३. अम्बट्ठसुत्तवण्णना
अद्धानगमनवण्णना
२५४. एवं मे सुतं…पे॰… कोसलेसूति अम्बट्ठसुत्तम्। तत्रायं अपुब्बपदवण्णना। कोसलेसूति कोसला नाम जानपदिनो राजकुमारा। तेसं निवासो एकोपि जनपदो रूळ्हीसद्देन कोसलाति वुच्चति, तस्मिं कोसलेसु जनपदे। पोराणा पनाहु – यस्मा पुब्बे महापनादं राजकुमारं नानानाटकादीनि दिस्वा सितमत्तम्पि अकरोन्तं सुत्वा राजा आह – ‘‘यो मम पुत्तं हसापेति, सब्बालङ्कारेन नं अलङ्करोमी’’ति। ततो नङ्गलानिपि छड्डेत्वा महाजनकाये सन्निपतिते मनुस्सा सातिरेकानि सत्तवस्सानि नानाकीळायो दस्सेत्वापि तं हसापेतुं नासक्खिंसु, ततो सक्को देवराजा नाटकं पेसेसि, सो दिब्बनाटकं दस्सेत्वा हसापेसि। अथ ते मनुस्सा अत्तनो अत्तनो वसनोकासाभिमुखा पक्कमिंसु। ते पटिपथे मित्तसुहज्जादयो दिस्वा पटिसन्थारं करोन्ता – ‘‘कच्चि भो कुसलं, कच्चि भो कुसल’’न्ति आहंसु। तस्मा तं ‘‘कुसल’’न्ति वचनं उपादाय सो पदेसो कोसलाति वुच्चतीति।
चारिकं चरमानोति अद्धानगमनं गच्छन्तो। चारिका च नामेसा भगवतो दुविधा होति – तुरितचारिका च, अतुरितचारिका च। तत्थ दूरेपि बोधनेय्यपुग्गलं दिस्वा तस्स बोधनत्थाय सहसा गमनं तुरितचारिका नाम, सा महाकस्सपस्स पच्चुग्गमनादीसु दट्ठब्बा। भगवा हि महाकस्सपत्थेरं पच्चुग्गच्छन्तो मुहुत्तेन तिगावुतं मग्गं अगमासि। आळवकस्सत्थाय तिंसयोजनं, तथा अङ्गुलिमालस्स। पक्कुसातिस्स पन पञ्चचत्तालीसयोजनम्। महाकप्पिनस्स वीसयोजनसतम्। धनियस्सत्थाय सत्तयोजनसतानि अगमासि। धम्मसेनापतिनो सद्धिविहारिकस्स वनवासीतिस्ससामणेरस्स तिगावुताधिकं वीसयोजनसतम्।
एकदिवसं किर थेरो – ‘‘तिस्ससामणेरस्स सन्तिकं, भन्ते, गच्छामी’’ति आह। भगवा – ‘‘अहम्पि गमिस्सामी’’ति वत्वा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘आनन्द, वीसतिसहस्सानं छळभिञ्ञानं आरोचेहि, भगवा किर वनवासिस्स तिस्ससामणेरस्स सन्तिकं गमिस्सती’’ति। ततो दुतियदिवसे वीसतिसहस्सखीणासवपरिवारो आकासे उप्पतित्वा वीसतियोजनसतमत्थके तस्स गोचरगामद्वारे ओतरित्वा चीवरं पारुपि। तं कम्मन्तं गच्छमाना मनुस्सा दिस्वा – ‘‘सत्था नो आगतो, मा कम्मन्तं अगमित्था’’ति वत्वा आसनानि पञ्ञपेत्वा यागुं दत्वा पातरासभत्तं करोन्ता – ‘‘कुहिं, भन्ते, भगवा गच्छती’’ति दहरभिक्खू पुच्छिंसु। उपासका न भगवा अञ्ञत्थ गच्छति, इधेव तिस्ससामणेरस्स दस्सनत्थायागतोति। ते – ‘‘अम्हाकं कुलूपकस्स किर थेरस्स दस्सनत्थाय सत्था आगतो, नो वत नो थेरो ओरमत्तको’’ति सोमनस्सजाता अहेसुम्।
अथ खो भगवतो भत्तकिच्चपरियोसाने सामणेरो गामे पिण्डाय चरित्वा – ‘‘उपासका, महाभिक्खुसङ्घो’’ति पुच्छि। अथस्स ते ‘‘सत्था, भन्ते, आगतो’’ति आरोचेसुम्। सो भगवन्तं उपसङ्कमित्वा पिण्डपातेन आपुच्छि। सत्था तस्स पत्तं हत्थेन गहेत्वा – ‘‘अलं, तिस्स, निट्ठितं भत्तकिच्च’’न्ति आह। ततो उपज्झायं आपुच्छित्वा अत्तनो पत्तासने निसीदित्वा भत्तकिच्चमकासि। अथस्स भत्तकिच्चपरियोसाने सत्था मङ्गलं वत्वा निक्खमित्वा गामद्वारे ठत्वा – ‘‘कतरो ते, तिस्स, वसनट्ठानं गतमग्गो’’ति आह। अयं भगवाति। मग्गं देसयमानो पुरतो याहि तिस्साति। भगवा किर सदेवकस्स लोकस्स मग्गदेसकोपि समानो सकले तिगावुते मग्गे ‘सामणेरं दट्ठुं लच्छामी’ति तं मग्गदेसकं अकासि।
