्चयनिरोधञ्च विदित्वा ततो अपरभागे। उपादानक्खन्धेसूति उपादानस्स पच्चयभूतेसु खन्धेसु। उदयब्बयानुपस्सीति तमेव पठमं दिट्ठं उदयञ्च वयञ्च अनुपस्समानो। विहासीति सिखापत्तं वुट्ठानगामिनिविपस्सनं वहन्तो विहरि। इदं कस्मा वुत्तं? सब्बेयेव हि पूरितपारमिनो बोधिसत्ता पच्छिमभवे पुत्तस्स जातदिवसे महाभिनिक्खमनं निक्खमित्वा पब्बजित्वा पधानमनुयुञ्जित्वा बोधिपल्लङ्कमारुय्ह मारबलं विधमित्वा पठमयामे पुब्बेनिवासं अनुस्सरन्ति, दुतिययामे दिब्बचक्खुं विसोधेन्ति, ततिययामे पच्चयाकारं सम्मसित्वा आनापानचतुत्थज्झानतो उट्ठाय पञ्चसु खन्धेसु अभिनिविसित्वा उदयब्बयवसेन समपञ्ञास लक्खणानि दिस्वा याव गोत्रभुञाणा विपस्सनं वड्ढेत्वा अरियमग्गेन सकले बुद्धगुणे पटिविज्झन्ति। अयम्पि महापुरिसो पूरितपारमी। सो यथावुत्तं सब्बं अनुक्कमं कत्वा पच्छिमयामे आनापानचतुत्थज्झानतो उट्ठाय पञ्चसु खन्धेसु अभिनिविसित्वा वुत्तप्पकारं उदयब्बयविपस्सनं आरभि। तं दस्सेतुं इदं वुत्तम्।
तत्थ इति रूपन्ति इदं रूपं, एत्तकं रूपं, इतो उद्धं रूपं नत्थीति रुप्पनसभावञ्चेव भूतुपादायभेदञ्च आदिं कत्वा लक्खणरसपच्चुपट्ठानपदट्ठानवसेन अनवसेसरूपपरिग्गहो वुत्तो। इति रूपस्स समुदयोति इमिना एवं परिग्गहितस्स रूपस्स समुदयदस्सनं वुत्तम्। तत्थ इतीति एवं समुदयो होतीति अत्थो। तस्स वित्थारो – ‘‘अविज्जासमुदया रूपसमुदयो, तण्हासमुदया रूपसमुदयो, कम्मसमुदया रूपसमुदयो, आहारसमुदया रूपसमुदयोति, निब्बत्तिलक्खणं पस्सन्तोपि रूपक्खन्धस्स उदयं पस्सती’’ति एवं वेदितब्बो। अत्थङ्गमेपि ‘‘अविज्जानिरोधा रूपनिरोधो…पे॰… विपरिणामलक्खणं पस्सन्तोपि रूपक्खन्धस्स निरोधं पस्सती’’ति (पटि॰ म॰ १.५०) अयमस्स वित्थारो।
इति वेदनातिआदीसुपि अयं वेदना, एत्तका वेदना, इतो उद्धं वेदना नत्थि। अयं सञ्ञा, इमे सङ्खारा, इदं विञ्ञाणं, एत्तकं विञ्ञाणं, इतो उद्धं विञ्ञाणं नत्थीति वेदयितसञ्जाननअभिसङ्खरणविजाननसभावञ्चेव सुखादिरूपसञ्ञादि फस्सादि चक्खुविञ्ञाणादि भेदञ्च आदिं कत्वा लक्खणरसपच्चुपट्ठानपदट्ठानवसेन अनवसेसवेदनासञ्ञासङ्खारविञ्ञाणपरिग्गहो वुत्तो। इति वेदनाय समुदयोतिआदीहि पन एवं परिग्गहितानं वेदनासञ्ञासङ्खारविञ्ञाणानं समुदयदस्सनं वुत्तम्। तत्रापि इतीति एवं समुदयो होतीति अत्थो। तेसम्पि वित्थारो – ‘‘अविज्जासमुदया वेदनासमुदयो’’ति (पटि॰ म॰ १.५०) रूपे वुत्तनयेनेव वेदितब्बो। अयं पन विसेसो – तीसु खन्धेसु ‘‘आहारसमुदया’’ति अवत्वा ‘‘फस्ससमुदया’’ति वत्तब्बम्। विञ्ञाणक्खन्धे ‘‘नामरूपसमुदया’’ति अत्थङ्गमपदम्पि तेसंयेव वसेन योजेतब्बम्। अयमेत्थ सङ्खेपो, वित्थारो पन उदयब्बयविनिच्छयो सब्बाकारपरिपूरो विसुद्धिमग्गे वुत्तो। तस्स पञ्चसु उपादानक्खन्धेसु उदयब्बयानुपस्सिनो विहरतोति तस्स विपस्सिस्स बोधिसत्तस्स इमेसु रूपादीसु पञ्चसु उपादानक्खन्धेसु समपञ्ञासलक्खणवसेन उदयब्बयानुपस्सिनो विहरतो यथानुक्कमेन वड्ढिते विपस्सनाञाणे अनुप्पादनिरोधेन निरुज्झमानेहि आसवसङ्खातेहि किलेसेहि अनुपादाय अग्गहेत्वाव चित्तं विमुच्चति, तदेतं मग्गक्खणे विमुच्चति नाम, फलक्खणे विमुत्तं नाम; मग्गक्खणे वा विमुत्तञ्चेव विमुच्चति च, फलक्खणे विमुत्तमेव।
एत्तावता च महापुरिसो सब्बबन्धना विप्पमुत्तो सूरियरस्मिसम्फुट्ठमिव पदुमं सुविकसितचित्तसन्तानो चत्तारि मग्गञाणानि, चत्तारि फलञाणानि, चतस्सो पटिसम्भिदा, चतुयोनिपरिच्छेदकञाणं, पञ्चगतिपरिच्छेदकञाणं, छ असाधारणञाणानि, सकले च बुद्धगुणे हत्थगते कत्वा परिपुण्णसङ्कप्पो बोधिपल्लङ्के निसिन्नोव –
‘‘अनेकजातिसंसारं, सन्धाविस्सं अनिब्बिसम्।
गहकारं गवेसन्तो, दुक्खा जाति पुनप्पुनं॥
गहकारक दिट्ठोसि, पुन गेहं न काहसि।
सब्बा ते फासुका भग्गा, गहकूटं विसङ्खतम्।
विसङ्खारगतं चित्तं, तण्हानं खयमज्झगा’’ति॥ (ध॰ प॰ १५३, १५४)।
‘‘अयोघनहतस्सेव, जलतो जातवेदसो।
अनुपुब्बूपसन्तस्स, यथा न ञायते गति॥
एवं सम्माविमुत्तानं, कामबन्धोघतारिनम्।
पञ्ञापेतुं गति नत्थि, पत्तानं अचलं सुख’’न्ति॥ (उदा॰ ८०)।
एवं मनसि करोन्तो सरदे सूरियो विय, पुण्णचन्दो विय च विरोचित्थाति।
दुतियभाणवारवण्णना निट्ठिता।
ब्रह्मयाचनकथावण्णना
६४. ततियभाणवारे यंनूनाहं धम्मं देसेय्यन्ति यदि पनाहं धम्मं देसेय्यम्। अयं पन वितक्को कदा उप्पन्नोति? बुद्धभूतस्स अट्ठमे सत्ताहे। सो किर बुद्धो हुत्वा सत्ताहं बोधिपल्लङ्के निसीदि, सत्ताहं बोधिपल्लङ्कं ओलोकेन्तो अट्ठासि, सत्ताहं रतनचङ्कमे चङ्कमि, सत्ताहं रतनगब्भे धम्मं विचिनन्तो निसीदि, सत्ताहं अजपालनिग्रोधे निसीदि, सत्ताहं मुचलिन्दे निसीदि, सत्ताहं राजायतने निसीदि। ततो उट्ठाय अट्ठमे सत्ताहे पुन आगन्त्वा अजपालनिग्रोधे निसिन्नमत्तस्सेव सब्बबुद्धानं आचिण्णसमाचिण्णो अयञ्चेव इतो अनन्तरो च वितक्को उप्पन्नोति।
