५. कूटदन्तसुत्तवण्णना
३२३. एवं मे सुतं…पे॰… मगधेसूति कूटदन्तसुत्तम्। तत्रायं अपुब्बपदवण्णना। मगधेसूति मगधा नाम जानपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रूळ्हीसद्देन मगधाति वुच्चति, तस्मिं मगधेसु जनपदे। इतो परं पुरिमसुत्तद्वये वुत्तनयमेव। अम्बलट्ठिका ब्रह्मजाले वुत्तसदिसाव। कूटदन्तोति तस्स ब्राह्मणस्स नामम्। उपक्खटोति सज्जितो। वच्छतरसतानीति वच्छसतानि। उरब्भाति तरुणमेण्डका वुच्चन्ति। एते ताव पाळियं आगतायेव। पाळियं पन अनागतानम्पि अनेकेसं मिगपक्खीनं सत्तसत्तसतानि सम्पिण्डितानेवाति वेदितब्बानि। सब्बसत्तसतिकयागं किरेस यजितुकामो होति। थूणूपनीतानीति बन्धित्वा ठपनत्थाय यूपसङ्खातं थूणं उपनीतानि।
३२८. तिविधन्ति एत्थ विधा वुच्चति ठपना, तिट्ठपनन्ति अत्थो। सोळसपरिक्खारन्ति सोळसपरिवारम्।
३३०-३३६. पटिवसन्तीति यञ्ञानुभवनत्थाय पटिवसन्ति। भूतपुब्बन्ति इदं भगवा पथवीगतं निधिं उद्धरित्वा पुरतो रासिं करोन्तो विय भवपटिच्छन्नं पुब्बचरितं दस्सेन्तो आह। महाविजितोति सो किर सागरपरियन्तं महन्तं पथवीमण्डलं विजिनि, इति महन्तं विजितमस्साति महाविजितो त्वेव सङ्ख्यं अगमासि। अड्ढोतिआदीसु यो कोचि अत्तनो सन्तकेन विभवेन अड्ढो होति, अयं पन न केवलं अड्ढोयेव, महद्धनो महता अपरिमाणसङ्ख्येन धनेन समन्नागतो। पञ्चकामगुणवसेन महन्ता उळारा भोगा अस्साति महाभोगो। पिण्डपिण्डवसेन चेव सुवण्णमासकरजतमासकादिवसेन च जातरूपरजतस्स पहूतताय पहूतजातरूपरजतो, अनेककोटिसङ्ख्येन जातरूपरजतेन समन्नागतोति अत्थो। वित्तीति तुट्ठि, वित्तिया उपकरणं वित्तूपकरणं तुट्ठिकारणन्ति अत्थो। पहूतं नानाविधालङ्कारसुवण्णरजतभाजनादिभेदं वित्तूपकरणमस्साति पहूतवित्तूपकरणो। सत्तरतनसङ्खातस्स निदहित्वा ठपितधनस्स सब्बपुब्बण्णापरण्णसङ्गहितस्स धञ्ञस्स च पहूतताय पहूतधनधञ्ञो । अथवा इदमस्स देवसिकं परिब्बयदानग्गहणादिवसेन परिवत्तनधनधञ्ञवसेन वुत्तम्।
परिपुण्णकोसकोट्ठागारोति कोसो वुच्चति भण्डागारं, निदहित्वा ठपितेन धनेन परिपुण्णकोसो, धञ्ञेन परिपुण्णकोट्ठागारो चाति अत्थो। अथवा चतुब्बिधो कोसो – हत्थी, अस्सा, रथा, पत्तीति। कोट्ठागारं तिविधं – धनकोट्ठागारं, वत्थकोट्ठागारं, धञ्ञकोट्ठागारन्ति, तं सब्बम्पि परिपुण्णमस्साति परिपुण्णकोसकोट्ठागारो। उदपादीति उप्पज्जि। अयं किर राजा एकदिवसं रतनावलोकनचारिकं नाम निक्खन्तो। सो भण्डागारिकं पुच्छि – ‘‘तात, इदं एवं बहुधनं केन सङ्घरित’’न्ति? तुम्हाकं पितुपितामहादीहि याव सत्तमा कुलपरिवट्टाति। इदं पन धनं सङ्घरित्वा ते कुहिं गताति? सब्बेव ते, देव, मरणवसं पत्ताति। अत्तनो धनं अगहेत्वाव गता, ताताति? देव, किं वदेथ, धनं नामेतं पहाय गमनीयमेव, नो आदाय गमनीयन्ति। अथ राजा निवत्तित्वा सिरीगब्भे निसिन्नो – ‘अधिगता खो मे’तिआदीनि चिन्तेसि। तेन वुत्तं – ‘‘एवं चेतसो परिवितक्को उदपादी’’ति।