सो अत्तनो वसनट्ठानं गन्त्वा भगवतो वत्तमकासि। अथ नं भगवा – ‘‘कतरो ते, तिस्स, चङ्कमो’’ति पुच्छित्वा तत्थ गन्त्वा सामणेरस्स निसीदनपासाणे निसीदित्वा – ‘‘तिस्स, इमस्मिं ठाने सुखं वसी’’ति पुच्छि। सो आह – ‘‘आम, भन्ते, इमस्मिं ठाने वसन्तस्स सीहब्यग्घहत्थिमिगमोरादीनं सद्दं सुणतो अरञ्ञसञ्ञा उप्पज्जति, ताय सुखं वसामी’’ति। अथ नं भगवा – ‘‘तिस्स, भिक्खुसङ्घं सन्निपातेहि, बुद्धदायज्जं ते दस्सामी’’ति वत्वा सन्निपतिते भिक्खुसङ्घे उपसम्पादेत्वा अत्तनो वसनट्ठानमेव अगमासीति। अयं तुरितचारिका नाम। यं पन गामनिगमपटिपाटिया देवसिकं योजनद्वियोजनवसेन पिण्डपातचरियादीहि लोकं अनुग्गण्हन्तस्स गमनं, अयं अतुरितचारिका नाम।
इमं पन चारिकं चरन्तो भगवा महामण्डलं, मज्झिममण्डलं, अन्तोमण्डलन्ति इमेसं तिण्णं मण्डलानं अञ्ञतरस्मिं चरति। तत्थ महामण्डलं नवयोजनसतिकं, मज्झिममण्डलं छयोजनसतिकं , अन्तोमण्डलं तियोजनसतिकम्। यदा महामण्डले चारिकं चरितुकामो होति, महापवारणाय पवारेत्वा पाटिपददिवसे महाभिक्खुसङ्घपरिवारो निक्खमति। समन्ता योजनसतं एककोलाहलं होति। पुरिमं पुरिमं आगता निमन्तेतुं लभन्ति। इतरेसु द्वीसु मण्डलेसु सक्कारो महामण्डले ओसरति। तत्थ भगवा तेसु तेसु गामनिगमेसु एकाहं द्वीहं वसन्तो महाजनं आमिसप्पटिग्गहेन अनुग्गण्हन्तो धम्मदानेन चस्स विवट्टसन्निस्सितं कुसलं वड्ढेन्तो नवहि मासेहि चारिकं परियोसापेति। सचे पन अन्तोवस्से भिक्खूनं समथविपस्सना तरुणा होन्ति, महापवारणाय अपवारेत्वा पवारणासङ्गहं दत्वा कत्तिकपुण्णमायं पवारेत्वा मिगसिरस्स पठमपाटिपददिवसे महाभिक्खुसङ्घपरिवारो निक्खमित्वा मज्झिममण्डले ओसरति। अञ्ञेनपि कारणेन मज्झिममण्डले चारिकं चरितुकामो चतुमासं वसित्वाव निक्खमति। वुत्तनयेनेव इतरेसु द्वीसु मण्डलेसु सक्कारो मज्झिममण्डले ओसरति। भगवा पुरिमनयेनेव लोकं अनुग्गण्हन्तो अट्ठहि मासेहि चारिकं परियोसापेति। सचे पन चतुमासं वुत्थवस्सस्सापि भगवतो वेनेय्यसत्ता अपरिपक्किन्द्रिया होन्ति, तेसं इन्द्रियपरिपाकं आगमयमानो अपरम्पि एकमासं वा द्वितिचतुमासं वा तत्थेव वसित्वा महाभिक्खुसङ्घपरिवारो निक्खमति। वुत्तनयेनेव इतरेसु द्वीसु मण्डलेसु सक्कारो अन्तोमण्डले ओसरति। भगवा पुरिमनयेनेव लोकं अनुग्गण्हन्तो सत्तहि वा छहि वा पञ्चहि वा चतूहि वा मासेहि चारिकं परियोसापेति। इति इमेसु तीसु मण्डलेसु यत्थ कत्थचि चारिकं चरन्तो न चीवरादिहेतु चरति। अथ खो ये दुग्गतबालजिण्णब्याधिता, ते कदा तथागतं आगन्त्वा पस्सिस्सन्ति। मयि पन चारिकं चरन्ते महाजनो तथागतस्स दस्सनं लभिस्सति। तत्थ केचि चित्तानि पसादेस्सन्ति , केचि मालादीहि पूजेस्सन्ति, केचि कटच्छुभिक्खं दस्सन्ति, केचि मिच्छादस्सनं पहाय सम्मादिट्ठिका भविस्सन्ति। तं नेसं भविस्सति दीघरत्तं हिताय सुखायाति। एवं लोकानुकम्पकाय चारिकं चरति।
अपि च चतूहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति, जङ्घविहारवसेन सरीरफासुकत्थाय, अत्थुप्पत्तिकालाभिकङ्खनत्थाय, भिक्खूनं सिक्खापदपञ्ञापनत्थाय, तत्थ तत्थ परिपाकगतिन्द्रिये बोधनेय्यसत्ते बोधनत्थायाति। अपरेहिपि चतूहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति बुद्धं सरणं गच्छिस्सन्तीति वा, धम्मं, सङ्घं सरणं गच्छिस्सन्तीति वा, महता धम्मवस्सेन चतस्सो परिसा सन्तप्पेस्सामीति वा। अपरेहिपि पञ्चहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति पाणातिपाता विरमिस्सन्तीति वा, अदिन्नादाना , कामेसुमिच्छाचारा, मुसावादा, सुरामेरयमज्जपमादट्ठाना विरमिस्सन्तीति वा। अपरेहिपि