तत्थ अधिगतोति पटिविद्धो। धम्मोति चतुसच्चधम्मो। गम्भीरोति उत्तानभावपटिक्खेपवचनमेतम्। दुद्दसोति गम्भीरत्ताव दुद्दसो दुक्खेन दट्ठब्बो, न सक्का सुखेन दट्ठुम्। दुद्दसत्ताव दुरनुबोधो दुक्खेन अवबुज्झितब्बो, न सक्का सुखेन अवबुज्झितुम्। सन्तोति निब्बुतो। पणीतोति अतप्पको। इदं द्वयं लोकुत्तरमेव सन्धाय वुत्तम्। अतक्कावचरोति तक्केन अवचरितब्बो ओगाहितब्बो न होति, ञाणेनेव अवचरितब्बो। निपुणोति सण्हो। पण्डितवेदनीयोति सम्मापटिपदं पटिपन्नेहि पण्डितेहि वेदितब्बो। आलयरामाति सत्ता पञ्चसु कामगुणेसु अल्लीयन्ति, तस्मा ते आलयाति वुच्चन्ति। अट्ठसततण्हाविचरितानि आलयन्ति, तस्मा आलयाति वुच्चन्ति। तेहि आलयेहि रमन्तीति आलयरामा। आलयेसु रताति आलयरता। आलयेसु सुट्ठु मुदिताति आलयसम्मुदिता। यथेव हि सुसज्जितं पुप्फफलभरितरुक्खादिसम्पन्नं उय्यानं पविट्ठो राजा ताय ताय सम्पत्तिया रमति, पमुदितो आमोदितो होति, न उक्कण्ठति, सायं निक्खमितुं न इच्छति, एवमिमेहिपि कामालयतण्हालयेहि सत्ता रमन्ति, संसारवट्टे पमुदिता अनुक्कण्ठिता वसन्ति। तेन नेसं भगवा दुविधम्पि आलयं उय्यानभूमिं विय दस्सेन्तो – ‘‘आलयरामा’’तिआदिमाह।
यदिदन्ति निपातो, तस्स ठानं सन्धाय – ‘‘यं इद’’न्ति, पटिच्चसमुप्पादं सन्धाय – ‘‘यो अय’’न्ति एवमत्थो दट्ठब्बो। इदप्पच्चयतापटिच्चसमुप्पादोति इमेसं पच्चया इदप्पच्चया, इदप्पच्चया एव इदप्पच्चयता, इदप्पच्चयता च सा पटिच्चसमुप्पादो चाति इदप्पच्चयतापटिच्चसमुप्पादो। सङ्खारादिपच्चयानं अविज्जादीनं एतं अधिवचनम्। सब्बसङ्खारसमथोतिआदि सब्बं निब्बानमेव। यस्मा हि तं आगम्म सब्बसङ्खारविप्फन्दितानि सम्मन्ति वूपसम्मन्ति तस्मा – ‘‘सब्बसङ्खारसमथो’’ति वुच्चति। यस्मा च तं आगम्म सब्बे उपधयो पटिनिस्सट्ठा होन्ति, सब्बा तण्हा खीयन्ति , सब्बे किलेसरागा विरज्जन्ति, सब्बं दुक्खं निरुज्झति, तस्मा ‘‘सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो’’ति वुच्चति। सा पनेसा तण्हा भवेन भवं, फलेन वा सद्धिं कम्मं विनति संसिब्बतीति कत्वा वानन्ति वुच्चति। ततो वानतो निक्खन्तन्ति निब्बानम्। सो ममस्स किलमथोति या अजानन्तानं देसना नाम, सो मम किलमथो अस्स, सा मम विहेसा अस्साति अत्थो। कायकिलमथो चेव कायविहेसा च अस्साति वुत्तं होति, चित्ते पन उभयम्पेतं बुद्धानं नत्थि।
६५. अपिस्सूति अनुब्रूहनत्थे निपातो। सो – ‘‘न केवलं एतदहोसि, इमापि गाथा पटिभंसू’’ति दीपेति। विपस्सिन्तिआदीसु विपस्सिस्स भगवतो अरहतो सम्मासम्बुद्धस्साति अत्थो। अनच्छरियाति अनुअच्छरिया। पटिभंसूति पटिभानसङ्खातस्स ञाणस्स गोचरा अहेसुं, परिवितक्कयितब्बतं पापुणिंसु।
किच्छेनाति दुक्खेन, न दुक्खाय पटिपदाय। बुद्धानञ्हि चत्तारोपि मग्गा सुखपटिपदाव होन्ति। पारमीपूरणकाले पन सरागसदोससमोहस्सेव सतो आगतागतानं याचकानं अलङ्कतपटियत्तं सीसं छिन्दित्वा गललोहितं नीहरित्वा सुअञ्जितानि अक्खीनि उप्पाटेत्वा कुलवंसपदीपकं पुत्तं मनापचारिनिं भरियन्ति एवमादीनि देन्तस्स अञ्ञानि च खन्तिवादिसदिसेसु अत्तभावेसु छेज्जभेज्जादीनि पापुणन्तस्स आगमनीयपटिपदं सन्धायेतं वुत्तम्। हलन्ति एत्थ हकारो निपातमत्तो, अलन्ति अत्थो। पकासितुन्ति देसेतुं; एवं किच्छेन अधिगतस्स धम्मस्स अलं देसेतुं; को अत्थो देसितेनाति वुत्तं होति। रागदोसपरेतेहीति रागदोसफुट्ठेहि रागदोसानुगतेहि वा।
पटिसोतगामिन्ति निच्चादीनं पटिसोतं अनिच्चं दुक्खमनत्तासुभन्ति एवं गतं चतुसच्चधम्मम्। रागरत्ताति कामरागेन भवरागेन दिट्ठिरागेन च रत्ता। न दक्खन्तीति अनिच्चं दुक्खमनत्ता असुभन्ति इमिना सभावेन न पस्सिस्सन्ति , ते अपस्सन्ते को सक्खिस्सति एवं गाहापेतुं? तमोखन्धेन आवुटाति अविज्जारासिना अज्झोत्थटा।
अप्पोस्सुक्कतायाति निरुस्सुक्कभावेन, अदेसेतुकामतायाति अत्थो। कस्मा पनस्स एवं चित्तं नमि? ननु एस – ‘‘मुत्तो मोचेस्सामी, तिण्णो तारेस्सामि’’,
‘‘किं मे अञ्ञातवेसेन, धम्मं सच्छिकतेनिध।
सब्बञ्ञुतं पापुणित्वा, सन्तारेस्सं सदेवक’’न्ति॥
