०८. महासीहनादसुत्तवण्णना

८. महासीहनादसुत्तवण्णना

अचेलकस्सपवत्थुवण्णना

३८१. एवं मे सुतं…पे॰… उरुञ्ञायं विहरतीति महासीहनादसुत्तम्। तत्रायं अपुब्बपदवण्णना। उरुञ्ञायन्ति उरुञ्ञाति तस्स रट्ठस्सपि नगरस्सपि एतदेव नामं, भगवा उरुञ्ञानगरं उपनिस्साय विहरति। कण्णकत्थले मिगदायेति तस्स नगरस्स अविदूरे कण्णकत्थलं नाम एको रमणीयो भूमिभागो अत्थि। सो मिगानं अभयत्थाय दिन्नत्ता ‘‘मिगदायो’’ति वुच्चति, तस्मिं कण्णकत्थले मिगदाये। अचेलोति नग्गपरिब्बाजको। कस्सपोति तस्स नामम्। तपस्सिन्ति तपनिस्सितकम्। लूखाजीविन्ति अचेलकमुत्ताचारादिवसेन लूखो आजीवो अस्साति लूखाजीवी, तं लूखाजीविम्। उपक्कोसतीति उपण्डेति। उपवदतीति हीळेति वम्भेति। धम्मस्स च अनुधम्मं ब्याकरोन्तीति भोता गोतमेन वुत्तकारणस्स अनुकारणं कथेन्ति। सहधम्मिको वादानुवादोति परेहि वुत्तकारणेन सकारणो हुत्वा तुम्हाकं वादो वा अनुवादो वा विञ्ञूहि गरहितब्बं, कारणं कोचि अप्पमत्तकोपि किं न आगच्छति। इदं वुत्तं होति, ‘‘किं सब्बाकारेनपि तव वादे गारय्हं कारणं नत्थी’’ति। अनब्भक्खातुकामाति न अभूतेन वत्तुकामा।
३८२. एकच्चं तपस्सिं लूखाजीविन्तिआदीसु इधेकच्चो अचेलकपब्बज्जादितपनिस्सितत्ता तपस्सी ‘‘लूखेन जीवितं कप्पेस्सामी’’ति तिणगोमयादिभक्खनादीहि नानप्पकारेहि अत्तानं किलमेति, अप्पपुञ्ञताय च सुखेन जीवितवुत्तिमेव न लभति, सो तीणि दुच्चरितानि पूरेत्वा निरये निब्बत्तति।
अपरो तादिसं तपनिस्सितोपि पुञ्ञवा होति, लभति लाभसक्कारम्। सो ‘‘न दानि मया सदिसो अत्थी’’ति अत्तानं उच्चे ठाने सम्भावेत्वा ‘‘भिय्योसोमत्ताय लाभं उप्पादेस्सामी’’ति अनेसनवसेन तीणि दुच्चरितानि पूरेत्वा निरये निब्बत्तति। इमे द्वे सन्धाय पठमनयो वुत्तो।
अपरो तपनिस्सितको लूखाजीवी अप्पपुञ्ञो होति, न लभति सुखेन जीवितवुत्तिम्। सो ‘‘मय्हं पुब्बेपि अकतपुञ्ञताय सुखजीविका नुप्पज्जति , हन्ददानि पुञ्ञानि करोमी’’ति तीणि सुचरितानि पूरेत्वा सग्गे निब्बत्तति।
अपरो लूखाजीवी पुञ्ञवा होति, लभति सुखेन जीवितवुत्तिम्। सो – ‘‘मय्हं पुब्बेपि कतपुञ्ञताय सुखजीविका उप्पज्जती’’ति चिन्तेत्वा अनेसनं पहाय तीणि सुचरितानि पूरेत्वा सग्गे निब्बत्तति। इमे द्वे सन्धाय दुतियनयो वुत्तो।
एको पन तपस्सी अप्पदुक्खविहारी होति बाहिरकाचारयुत्तो तापसो वा छन्नपरिब्बाजको वा, अप्पपुञ्ञताय च मनापे पच्चये न लभति। सो अनेसनवसेन तीणि दुच्चरितानि पूरेत्वा अत्तानं सुखे ठपेत्वा निरये निब्बत्तति।