अट्ठहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति – पठमं झानं पटिलभिस्सन्तीति वा, दुतियं झानं…पे॰… नेवसञ्ञानासञ्ञायतनसमापत्तिं पटिलभिस्सन्तीति वा। अपरेहिपि अट्ठहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति – सोतापत्तिमग्गं अधिगमिस्सन्तीति वा, सोतापत्तिफलं…पे॰… अरहत्तफलं सच्छिकरिस्सन्तीति वाति। अयं अतुरितचारिका, इध चारिकाति अधिप्पेता। सा पनेसा दुविधा होति – अनिबद्धचारिका च निबद्धचारिका च। तत्थ यं गामनिगमनगरपटिपाटिवसेन चरति, अयं अनिबद्धचारिका नाम। यं पनेकस्सेव बोधनेय्यसत्तस्सत्थाय गच्छति, अयं निबद्धचारिका नाम। एसा इध अधिप्पेता।
तदा किर भगवतो पच्छिमयामकिच्चपरियोसाने दससहस्सिलोकधातुया ञाणजालं पत्थरित्वा बोधनेय्यबन्धवे ओलोकेन्तस्स पोक्खरसातिब्राह्मणो सब्बञ्ञुतञ्ञाणजालस्स अन्तो पविट्ठो। अथ भगवा अयं ब्राह्मणो मय्हं ञाणजाले पञ्ञायति, ‘‘अत्थि नु ख्वस्स उपनिस्सयो’’ति वीमंसन्तो सोतापत्तिमग्गस्स उपनिस्सयं दिस्वा – ‘‘एसो मयि एतं जनपदं गते लक्खणपरियेसनत्थं अम्बट्ठं अन्तेवासिं पहिणिस्सति, सो मया सद्धिं वादपटिवादं कत्वा नानप्पकारं असब्भिवाक्यं वक्खति, तमहं दमेत्वा निब्बिसेवनं करिस्सामि। सो आचरियस्स कथेस्सति, अथस्साचरियो तं कथं सुत्वा आगम्म मम लक्खणानि परियेसिस्सति, तस्साहं धम्मं देसेस्सामि। सो देसनापरियोसाने सोतापत्तिफले पतिट्ठहिस्सति। देसना महाजनस्स सफला भविस्सती’’ति पञ्चभिक्खुसतपरिवारो तं जनपदं पटिपन्नो। तेन वुत्तं – ‘‘कोसलेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेही’’ति।
येन इच्छानङ्गलन्ति येन दिसाभागेन इच्छानङ्गलं अवसरितब्बम्। यस्मिं वा पदेसे इच्छानङ्गलम्। इज्झानङ्गलन्तिपि पाठो। तदवसरीति तेन अवसरि, तं वा अवसरि। तेन दिसाभागेन गतो, तं वा पदेसं गतोति अत्थो। इच्छानङ्गले विहरति इच्छानङ्गलवनसण्डेति इच्छानङ्गलं उपनिस्साय इच्छानङ्गलवनसण्डे सीलखन्धावारं बन्धित्वा समाधिकोन्तं उस्सापेत्वा सब्बञ्ञुतञ्ञाणसरं परिवत्तयमानो धम्मराजा यथाभिरुचितेन विहारेन विहरति।
पोक्खरसातिवत्थुवण्णना
२५५. तेन खो पन समयेनाति येन समयेन भगवा तत्थ विहरति, तेन समयेन, तस्मिं समयेति अयमत्थो। ब्रह्मं अणतीति ब्राह्मणो, मन्ते सज्झायतीति अत्थो। इदमेव हि जातिब्राह्मणानं निरुत्तिवचनम्। अरिया पन बाहितपापत्ता ब्राह्मणाति वुच्चन्ति। पोक्खरसातीति इदं तस्स नामम्। कस्मा पोक्खरसातीति वुच्चति। तस्स किर कायो सेतपोक्खरसदिसो, देवनगरे उस्सापितरजततोरणं विय सोभति। सीसं पनस्स काळवण्णं इन्दनीलमणिमयं विय। मस्सुपि चन्दमण्डले काळमेघराजि विय खायति। अक्खीनि नीलुप्पलसदिसानि। नासा रजतपनाळिका विय सुवट्टिता सुपरिसुद्धा। हत्थपादतलानि चेव मुखद्वारञ्च कतलाखारसपरिकम्मं विय सोभति, अतिविय सोभग्गप्पत्तो ब्राह्मणस्स अत्तभावो। अराजके ठाने राजानं कातुं युत्तमिमं ब्राह्मणम्। एवमेस सस्सिरिको। इति नं पोक्खरसदिसत्ता पोक्खरसातीति सञ्जानन्ति।