पत्थनं कत्वा पारमियो पूरेत्वा सब्बञ्ञुतं पत्तोति। सच्चमेतं, पच्चवेक्खणानुभावेन पनस्स एवं चित्तं नमि। तस्स हि सब्बञ्ञुतं पत्वा सत्तानं किलेसगहनतं धम्मस्स च गम्भीरतं पच्चवेक्खन्तस्स सत्तानं किलेसगहनता च धम्मगम्भीरता च सब्बाकारेन पाकटा जाता। अथस्स – ‘‘इमे सत्ता कञ्जिकपुण्णलाबु विय तक्कभरितचाटि विय वसातेलपीतपिलोतिका विय अञ्जनमक्खितहत्था विय किलेसभरिता अतिसंकिलिट्ठा रागरत्ता दोसदुट्ठा मोहमूळ्हा, ते किं नाम पटिविज्झिस्सन्ती’’ति चिन्तयतो किलेसगहनपच्चवेक्खणानुभावेनापि एवं चित्तं नमि।
‘‘अयञ्च धम्मो पथवीसन्धारकउदकक्खन्धो विय गम्भीरो, पब्बतेन पटिच्छादेत्वा ठपितो सासपो विय दुद्दसो, सतधा भिन्नस्स वालस्स कोटिया कोटिं पटिपादनं विय दुरनुबोधो, ननु मया हि इमं धम्मं पटिविज्झितुं वायमन्तेन अदिन्नं दानं नाम नत्थि, अरक्खितं सीलं नाम नत्थि, अपरिपूरिता काचि पारमी नाम नत्थि। तस्स मे निरुस्साहं विय मारबलं विधमन्तस्सापि पथवी न कम्पित्थ, पठमयामे पुब्बेनिवासं अनुस्सरन्तस्सापि न कम्पित्थ, मज्झिमयामे दिब्बचक्खुं विसोधेन्तस्सापि न कम्पित्थ, पच्छिमयामे पन पटिच्चसमुप्पादं पटिविज्झन्तस्सेव मे दससहस्सिलोकधातु कम्पित्थ। इति मादिसेनापि तिक्खञाणेन किच्छेनेवायं धम्मो पटिविद्धो तं लोकियमहाजना कथं पटिविज्झिस्सन्ती’’ति धम्मगम्भीरतापच्चवेक्खणानुभावेनापि एवं चित्तं नमीति वेदितब्बम्।
अपिच ब्रह्मुना याचिते देसेतुकामतायपिस्स एवं चित्तं नमि। जानाति हि भगवा – ‘‘मम अप्पोस्सुक्कताय चित्ते नममाने मं महाब्रह्मा धम्मदेसनं याचिस्सति, इमे च सत्ता ब्रह्मगरुका, ते ‘सत्था किर धम्मं न देसेतुकामो अहोसि, अथ नं महाब्रह्मा याचित्वा देसापेसि, सन्तो वत भो धम्मो, पणीतो वत भो धम्मो’ति मञ्ञमाना सुस्सूसिस्सन्ती’’ति। इमम्पिस्स कारणं पटिच्च अप्पोस्सुक्कताय चित्तं नमि, नो धम्मदेसनायाति वेदितब्बम्।
६६. अञ्ञतरस्साति एत्थ किञ्चापि ‘‘अञ्ञतरो’’ति वुत्तं, अथ खो इमस्मिं चक्कवाळे जेट्ठकमहाब्रह्मा एसोति वेदितब्बो। नस्सति वत भो लोकोति सो किर इमं सद्दं तथा निच्छारेसि, यथा दससहस्सिलोकधातुब्रह्मानो सुत्वा सब्बे सन्निपतिंसु। यत्र हि नामाति यस्मिं नाम लोके। पुरतो पातुरहोसीति तेहि दसहि ब्रह्मसहस्सेहि सद्धिं पातुरहोसि। अप्परजक्खजातिकाति पञ्ञामये अक्खिम्हि अप्पं परित्तं रागदोसमोहरजं एतेसं, एवं सभावाति अप्परजक्खजातिका। अस्सवनताति अस्सवनताय। भविस्सन्तीति पुरिमबुद्धेसु दसपुञ्ञकिरियवत्थुवसेन कताधिकारा परिपाकगता पदुमानि विय सूरियरस्मिसम्फस्सं, धम्मदेसनंयेव आकङ्खमाना चतुप्पदिकगाथावसाने अरियभूमिं ओक्कमनारहा न एको, न द्वे, अनेकसतसहस्सा धम्मस्स अञ्ञातारो भविस्सन्तीति दस्सेति।
६९. अज्झेसनन्ति एवं तिक्खत्तुं याचनम्। बुद्धचक्खुनाति इन्द्रियपरोपरियत्तञाणेन च आसयानुसयञाणेन च। इमेसञ्हि द्विन्नं ञाणानं ‘‘बुद्धचक्खू’’ति नामं, सब्बञ्ञुतञ्ञाणस्स ‘‘समन्तचक्खू’’ति, तिण्णं मग्गञाणानं ‘‘धम्मचक्खू’’ति। अप्परजक्खेतिआदीसु येसं वुत्तनयेनेव पञ्ञाचक्खुम्हि रागादिरजं अप्पं, ते अप्परजक्खा। येसं तं महन्तं, ते महारजक्खा। येसं सद्धादीनि इन्द्रियानि तिक्खानि, ते तिक्खिन्द्रिया। येसं तानि मुदूनि, ते मुदिन्द्रिया। येसं तेयेव सद्धादयो आकारा सुन्दरा, ते स्वाकारा। ये कथितकारणं सल्लक्खेन्ति, सुखेन सक्का होन्ति विञ्ञापेतुं, ते सुविञ्ञापया। ये परलोकञ्चेव वज्जञ्च भयतो पस्सन्ति, ते परलोकवज्जभयदस्साविनो नाम।
अयं पनेत्थ पाळि – ‘‘सद्धो पुग्गलो अप्परजक्खो, अस्सद्धो पुग्गलो महारजक्खो।… आरद्धवीरियो…पे॰… कुसीतो… उपट्ठितस्सति… मुट्ठस्सति… समाहितो… असमाहितो… पञ्ञवा… दुप्पञ्ञो पुग्गलो महारजक्खो। तथा सद्धो पुग्गलो तिक्खिन्द्रियो…पे॰… पञ्ञवा पुग्गलो परलोकवज्जभयदस्सावी, दुप्पञ्ञो पुग्गलो न परलोकवज्जभयदस्सावी। लोकोति खन्धलोको, धातुलोको, आयतनलोको, सम्पत्तिभवलोको, विपत्तिभवलोको, सम्पत्तिसम्भवलोको, विपत्तिसम्भवलोको। एको लोको – सब्बे सत्ता आहारट्ठितिका। द्वे लोका – नामञ्च रूपञ्च। तयो लोका – तिस्सो वेदना। चत्तारो लोका – चत्तारो आहारा। पञ्च लोका – पञ्चुपादानक्खन्धा। छ लोका – छ अज्झत्तिकानि आयतनानि। सत्त लोका – सत्त विञ्ञाणट्ठितियो। अट्ठ लोका – अट्ठ लोकधम्मा। नव लोका – नव सत्तावासा। दस लोका – दसायतनानि। द्वादस लोका – द्वादसायतनानि। अट्ठारस लोका – अट्ठारस धातुयो। वज्जन्ति सब्बे किलेसा वज्जं, सब्बे दुच्चरिता वज्जं, सब्बे अभिसङ्खारा वज्जं, सब्बे भवगामिकम्मा वज्जम्। इति इमस्मिञ्च लोके इमस्मिञ्च वज्जे तिब्बा भयसञ्ञा पच्चुपट्ठिता होति, सेय्यथापि उक्खित्तासिके वधके । इमेहि पञ्ञासाय आकारेहि इमानि पञ्चिन्द्रियानि जानाति पस्सति अञ्ञाति पटिविज्झति, इदं तथागतस्स इन्द्रियपरोपरियत्ते ञाण’’न्ति (पटि॰ म॰ १.११२)।