३३७. ब्राह्मणं आमन्तेत्वाति कस्मा आमन्तेसि? अयं किरेवं चिन्तेसि – ‘‘दानं देन्तेन नाम एकेन पण्डितेन सद्धिं मन्तेत्वा दातुं वट्टति, अनामन्तेत्वा कतकम्मञ्हि पच्छानुतापं करोती’’ति। तस्मा आमन्तेसि। अथ ब्राह्मणो चिन्तेसि – ‘‘अयं राजा महादानं दातुकामो, जनपदे चस्स बहू चोरा, ते अवूपसमेत्वा दानं देन्तस्स खीरदधितण्डुलादिके दानसम्भारे आहरन्तानं निप्पुरिसानि गेहानि चोरा विलुम्पिस्सन्ति जनपदो चोरभयेनेव कोलाहलो भविस्सति, ततो रञ्ञो दानं न चिरं पवत्तिस्सति, चित्तम्पिस्स एकग्गं न भविस्सति, हन्द, नं एतमत्थं सञ्ञापेमी’’ति ततो तमत्थं सञ्ञापेन्तो ‘‘भोतो, खो रञ्ञो’’तिआदिमाह।
३३८. तत्थ सकण्टकोति चोरकण्टकेहि सकण्टको। पन्थदुहनाति पन्थदुहा, पन्थघातकाति अत्थो। अकिच्चकारी अस्साति अकत्तब्बकारी अधम्मकारी भवेय्य। दस्सुखीलन्ति चोरखीलम्। वधेन वाति मारणेन वा कोट्टनेन वा। बन्धनेनाति अद्दुबन्धनादिना। जानियाति हानिया; ‘‘सतं गण्हथ, सहस्सं गण्हथा’’ति एवं पवत्तितदण्डेनाति अत्थो। गरहायाति पञ्चसिखमुण्डकरणं, गोमयसिञ्चनं, गीवाय कुदण्डकबन्धनन्ति एवमादीनि कत्वा गरहपापनेन। पब्बाजनायाति रट्ठतो नीहरणेन। समूहनिस्सामीति सम्मा हेतुना नयेन कारणेन ऊहनिस्सामि। हतावसेसकाति मतावसेसका। उस्सहन्तीति उस्साहं करोन्ति। अनुप्पदेतूति दिन्ने अप्पहोन्ते पुन अञ्ञम्पि बीजञ्च भत्तञ्च कसिउपकरणभण्डञ्च सब्बं देतूति अत्थो। पाभतं अनुप्पदेतूति सक्खिं अकत्वा पण्णे अनारोपेत्वा मूलच्छेज्जवसेन भण्डमूलं देतूति अत्थो। भण्डमूलस्स हि पाभतन्ति नामम्। यथाह –
‘‘अप्पकेनपि मेधावी, पाभतेन विचक्खणो।
समुट्ठापेति अत्तानं, अणुं अग्गिंव सन्धम’’न्ति॥ (जा॰ १.१.४)।
भत्तवेतनन्ति देवसिकं भत्तञ्चेव मासिकादिपरिब्बयञ्च तस्स तस्स कुसलकम्मसूरभावानुरूपेन ठानन्तरगामनिगमादिदानेन सद्धिं देतूति अत्थो। सकम्मपसुताति कसिवाणिज्जादीसु सकेसु कम्मेसु उय्युत्ता ब्यावटा। रासिकोति धनधञ्ञानं रासिको। खेमट्ठिताति खेमेन ठिता अभया। अकण्टकाति चोरकण्टकरहिता। मुदा मोदमानाति मोदा मोदमाना। अयमेव वा पाठो, अञ्ञमञ्ञं पमुदितचित्ताति अधिप्पायो। अपारुतघराति चोरानं अभावेन द्वारानि असंवरित्वा विवटद्वाराति अत्थो। एतदवोचाति जनपदस्स सब्बाकारेन इद्धफीतभावं ञत्वा एतं अवोच।
चतुपरिक्खारवण्णना
३३९. तेन हि भवं राजाति ब्राह्मणो किर चिन्तेसि – ‘‘अयं राजा महादानं दातुं अतिविय उस्साहजातो। सचे पन अत्तनो अनुयन्ता खत्तियादयो अनामन्तेत्वा दस्सति। नास्स ते अत्तमना भविस्सन्ति; यथा दानं ते अत्तमना होन्ति, तथा करिस्सामी’’ति। तस्मा ‘‘तेन हि भव’’न्तिआदिमाह। तत्थ नेगमाति निगमवासिनो। जानपदाति जनपदवासिनो । आमन्तयतन्ति आमन्तेतु जानापेतु। यं मम अस्साति यं तुम्हाकं अनुजाननं मम भवेय्य। अमच्चाति पियसहायका। पारिसज्जाति सेसा आणत्तिकारका। यजतं भवं राजाति यजतु भवं, ते किर – अयं राजा ‘‘अहं इस्सरो’’ति पसय्ह दानं अदत्वा अम्हे आमन्तेसि, अहोनेन सुट्ठु कत’’न्ति अत्तमना एवमाहंसु। अनामन्तिते पनस्स यञ्ञट्ठानं दस्सनायपि न गच्छेय्युम्। यञ्ञकालो महाराजाति देय्यधम्मस्मिञ्हि असति महल्लककाले च एवरूपं दानं दातुं न सक्का, त्वं पन महाधनो चेव तरुणो च, एतेन ते यञ्ञकालोति दस्सेन्ता वदन्ति। अनुमतिपक्खाति अनुमतिया पक्खा, अनुमतिदायकाति अत्थो। परिक्खारा भवन्तीति परिवारा भवन्ति। ‘‘रथो सीलपरिक्खारो, झानक्खो चक्कवीरियो’’ति (सं॰ नि॰ ५.४) एत्थ पन अलङ्कारो परिक्खारोति वुत्तो।