अयं पन कस्सपसम्मासम्बुद्धकाले तिण्णं वेदानं पारगू दसबलस्स दानं दत्वा धम्मदेसनं सुत्वा देवलोके निब्बत्ति। सो ततो मनुस्सलोकमागच्छन्तो मातुकुच्छिवासं जिगुच्छित्वा हिमवन्तपदेसे महासरे पदुमगब्भे निब्बत्ति। तस्स च सरस्स अविदूरे तापसो पण्णसालाय वसति। सो तीरे ठितो तं पदुमं दिस्वा – ‘‘इदं पदुमं अवसेसपदुमेहि महन्ततरम्। पुप्फितकाले नं गहेस्सामी’’ति चिन्तेसि। तं सत्ताहेनापि न पुप्फति। तापसो कस्मा नु खो इदं सत्ताहेनापि न पुप्फति। हन्द नं गहेस्सामीति ओतरित्वा गण्हि। तं तेन नाळतो छिन्नमत्तंयेव पुप्फितम्। अथस्सब्भन्तरे सुवण्णचुण्णपिञ्जरं विय रजतबिम्बकं पदुमरेणुपिञ्जरं सेतवण्णं दारकं अद्दस। सो महापुञ्ञो एस भविस्सति। हन्द नं पटिजग्गामीति पण्णसालं नेत्वा पटिजग्गित्वा सत्तवस्सकालतो पट्ठाय तयो वेदे उग्गण्हापेसि। दारको तिण्णं वेदानं पारं गन्त्वा पण्डितो ब्यत्तो जम्बुदीपे अग्गब्राह्मणो अहोसि। सो अपरेन समयेन रञ्ञो कोसलस्स सिप्पं दस्सेसि। अथस्स सिप्पे पसन्नो राजा उक्कट्ठं नाम महानगरं ब्रह्मदेय्यं अदासि। इति नं पोक्खरे सयितत्ता पोक्खरसातीति सञ्जानन्ति।
उक्कट्ठं अज्झावसतीति उक्कट्ठनामके नगरे वसति। अभिभवित्वा वा आवसति। तस्स नगरस्स सामिको हुत्वा याय मरियादाय तत्थ वसितब्बं, ताय मरियादाय वसि। तस्स किर नगरस्स वत्थुं उक्का ठपेत्वा उक्कासु जलमानासु अग्गहेसुं, तस्मा तं उक्कट्ठन्ति वुच्चति। ओक्कट्ठन्तिपि पाठो, सोयेवत्थो। उपसग्गवसेन पनेत्थ भुम्मत्थे उपयोगवचनं वेदितब्बम्। तस्स अनुपयोगत्ता च सेसपदेसु। तत्थ लक्खणं सद्दसत्थतो परियेसितब्बम्।
सत्तुस्सदन्ति सत्तेहि उस्सदं, उस्सन्नं बहुजनं आकिण्णमनुस्सम्। पोसावनियहत्थिअस्समोरमिगादिअनेकसत्तसमाकिण्णञ्चाति अत्थो। यस्मा पनेतं नगरं बहि आविज्झित्वा जातेन हत्थिअस्सादीनं घासतिणेन चेव गेहच्छादनतिणेन च सम्पन्नम्। तथा दारुकट्ठेहि चेव गेहसम्भारकट्ठेहि च। यस्मा चस्सब्भन्तरे वट्टचतुरस्सादिसण्ठाना बहू पोक्खरणियो जलजकुसुमविचित्तानि च बहूनि अनेकानि तळाकानि उदकस्स निच्चभरितानेव होन्ति, तस्मा सतिणकट्ठोदकन्ति वुत्तम्। सह धञ्ञेनाति सधञ्ञं पुब्बण्णापरण्णादिभेदं बहुधञ्ञसन्निचयन्ति अत्थो । एत्तावता यस्मिं नगरे ब्राह्मणो सेतच्छत्तं उस्सापेत्वा राजलीलाय वसति, तस्स समिद्धिसम्पत्ति दीपिता होति।
राजतो लद्धं भोग्गं राजभोग्गम्। केन दिन्नन्ति चे? रञ्ञा पसेनदिना कोसलेन दिन्नम्। राजदायन्ति रञ्ञो दायभूतं, दायज्जन्ति अत्थो। ब्रह्मदेय्यन्ति सेट्ठदेय्यं, छत्तं उस्सापेत्वा राजसङ्खेपेन भुञ्जितब्बन्ति अत्थो। अथ वा राजभोग्गन्ति सब्बं छेज्जभेज्जं अनुसासन्तेन नदीतित्थपब्बतादीसु सुङ्कं गण्हन्तेन सेतच्छत्तं उस्सापेत्वा रञ्ञा हुत्वा भुञ्जितब्बम्। रञ्ञा पसेनदिना कोसलेन दिन्नं राजदायन्ति एत्थ तं नगरं रञ्ञा दिन्नत्ता राजदायं दायकराजदीपनत्थं पनस्स ‘‘रञ्ञा पसेनदिना कोसलेन दिन्न’’न्ति इदं वुत्तम्। ब्रह्मदेय्यन्ति सेट्ठदेय्यम्। यथा दिन्नं न पुन गहेतब्बं होति, निस्सट्ठं परिच्चत्तम्। एवं दिन्नन्ति अत्थो।
अस्सोसीति सुणि उपलभि, सोतद्वारसम्पत्तवचननिग्घोसानुसारेन अञ्ञासि। खोति अवधारणत्थे पदपूरणमत्ते वा निपातो। तत्थ अवधारणत्थेन अस्सोसि एव, नास्स कोचि सवनन्तरायो अहोसीति अयमत्थो वेदितब्बो। पदपूरणेन पन पदब्यञ्जनसिलिट्ठतामत्तमेव।
इदानि यमत्थं ब्राह्मणो पोक्खरसाति अस्सोसि, तं पकासेन्तो – ‘‘समणो खलु भो गोतमो’’तिआदिमाह। तत्थ समितपापत्ता समणोति वेदितब्बो। वुत्तञ्हेतं – ‘‘समितास्स होन्ति पापका अकुसला धम्मा’’तिआदि (म॰ नि॰ १.४३४)। भगवा च अनुत्तरेन अरियमग्गेन समितपापो। तेनस्स यथाभूतगुणाधिगतमेतं नामं, यदिदं समणोति। खलूति अनुस्सवनत्थे निपातो। भोति ब्राह्मणजातिसमुदागतं आलपनमत्तम्। वुत्तम्पि चेतं – ‘‘भोवादी नाम सो होति, सचे होति सकिञ्चनो’’ति (ध॰ प॰ ५५)। गोतमोति भगवन्तं गोत्तवसेन परिकित्तेति। तस्मा समणो खलु भो गोतमोति एत्थ समणो किर भो गोतमगोत्तोति एवमत्थो दट्ठब्बो।