अपरो पुञ्ञवा होति, सो – ‘‘न दानि मया सदिसो अत्थी’’ति मानं उप्पादेत्वा अनेसनवसेन लाभसक्कारं वा उप्पादेन्तो मिच्छादिट्ठिवसेन – ‘‘सुखो इमिस्सा परिब्बाजिकाय दहराय मुदुकाय लोमसाय सम्फस्सो’’तिआदीनि चिन्तेत्वा कामेसु पातब्यतं वा आपज्जन्तो तीणि दुच्चरितानि पूरेत्वा निरये निब्बत्तति। इमे द्वे सन्धाय ततियनयो वुत्तो।
अपरो पन अप्पदुक्खविहारी अप्पपुञ्ञो होति, सो – ‘‘अहं पुब्बेपि अकतपुञ्ञताय सुखेन जीविकं न लभामी’’ति तीणि सुचरितानि पूरेत्वा सग्गे निब्बत्तति।
अपरो पुञ्ञवा होति, सो – ‘‘पुब्बेपाहं कतपुञ्ञताय सुखं लभामि, इदानि पुञ्ञानि करिस्सामी’’ति तीणि सुचरितानि पूरेत्वा सग्गे निब्बत्तति। इमे द्वे सन्धाय चतुत्थनयो वुत्तो। इदं तित्थियवसेन आगतं, सासनेपि पन लब्भति।
एकच्चो हि धुतङ्गसमादानवसेन लूखाजीवी होति, अप्पपुञ्ञताय वा सकलम्पि गामं विचरित्वा उदरपूरं न लभति। सो – ‘‘पच्चये उप्पादेस्सामी’’ति वेज्जकम्मादिवसेन वा अनेसनं कत्वा, अरहत्तं वा पटिजानित्वा, तीणि वा कुहनवत्थूनि पटिसेवित्वा निरये निब्बत्तति।
अपरो च तादिसोव पुञ्ञवा होति। सो ताय पुञ्ञसम्पत्तिया मानं जनयित्वा उप्पन्नं लाभं थावरं कत्तुकामो अनेसनवसेन तीणि दुच्चरितानि पूरेत्वा निरये उप्पज्जति।
अपरो समादिन्नधुतङ्गो अप्पपुञ्ञोव होति, न लभति सुखेन जीवितवुत्तिम्। सो – ‘‘पुब्बेपाहं अकतपुञ्ञताय किञ्चि न लभामि, सचे इदानि अनेसनं करिस्सं, आयतिम्पि दुल्लभसुखो भविस्सामी’’ति तीणि सुचरितानि पूरेत्वा अरहत्तं पत्तुं असक्कोन्तो सग्गे निब्बत्तति।
अपरो पुञ्ञवा होति, सो – ‘‘पुब्बेपाहं कतपुञ्ञताय एतरहि सुखितो, इदानिपि पुञ्ञं करिस्सामी’’ति अनेसनं पहाय तीणि सुचरितानि पूरेत्वा अरहत्तं पत्तुं असक्कोन्तो सग्गे निब्बत्तति।
३८३. आगतिञ्चाति – ‘‘असुकट्ठानतो नाम इमे आगता’’ति एवं आगतिञ्च। गतिञ्चाति इदानि गन्तब्बट्ठानञ्च। चुतिञ्चाति ततो चवनञ्च। उपपत्तिञ्चाति ततो चुतानं पुन उपपत्तिञ्च। किं सब्बं तपं गरहिस्सामीति – ‘‘केन कारणेन गरहिस्सामि, गरहितब्बमेव हि मयं गरहाम, पसंसितब्बं पसंसाम, न भण्डिकं करोन्तो महारजको विय धोतञ्च अधोतञ्च एकतो करोमा’’ति दस्सेति। इदानि तमत्थं पकासेन्तो – ‘‘सन्ति कस्सप एके समणब्राह्मणा’’तिआदिमाह।
३८४. यं ते एकच्चन्ति पञ्चविधं सीलं, तञ्हि लोके न कोचि ‘‘न साधू’’ति वदति। पुन यं ते एकच्चन्ति पञ्चविधं वेरं, तं न कोचि ‘‘साधू’’ति वदति। पुन यं ते एकच्चन्ति पञ्चद्वारे असंवरं, ते किर – ‘‘चक्खु नाम न निरुन्धितब्बं, चक्खुना मनापं रूपं दट्ठब्ब’’न्ति वदन्ति, एस नयो सोतादीसु। पुन यं ते एकच्चन्ति पञ्चद्वारे संवरम्।
एवं परेसं वादेन सह अत्तनो वादस्स समानासमानतं दस्सेत्वा इदानि अत्तनो वादेन सह परेसं वादस्स समानासमानतं दस्सेन्तो ‘‘यं मय’’न्तिआदिमाह। तत्रापि पञ्चसीलादिवसेनेव अत्थो वेदितब्बो।