अट्ठपरिक्खारवण्णना
३४०. अट्ठहङ्गेहीति उभतो सुजातादीहि अट्ठहि अङ्गेहि। यससाति आणाठपनसमत्थताय। सद्धोति दानस्स फलं अत्थीति सद्दहति। दायकोति दानसूरो। न सद्धामत्तकेनेव तिट्ठति, परिच्चजितुम्पि सक्कोतीति अत्थो। दानपतीति यं दानं देति, तस्स पति हुत्वा देति, न दासो, न सहायो। यो हि अत्तना मधुरं भुञ्जति, परेसं अमधुरं देति, सो दानसङ्खातस्स देय्यधम्मस्स दासो हुत्वा देति। यो यं अत्तना भुञ्जति, तदेव देति, सो सहायो हुत्वा देति। यो पन अत्तना येन केनचि यापेति, परेसं मधुरं देति, सो पति जेट्ठको सामी हुत्वा देति, अयं तादिसोति अत्थो। समणब्राह्मणकपणद्धिकवणिब्बकयाचकानन्ति एत्थ समितपापा समणा, बाहितपापा ब्राह्मणा। कपणाति दुग्गता दलिद्दमनुस्सा। अद्धिकाति पथाविनो। वणिब्बकाति ये – ‘‘इट्ठं दिन्नं, कन्तं, मनापं, कालेन अनवज्जं दिन्नं, ददं चित्तं पसादेय्य, गच्छतु भवं ब्रह्मलोक’’न्तिआदिना नयेन दानस्स वण्णं थोमयमाना विचरन्ति। याचकाति ये – ‘‘पसतमत्तं देथ, सरावमत्तं देथा’’तिआदीनि वत्वा याचमाना विचरन्ति। ओपानभूतोति उदपानभूतो। सब्बेसं साधारणपरिभोगो, चतुमहापथे खतपोक्खरणी विय हुत्वाति अत्थो। सुतजातस्साति एत्थ सुतमेव सुतजातम्। अतीतानागतपच्चुप्पन्ने अत्थे चिन्तेतुन्ति एत्थ – ‘‘अतीते पुञ्ञस्स कतत्तायेव मे अयं सम्पत्ती’’ति, एवं चिन्तेन्तो अतीतमत्थं चिन्तेतुं पटिबलो नाम होति। ‘‘इदानि पुञ्ञं कत्वाव अनागते सक्का सम्पत्तिं पापुणितु’’न्ति चिन्तेन्तो अनागतमत्थं चिन्तेतुं पटिबलो नाम होति। ‘‘इदं पुञ्ञकम्मं नाम सप्पुरिसानं आचिण्णं, मय्हञ्च भोगापि संविज्जन्ति, दायकचित्तम्पि अत्थि; हन्दाहं पुञ्ञानि करोमी’’ति चिन्तेन्तो पच्चुप्पन्नमत्थं चिन्तेतुं पटिबलो नाम होतीति वेदितब्बो। इति इमानीति एवं यथा वुत्तानि एतानि। एतेहि किर अट्ठहङ्गेहि समन्नागतस्स दानं सब्बदिसाहि महाजनो उपसङ्कमति। ‘‘अयं दुज्जातो कित्तकं कालं दस्सति, इदानि विप्पटिसारी हुत्वा उपच्छिन्दिस्सती’’ति एवमादीनि चिन्तेत्वा न कोचि उपसङ्कमितब्बं मञ्ञति। तस्मा एतानि अट्ठङ्गानि परिक्खारा भवन्तीति वुत्तानि।
चतुपरिक्खारादिवण्णना
३४१. सुजं पग्गण्हन्तानन्ति महायागपटिग्गण्हनट्ठाने दानकटच्छुं पग्गण्हन्तानम्। इमेहि चतूहीति एतेहि सुजातादीहि। एतेसु हि असति – ‘‘एवं दुज्जातस्स संविधानेन पवत्तदानं कित्तकं कालं पवत्तिस्सती’’तिआदीनि वत्वा उपसङ्कमितारो न होन्ति। गरहितब्बाभावतो पन उपसङ्कमन्तियेव। तस्मा इमानिपि परिक्खारा भवन्तीति वुत्तानि।
३४२. तिस्सो विधा देसेसीति तीणि ठपनानि देसेसि। सो किर चिन्तेसि – ‘‘दानं ददमाना नाम तिण्णं ठानानं अञ्ञतरस्मिं चलन्ति हन्दाहं इमं राजानं तेसु ठानेसु पठमतरञ्ञेव निच्चलं करोमी’’ति। तेनस्स तिस्सो विधा देसेसीति। सो भोतो रञ्ञोति इदं करणत्थे सामिवचनम्। भोता रञ्ञाति वा पाठो। विप्पटिसारो न करणीयोति ‘‘भोगानं विगमहेतुको पच्छानुतापो न कत्तब्बो, पुब्बचेतना पन अचला पतिट्ठपेतब्बा, एवञ्हि दानं महप्फलं होती’’ति दस्सेति। इतरेसुपि द्वीसु ठानेसु एसेव नयो। मुञ्चचेतनापि हि पच्छासमनुस्सरणचेतना च निच्चलाव कातब्बा। तथा अकरोन्तस्स दानं न महप्फलं होति, नापि उळारेसु भोगेसु चित्तं नमति, महारोरुवं उपपन्नस्स सेट्ठिगहपतिनो विय।