उप्पलिनियन्ति उप्पलवने। इतरेसुपि एसेव नयो। अन्तोनिमुग्गपोसीनीति यानि अञ्ञानिपि पदुमानि अन्तोनिमुग्गानेव पोसयन्ति। उदकं अच्चुग्गम्म ठितानीति उदकं अतिक्कमित्वा ठितानि। तत्थ यानि अच्चुग्गम्म ठितानि, तानि सूरियरस्मिसम्फस्सं आगमयमानानि ठितानि अज्ज पुप्फनकानि। यानि समोदकं ठितानि, तानि स्वे पुप्फनकानि। यानि उदकानुग्गतानि अन्तोउदकपोसीनि, तानि ततियदिवसे पुप्फनकानि। उदका पन अनुग्गतानि अञ्ञानिपि सरोजउप्पलादीनि नाम अत्थि, यानि नेव पुप्फिस्सन्ति, मच्छकच्छपभक्खानेव भविस्सन्ति, तानि पाळिं नारूळ्हानि। आहरित्वा पन दीपेतब्बानीति दीपितानि। यथेव हि तानि चतुब्बिधानि पुप्फानि, एवमेव उग्घटितञ्ञू, विपञ्चितञ्ञू, नेय्यो, पदपरमोति चत्तारो पुग्गला। तत्थ यस्स पुग्गलस्स सह उदाहटवेलाय धम्माभिसमयो होति, अयं वुच्चति पुग्गलो उग्घटितञ्ञू। यस्स पुग्गलस्स सङ्खित्तेन भासितस्स वित्थारेन अत्थे विभजियमाने धम्माभिसमयो होति, अयं वुच्चति पुग्गलो विपञ्चितञ्ञू। यस्स पुग्गलस्स उद्देसतो परिपुच्छतो योनिसोमनसिकरोतो कल्याणमित्ते सेवतो भजतो पयिरुपासतो अनुपुब्बेन धम्माभिसमयो होति, अयं वुच्चति पुग्गलो नेय्यो। यस्स पुग्गलस्स बहुम्पि सुणतो बहुम्पि भणतो बहुम्पि गण्हतो बहुम्पि धारयतो बहुम्पि वाचयतो न ताय जातिया धम्माभिसमयो होति, अयं वुच्चति पुग्गलो पदपरमो (पु॰ प॰ १४८, १४९, १५०, १५१)।
तत्थ भगवा उप्पलवनादिसदिसं दससहस्सिलोकधातुं ओलोकेन्तो – ‘‘अज्ज पुप्फनकानि विय उग्घटितञ्ञू, स्वे पुप्फनकानि विय विपञ्चितञ्ञू, ततियदिवसे पुप्फनकानि विय नेय्यो, मच्छकच्छपभक्खानि विय पदपरमो’’ति अद्दस। पस्सन्तो च – ‘‘एत्तका अप्परजक्खा, एत्तका महारजक्खा। तत्रापि एत्तका उग्घटितञ्ञू’’ति एवं सब्बाकारतो अद्दस। तत्थ तिण्णं पुग्गलानं इमस्मिंयेव अत्तभावे भगवतो धम्मदेसना अत्थं साधेति, पदपरमानं अनागते वासनत्थाय होति।
अथ भगवा इमेसं चतुन्नं पुग्गलानं अत्थावहं धम्मदेसनं विदित्वा देसेतुकम्यतं उप्पादेत्वा पुन ते सब्बेसुपि तीसु भवेसु सब्बे सत्ते भब्बाभब्बवसेन द्वे कोट्ठासे अकासि। ये सन्धाय वुत्तं – ‘‘ये ते सत्ता कम्मावरणेन समन्नागता, विपाकावरणेन समन्नागता, किलेसावरणेन समन्नागता, अस्सद्धा अच्छन्दिका दुप्पञ्ञा अभब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं, इमे ते सत्ता अभब्बा। कतमे सत्ता भब्बा? ये ते सत्ता न कम्मावरणेन…पे॰…इमे ते सत्ता भब्बा’’ति (विभ॰ ८२७; पटि॰ म॰ १.११४)।
तत्थ सब्बेपि अभब्बपुग्गले पहाय भब्बपुग्गलेयेव ञाणेन परिग्गहेत्वा – ‘‘एत्तका रागचरिता, एत्तका दोसमोहवितक्कसद्धाबुद्धिचरिता’’ति छ कोट्ठासे अकासि। एवं कत्वा – ‘‘धम्मं देसेस्सामी’’ति चिन्तेसि । ब्रह्मा तं ञत्वा सोमनस्सजातो भगवन्तं गाथाहि अज्झभासि। इदं सन्धाय – ‘‘अथ खो सो, भिक्खवे, महाब्रह्मा’’तिआदि वुत्तम्।
७०. तत्थ अज्झभासीति अधिअभासि, अधिकिच्च आरब्भ अभासीति अत्थो।
सेले यथा पब्बतमुद्धनिट्ठितोति सेलमये एकग्घने पब्बतमुद्धनि यथाठितोव, न हि तत्थ ठितस्स दस्सनत्थं गीवुक्खिपनपसारणादिकिच्चं अत्थि। तथूपमन्ति तप्पटिभागं सेलपब्बतूपमम्। अयं पनेत्थ सङ्खेपत्थो, यथा सेलपब्बतमुद्धनि यथाठितोव चक्खुमा पुरिसो समन्ततो जनतं पस्सेय्य, तथा त्वम्पि सुमेध, सुन्दरपञ्ञसब्बञ्ञुतञ्ञाणेन समन्तचक्खु भगवा धम्ममयं पञ्ञामयं पासादमारुय्ह सयं अपेतसोको सोकावतिण्णं जातिजराभिभूतं जनतं अपेक्खस्सु, उपधारय उपपरिक्ख।
अयमेत्थ अधिप्पायो – यथा हि पब्बतपादे समन्ता महन्तं खेत्तं कत्वा तत्थ केदारपाळीसु कुटिकायो कत्वा रत्तिं अग्गिं जालेय्युम्। चतुरङ्गसमन्नागतञ्च अन्धकारं अस्स। अथस्स पब्बतस्स मत्थके ठत्वा चक्खुमतो पुरिसस्स भूमिं ओलोकयतो नेव खेत्तं, न केदारपाळियो, न कुटियो, न तत्थ सयितमनुस्सा पञ्ञायेय्युं, कुटिकासु पन अग्गिजालमत्तमेव पञ्ञायेय्य। एवं धम्मपासादमारुय्ह सत्तनिकायं ओलोकयतो तथागतस्स ये ते अकतकल्याणा सत्ता, ते एकविहारे दक्खिणजाणुपस्से निसिन्नापि बुद्धचक्खुस्स आपाथं नागच्छन्ति, रत्तिं खित्तसरा विय होन्ति। ये पन कतकल्याणा वेनेय्यपुग्गला, ते तस्स दूरे ठितापि आपाथं आगच्छन्ति, सो अग्गि विय हिमवन्तपब्बतो विय च। वुत्तम्पि चेतं –
‘‘दूरे सन्तो पकासेन्ति, हिमवन्तोव पब्बतो।
असन्तेत्थ न दिस्सन्ति, रत्तिं खित्ता यथा सरा’’ति॥ (ध॰ प॰ ३०४)।
उट्ठेहीति भगवतो धम्मदेसनत्थं चारिकचरणं याचन्तो भणति। वीरातिआदीसु भगवा वीरियवन्तताय वीरो, देवपुत्तमच्चुकिलेसमारानं विजितत्ता विजितसङ्गामो, जातिकन्तरादिनित्थरणत्थाय वेनेय्यसत्थवाहनसमत्थताय सत्थवाहो, कामच्छन्दइणस्स अभावतो अणणोति वेदितब्बो।