समनुयुञ्जापनकथावण्णना

३८५. समनुयुञ्जन्तन्ति समनुयुञ्जन्तु, एत्थ च लद्धिं पुच्छन्तो समनुयुञ्जति नाम, कारणं पुच्छन्तो समनुगाहति नाम, उभयं पुच्छन्तो समनुभासति नाम। सत्थारा वा सत्थारन्ति सत्थारा वा सद्धिं सत्थारं उपसंहरित्वा – ‘‘किं ते सत्था ते धम्मे सब्बसो पहाय वत्तति, उदाहु समणो गोतमो’’ति। दुतियपदेपि एसेव नयो।
इदानि तमत्थं योजेत्वा दस्सेन्तो – ‘‘ये इमेसं भवत’’न्तिआदिमाह। तत्थ अकुसला अकुसलसङ्खाताति अकुसला चेव ‘‘अकुसला’’ति च सङ्खाता ञाता कोट्ठासं वा कत्वा ठपिताति अत्थो। एस नयो सब्बपदेसु। अपि चेत्थ सावज्जाति सदोसा। न अलमरियाति निद्दोसट्ठेन अरिया भवितुं नालं असमत्था।
३८६-३९२. यं विञ्ञू समनुयुञ्जन्ताति येन विञ्ञू अम्हे च अञ्ञे च पुच्छन्ता एवं वदेय्युं, तं ठानं विज्जति, अत्थि तं कारणन्ति अत्थो। यं वा पन भोन्तो परे गणाचरियाति परे पन भोन्तो गणाचरिया यं वा तं वा अप्पमत्तकं पहाय वत्तन्तीति अत्थो। अम्हेव तत्थ येभुय्येन पसंसेय्युन्ति इदं भगवा सत्थारा सत्थारं समनुयुञ्जनेपि आह – सङ्घेन संघं समनुयुञ्जनेपि। कस्मा? सङ्घपसंसायपि सत्थुयेव पसंसासिद्धितो। पसीदमानापि हि बुद्धसम्पत्तिया सङ्घे, सङ्घसम्पत्तिया च बुद्धे पसीदन्ति, तथा हि भगवतो सरीरसम्पत्तिं दिस्वा, धम्मदेसनं वा सुत्वा भवन्ति वत्तारो – ‘‘लाभा वत भो सावकानं ये एवरूपस्स सत्थु सन्तिकावचरा’’ति, एवं बुद्धसम्पत्तिया सङ्घे पसीदन्ति। भिक्खूनं पनाचारगोचरं अभिक्कमपटिक्कमादीनि च दिस्वा भवन्ति वत्तारो – ‘‘सन्तिकावचरानं वत भो सावकानं अयञ्च उपसमगुणो सत्थु कीव रूपो भविस्सती’’ति, एवं सङ्घसम्पत्तिया बुद्धे पसीदन्ति। इति या सत्थुपसंसा, सा सङ्घस्स। या सङ्घस्स पसंसा, सा सत्थूति सङ्घपसंसायपि सत्थुयेव पसंसासिद्धितो भगवा द्वीसुपि नयेसु – ‘‘अम्हेव तत्थ येभुय्येन पसंसेय्यु’’न्ति आह। समणो गोतमो इमे धम्मे अनवसेसं पहाय वत्तति, यं वा पन भोन्तो परे गणाचरियातिआदीसुपि पनेत्थ अयमधिप्पायो – सम्पत्तसमादानसेतुघातवसेन हि तिस्सो विरतियो। तासु सम्पत्तसमादान विरतिमत्तमेव अञ्ञेसं होति, सेतुघातविरति पन सब्बेन सब्बं नत्थि। पञ्चसु पन तदङ्गविक्खम्भनसमुच्छेदपटिपस्सद्धिनिस्सरणप्पहानेसु अट्ठसमापत्तिवसेन चेव विपस्सनामत्तवसेन च तदङ्गविक्खम्भनप्पहानमत्तमेव अञ्ञेसं होति। इतरानि तीणि पहानानि सब्बेन सब्बं नत्थि। तथा सीलसंवरो, खन्तिसंवरो, ञाणसंवरो, सतिसंवरो, वीरियसंवरोति पञ्च संवरा, तेसु पञ्चसीलमत्तमेव अधिवासनखन्तिमत्तमेव च अञ्ञेसं होति, सेसं सब्बेन सब्बं नत्थि।
पञ्च खो पनिमे उपोसथुद्देसा, तेसु पञ्चसीलमत्तमेव अञ्ञेसं होति। पातिमोक्खसंवरसीलं सब्बेन सब्बं नत्थि। इति अकुसलप्पहाने च कुसलसमादाने च, तीसु विरतीसु, पञ्चसु पहानेसु, पञ्चसु संवरेसु, पञ्चसु उद्देसेसु, – ‘‘अहमेव च मय्हञ्च सावकसङ्घो लोके पञ्ञायति, मया हि सदिसो सत्था नाम, मय्हं सावकसङ्घेन सदिसो सङ्घो नाम नत्थी’’ति भगवा सीहनादं नदति।

अरियअट्ठङ्गिकमग्गवण्णना

३९३. एवं सीहनादं नदित्वा तस्स सीहनादस्स अविपरीतभावावबोधनत्थं – ‘‘अत्थि, कस्सप, मग्गो’’तिआदिमाह। तत्थ मग्गोति लोकुत्तरमग्गो। पटिपदाति पुब्बभागपटिपदा। कालवादीतिआदीनि ब्रह्मजाले वण्णितानि। इदानि तं दुविधं मग्गञ्च पटिपदञ्च एकतो कत्वा दस्सेन्तो – ‘‘अयमेव अरियो’’तिआदिमाह। इदं पन सुत्वा अचेलो चिन्तेसि – ‘‘समणो गोतमो मय्हंयेव मग्गो च पटिपदा च अत्थि, अञ्ञेसं नत्थीति मञ्ञति, हन्दस्साहं अम्हाकम्पि मग्गं कथेमी’’ति। ततो अचेलकपटिपदं कथेसि। तेनाह – ‘‘एवं वुत्ते अचेलो कस्सपो भगवन्तं एतदवोच…पे॰… उदकोरोहनानुयोगमनुयुत्तो विहरती’’ति।