३४३. दसहाकारेहीति दसहि कारणेहि। तस्स किर एवं अहोसि – सचायं राजा दुस्सीले दिस्वा – ‘‘नस्सति वत मे दानं, यस्स मे एवरूपा दुस्सीला भुञ्जन्ती’’ति सीलवन्तेसुपि विप्पटिसारं उप्पादेस्सति, दानं न महप्फलं भविस्सति। विप्पटिसारो च नाम दायकानं पटिग्गाहकतोव उप्पज्जति , हन्दस्स पठममेव तं विप्पटिसारं विनोदेमीति। तस्मा दसहाकारेहि उपच्छिज्जितुं युत्तं पटिग्गाहकेसुपि विप्पटिसारं विनोदेसीति। तेसञ्ञेव तेनाति तेसञ्ञेव तेन पापेन अनिट्ठो विपाको भविस्सति, न अञ्ञेसन्ति दस्सेति। यजतं भवन्ति देतु भवम्। सज्जतन्ति विस्सज्जतु। अन्तरन्ति अब्भन्तरम्।
३४४. सोळसहि आकारेहि चित्तं सन्दस्सेसीति इध ब्राह्मणो रञ्ञो महादानानुमोदनं नाम आरद्धो। तत्थ सन्दस्सेसीति – ‘इदं दानं दाता एवरूपं सम्पत्तिं लभती’ति दस्सेत्वा दस्सेत्वा कथेसि। समादपेसीति तदत्थं समादपेत्वा कथेसि। समुत्तेजेसीति विप्पटिसारविनोदनेनस्स चित्तं वोदापेसि। सम्पहंसेसीति ‘सुन्दरं ते कतं, महाराज, दानं ददमानेना’ति थुतिं कत्वा कथेसि। वत्ता धम्मतो नत्थीति धम्मेन समेन कारणेन वत्ता नत्थि।
३४५. न रुक्खा छिज्जिंसु यूपत्थाय न दब्भा लूयिंसु बरिहिसत्थायाति ये यूपनामके महाथम्भे उस्सापेत्वा – ‘‘असुकराजा असुकामच्चो असुकब्राह्मणो एवरूपं नाम महायागं यजती’’ति नामं लिखित्वा ठपेन्ति। यानि च दब्भतिणानि लायित्वा वनमालासङ्खेपेन यञ्ञसालं परिक्खिपन्ति, भूमियं वा पत्थरन्ति, तेपि न रुक्खा छिज्जिंसु, न दब्भा लूयिंसु। किं पन गावो वा अजादयो वा हञ्ञिस्सन्तीति दस्सेति। दासाति अन्तोगेहदासादयो। पेस्साति ये पुब्बमेव धनं गहेत्वा कम्मं करोन्ति। कम्मकराति ये भत्तवेतनं गहेत्वा करोन्ति। दण्डतज्जिता नाम दण्डयट्ठिमुग्गरादीनि गहेत्वा – ‘‘कम्मं करोथ करोथा’’ति एवं तज्जिता। भयतज्जिता नाम – सचे कम्मं करोसि, कुसलम्। नो चे करोसि, छिन्दिस्साम वा बन्धिस्साम वा मारेस्साम वाति एवं भयेन तज्जिता। एते पन न दण्डतज्जिता, न भयतज्जिता, न अस्सुमुखा रोदमाना परिकम्मानि अकंसु। अथ खो पियसमुदाचारेनेव समुदाचरियमाना अकंसु। न हि तत्थ दासं वा दासाति, पेस्सं वा पेस्साति, कम्मकरं वा कम्मकराति आलपन्ति। यथानामवसेनेव पन पियसमुदाचारेन आलपित्वा इत्थिपुरिसबलवन्तदुब्बलानं अनुरूपमेव कम्मं दस्सेत्वा – ‘‘इदञ्चिदञ्च करोथा’’ति वदन्ति। तेपि अत्तनो रुचिवसेनेव करोन्ति। तेन वुत्तं – ‘‘ये इच्छिंसु, ते अकंसु; ये न इच्छिंसु, न ते अकंसु। यं इच्छिंसु, तं अकंसु; यं न इच्छिंसु, न तं अकंसू’’ति। सप्पितेलनवनीतदधिमधुफाणितेन चेव सो यञ्ञो निट्ठानमगमासीति राजा किर बहिनगरस्स चतूसु द्वारेसु अन्तोनगरस्स च मज्झेति पञ्चसु ठानेसु महादानसालायो कारापेत्वा एकेकिस्साय सालाय सतसहस्सं सतसहस्सं कत्वा दिवसे दिवसे पञ्चसतसहस्सानि विस्सज्जेत्वा सूरियुग्गमनतो पट्ठाय तस्स तस्स कालस्स अनुरूपेहि सहत्थेन सुवण्णकटच्छुं गहेत्वा पणीतेहि सप्पितेलादिसम्मिस्सेहेव यागुखज्जकभत्तब्यञ्जनपानकादीहि महाजनं सन्तप्पेसि। भाजनानि पूरेत्वा गण्हितुकामानं तथेव दापेसि। सायण्हसमये पन वत्थगन्धमालादीहि सम्पूजेसि। सप्पिआदीनं पन महाचाटियो पूरापेत्वा – ‘‘यो यं परिभुञ्जितुकामो, सो तं परिभुञ्जतू’’ति अनेकसतेसु ठानेसु ठपापेसि। तं सन्धाय वुत्तं – ‘‘सप्पितेलनवनीतदधिमधुफाणितेन चेव सो यञ्ञो निट्ठानमगमासी’’ति।