७१. अपारुताति विवटा। अमतस्स द्वाराति अरियमग्गो। सो हि अमतसङ्खातस्स निब्बानस्स द्वारम्। सो मया विवरित्वा ठपितोति दस्सेति। पमुञ्चन्तु सद्धन्ति सब्बे अत्तनो सद्धं पमुञ्चन्तु विस्सज्जेन्तु। पच्छिमपदद्वये अयमत्थो, अहञ्हि अत्तनो पगुणं सुप्पवत्तितम्पि इमं पणीतं उत्तमं धम्मं कायवाचाकिलमथसञ्ञी हुत्वा न भासिं, इदानि पन सब्बे जना सद्धाभाजनं उपनेन्तु, पूरेस्सामि तेसं सङ्कप्पन्ति।
अग्गसावकयुगवण्णना
७३. बोधिरुक्खमूलेति बोधिरुक्खस्स अविदूरे अजपालनिग्रोधे अन्तरहितोति अत्थो। खेमे मिगदायेति इसिपतनं तेन समयेन खेमं नाम उय्यानं होति, मिगानं पन अभयवासत्थाय दिन्नत्ता मिगदायोति वुच्चति। तं सन्धाय वुत्तं – ‘‘खेमे मिगदाये’’ति। यथा च विपस्सी भगवा, एवं अञ्ञेपि बुद्धा पठमं धम्मदेसनत्थाय गच्छन्ता आकासेन गन्त्वा तत्थेव ओतरन्ति। अम्हाकं पन भगवा उपकस्स आजीवकस्स उपनिस्सयं दिस्वा – ‘‘उपको इमं अद्धानं पटिपन्नो, सो मं दिस्वा सल्लपित्वा गमिस्सति। अथ पुन निब्बिन्दन्तो आगम्म अरहत्तं सच्छिकरिस्सती’’ति ञत्वा अट्ठारसयोजनमग्गं पदसाव अगमासि। दायपालं आमन्तेसीति दिस्वाव पुनप्पुनं ओलोकेत्वा – ‘‘अय्यो नो, भन्ते, आगतो’’ति वत्वा उपगतं आमन्तेसि।
७५-६. अनुपुब्बिं कथन्ति दानकथं, दानानन्तरं सीलं, सीलानन्तरं सग्गं, सग्गानन्तरं मग्गन्ति एवं अनुपटिपाटिकथं कथेसि। तत्थ दानकथन्ति इदं दानं नाम सुखानं निदानं, सम्पत्तीनं मूलं, भोगानं पतिट्ठा, विसमगतस्स ताणं लेणं गति परायणं, इधलोकपरलोकेसु दानसदिसो अवस्सयो पतिट्ठा आरम्मणं ताणं लेणं गति परायणं नत्थि। इदञ्हि अवस्सयट्ठेन रतनमयसीहासनसदिसं, पतिट्ठानट्ठेन महापथवीसदिसं, आरम्मणट्ठेन आलम्बनरज्जुसदिसम्। इदञ्हि दुक्खनित्थरणट्ठेन नावा, समस्सासनट्ठेन सङ्गामसूरो, भयपरित्ताणट्ठेन सुसङ्खतनगरं, मच्छेरमलादीहि अनुपलित्तट्ठेन पदुमं, तेसं निदहनट्ठेन अग्गि, दुरासदट्ठेन आसीविसो, असन्तासनट्ठेन सीहो, बलवन्तट्ठेन हत्थी, अभिमङ्गलसम्मतट्ठेन सेतउसभो, खेमन्तभूमिसम्पापनट्ठेन वलाहकअस्सराजा। दानञ्हि लोके सक्कसम्पत्तिं मारसम्पत्तिं ब्रह्मसम्पत्तिं चक्कवत्तिसम्पत्तिं सावकपारमिञाणं पच्चेकबोधिञाणं अभिसम्बोधिञाणं देतीति एवमादिदानगुणपटिसंयुत्तं कथम्।
यस्मा पन दानं ददन्तो सीलं समादातुं सक्कोति, तस्मा तदनन्तरं सीलकथं कथेसि। सीलकथन्ति सीलं नामेतं अवस्सयो पतिट्ठा आरम्मणं ताणं लेणं गति परायणम्। इधलोकपरलोकसम्पत्तीनञ्हि सीलसदिसो अवस्सयो पतिट्ठा आरम्मणं ताणं लेणं गति परायणं नत्थि, सीलसदिसो अलङ्कारो नत्थि, सीलपुप्फसदिसं पुप्फं नत्थि, सीलगन्धसदिसो गन्धो नत्थि, सीलालङ्कारेन हि अलङ्कतं सीलकुसुमपिळन्धनं सीलगन्धानुलित्तं सदेवकोपि लोको ओलोकेन्तो तित्तिं न गच्छतीति एवमादिसीलगुणपटिसंयुत्तं कथम्।
इदं पन सीलं निस्साय अयं सग्गो लब्भतीति दस्सेतुं सीलानन्तरं सग्गकथं कथेसि। सग्गकथन्ति अयं सग्गो नाम इट्ठो कन्तो मनापो, निच्चमेत्थ कीळा, निच्चं सम्पत्तियो लब्भन्ति, चातुमहाराजिका देवा नवुतिवस्ससतसहस्सानि दिब्बसुखं दिब्बसम्पत्तिं पटिलभन्ति, तावतिंसा तिस्सो च वस्सकोटियो सट्ठि च वस्ससतसहस्सानीति एवमादिसग्गगुणपटिसंयुत्तं कथम्। सग्गसम्पत्तिं कथयन्तानञ्हि बुद्धानं मुखं नप्पहोति। वुत्तम्पि चेतं – ‘‘अनेकपरियायेन खो अहं, भिक्खवे, सग्गकथं कथेय्य’’न्तिआदि।
एवं सग्गकथाय पलोभेत्वा पुन हत्थिं अलङ्करित्वा तस्स सोण्डं छिन्दन्तो विय – ‘‘अयम्पि सग्गो अनिच्चो अद्धुवो, न एत्थ छन्दरागो कातब्बो’’ति दस्सनत्थं – ‘‘अप्पस्सादा कामा बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’’तिआदिना (म॰ नि॰ १.२३५; २.४२) नयेन कामानं आदीनवं ओकारं संकिलेसं कथेसि। तत्थ आदीनवोति दोसो। ओकारोति अवकारो लामकभावो। संकिलेसोति तेहि सत्तानं संसारे संकिलिस्सनम्। यथाह – ‘‘किलिस्सन्ति वत भो सत्ता’’ति (म॰ नि॰ २.३५१)। एवं कामादीनवेन तेज्जत्वा नेक्खम्मे आनिसंसं पकासेसि, पब्बज्जाय गुणं पकासेसीति अत्थो। सेसं अम्बट्ठसुत्तवण्णनायं वुत्तनयञ्चेव उत्तानत्थञ्च।
७७. अलत्थुन्ति कथं अलत्थुं? एहिभिक्खुभावेन। भगवा किर तेसं इद्धिमयपत्तचीवरस्सूपनिस्सयं ओलोकेन्तो अनेकासु जातीसु चीवरदानादीनि दिस्वा एथ भिक्खवोतिआदिमाह । ते तावदेव भण्डू कासायवसना अट्ठहि भिक्खुपरिक्खारेहि सरीरपटिमुक्केहेव वस्ससतिकत्थेरा विय भगवन्तं नमस्समानाव निसीदिंसु।