तपोपक्कमकथावण्णना

३९४. तत्थ तपोपक्कमाति तपारम्भा, तपकम्मानीति अत्थो। सामञ्ञसङ्खाताति समणकम्मसङ्खाता। ब्रह्मञ्ञसङ्खाताति ब्राह्मणकम्मसङ्खाता। अचेलकोति निच्चोलो, नग्गोति अत्थो। मुत्ताचारोति विसट्ठाचारो, उच्चारकम्मादीसु लोकियकुलपुत्ताचारेन विरहितो ठितकोव उच्चारं करोति, पस्सावं करोति, खादति, भुञ्जति च। हत्थापलेखनोति हत्थे पिण्डम्हि ठिते जिव्हाय हत्थं अपलिखति, उच्चारं वा कत्वा हत्थस्मिञ्ञेव दण्डकसञ्ञी हुत्वा हत्थेन अपलिखति। ‘‘भिक्खागहणत्थं एहि, भन्ते’’ति वुत्तो न एतीति न एहिभद्दन्तिको। ‘‘तेन हि तिट्ठ, भन्ते’’ति वुत्तोपि न तिट्ठतीति नतिट्ठभद्दन्तिको। तदुभयम्पि किर सो – ‘‘एतस्स वचनं कतं भविस्सती’’ति न करोति। अभिहटन्ति पुरेतरं गहेत्वा आहटं भिक्खं, उद्दिस्सकतन्ति ‘‘इमं तुम्हे उद्दिस्स कत’’न्ति एवं आरोचितं भिक्खम्। न निमन्तनन्ति ‘‘असुकं नाम कुलं वा वीथिं वा गामं वा पविसेय्याथा’’ति एवं निमन्तितभिक्खम्पि न सादियति, न गण्हति। न कुम्भिमुखाति कुम्भितो उद्धरित्वा दिय्यमानं भिक्खं न गण्हति। न कळोपिमुखाति कळोपीति उक्खलि वा पच्छि वा, ततोपि न गण्हति। कस्मा? कुम्भिकळोपियो मं निस्साय कटच्छुना पहारं लभन्तीति। न एळकमन्तरन्ति उम्मारं अन्तरं कत्वा दिय्यमानं न गण्हति। कस्मा? ‘‘अयं मं निस्साय अन्तरकरणं लभती’’ति। दण्डमुसलेसुपि एसेव नयो।
द्विन्नन्ति द्वीसु भुञ्जमानेसु एकस्मिं उट्ठाय देन्ते न गण्हति। कस्मा? ‘‘एकस्स कबळन्तरायो होती’’ति। न गब्भिनियातिआदीसु पन ‘‘गब्भिनिया कुच्छियं दारको किलमति। पायन्तिया दारकस्स खीरन्तरायो होति, पुरिसन्तरगताय रतिअन्तरायो होती’’ति न गण्हति। संकित्तीसूति संकित्तेत्वा कतभत्तेसु, दुब्भिक्खसमये किर अचेलकसावका अचेलकानं अत्थाय ततो ततो तण्डुलादीनि समादपेत्वा भत्तं पचन्ति। उक्कट्ठो अचेलको ततोपि न पटिग्गण्हति। न यत्थ साति यत्थ सुनखो – ‘‘पिण्डं लभिस्सामी’’ति उपट्ठितो होति, तत्थ तस्स अदत्वा आहटं न गण्हति। कस्मा? एतस्स पिण्डन्तरायो होतीति। सण्डसण्डचारिनीति समूहसमूहचारिनी, सचे हि अचेलकं दिस्वा – ‘‘इमस्स भिक्खं दस्सामा’’ति मनुस्सा भत्तगेहं पविसन्ति, तेसु च पविसन्तेसु कळोपिमुखादीसु निलीना मक्खिका उप्पतित्वा सण्डसण्डा चरन्ति, ततो आहटं भिक्खं न गण्हति। कस्मा? मं निस्साय मक्खिकानं गोचरन्तरायो जातोति।
थुसोदकन्ति सब्बसस्ससम्भारेहि कतं सोवीरकम्। एत्थ च सुरापानमेव सावज्जं, अयं पन सब्बेसुपि सावज्जसञ्ञी। एकागारिकोति यो एकस्मिंयेव गेहे भिक्खं लभित्वा निवत्तति । एकालोपिकोति यो एकेनेव आलोपेन यापेति। द्वागारिकादीसुपि एसेव नयो। एकिस्सापि दत्तियाति एकाय दत्तिया। दत्ति नाम एका खुद्दकपाति होति, यत्थ अग्गभिक्खं पक्खिपित्वा ठपेन्ति। एकाहिकन्ति एकदिवसन्तरिकम्। अद्धमासिकन्ति अद्धमासन्तरिकम्। परियायभत्तभोजनन्ति वारभत्तभोजनं, एकाहवारेन द्वीहवारेन सत्ताहवारेन अड्ढमासवारेनाति एवं दिवसवारेन आगतभत्तभोजनम्।
३९५. साकभक्खोति अल्लसाकभक्खो। सामाकभक्खोति सामाकतण्डुलभक्खो। नीवारादीसु नीवारो नाम अरञ्ञे सयंजाता वीहिजाति। दद्दुलन्ति चम्मकारेहि चम्मं लिखित्वा छड्डितकसटम्। हटं वुच्चति सिलेसोपि सेवालोपि। कणन्ति कुण्डकम्। आचामोति भत्तउक्खलिकाय लग्गो झामकओदनो, तं छड्डितट्ठानतोव गहेत्वा खादति, ‘‘ओदनकञ्जिय’’न्तिपि वदन्ति। पिञ्ञाकादयो पाकटा एव। पवत्तफलभोजीति पतितफलभोजी।
३९६. साणानीति साणवाकचोळानि। मसाणानीति मिस्सकचोळानि। छवदुस्सानीति मतसरीरतो छड्डितवत्थानि, एरकतिणादीनि वा गन्थेत्वा कतनिवासनानि। पंसुकूलानीति पथवियं छड्डितनन्तकानि। तिरीटानीति रुक्खतचवत्थानि। अजिनन्ति अजिनमिगचम्मम्। अजिनक्खिपन्ति तदेव मज्झे फालितकम्। कुसचीरन्ति कुसतिणानि गन्थेत्वा कतचीरम्। वाकचीरफलकचीरेसुपि एसेव नयो। केसकम्बलन्ति मनुस्सकेसेहि कतकम्बलम्। यं सन्धाय वुत्तं –
‘‘सेय्यथापि भिक्खवे, यानि कानिचि तन्तावुतानि वत्थानि, केसकम्बलो तेसं पटिकिट्ठो अक्खायति। केसकम्बलो, भिक्खवे, सीते सीतो, उण्हे उण्हो अप्पग्घो च दुब्बण्णो च दुग्गन्धो दुक्खसम्फस्सो’’ति।
वाळकम्बलन्ति अस्सवालेहि कतकम्बलम्। उलूकपक्खिकन्ति उलूकपक्खानि गन्थेत्वा कतनिवासनम्। उक्कुटिकप्पधानमनुयुत्तोति उक्कुटिकवीरियं अनुयुत्तो, गच्छन्तोपि उक्कुटिकोव हुत्वा उप्पतित्वा उप्पतित्वा गच्छति। कण्टकापस्सयिकोति अयकण्टके वा पकतिकण्टके वा भूमियं कोट्टेत्वा तत्थ चम्मं अत्थरित्वा ठानचङ्कमादीनि करोति। सेय्यन्ति सयन्तोपि तत्थेव सेय्यं कप्पेति। फलकसेय्यन्ति रुक्खफलके सेय्यम्। थण्डिलसेय्यन्ति थण्डिले उच्चे भूमिठाने सेय्यम्। एकपस्सयिकोति एकपस्सेनेव सयति। रजोजल्लधरोति सरीरं तेलेन मक्खित्वा रजुट्ठानट्ठाने तिट्ठति, अथस्स सरीरे रजोजल्लं लग्गति, तं धारेति। यथासन्थतिकोति लद्धं आसनं अकोपेत्वा यदेव लभति, तत्थेव निसीदनसीलो। वेकटिकोति विकटखादनसीलो। विकटन्ति गूथं वुच्चति। अपानकोति पटिक्खित्तसीतुदकपानो। सायं ततियमस्साति सायततियकम्। पातो, मज्झन्हिके, सायन्ति दिवसस्स तिक्खत्तुं पापं पवाहेस्सामीति उदकोरोहनानुयोगं अनुयुत्तो विहरतीति।