३४६. पहूतं सापतेय्यं आदायाति बहुं धनं गहेत्वा। ते किर चिन्तेसुं – ‘‘अयं राजा सप्पितेलादीनि जनपदतो अनाहरापेत्वा अत्तनो सन्तकमेव नीहरित्वा महादानं देति। अम्हेहि पन ‘राजा न किञ्चि आहरापेती’ति न युत्तं तुण्ही भवितुम्। न हि रञ्ञो घरे धनं अक्खयधम्ममेव, अम्हेसु च अदेन्तेसु को अञ्ञो रञ्ञो दस्सति, हन्दस्स धनं उपसंहरामा’’ति ते गामभागेन च निगमभागेन च नगरभागेन च सापतेय्यं संहरित्वा सकटानि पूरेत्वा रञ्ञो उपहरिंसु। तं सन्धाय – ‘‘पहूतं सापतेय्य’’न्तिआदिमाह।
३४७. पुरत्थिमेन यञ्ञवाटस्साति पुरत्थिमतो नगरद्वारे दानसालाय पुरत्थिमभागे। यथा पुरत्थिमदिसतो आगच्छन्ता खत्तियानं दानसालाय यागुं पिवित्वा रञ्ञो दानसालाय भुञ्जित्वा नगरं पविसन्ति। एवरूपे ठाने पट्ठपेसुम्। दक्खिणेन यञ्ञवाटस्साति दक्खिणतो नगरद्वारे दानसालाय वुत्तनयेनेव दक्खिणभागे पट्ठपेसुम्। पच्छिमुत्तरेसुपि एसेव नयो।
३४८. अहो यञ्ञो, अहो यञ्ञसम्पदाति ब्राह्मणा सप्पिआदीहि निट्ठानगमनं सुत्वा – ‘‘यं लोके मधुरं, तदेव समणो गोतमो कथेति, हन्दस्स यञ्ञं पसंसामा’’ति तुट्ठचित्ता पसंसमाना एवमाहंसु। तुण्हीभूतोव निसिन्नो होतीति उपरि वत्तब्बमत्थं चिन्तयमानो निस्सद्दोव निसिन्नो होति। अभिजानाति पन भवं गोतमोति इदं ब्राह्मणो परिहारेन पुच्छन्तो आह। इतरथा हि – ‘‘किं पन त्वं, भो गोतम, तदा राजा अहोसि, उदाहु पुरोहितो ब्राह्मणो’’ति एवं उजुकमेव पुच्छयमानो अगारवो विय होति।
निच्चदानअनुकुलयञ्ञवण्णना
३४९. अत्थि पन, भो गोतमाति – इदं ब्राह्मणो ‘‘सकलजम्बुदीपवासीनं उट्ठाय समुट्ठाय दानं नाम दातुं गरुकं सकलजनपदो च अत्तनो कम्मानि अकरोन्तो नस्सिस्सति, अत्थि नु खो अम्हाकम्पि इमम्हा यञ्ञा अञ्ञो यञ्ञो अप्पसमारम्भतरो चेव महप्फलतरो चा’’ति एतमत्थं पुच्छन्तो आह। निच्चदानानीति धुवदानानि निच्चभत्तानि। अनुकुलयञ्ञानीति – ‘‘अम्हाकं पितुपितामहादीहि पवत्तितानी’’ति कत्वा पच्छा दुग्गतपुरिसेहिपि वंसपरम्पराय पवत्तेतब्बानि यागानि, एवरूपानि किर सीलवन्ते उद्दिस्स निबद्धदानानि तस्मिं कुले दलिद्दापि न उपच्छिन्दन्ति।
तत्रिदं वत्थु – अनाथपिण्डिकस्स किर घरे पञ्च निच्चभत्तसतानि दीयिंसु। दन्तमयसलाकानि पञ्चसतानि अहेसुम्। अथ तं कुलं अनुक्कमेन दालिद्दियेन अभिभूतं, एका तस्मिं कुले दारिका एकसलाकतो उद्धं दातुं नासक्खि। सापि पच्छा सेतवाहनरज्जं गन्त्वा खलं सोधेत्वा लद्धधञ्ञेन तं सलाकं अदासि। एको थेरो रञ्ञो आरोचेसि। राजा तं आनेत्वा अग्गमहेसिट्ठाने ठपेसि। सा ततो पट्ठाय पुन पञ्चपि सलाकभत्तसतानि पवत्तेसि।