सन्दस्सेसीतिआदीसु इधलोकत्थं सन्दस्सेसि, परलोकत्थं सन्दस्सेसि। इधलोकत्थं दस्सेन्तो अनिच्चन्ति दस्सेसि, दुक्खन्ति दस्सेसि, अनत्ताति दस्सेसि, खन्धे दस्सेसि, धातुयो दस्सेसि, आयतनानि दस्सेसि, पटिच्चसमुप्पादं दस्सेसि, रूपक्खन्धस्स उदयं दस्सेन्तो पञ्च लक्खणानि दस्सेसि, तथा वेदनाक्खन्धादीनं, तथा वयं दस्सेन्तोपि उदयब्बयवसेन पञ्ञासलक्खणानि दस्सेसि, परलोकत्थं दस्सेन्तो निरयं दस्सेसि, तिरच्छानयोनिं, पेत्तिविसयं, असुरकायं, तिण्णं कुसलानं विपाकं, छन्नं देवलोकानं, नवन्नं ब्रह्मलोकानं सम्पत्तिं दस्सेसि।
समादपेसीति चतुपारिसुद्धिसीलतेरसधुतङ्गदसकथावत्थुआदिके कल्याणधम्मे गण्हापेसि।
समुत्तेजेसीति सुट्ठु उत्तेजेसि, अब्भुस्साहेसि। इधलोकत्थञ्चेव परलोकत्थञ्च तासेत्वा तासेत्वा अधिगतं विय कत्वा कथेसि। द्वत्तिंसकम्मकारणपञ्चवीसतिमहाभयप्पभेदञ्हि इधलोकत्थं बुद्धे भगवति तासेत्वा तासेत्वा कथयन्ते पच्छाबाहं, गाळ्हबन्धनं बन्धित्वा चातुमहापथे पहारसतेन ताळेत्वा दक्खिणद्वारेन निय्यमानो विय आघातनभण्डिकाय ठपितसीसो विय सूले उत्तासितो विय मत्तहत्थिना मद्दियमानो विय च संविग्गो होति। परलोकत्थञ्च कथयन्ते निरयादीसु निब्बत्तो विय देवलोकसम्पत्तिं अनुभवमानो विय च होति।
सम्पहंसेसीति पटिलद्धगुणेन चोदेसि, महानिसंसं कत्वा कथेसीति अत्थो।
सङ्खारानं आदीनवन्ति हेट्ठा पठममग्गाधिगमत्थं कामानं आदीनवं कथेसि, इध पन उपरिमग्गाधिगमत्थं – ‘‘अनिच्चा, भिक्खवे, सङ्खारा अद्धुवा अनस्सासिका, यावञ्चिदं, भिक्खवे, अलमेव सब्बसङ्खारेसु निब्बिन्दितुं अलं विरज्जितुं अलं विमुच्चितु’’न्तिआदिना (अ॰ नि॰ ७.६६; सं॰ नि॰ २.१३४) नयेन सङ्खारानं आदीनवञ्च लामकभावञ्च तप्पच्चयञ्च किलमथं पकासेसि। यथा च तत्थ नेक्खम्मे, एवमिध – ‘‘सन्तमिदं, भिक्खवे, निब्बानं नाम पणीतं ताणं लेण’’न्तिआदिना नयेन निब्बाने आनिसंसं पकासेसि।
महाजनकायपब्बज्जावण्णना
७८. महाजनकायोति तेसंयेव द्विन्नं कुमारानं उपट्ठाकजनकायोति।
८०. भगवन्तं सरणं गच्छाम, धम्मञ्चाति सङ्घस्स अपरिपुण्णत्ता द्वेवाचिकमेव सरणमगमंसु।
८१. अलत्थुन्ति पुब्बे वुत्तनयेनेव एहिभिक्खुभावेनेव अलत्थुम्। इतो अनन्तरे पब्बजितवारेपि एसेव नयो।
चारिकाअनुजाननवण्णना
८५. परिवितक्को उदपादीति कदा उदपादि? सम्बोधितो सत्त संवच्छरानि सत्त मासे सत्त दिवसे अतिक्कमित्वा उदपादि। भगवा किर पितुसङ्गहं करोन्तो विहासि। राजापि चिन्तेसि – ‘‘मय्हं जेट्ठपुत्तो निक्खमित्वा बुद्धो जातो, दुतियपुत्तो मे निक्खमित्वा अग्गसावको जातो, पुरोहितपुत्तो दुतियअग्गसावको, इमे च अवसेसा भिक्खू गिहिकालेपि मय्हं पुत्तमेव परिवारेत्वा विचरिंसु। इमे सब्बे इदानिपि मय्हंयेव भारो, अहमेव च ने चतूहि पच्चयेहि उपट्ठहिस्सामि, अञ्ञेसं ओकासं न दस्सामी’’ति विहारद्वारकोट्ठकतो पट्ठाय याव राजगेहद्वारा उभयतो खदिरपाकारं कारापेत्वा किलञ्जेहि छादापेत्वा वत्थेहि पटिच्छादापेत्वा उपरि च छादापेत्वा सुवण्णतारकविचित्तं समोलम्बिततालक्खन्धमत्तं विविधपुप्फदामवितानं कारापेत्वा हेट्ठा भूमियं चित्तत्थरणेहि सन्थरापेत्वा अन्तो उभोसु पस्सेसु मालावच्छके पुण्णघटे, सकलमग्गवासत्थाय च गन्धन्तरे पुप्फानि पुप्फन्तरे गन्धे च ठपापेत्वा भगवतो कालं आरोचापेसि।
भगवा भिक्खुसङ्घपरिवुतो अन्तोसाणियाव राजगेहंगन्त्वा भत्तकिच्चं कत्वा विहारं पच्चागच्छति। अञ्ञो कोचि दट्ठुम्पि न लभति, कुतो पन भिक्खं वा दातुं, पूजं वा कातुं, धम्मं वा सोतुम्। नागरा चिन्तेसुं – ‘‘अज्ज सत्थु लोके उप्पन्नस्स सत्तमासाधिकानि सत्तसंवच्छरानि, मयञ्च दट्ठुम्पि न लभाम, पगेव भिक्खं वा दातुं, पूजं वा कातुं, धम्मं वा सोतुम्। राजा – ‘मय्हमेव बुद्धो, मय्हमेव धम्मो, मय्हमेव सङ्घो’ति ममायित्वा सयमेव उपट्ठहि। सत्था च उप्पज्जमानो सदेवकस्स लोकस्स अत्थाय हिताय उप्पन्नो। न हि रञ्ञोयेव निरयो उण्हो अस्स, अञ्ञेसं नीलुप्पलवनसदिसो। तस्मा राजानं वदाम। सचे नो सत्थारं देति, इच्चेतं कुसलम्। नो चे देति, रञ्ञा सद्धिं युज्झित्वापि सङ्घं गहेत्वा दानादीनि पुञ्ञानि करोम। न सक्का खो पन सुद्धनागरेहेव एवं कातुं, एकं जेट्ठपुरिसम्पि गण्हामा’’ति।