सक्यपुत्तोति इदं पन भगवतो उच्चाकुलपरिदीपनम्। सक्यकुला पब्बजितोति सद्धापब्बजितभावपरिदीपनम्। केनचि पारिजुञ्ञेन अनभिभूतो अपरिक्खीणंयेव तं कुलं पहाय सद्धाय पब्बजितोति वुत्तं होति। ततो परं वुत्तत्थमेव। तं खो पनातिआदि सामञ्ञफले वुत्तमेव। साधु खो पनाति सुन्दरं खो पन। अत्थावहं सुखावहन्ति वुत्तं होति। तथारूपानं अरहतन्ति यथारूपो सो भवं गोतमो, एवरूपानं यथाभूतगुणाधिगमेन लोके अरहन्तोति लद्धसद्धानं अरहतम्। दस्सनं होतीति पसादसोम्मानि अक्खीनि उम्मीलेत्वा दस्सनमत्तम्पि साधु होतीति, एवं अज्झासयं कत्वा।
अम्बट्ठमाणवकथा
२५६. अज्झायकोति इदं – ‘‘न दानिमे झायन्ति, न दानिमे झायन्तीति खो, वासेट्ठ, अज्झायका अज्झायका त्वेव ततियं अक्खरं उपनिब्बत्त’’न्ति, एवं पठमकप्पिककाले झानविरहितानं ब्राह्मणानं गरहवचनम्। इदानि पन तं अज्झायतीति अज्झायको। मन्ते परिवत्तेतीति इमिना अत्थेन पसंसावचनं कत्वा वोहरन्ति। मन्ते धारेतीति मन्तधरो।
तिण्णं वेदानन्ति इरुवेदयजुवेदसामवेदानम्। ओट्ठपहतकरणवसेन पारं गतोति पारगू। सह निघण्डुना च केटुभेन च सनिघण्डुकेटुभानम्। निघण्डूति निघण्डुरुक्खादीनं वेवचनपकासकं सत्थम्। केटुभन्ति किरियाकप्पविकप्पो कवीनं उपकारावहं सत्थम्। सह अक्खरप्पभेदेन साक्खरप्पभेदानम्। अक्खरप्पभेदोति सिक्खा च निरुत्ति च। इतिहासपञ्चमानन्ति आथब्बणवेदं चतुत्थं कत्वा इतिह आस, इतिह आसाति ईदिसवचनपटिसंयुत्तो पुराणकथासङ्खातो इतिहासो पञ्चमो एतेसन्ति इतिहासपञ्चमा, तेसं इतिहासपञ्चमानं वेदानम्।
पदं तदवसेसञ्च ब्याकरणं अधीयति वेदेति चाति पदको वेय्याकरणो। लोकायतं वुच्चति वितण्डवादसत्थम्। महापुरिसलक्खणन्ति महापुरिसानं बुद्धादीनं लक्खणदीपकं द्वादससहस्सगन्थपमाणं सत्थम्। यत्थ सोळससहस्सगाथापरिमाणा बुद्धमन्ता नाम अहेसुं, येसं वसेन इमिना लक्खणेन समन्नागता बुद्धा नाम होन्ति, इमिना पच्चेकबुद्धा, इमिना द्वे अग्गसावका, असीति महासावका , बुद्धमाता, बुद्धपिता, अग्गुपट्ठाको, अग्गुपट्ठायिका, राजा चक्कवत्तीति अयं विसेसो पञ्ञायति।
अनवयोति इमेसु लोकायतमहापुरिसलक्खणेसु अनूनो परिपूरकारी, अवयो न होतीति वुत्तं होति। अवयो नाम यो तानि अत्थतो च गन्थतो च सन्धारेतुं न सक्कोति। अनुञ्ञातपटिञ्ञातोति अनुञ्ञातो चेव पटिञ्ञातो च। आचरियेनस्स ‘‘यं अहं जानामि, तं त्वं जानासी’’तिआदिना अनुञ्ञातो। ‘‘आम आचरिया’’ति अत्तना तस्स पटिवचनदानपटिञ्ञाय पटिञ्ञातोति अत्थो। कतरस्मिं अधिकारे? सके आचरियके तेविज्जके पावचने। एस किर ब्राह्मणो चिन्तेसि ‘‘इमस्मिं लोके ‘अहं बुद्धो, अहं बुद्धो’ति उग्गतस्स नामं गहेत्वा बहू जना विचरन्ति। तस्मा न मे अनुस्सवमत्तेनेव उपसङ्कमितुं युत्तम्। एकच्चञ्हि उपसङ्कमन्तस्स अपक्कमनम्पि गरु होति, अनत्थोपि उप्पज्जति। यंनूनाहं मम अन्तेवासिकं पेसेत्वा – ‘बुद्धो वा, नो वा’ति जानित्वाव उपसङ्कमेय्य’’न्ति, तस्मा माणवं आमन्तेत्वा अयं तातातिआदिमाह।
२५७. तं भवन्तन्ति तस्स भोतो गोतमस्स। तथा सन्तं येवाति तथा सतोयेव। इधापि हि इत्थम्भूताख्यानत्थवसेनेव उपयोगवचनम्।