दण्डप्पहाराति – ‘‘पटिपाटिया तिट्ठथ तिट्ठथा’’ति उजुं गन्त्वा गण्हथ गण्हथाति च आदीनि वत्वा दीयमाना दण्डप्पहारापि गलग्गाहापि दिस्सन्ति। अयं खो, ब्राह्मण, हेतु…पे॰… महानिसंसतरञ्चाति। एत्थ यस्मा महायञ्ञे विय इमस्मिं सलाकभत्ते न बहूहि वेय्यावच्चकरेहि वा उपकरणेहि वा अत्थो अत्थि, तस्मा एतं अप्पट्ठतरम्। यस्मा चेत्थ न बहूनं कम्मच्छेदवसेन पीळासङ्खातो समारम्भो अत्थि, तस्मा अप्पसमारम्भतरम्। यस्मा चेतं सङ्घस्स यिट्ठं परिच्चत्तं, तस्मा यञ्ञन्ति वुत्तं, यस्मा पन छळङ्गसमन्नागताय दक्खिणाय महासमुद्दे उदकस्सेव न सुकरं पुञ्ञाभिसन्दस्स पमाणं कातुं, इदञ्च तथाविधम्। तस्मा तं महप्फलतरञ्च महानिसंसतरञ्चाति वेदितब्बम्। इदं सुत्वा ब्राह्मणो चिन्तेसि – इदम्पि निच्चभत्तं उट्ठाय समुट्ठाय ददतो दिवसे दिवसे एकस्स कम्मं नस्सति। नवनवो उस्साहो च जनेतब्बो होति, अत्थि नु खो इतोपि अञ्ञो यञ्ञो अप्पट्ठतरो च अप्पसमारम्भतरो चाति। तस्मा ‘‘अत्थि पन, भो गोतमा’’तिआदिमाह। तत्थ यस्मा सलाकभत्ते किच्चपरियोसानं नत्थि, एकेन उट्ठाय समुट्ठाय अञ्ञं कम्मं अकत्वा संविधातब्बमेव। विहारदाने पन किच्चपरियोसानं अत्थि। पण्णसालं वा हि कारेतुं कोटिधनं विस्सज्जेत्वा महाविहारं वा, एकवारं धनपरिच्चागं कत्वा कारितं सत्तट्ठवस्सानिपि वस्ससतम्पि वस्ससहस्सम्पि गच्छतियेव। केवलं जिण्णपतितट्ठाने पटिसङ्खरणमत्तमेव कातब्बं होति। तस्मा इदं विहारदानं सलाकभत्ततो अप्पट्ठतरं अप्पसमारम्भतरञ्च होति। यस्मा पनेत्थ सुत्तन्तपरियायेन यावदेव सीतस्स पटिघातायाति आदयो नवानिसंसा वुत्ता, खन्धकपरियायेन।
‘‘सीतं उण्हं पटिहन्ति, ततो वाळमिगानि च।
सिरिंसपे च मकसे च, सिसिरे चापि वुट्ठियो॥
ततो वातातपो घोरो, सञ्जातो पटिहञ्ञति।
लेणत्थञ्च सुखत्थञ्च, झायितुञ्च विपस्सितुं॥
विहारदानं सङ्घस्स, अग्गं बुद्धेन वण्णितम्।
तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो।
विहारे कारये रम्मे, वासयेत्थ बहुस्सुते॥
तस्मा अन्नञ्च पानञ्च, वत्थसेनासनानि च।
ददेय उजुभूतेसु, विप्पसन्नेन चेतसा॥
ते तस्स धम्मं देसेन्ति, सब्बदुक्खापनूदनम्।
यं सो धम्मं इधञ्ञाय, परिनिब्बाति अनासवो’’ति॥ (चूळव॰ २९५)।
सत्तरसानिसंसा वुत्ता। तस्मा एतं सलाकभत्ततो महप्फलतरञ्च महानिसंसतरञ्चाति वेदितब्बम्। सङ्घस्स पन परिच्चत्तत्ताव यञ्ञोति वुच्चति। इदम्पि सुत्वा ब्राह्मणो चिन्तेसि – ‘‘धनपरिच्चागं कत्वा विहारदानं नाम दुक्करं, अत्तनो सन्तका हि काकणिकापि परस्स दुप्परिच्चजा, हन्दाहं इतोपि अप्पट्ठतरञ्च अप्पसमारम्भतरञ्च यञ्ञं पुच्छामी’’ति। ततो तं पुच्छन्तो – ‘‘अत्थि पन भो’’तिआदिमाह।
३५०-३५१. तत्थ यस्मा सकिं परिच्चत्तेपि विहारे पुनप्पुनं छादनखण्डफुल्लप्पटिसङ्खरणादिवसेन किच्चं अत्थियेव, सरणं पन एकभिक्खुस्स वा सन्तिके सङ्घस्स वा गणस्स वा सकिं गहितं गहितमेव होति, नत्थि तस्स पुनप्पुनं कत्तब्बता, तस्मा तं विहारदानतो अप्पट्ठतरञ्च अप्पसमारम्भतरञ्च होति। यस्मा च सरणगमनं नाम तिण्णं रतनानं जीवितपरिच्चागमयं पुञ्ञकम्मं सग्गसम्पत्तिं देति, तस्मा महप्फलतरञ्च महानिसंसतरञ्चाति वेदितब्बम्। तिण्णं पन रतनानं जीवितपरिच्चागवसेन यञ्ञोति वुच्चति।