ते सेनापतिं उपसङ्कमित्वा तस्सेतमत्थं आरोचेत्वा – ‘‘सामि, किं अम्हाकं पक्खो होसि, उदाहु रञ्ञो’’ति आहंसु। सो – ‘‘अहं तुम्हाकं पक्खो होमि, अपि च खो पन पठमदिवसो मय्हं दातब्बो’’ति। ते सम्पटिच्छिंसु। सो राजानं उपसङ्कमित्वा – ‘‘नागरा, देव, तुम्हाकं कुपिता’’ति आह। किमत्थं ताताति? सत्थारं किर तुम्हेयेव उपट्ठहथ, अम्हे न लभामाति। सचे इदानिपि लभन्ति, न कुप्पन्ति, अलभन्ता तुम्हेहि सद्धिं युज्झितुकामा देवाति। युज्झामि, तात, नाहं भिक्खुसङ्घं देमीति। देव तुम्हाकं दासा तुम्हेहि सद्धिं युज्झामाति वदन्ति, तुम्हे कं गण्हित्वा युज्झिस्सथाति? ननु त्वं सेनापतीति? नागरेहि विना न समत्थो अहं देवाति। ततो राजा – ‘‘बलवन्तो नागरा, सेनापतिपि तेसञ्ञेव पक्खो’’ति ञत्वा ‘‘अञ्ञानिपि सत्तमासाधिकानि सत्तसंवच्छरानि मय्हं भिक्खुसङ्घं ददन्तू’’ति आह। नागरा न सम्पटिच्छिंसु। राजा – ‘‘छ वस्सानि, पञ्च, चत्तारि, तीणि, द्वे, एकवस्स’’न्ति हापेसि। एवं हापेन्तेपि न सम्पटिच्छिंसु। अञ्ञे सत्त दिवसे याचि। नागरा – ‘‘अतिकक्खळं दानि रञ्ञा सद्धिं कातुं न वट्टती’’ति अनुजानिंसु।
राजा सत्तमासाधिकानं सत्तन्नं संवच्छरानं सज्जितं दानमुखं सत्तन्नमेव दिवसानं विस्सज्जेत्वा छ दिवसे केसञ्चि अपस्सन्तानंयेव दानं दत्वा सत्तमे दिवसे नागरे पक्कोसापेत्वा – ‘‘सक्खिस्सथ, तात, एवरूपं दानं दातु’’न्ति आह। तेपि – ‘‘ननु अम्हेयेव निस्साय तं देवस्स उप्पन्न’’न्ति वत्वा – ‘‘सक्खिस्सामा’’ति आहंसु। राजा पिट्ठिहत्थेन अस्सूनि पुञ्छमानो भगवन्तं वन्दित्वा – ‘‘भन्ते, अहं अट्ठसट्ठिभिक्खुसतसहस्सं अञ्ञस्स वारं अकत्वा यावजीवं चतूहि पच्चयेहि उपट्ठहिस्सामीति चिन्तेसिम्। नागरा न दानि मे अनुञ्ञाता, नागरा हि ‘मयं दानं दातुं न लभामा’ति कुप्पन्ति। भगवा स्वे पट्ठाय तेसं अनुग्गहं करोथा’’ति आह।
अथ दुतियदिवसे सेनापति महादानं सज्जेत्वा – ‘‘अज्ज यथा अञ्ञो कोचि एकभिक्खम्पि न देति, एवं रक्खथा’’ति समन्ता पुरिसे ठपेसि। तं दिवसं सेट्ठिभरिया रोदमाना धीतरं आह – ‘‘सचे, अम्म, तव पिता जीवेय्य, अज्जाहं पठमं दसबलं भोजेय्य’’न्ति । सा तं आह – ‘‘अम्म, मा चिन्तयि, अहं तथा करिस्सामि यथा बुद्धप्पमुखो भिक्खुसङ्घो पठमं अम्हाकं भिक्खं परिभुञ्जिस्सती’’ति। ततो सतसहस्सग्घनिकाय सुवण्णपातिया निरुदकपायासस्स पूरेत्वा सप्पिमधुसक्करादीहि अभिसङ्खरित्वा अञ्ञाय पातिया पटिकुज्जित्वा तं सुमनमालागुळेहि परिक्खिपित्वा मालागुळसदिसं कत्वा भगवतो गामं पविसनवेलाय सयमेव उक्खिपित्वा दासिगणपरिवुता नगरा निक्खमि। अन्तरामग्गे सेनापतिउपट्ठाका – ‘‘अम्म, मा इतो अगमा’’ति वदन्ति। महापुञ्ञा नाम मनापकथा होन्ति, न च तेसं पुनप्पुनं भणन्तानं कथा पटिक्खिपितुं सक्का होति। सा – ‘‘चूळपिता महापिता मातुला किस्स तुम्हे गन्तुं न देथा’’ति आह। सेनापतिना – ‘‘अञ्ञस्स कस्सचि खादनीयभोजनीयं दातुं मा देथा’’ति ठपितम्ह अम्माति। किं पन मे हत्थे खादनीयं भोजनीयं पस्सथाति? मालागुळं पस्सामाति । किं तुम्हाकं सेनापति मालागुळपूजम्पि कातुं न देतीति? देति, अम्माति। तेन हि, अपेथ, अपेथाति भगवन्तं उपसङ्कमित्वा मालागुळं गण्हापेथ भगवाति आह। भगवा एकं सेनापतिस्सुपट्ठाकं ओलोकेत्वा मालागुळं गण्हापेसि। सा भगवन्तं वन्दित्वा – ‘‘भगवा, भवाभवे निब्बत्तियं मे सति परितस्सनजीवितं नाम मा होतु, अयं सुमनमाला विय निब्बत्तनिब्बत्तट्ठाने पियाव होमि, नामेन च सुमना येवा’’ति पत्थनं कत्वा सत्थारा – ‘‘सुखिनी होही’’ति वुत्ता वन्दित्वा पदक्खिणं कत्वा पक्कामि।
भगवा सेनापतिस्स गेहं गन्त्वा पञ्ञत्तासने निसीदि। सेनापति यागुं गहेत्वा उपगञ्छि, सत्था पत्तं पिदहि। निसिन्नो, भन्ते, भिक्खुसङ्घोति। अत्थि नो एको अन्तरा पिण्डपातो लद्धोति। सो मालं अपनेत्वा पिण्डपातं अद्दस। चूळुपट्ठाको आह – ‘‘सामि, मालाति मं वत्वा मातुगामो वञ्चेसी’’ति। पायासो भगवन्तं आदिं कत्वा सब्बेसं भिक्खूनं पहोति। सेनापतिपि अत्तनो देय्यधम्मं अदासि। सत्था भत्तकिच्चं कत्वा मङ्गलं वत्वा पक्कामि। सेनापति – ‘‘का नाम सा पिण्डपातमदासी’’ति पुच्छि। सेट्ठिधीता, सामीति। सप्पञ्ञा सा इत्थी, एवरूपाय घरे वसन्तिया पुरिसस्स सग्गसम्पत्ति नाम न दुल्लभाति तं आनेत्वा जेट्ठिकट्ठाने ठपेसि।
पुनदिवसे नागरा दानमदंसु, पुनदिवसे राजाति एकन्तरिकाय दानं दातुं आरभिंसु। राजापि चरपुरिसे ठपेत्वा नागरेहि दिन्नदानतो अतिरेकतरं देति, नागरापि तथेव कत्वा रञ्ञा दिन्नदानतो अतिरेकतरम्। राजगेहे नाटकित्थियो दहरसामणेरे वदन्ति – ‘‘गण्हथ, ताता, न गहपतिकानं गत्तवत्थादीसु पुञ्छित्वा बाळदारकानं खेळसिङ्घाणिकादिधोवनहत्थेहि कतं , सुचिं पणीतं कत’’न्ति। पुनदिवसे नागरापि ददमाना वदन्ति – ‘‘गण्हथ, ताता, न नगरगामनिगमादीसु सङ्कड्ढिततण्डुलखीरदधिसप्पिआदीहि, न अञ्ञेसं जङ्घसीसपिट्ठिआदीनि भञ्जित्वा आहरापितेहि कतं, जातिसप्पिखीरादीहियेव कत’’न्ति। एवं सत्तसु संवच्छरेसु सत्तसु मासेसु सत्तसु दिवसेसु च अतिक्कन्तेसु अथ भगवतो अयं वितक्को उदपादि। तेन वुत्तं – ‘‘सम्बोधितो सत्त संवच्छरानि सत्त मासानि सत्त दिवसानि अतिक्कमित्वा उदपादी’’ति।