२५८. यथा कथं पनाहं, भो, तन्ति एत्थ कथं पनाहं भो तं भवन्तं गोतमं जानिस्सामि, यथा सक्का सो ञातुं, तथा मे आचिक्खाहीति अत्थो। यथाति वा निपातमत्तमेवेतम्। कथन्ति अयं आकारपुच्छा। केनाकारेनाहं तं भवन्तं गोतमं जानिस्सामीति अत्थो। एवं वुत्ते किर नं उपज्झायो ‘‘किं त्वं, तात, पथवियं ठितो, पथविं न पस्सामीति विय; चन्दिमसूरियानं ओभासे ठितो, चन्दिमसूरिये न पस्सामीति विय वदसी’’तिआदीनि वत्वा जाननाकारं दस्सेन्तो आगतानि खो, तातातिआदिमाह।
तत्थ मन्तेसूति वेदेसु। तथागतो किर उप्पज्जिस्सतीति पटिकच्चेव सुद्धावासा देवा वेदेसु लक्खणानि पक्खिपित्वा बुद्धमन्ता नामेतेति ब्राह्मणवेसेनेव वेदे वाचेन्ति। तदनुसारेन महेसक्खा सत्ता तथागतं जानिस्सन्तीति। तेन पुब्बे वेदेसु महापुरिसलक्खणानि आगच्छन्ति। परिनिब्बुते पन तथागते अनुक्कमेन अन्तरधायन्ति। तेनेतरहि नत्थीति। महापुरिसस्साति पणिधिसमादानञाणकरुणादिगुणमहतो पुरिसस्स। द्वेयेव गतियोति द्वेयेव निट्ठा। कामञ्चायं गतिसद्दो ‘‘पञ्च खो इमा, सारिपुत्त, गतियो’’तिआदीसु (म॰ नि॰ १.१५३) भवभेदे वत्तति। ‘‘गति मिगानं पवन’’न्तिआदीसु (परि॰ ३९९) निवासट्ठाने। ‘‘एवं अधिमत्तगतिमन्तो’’तिआदीसु पञ्ञायम्। ‘‘गतिगत’’न्तिआदीसु विसटभावे। इध पन निट्ठायं वत्ततीति वेदितब्बो।
तत्थ किञ्चापि येहि लक्खणेहि समन्नागतो राजा चक्कवत्ती होति, न तेहेव बुद्धो होति; जातिसामञ्ञतो पन तानियेव तानीति वुच्चन्ति। तेन वुत्तं – ‘‘येहि समन्नागतस्सा’’ति। सचे अगारं अज्झावसतीति यदि अगारे वसति। राजा होति चक्कवत्तीति चतूहि अच्छरियधम्मेहि, सङ्गहवत्थूहि च लोकं रञ्जनतो राजा, चक्करतनं वत्तेति, चतूहि सम्पत्तिचक्केहि वत्तति, तेहि च परं वत्तेति, परहिताय च इरियापथचक्कानं वत्तो एतस्मिं अत्थीति चक्कवत्ती। एत्थ च राजाति सामञ्ञम्। चक्कवत्तीति विसेसम्। धम्मेन चरतीति धम्मिको। ञायेन समेन वत्ततीति अत्थो। धम्मेन रज्जं लभित्वा राजा जातोति धम्मराजा। परहितधम्मकरणेन वा धम्मिको। अत्तहितधम्मकरणेन धम्मराजा। चतुरन्ताय इस्सरोति चातुरन्तो, चतुसमुद्दअन्ताय, चतुब्बिधदीपविभूसिताय पथविया इस्सरोति अत्थो। अज्झत्तं कोपादिपच्चत्थिके बहिद्धा च सब्बराजानो विजेतीति विजितावी। जनपदत्थावरियप्पत्तोति जनपदे धुवभावं थावरभावं पत्तो, न सक्का केनचि चालेतुम्। जनपदो वा तम्हि थावरियप्पत्तो अनुयुत्तो सकम्मनिरतो अचलो असम्पवेधीति जनपदत्थावरियप्पत्तो।
सेय्यथिदन्ति निपातो, तस्स चेतानि कतमानीति अत्थो। चक्करतनन्तिआदीसु चक्कञ्च, तं रतिजननट्ठेन रतनञ्चाति चक्करतनम्। एस नयो सब्बत्थ। इमेसु पन रतनेसु अयं चक्कवत्तिराजा चक्करतनेन अजितं जिनाति, हत्थिअस्सरतनेहि विजिते यथासुखं अनुचरति, परिणायकरतनेन विजितमनुरक्खति, अवसेसेहि उपभोगसुखमनुभवति। पठमेन चस्स उस्साहसत्तियोगो, पच्छिमेन मन्तसत्तियोगो, हत्थिअस्सगहपतिरतनेहि पभुसत्तियोगो सुपरिपुण्णो होति, इत्थिमणिरतनेहि तिविधसत्तियोगफलम्। सो इत्थिमणिरतनेहि भोगसुखमनुभवति, सेसेहि इस्सरियसुखम्। विसेसतो चस्स पुरिमानि तीणि अदोसकुसलमूलजनितकम्मानुभावेन सम्पज्जन्ति, मज्झिमानि अलोभकुसलमूलजनितकम्मानुभावेन, पच्छिममेकं अमोहकुसलमूलजनितकम्मानुभावेनाति वेदितब्बम्। अयमेत्थ सङ्खेपो। वित्थारो पन बोज्झङ्गसंयुत्ते रतनसुत्तस्स उपदेसतो गहेतब्बो।