तपोपक्कमनिरत्थकतावण्णना

३९७. अथ भगवा सीलसम्पदादीहि विना तेसं तपोपक्कमानं निरत्थकतं दस्सेन्तो – ‘‘अचेलको चेपि कस्सप होती’’तिआदिमाह। तत्थ आरका वाति दूरेयेव। अवेरन्ति दोसवेरविरहितम्। अब्यापज्जन्ति दोमनस्सब्यापज्जरहितम्।
३९८. दुक्करं, भो गोतमाति इदं कस्सपो ‘‘मयं पुब्बे एत्तकमत्तं सामञ्ञञ्च ब्रह्मञ्ञञ्चाति विचराम, तुम्हे पन अञ्ञंयेव सामञ्ञञ्च ब्रह्मञ्ञञ्च वदथा’’ति दीपेन्तो आह। पकति खो एसाति पकतिकथा एसा। इमाय च, कस्सप, मत्तायाति ‘‘कस्सप यदि इमिना पमाणेन एवं परित्तकेन पटिपत्तिक्कमेन सामञ्ञं वा ब्रह्मञ्ञं वा दुक्करं सुदुक्करं नाम अभविस्स, ततो नेतं अभविस्स कल्लं वचनाय दुक्करं सामञ्ञ’’न्ति अयमेत्थ पदसम्बन्धेन सद्धिं अत्थो। एतेन नयेन सब्बत्थ पदसम्बन्धो वेदितब्बो।
३९९. दुज्जानोति इदम्पि सो ‘‘मयं पुब्बे एत्तकेन समणो वा ब्राह्मणो वा होतीति विचराम, तुम्हे पन अञ्ञथा वदथा’’ति इदं सन्धायाह। अथस्स भगवा तं पकतिवादं पटिक्खिपित्वा सभावतोव दुज्जानभावं आविकरोन्तो पुनपि – ‘‘पकति खो’’तिआदिमाह। तत्रापि वुत्तनयेनेव पदसम्बन्धं कत्वा अत्थो वेदितब्बो।