८७. अञ्ञतरो महाब्रह्माति धम्मदेसनं आयाचितब्रह्माव।
८९. चतुरासीति आवाससहस्सानीति चतुरासीति विहारसहस्सानि। ते सब्बेपि द्वादससहस्सभिक्खुगण्हनका महाविहारा अभयगिरिचेतियपब्बतचित्तलपब्बतमहाविहारसदिसाव अहेसुम्।
९०. खन्ती परमं तपोति अधिवासनखन्ति नाम परमं तपो। तितिक्खाति खन्तिया एव वेवचनम्। तितिक्खा सङ्खाता अधिवासनखन्ति उत्तमं तपोति अत्थो। निब्बानं परमन्ति सब्बाकारेन पन निब्बानं परमन्ति वदन्ति बुद्धा। न हि पब्बजितो परूपघातीति यो अधिवासनखन्तिविरहितत्ता परं उपघातेति बाधेति हिंसति, सो पब्बजितो नाम न होति। चतुत्थपादो पन तस्सेव वेवचनम्। ‘‘न हि पब्बजितो’’ति एतस्स हि न समणो होतीति वेवचनम्। परूपघातीति एतस्स परं विहेठयन्तोति वेवचनम्। अथ वा परूपघातीति सीलूपघाती। सीलञ्हि उत्तमट्ठेन परन्ति वुच्चति। यो च समणो परं यं कञ्चि सत्तं विहेठयन्तो परूपघाती होति, अत्तनो सीलं विनासको, सो पब्बजितो नाम न होतीति अत्थो। अथवा यो अधिवासनखन्तिया अभावतो परूपघाती होति, परं अन्तमसो डंसमकसम्पि सञ्चिच्च जीविता वोरोपेति, सो न हि पब्बजितो। किं कारणा? मलस्स अपब्बाजितत्ता। ‘‘पब्बाजयमत्तनो मलं, तस्मा पब्बजितोति वुच्चती’’ति (ध॰ प॰ ३८८) इदञ्हि पब्बजितलक्खणम्। योपि न हेव खो उपघातेति, न मारेति, अपि च दण्डादीहि विहेठेति, सो परं विहेठयन्तो समणो न होति। किं कारणा? विहेसाय असमितत्ता। ‘‘समितत्ता हि पापानं , समणोति पवुच्चती’’ति (ध॰ प॰ २६५) इदञ्हि समणलक्खणम्।
दुतियगाथाय सब्बपापस्साति सब्बाकुसलस्स। अकरणन्ति अनुप्पादनम्। कुसलस्साति चतुभूमिककुसलस्स। उपसम्पदाति पटिलाभो। सचित्तपरियोदपनन्ति अत्तनो चित्तजोतनं, तं पन अरहत्तेन होति। इति सीलसंवरेन सब्बपापं पहाय समथविपस्सनाहि कुसलं सम्पादेत्वा अरहत्तफलेन चित्तं परियोदापेतब्बन्ति एतं बुद्धानं सासनं ओवादो अनुसिट्ठी ति।
ततियगाथाय अनूपवादोति वाचाय कस्सचि अनुपवदनम्। अनूपघातोति कायेन उपघातस्स अकरणम्। पातिमोक्खेति यं तं पअतिमोक्खं, अतिपमोक्खं, उत्तमसीलं, पाति वा अगतिविसेसेहि मोक्खेति दुग्गतिभयेहि, यो वा नं पाति, तं मोक्खेतीति ‘‘पातिमोक्ख’’न्ति वुच्चति। तस्मिं पातिमोक्खे च संवरो। मत्तञ्ञुताति पटिग्गहणपरिभोगवसेन पमाणञ्ञुता। पन्तञ्च सयनासनन्ति सयनासनञ्च सङ्घट्टनविरहितन्ति अत्थो। तत्थ द्वीहियेव पच्चयेहि चतुपच्चयसन्तोसो दीपितो होतीति वेदितब्बो। एतं बुद्धान सासनन्ति एतं परस्स अनुपवदनं अनुपघातनं पातिमोक्खसंवरो पटिग्गहणपरिभोगेसु मत्तञ्ञुता अट्ठसमापत्तिवसिभावाय विवित्तसेनासनसेवनञ्च बुद्धानं सासनं ओवादो अनुसिट्ठीति। इमा पन सब्बबुद्धानं पातिमोक्खुद्देसगाथा होन्तीति वेदितब्बा।
देवतारोचनवण्णना
९१. एत्तावता च इमिना विपस्सिस्स भगवतो अपदानानुसारेन वित्थारकथनेन – ‘‘तथागतस्सेवेसा, भिक्खवे, धम्मधातु सुप्पटिविद्धा’’ति एवं वुत्ताय धम्मधातुया सुप्पटिविद्धभावं पकासेत्वा इदानि – ‘‘देवतापि तथागतस्स एतमत्थं आरोचेसु’’न्ति वुत्तं देवतारोचनं पकासेतुं एकमिदाहन्तिआदिमाह।
तत्थ सुभगवनेति एवंनामके वने। सालराजमूलेति वनप्पतिजेट्ठकस्स मूले। कामच्छन्दं विराजेत्वाति अनागामिमग्गेन मूलसमुग्घातवसेन विराजेत्वा। यथा च विपस्सिस्स, एवं सेसबुद्धानम्पि सासने वुत्थब्रह्मचरिया देवता आरोचयिंसु, पाळि पन विपस्सिस्स चेव अम्हाकञ्च भगवतो वसेन आगता।
तत्थ अत्तनो सम्पत्तिया न हायन्ति, न विहायन्तीति अविहा। न कञ्चि सत्तं तपन्तीति अतप्पा। सुन्दरदस्सना अभिरूपा पासादिकाति सुदस्सा। सुट्ठु पस्सन्ति, सुन्दरमेतेसं वा दस्सनन्ति सुदस्सी। सब्बेहेव च सगुणेहि भवसम्पत्तिया च जेट्ठा, नत्थेत्थ कनिट्ठाति अकनिट्ठा।
इध ठत्वा भाणवारा समोधानेतब्बा। इमस्मिञ्हि सुत्ते विपस्सिस्स भगवतो अपदानवसेन तयो भाणवारा वुत्ता। यथा च विपस्सिस्स, एवं सिखीआदीनम्पि अपदानवसेन वुत्ताव। पाळि पन सङ्खित्ता। इति सत्तन्नं बुद्धानं वसेन अम्हाकं भगवता एकवीसति भाणवारा कथिता। तथा अविहेहि। तथा अतप्पेहि। तथा सुदस्सेहि। तथा सुदस्सीहि। तथा अकनिट्ठेहीति सब्बम्पि छब्बीसतिभाणवारसतं होति। तेपिटके बुद्धवचने अञ्ञं सुत्तं छब्बीसतिभाणवारसतपरिमाणं नाम नत्थि, सुत्तन्तराजा नाम अयं सुत्तन्तोति वेदितब्बो। इतो परं अनुसन्धिद्वयम्पि निय्यातेन्तो इति खो भिक्खवेतिआदिमाह। तं सब्बं उत्तानमेवाति।
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायम्
महापदानसुत्तवण्णना निट्ठिता।