परोसहस्सन्ति अतिरेकसहस्सम्। सूराति अभीरुकजातिका। वीरङ्गरूपाति देवपुत्तसदिसकाया। एवं ताव एके वण्णयन्ति। अयं पनेत्थ सब्भावो। वीराति उत्तमसूरा वुच्चन्ति, वीरानं अङ्गं वीरङ्गं, वीरकारणं वीरियन्ति वुत्तं होति। वीरङ्गरूपं एतेसन्ति वीरङ्गरूपा, वीरियमयसरीरा वियाति वुत्तं होति। परसेनप्पमद्दनाति सचे पटिमुखं तिट्ठेय्य परसेना तं परिमद्दितुं समत्थाति अधिप्पायो। धम्मेनाति ‘‘पाणो न हन्तब्बो’’तिआदिना पञ्चसीलधम्मेन । अरहं होति सम्मासम्बुद्धो लोके विवट्टच्छदोति एत्थ रागदोसमोहमानदिट्ठिअविज्जादुच्चरितछदनेहि सत्तहि पटिच्छन्ने किलेसन्धकारे लोके तं छदनं विवट्टेत्वा समन्ततो सञ्जातालोको हुत्वा ठितोति विवट्टच्छदो। तत्थ पठमेन पदेन पूजारहता। दुतियेन तस्सा हेतु, यस्मा सम्मासम्बुद्धोति, ततियेन बुद्धत्तहेतुभूता विवट्टच्छदता वुत्ताति वेदितब्बा। अथ वा विवट्टो च विच्छदो चाति विवट्टच्छदो, वट्टरहितो छदनरहितो चाति वुत्तं होति। तेन अरहं वट्टाभावेन, सम्मासम्बुद्धो छदनाभावेनाति एवं पुरिमपदद्वयस्सेव हेतुद्वयं वुत्तं होति, दुतियेन वेसारज्जेन चेत्थ पुरिमसिद्धि, पठमेन दुतियसिद्धि, ततियचतुत्थेहि ततियसिद्धि होति। पुरिमञ्च धम्मचक्खुं, दुतियं बुद्धचक्खुं, ततियं समन्तचक्खुं साधेतीति वेदितब्बम्। त्वं मन्तानं पटिग्गहेताति इमिना’स्स मन्तेसु सूरभावं जनेति।
२५९. सोपि ताय आचरियकथाय लक्खणेसु विगतसम्मोहो एकोभासजाते विय बुद्धमन्ते सम्पस्समानो एवं भोति आह। तस्सत्थो – ‘यथा, भो, त्वं वदसि, एवं करिस्सामी’ति। वळवारथमारुय्हाति वळवायुत्तं रथं अभिरूहित्वा। ब्राह्मणो किर येन रथेन सयं विचरति, तमेव रथं दत्वा माणवं पेसेसि। माणवापि पोक्खरसातिस्सेव अन्तेवासिका। सो किर तेसं – ‘‘अम्बट्ठेन सद्धिं गच्छथा’’ति सञ्ञं अदासि।
यावतिका यानस्स भूमीति यत्तकं सक्का होति यानेन गन्तुं, अयं यानस्स भूमि नाम। याना पच्चोरोहित्वाति अयानभूमिं, द्वारकोट्ठकसमीपं गन्त्वा यानतो पटिओरोहित्वा।
तेन खो पन समयेनाति यस्मिं समये अम्बट्ठो आरामं पाविसि। तस्मिं पन समये, ठितमज्झन्हिकसमये। कस्मा पन तस्मिं समये चङ्कमन्तीति? पणीतभोजनपच्चयस्स थिनमिद्धस्स विनोदनत्थं, दिवापधानिका वा ते। तादिसानञ्हि पच्छाभत्तं चङ्कमित्वा न्हायित्वा सरीरं उतुं गाहापेत्वा निसज्ज समणधम्मं करोन्तानं चित्तं एकग्गं होति। येन ते भिक्खूति सो किर – ‘‘कुहिं समणो गोतमो’’ति परिवेणतो परिवेणं अनागन्त्वा ‘‘पुच्छित्वाव पविसिस्सामी’’ति विलोकेन्तो अरञ्ञहत्थी विय महाचङ्कमे चङ्कममाने पंसुकूलिके भिक्खू दिस्वा तेसं सन्तिकं अगमासि। तं सन्धाय येन ते भिक्खूतिआदि वुत्तम्। दस्सनायाति दट्ठुं, पस्सितुकामा हुत्वाति अत्थो।
२६०. अभिञ्ञातकोलञ्ञोति पाकटकुलजो। तदा किर जम्बुदीपे अम्बट्ठकुलं नाम पाकटकुलमहोसि । अभिञ्ञातस्साति रूपजातिमन्तकुलापदेसेहि पाकटस्स। अगरूति अभारिको। यो हि अम्बट्ठं ञापेतुं न सक्कुणेय्य, तस्स तेन सद्धिं कथासल्लापो गरु भवेय्य। भगवतो पन तादिसानं माणवानं सतेनापि सहस्सेनापि पञ्हं पुट्ठस्स विस्सज्जने दन्धायितत्तं नत्थीति मञ्ञमाना – ‘‘अगरु खो पना’’ति चिन्तयिंसु। विहारोति गन्धकुटिं सन्धाय आहंसु।
अतरमानोति अतुरितो, सणिकं पदप्पमाणट्ठाने पदं निक्खिपन्तो वत्तं कत्वा सुसम्मट्ठं मुत्तादलसिन्दुवारसन्थरसदिसं वालिकं अविनासेन्तोति अत्थो। आळिन्दन्ति पमुखम्। उक्कासित्वाति उक्कासितसद्दं कत्वा। अग्गळन्ति द्वारकवाटम्। आकोटेहीति अग्गनखेहि सणिकं कुञ्चिकच्छिद्दसमीपे आकोटेहीति वुत्तं होति। द्वारं किर अतिउपरि अमनुस्सा, अतिहेट्ठा दीघजातिका कोटेन्ति। तथा अनाकोटेत्वा मज्झे छिद्दसमीपे कोटेतब्बन्ति इदं द्वाराकोटनवत्तन्ति दीपेन्ता वदन्ति।