सीलसमाधिपञ्ञासम्पदावण्णना

४००-४०१. कतमा पन सा, भो गोतमाति कस्मा पुच्छति। अयं किर पण्डितो भगवतो कथेन्तस्सेव कथं उग्गहेसि, अथ अत्तनो पटिपत्तिया निरत्थकतं विदित्वा समणो गोतमो – ‘‘तस्स ‘चायं सीलसम्पदा, चित्तसम्पदा, पञ्ञासम्पदा अभाविता होति असच्छिकता, अथ खो सो आरकाव सामञ्ञा’तिआदिमाह। हन्द दानि नं ता सम्पत्तियो पुच्छामी’’ति सीलसम्पदादिविजाननत्थं पुच्छति। अथस्स भगवा बुद्धुप्पादं दस्सेत्वा तन्तिधम्मं कथेन्तो ता सम्पत्तियो दस्सेतुं – ‘‘इध कस्सपा’’तिआदिमाह। इमाय च कस्सप सीलसम्पदायाति इदं अरहत्तफलमेव सन्धाय वुत्तम्। अरहत्तफलपरियोसानञ्हि भगवतो सासनम्। तस्मा अरहत्तफलसम्पयुत्ताहि सीलचित्तपञ्ञासम्पदाहि अञ्ञा उत्तरितरा वा पणीततरा वा सीलादिसम्पदा नत्थीति आह।

सीहनादकथावण्णना

४०२. एवञ्च पन वत्वा इदानि अनुत्तरं महासीहनादं नदन्तो – ‘‘सन्ति कस्सप एके समणब्राह्मणा’’तिआदिमाह। तत्थ अरियन्ति निरुपक्किलेसं परमविसुद्धम्। परमन्ति उत्तमं, पञ्चसीलानि हिआदिं कत्वा याव पातिमोक्खसंवरसीला सीलमेव, लोकुत्तरमग्गफलसम्पयुत्तं पन परमसीलं नाम। नाहं तत्थाति तत्थ सीलेपि परमसीलेपि अहं अत्तनो समसमं मम सीलसमेन सीलेन मया समं पुग्गलं न पस्सामीति अत्थो। अहमेव तत्थ भिय्योति अहमेव तस्मिं सीले उत्तमो। कतमस्मिं? यदिदं अधिसीलन्ति यं एतं उत्तमं सीलन्ति अत्थो। इति इमं पठमं सीहनादं नदति।
तपोजिगुच्छवादाति ये तपोजिगुच्छं वदन्ति। तत्थ तपतीति तपो, किलेससन्तापकवीरियस्सेतं नामं, तदेव ते किलेसे जिगुच्छतीति जिगुच्छा। अरिया परमाति एत्थ निद्दोसत्ता अरिया, अट्ठआरम्भवत्थुवसेनपि उप्पन्ना विपस्सनावीरियसङ्खाता तपोजिगुच्छा तपोजिगुच्छाव, मग्गफलसम्पयुत्ता परमा नाम। अधिजेगुच्छन्ति इध जिगुच्छभावो जेगुच्छं, उत्तमं जेगुच्छं अधिजेगुच्छं, तस्मा यदिदं अधिजेगुच्छं, तत्थ अहमेव भिय्योति एवमेत्थ अत्थो दट्ठब्बो। पञ्ञाधिकारेपि कम्मस्सकतापञ्ञा च विपस्सनापञ्ञा च पञ्ञा नाम, मग्गफलसम्पयुत्ता परमा पञ्ञा नाम। अधिपञ्ञन्ति एत्थ लिङ्गविपल्लासो वेदितब्बो, अयं पनेत्थत्थो – यायं अधिपञ्ञा नाम अहमेव तत्थ भिय्योति विमुत्ताधिकारे तदङ्गविक्खम्भनविमुत्तियो विमुत्ति नाम, समुच्छेदपटिपस्सद्धिनिस्सरणविमुत्तियो पन परमा विमुत्तीति वेदितब्बा। इधापि च यदिदं अधिविमुत्तीति या अयं अधिविमुत्ति, अहमेव तत्थ भिय्योति अत्थो।
४०३. सुञ्ञागारेति सुञ्ञे घरे, एककोव निसीदित्वाति अधिप्पायो। परिसासु चाति अट्ठसु परिसासु। वुत्तम्पि चेतं –
‘‘चत्तारिमानि, सारिपुत्त, तथागतस्स वेसारज्जानि। येहि वेसारज्जेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदती’’ति (म॰ नि॰ १.१५०) सुत्तं वित्थारेतब्बम्।