३५२. इदं सुत्वा ब्राह्मणो चिन्तेसि – ‘‘अत्तनो जीवितं नाम परस्स परिच्चजितुं दुक्करं, अत्थि नु खो इतोपि अप्पट्ठतरो यञ्ञो’’ति ततो तं पुच्छन्तो पुन ‘‘अत्थि पन, भो गोतमा’’तिआदिमाह। तत्थ पाणातिपाता वेरमणीतिआदीसु वेरमणी नाम विरति। सा तिविधा होति – सम्पत्तविरति, समादानविरति सेतुघातविरतीति। तत्थ यो सिक्खापदानि अगहेत्वापि केवलं अत्तनो जातिगोत्तकुलापदेसादीनि अनुस्सरित्वा – ‘‘न मे इदं पतिरूप’’न्ति पाणातिपातादीनि न करोति, सम्पत्तवत्थुं परिहरति। ततो आरका विरमति। तस्स सा विरति सम्पत्तविरतीति वेदितब्बा।
‘‘अज्जतग्गे जीवितहेतुपि पाणं न हनामी’’ति वा ‘‘पाणातिपाता विरमामी’’ति वा ‘‘वेरमणिं समादियामी’’ति वा एवं सिक्खापदानि गण्हन्तस्स पन विरति समादानविरतीति वेदितब्बा।
अरियसावकानं पन मग्गसम्पयुत्ता विरति सेतुघातविरति नाम। तत्थ पुरिमा द्वे विरतियो यं वोरोपनादिवसेन वीतिक्कमितब्बं जीवितिन्द्रियादिवत्थु, तं आरम्मणं कत्वा पवत्तन्ति। पच्छिमा निब्बानारम्मणाव। एत्थ च यो पञ्च सिक्खापदानि एकतो गण्हति, तस्स एकस्मिं भिन्ने सब्बानि भिन्नानि होन्ति। यो एकेकं गण्हति, सो यं वीतिक्कमति, तदेव भिज्जति। सेतुघातविरतिया पन भेदो नाम नत्थि, भवन्तरेपि हि अरियसावको जीवितहेतुपि नेव पाणं हनति न सुरं पिवति। सचेपिस्स सुरञ्च खीरञ्च मिस्सेत्वा मुखे पक्खिपन्ति, खीरमेव पविसति, न सुरा। यथा किं? कोञ्चसकुणानं खीरमिस्सके उदके खीरमेव पविसति? न उदकम्। इदं योनिसिद्धन्ति चे, इदं धम्मतासिद्धन्ति च वेदितब्बम्। यस्मा पन सरणगमने दिट्ठिउजुककरणं नाम भारियम्। सिक्खापदसमादाने पन विरतिमत्तकमेव। तस्मा एतं यथा वा तथा वा गण्हन्तस्सापि साधुकं गण्हन्तस्सापि अप्पट्ठतरञ्च अप्पसमारम्भतरञ्च। पञ्चसीलसदिसस्स पन दानस्स अभावतो एत्थ महप्फलता महानिसंसता च वेदितब्बा। वुत्तञ्हेतं –
‘‘पञ्चिमानि , भिक्खवे, दानानि महादानानि अग्गञ्ञानि रत्तञ्ञानि वंसञ्ञानि पोराणानि असंकिण्णानि असंकिण्णपुब्बानि न सङ्कियन्ति न सङ्कियिस्सन्ति अप्पटिकुट्ठानि समणेहि ब्राह्मणेहि विञ्ञूहि। कतमानि पञ्च? इध, भिक्खवे, अरियसावको पाणातिपातं पहाय पाणातिपाता पटिविरतो होति। पाणातिपाता पटिविरतो, भिक्खवे, अरियसावको अपरिमाणानं सत्तानं अभयं देति, अवेरं देति अब्यापज्झं देति। अपरिमाणानं सत्तानं अभयं दत्वा अवेरं दत्वा अब्यापज्झं दत्वा अपरिमाणस्स अभयस्स अवेरस्स अब्यापज्झस्स भागी होति। इदं, भिक्खवे, पठमं दानं महादानं…पे॰… विञ्ञूहीति।
पुन चपरं, भिक्खवे, अरियसावको अदिन्नादानं पहाय…पे॰… कामेसुमिच्छाचारं पहाय…पे॰… मुसावादं पहाय…पे॰… सुरामेरयमज्जपमादट्ठानं पहाय…पे॰… इमानि खो, भिक्खवे, पञ्च दानानि महादानानि अग्गञ्ञानि…पे॰… विञ्ञूही’’ति (अ॰ नि॰ ८.३९)।
इदञ्च पन सीलपञ्चकं – ‘‘अत्तसिनेहञ्च जीवितसिनेहञ्च परिच्चजित्वा रक्खिस्सामी’’ति समादिन्नताय यञ्ञोति वुच्चति। तत्थ किञ्चापि पञ्चसीलतो सरणगमनमेव जेट्ठकं, इदं पन सरणगमनेयेव पतिट्ठाय रक्खितसीलवसेन महप्फलन्ति वुत्तम्।