पञ्हञ्च नं पुच्छन्तीति पण्डिता देवमनुस्सा नं पञ्हं अभिसङ्खरित्वा पुच्छन्ति। ब्याकरोतीति तङ्खणञ्ञेव विस्सज्जेसि। चित्तं आराधेतीति पञ्हाविस्सज्जनेन महाजनस्स चित्तं परितोसेतियेव। नो च खो सोतब्बं मञ्ञन्तीति चित्तं आराधेत्वा कथेन्तस्सपिस्स वचनं परे सोतब्बं न मञ्ञन्तीति, एवञ्च वदेय्युन्ति अत्थो। सोतब्बञ्चस्स मञ्ञन्तीति देवापि मनुस्सापि महन्तेनेव उस्साहेन सोतब्बं मञ्ञन्ति। पसीदन्तीति सुपसन्ना कल्लचित्ता मुदुचित्ता होन्ति। पसन्नाकारं करोन्तीति न मुद्धप्पसन्नाव होन्ति, पणीतानि चीवरादीनि वेळुवनविहारादयो च महाविहारे परिच्चजन्ता पसन्नाकारं करोन्ति। तथत्तायाति यं सो धम्मं देसेति तथा भावाय, धम्मानुधम्मपटिपत्तिपूरणत्थाय पटिपज्जन्तीति अत्थो। तथत्ताय च पटिपज्जन्तीति तथभावाय पटिपज्जन्ति, तस्स हि भगवतो धम्मं सुत्वा केचि सरणेसु केचि पञ्चसु सीलेसु पतिट्ठहन्ति, अपरे निक्खमित्वा पब्बजन्ति। पटिपन्ना च आराधेन्तीति तञ्च पन पटिपदं पटिपन्ना पूरेतुं सक्कोन्ति, सब्बाकारेन पन पूरेन्ति, पटिपत्तिपूरणेन तस्स भोतो गोतमस्स चित्तं आराधेन्तीति वत्तब्बा।
इमस्मिं पनोकासे ठत्वा सीहनादा समोधानेतब्बा। एकच्चं तपस्सिं निरये निब्बत्तं पस्सामीति हि भगवतो एको सीहनादो। अपरं सग्गे निब्बत्तं पस्सामीति एको। अकुसलधम्मप्पहाने अहमेव सेट्ठोति एको। कुसलधम्मसमादानेपि अहमेव सेट्ठोति एको। अकुसलधम्मप्पहाने मय्हमेव सावकसङ्घो सेट्ठोति एको। कुसलधम्मसमादानेपि मय्हंयेव सावकसङ्घो सेट्ठोति एको। सीलेन मय्हं सदिसो नत्थीति एको। वीरियेन मय्हं सदिसो नत्थीति एको। पञ्ञाय…पे॰… विमुत्तिया…पे॰… सीहनादं नदन्तो परिसमज्झे निसीदित्वा नदामीति एको। विसारदो हुत्वा नदामीति एको। पञ्हं मं पुच्छन्तीति एको। पञ्हं पुट्ठो विस्सज्जेमीति एको। विस्सज्जनेन परस्स चित्तं आराधेमीति एको। सुत्वा सोतब्बं मञ्ञन्तीति एको। सुत्वा मे पसीदन्तीति एको। पसन्नाकारं करोन्तीति एको। यं पटिपत्तिं देसेमि, तथत्ताय पटिपज्जन्तीति एको। पटिपन्ना च मं आराधेन्तीति एको। इति पुरिमानं दसन्नं एकेकस्स – ‘‘परिसासु च नदती’’ति आदयो दस दस परिवारा। एवं ते दस पुरिमानं दसन्नं परिवारवसेन सतं पुरिमा च दसाति दसाधिकं सीहनादसतं होति। इतो अञ्ञस्मिं पन सुत्ते एत्तका सीहनादा दुल्लभा, तेनिदं सुत्तं महासीहनादन्ति वुच्चति। इति भगवा ‘‘सीहनादं खो समणो गोतमो नदति, तञ्च खो सुञ्ञागारे नदती’’ति एवं वादानु वादं पटिसेधेत्वा इदानि परिसति नदितपुब्बं सीहनादं दस्सेन्तो ‘‘एकमिदाह’’न्तिआदिमाह।