३५३. इदम्पि सुत्वा ब्राह्मणो चिन्तेसि – ‘‘पञ्चसीलं नाम रक्खितुं गरुकं, अत्थि नु खो अञ्ञं किञ्चि ईदिसमेव हुत्वा इतो अप्पट्ठतरञ्च महप्फलतरञ्चा’’ति। ततो तं पुच्छन्तो पुनपि – ‘‘अत्थि पन, भो गोतमा’’तिआदिमाह। अथस्स भगवा तिविधसीलपारिपूरियं ठितस्स पठमज्झानादीनं यञ्ञानं अप्पट्ठतरञ्च महप्फलतरञ्च दस्सेतुकामो बुद्धुप्पादतो पट्ठाय देसनं आरभन्तो ‘‘इध ब्राह्मणा’’तिआदिमाह। तत्थ यस्मा हेट्ठा वुत्तेहि गुणेहि समन्नागतो पठमं झानं, पठमज्झानादीसु ठितो दुतियज्झानादीनि निब्बत्तेन्तो न किलमति, तस्मा तानि अप्पट्ठानि अप्पसमारम्भानि। यस्मा पनेत्थ पठमज्झानं एकं कप्पं ब्रह्मलोके आयुं देति। दुतियं अट्ठकप्पे। ततियं चतुसट्ठिकप्पे। चतुत्थं पञ्चकप्पसतानि। तदेव आकासानञ्चायतनादिसमापत्तिवसेन भावितं वीसति, चत्तालीसं, सट्ठि, चतुरासीति च कप्पसहस्सानि आयुं देति; तस्मा महप्फलतरञ्च महानिसंसतरञ्च। नीवरणादीनं पन पच्चनीकानं धम्मानं परिच्चत्तत्ता तं यञ्ञन्ति वेदितब्बम्।
विपस्सनाञाणम्पि यस्मा चतुत्थज्झानपरियोसानेसु गुणेसु पतिट्ठाय निब्बत्तेन्तो न किलमति, तस्मा अप्पट्ठं अप्पसमारम्भं; विपस्सनासुखसदिसस्स पन सुखस्स अभावा महप्फलम्। पच्चनीककिलेसपरिच्चागतो यञ्ञोति। मनोमयिद्धिपि यस्मा विपस्सनाञाणे पतिट्ठाय निब्बत्तेन्तो न किलमति, तस्मा अप्पट्ठा अप्पसमारम्भा; अत्तनो सदिसरूपनिम्मानसमत्थताय महप्फला। अत्तनो पच्चनीककिलेसपरिच्चागतो यञ्ञो। इद्धिविधञाणादीनिपि यस्मा मनोमयञाणादीसु पतिट्ठाय निब्बत्तेन्तो न किलमति, तस्मा अप्पट्ठानि अप्पसमारम्भानि, अत्तनो अत्तनो पच्चनीककिलेसप्पहानतो यञ्ञो। इद्धिविधं पनेत्थ नानाविधविकुब्बनदस्सनसमत्थताय। दिब्बसोतं देवमनुस्सानं सद्दसवनसमत्थताय; चेतोपरियञाणं परेसं सोळसविधचित्तजाननसमत्थताय; पुब्बेनिवासानुस्सतिञाणं इच्छितिच्छितट्ठानसमनुस्सरणसमत्थताय; दिब्बचक्खु इच्छितिच्छितरूपदस्सनसमत्थताय; आसवक्खयञाणं अतिपणीतलोकुत्तरमग्गसुखनिप्फादनसमत्थताय महप्फलन्ति वेदितब्बम्। यस्मा पन अरहत्ततो विसिट्ठतरो अञ्ञो यञ्ञो नाम नत्थि, तस्मा अरहत्तनिकूटेनेव देसनं समापेन्तो – ‘‘अयम्पि खो, ब्राह्मणा’’तिआदिमाह।
कूटदन्तउपासकत्तपटिवेदनावण्णना
३५४-३५८. एवं वुत्तेति एवं भगवता वुत्ते देसनाय पसीदित्वा सरणं गन्तुकामो कूटदन्तो ब्राह्मणो – ‘एतं अभिक्कन्तं भो, गोतमा’तिआदिकं वचनं अवोच। उपवायतूति उपगन्त्वा सरीरदरथं निब्बापेन्तो तनुसीतलो वातो वायतूति। इदञ्च पन वत्वा ब्राह्मणो पुरिसं पेसेसि – ‘‘गच्छ, तात, यञ्ञवाटं पविसित्वा सब्बे ते पाणयो बन्धना मोचेही’’ति। सो ‘‘साधू’’ति पटिस्सुणित्वा तथा कत्वा आगन्त्वा ‘‘मुत्ता भो, ते पाणयो’’ति आरोचेसि। याव ब्राह्मणो तं पवत्तिं न सुणि, न ताव भगवा धम्मं देसेसि। कस्मा? ‘‘ब्राह्मणस्स चित्ते आकुलभावो अत्थी’’ति। सुत्वा पनस्स ‘‘बहू वत मे पाणा मोचिता’’ति चित्तचारो विप्पसीदति। भगवा तस्स विप्पसन्नमनतं ञत्वा धम्मदेसनं आरभि। तं सन्धाय – ‘‘अथ खो भगवा’’तिआदि वुत्तम्। पुन ‘कल्लचित्त’न्तिआदि आनुपुब्बिकथानुभावेन विक्खम्भितनीवरणतं सन्धाय वुत्तम्। सेसं उत्तानत्थमेवाति।
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायम्
कूटदन्तसुत्तवण्णना निट्ठिता।