तित्थियपरिवासकथावण्णना

४०४. तत्थ तत्र मं अञ्ञतरो तपब्रह्मचारीति तत्र राजगहे गिज्झकूटे पब्बते विहरन्तं मं अञ्ञतरो तपब्रह्मचारी निग्रोधो नाम परिब्बाजको । अधिजेगुच्छेति वीरियेन पापजिगुच्छनाधिकारे पञ्हं पुच्छि। इदं यं तं भगवा गिज्झकूटे महाविहारे निसिन्नो उदुम्बरिकाय देविया उय्याने निसिन्नस्स निग्रोधस्स च परिब्बाजकस्स सन्धानस्स च उपासकस्स दिब्बाय सोतधातुया कथासल्लापं सुत्वा आकासेनागन्त्वा तेसं सन्तिके पञ्ञत्ते आसने निसीदित्वा निग्रोधेन अधिजेगुच्छे पुट्ठपञ्हं विस्सज्जेसि, तं सन्धाय वुत्तम्। परं विय मत्तायाति परमाय मत्ताय, अतिमहन्तेनेव पमाणेनाति अत्थो। को हि, भन्तेति ठपेत्वा अन्धबालं दिट्ठिगतिकं अञ्ञो पण्डितजातिको ‘‘को नाम भगवतो धम्मं सुत्वा न अत्तमनो अस्सा’’ति वदति। लभेय्याहन्ति इदं सो – ‘‘चिरं वत मे अनिय्यानिकपक्खे योजेत्वा अत्ता किलमितो, ‘सुक्खनदीतीरे न्हायिस्सामी’ति सम्परिवत्तेन्तेन विय थुसे कोट्टेन्तेन विय न कोचि अत्थो निप्फादितो। हन्दाहं अत्तानं योगे योजेस्सामी’’ति चिन्तेत्वा आह। अथ भगवा यो अनेन खन्धके तित्थियपरिवासो पञ्ञत्तो, यो अञ्ञतित्थियपुब्बो सामणेरभूमियं ठितो – ‘‘अहं भन्ते, इत्थन्नामो अञ्ञतित्थियपुब्बो इमस्मिं धम्मविनये आकङ्खामि उपसम्पदं, स्वाहं, भन्ते, संघं चत्तारो मासे परिवासं याचामी’’तिआदिना (महाव॰ ८६) नयेन समादियित्वा परिवसति, तं सन्धाय – ‘‘यो खो, कस्सप, अञ्ञतित्थियपुब्बो’’तिआदिमाह।
४०५. तत्थ पब्बज्जन्ति वचनसिलिट्ठतावसेनेव वुत्तं, अपरिवसित्वायेव हि पब्बज्जं लभति। उपसम्पदत्थिकेन पन नातिकालेन गामप्पवेसनादीनि अट्ठ वत्तानि पूरेन्तेन परिवसितब्बम्। आरद्धचित्ताति अट्ठवत्तपूरणेन तुट्ठचित्ता, अयमेत्थ सङ्खेपत्थो। वित्थारतो पनेस तित्थियपरिवासो समन्तपासादिकाय विनयट्ठकथायं पब्बज्जखन्धकवण्णनाय वुत्तनयेन वेदितब्बो। अपि च मेत्थाति अपि च मे एत्थ। पुग्गलवेमत्तता विदिताति पुग्गलनानत्तं विदितम्। ‘‘अयं पुग्गलो परिवासारहो, अयं न परिवासारहो’’ति इदं मय्हं पाकटन्ति दस्सेति। ततो कस्सपो चिन्तेसि – ‘‘अहो अच्छरियं बुद्धसासनं, यत्थ एवं घंसित्वा कोट्टेत्वा युत्तमेव गण्हन्ति, अयुत्तं छड्डेन्ती’’ति, ततो सुट्ठुतरं पब्बज्जाय सञ्जातुस्साहो – ‘‘सचे भन्ते’’तिआदिमाह।
अथ खो भगवा तस्स तिब्बच्छन्दतं विदित्वा – ‘‘न कस्सपो परिवासं अरहती’’ति अञ्ञतरं भिक्खुं आमन्तेसि – ‘‘गच्छ भिक्खु कस्सपं न्हापेत्वा पब्बाजेत्वा आनेही’’ति। सो तथा कत्वा तं पब्बाजेत्वा भगवतो सन्तिकं आगमासि। भगवा तं गणमज्झे निसीदापेत्वा उपसम्पादेसि। तेन वुत्तं – ‘‘अलत्थ खो अचेलो कस्सपो भगवतो सन्तिके पब्बज्जं, अलत्थ उपसम्पद’’न्ति। अचिरूपसम्पन्नोति उपसम्पन्नो हुत्वा नचिरमेव। वूपकट्ठोति वत्थुकामकिलेसकामेहि कायेन चेव चित्तेन च वूपकट्ठो। अप्पमत्तोति कम्मट्ठाने सतिं अविजहन्तो। आतापीति कायिकचेतसिकसङ्खातेन वीरियातापेन आतापी। पहितत्तोति काये च जीविते च अनपेक्खताय पेसितचित्तो विस्सट्ठअत्तभावो। यस्सत्थायाति यस्स अत्थाय। कुलपुत्ताति आचारकुलपुत्ता। सम्मदेवाति हेतुनाव कारणेनेव। तदनुत्तरन्ति तं अनुत्तरम्। ब्रह्मचरियपरियोसानन्ति मग्गब्रह्मचरियस्स परियोसानभूतं अरहत्तफलम्। तस्स हि अत्थाय कुलपुत्ता पब्बजन्ति। दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे। सयं अभिञ्ञा सच्छिकत्वाति अत्तनायेव पञ्ञाय पच्चक्खं कत्वा, अपरप्पच्चयं कत्वाति अत्थो। उपसम्पज्ज विहासीति पापुणित्वा सम्पादेत्वा विहासि, एवं विहरन्तो च खीणा जाति…पे॰… अब्भञ्ञासीति।
एवमस्स पच्चवेक्खणभूमिं दस्सेत्वा अरहत्तनिकूटेन देसनं निट्ठापेतुं ‘‘अञ्ञतरो खो पनायस्मा कस्सपो अरहतं अहोसी’’ति वुत्तम्। तत्थ अञ्ञतरोति एको। अरहतन्ति अरहन्तानं, भगवतो सावकानं अरहन्तानं अब्भन्तरो अहोसीति अयमेत्थ अधिप्पायो। यं यं पन अन्तरन्तरा न वुत्तं, तं तं तत्थ तत्थ वुत्तत्ता पाकटमेवाति।
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायम्
महासीहनादसुत्तवण्णना निट्ठिता।