२६१. विवरि भगवा द्वारन्ति न भगवा उट्ठाय द्वारं विवरि। विवरियतूति पन हत्थं पसारेसि। ततो ‘‘भगवा तुम्हेहि अनेकासु कप्पकोटीसु दानं ददमानेहि न सहत्था द्वारविवरणकम्मं कत’’न्ति सयमेव द्वारं विवटम्। तं पन यस्मा भगवतो मनेन विवटं, तस्मा विवरि भगवा द्वारन्ति वत्तुं वट्टति।
भगवता सद्धिं सम्मोदिंसूति यथा खमनीयादीनि पुच्छन्तो भगवा तेहि, एवं तेपि भगवता सद्धिं समप्पवत्तमोदा अहेसुम्। सीतोदकं विय उण्होदकेन सम्मोदितं एकीभावं अगमंसु। याय च ‘‘कच्चि, भो गोतम, खमनीयं; कच्चि यापनीयं, कच्चि भोतो च गोतमस्स सावकानञ्च अप्पाबाधं, अप्पातङ्कं, लहुट्ठानं, बलं, फासुविहारो’’तिआदिकाय कथाय सम्मोदिंसु, तं पीतिपामोज्जसङ्खातसम्मोदजननतो सम्मोदितुं युत्तभावतो च सम्मोदनीयं, अत्थब्यञ्जनमधुरताय सुचिरम्पि कालं सारेतुं निरन्तरं पवत्तेतुं अरहभावतो सरितब्बभावतो च सारणीयम्। सुय्यमानसुखतो सम्मोदनीयं, अनुस्सरियमानसुखतो च सारणीयम्। तथा ब्यञ्जनपरिसुद्धताय सम्मोदनीयं, अत्थपरिसुद्धताय सारणीयम्। एवं अनेकेहि परियायेहि सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा परियोसापेत्वा निट्ठपेत्वा एकमन्तं निसीदिंसु।
अम्बट्ठो पन माणवोति सो किर भगवतो रूपसम्पत्तियं चित्तप्पसादमत्तम्पि अकत्वा ‘‘दसबलं अपसादेस्सामी’’ति उदरे बद्धसाटकं मुञ्चित्वा कण्ठे ओलम्बेत्वा एकेन हत्थेन दुस्सकण्णं गहेत्वा चङ्कमं अभिरूहित्वा कालेन बाहुं, कालेन उदरं, कालेन पिट्ठिं दस्सेन्तो, कालेन हत्थविकारं, कालेन भमुकविकारं करोन्तो, ‘‘कच्चि ते भो, गोतम, धातुसमता, कच्चि भिक्खाहारेन न किलमथ, अकिलमथाकारोयेव पन ते पञ्ञायति; थूलानि हि ते अङ्गपच्चङ्गानि, पासादिकत्थ गतगतट्ठाने. ‘ते बहुजना राजपब्बजितोति च बुद्धो’ति च उप्पन्नबहुमाना पणीतं ओजवन्तमाहारं देन्ति। पस्सथ, भो, गेहं, चित्तसाला विय, दिब्बपासादो विय। इमं मञ्चं पस्सथ, बिम्बोहनं पस्सथ, किं एवरूपे ठाने वसन्तस्स समणधम्मं कातुं दुक्कर’’न्ति एवरूपं उप्पण्डनकथं अनाचारभावसारणीयं कथेति, तेन वुत्तं – ‘‘अम्बट्ठो पन माणवो चङ्कमन्तोपि निसिन्नेन भगवता किञ्चि किञ्चि कथं सारणीयं वीतिसारेति, ठितोपि निसिन्नेन भगवता किञ्चि किञ्चि कथं सारणीयं वीतिसारेती’’ति।
२६२. अथ खो भगवाति अथ भगवा – ‘‘अयं माणवो हत्थं पसारेत्वा भवग्गं गहेतुकामो विय, पादं पसारेत्वा अवीचिं विचरितुकामो विय, महासमुद्दं तरितुकामो विय, सिनेरुं आरोहितुकामो विय च अट्ठाने वायमति, हन्द, तेन सद्धिं मन्तेमी’’ति अम्बट्ठं माणवं एतदवोच। आचरियपाचरियेहीति आचरियेहि च तेसं आचरियेहि च।
पठमइब्भवादवण्णना
२६३. गच्छन्तो वाति एत्थ कामं तीसु इरियापथेसु ब्राह्मणो आचरियब्राह्मणेन सद्धिं सल्लपितुमरहति। अयं पन माणवो मानथद्धताय कथासल्लापं करोन्तो चत्तारोपि इरियापथे योजेस्सामीति ‘‘सयानो वा हि, भो गोतम, सयानेना’’ति आह।
ततो किर तं भगवा – ‘‘अम्बट्ठ, गच्छन्तस्स वा गच्छन्तेन, ठितस्स वा ठितेन, निसिन्नस्स वा निसिन्नेनाचरियेन सद्धिं कथा नाम सब्बाचरियेसु लब्भति। त्वं पन सयानो सयानेनाचरियेन सद्धिं कथेसि, किं ते आचरियो गोरूपं, उदाहु त्व’’न्ति आह। सो कुज्झित्वा – ‘‘ये च खो ते, भो गोतम, मुण्डका’’तिआदिमाह। तत्थ मुण्डे मुण्डाति समणे च समणाति वत्तुं वट्टेय्य। अयं पन हीळेन्तो मुण्डका समणकाति आह। इब्भाति गहपतिका। कण्हाति कण्हा, काळकाति अत्थो। बन्धुपादापच्चाति एत्थ बन्धूति ब्रह्मा अधिप्पेतो। तञ्हि ब्राह्मणा पितामहोति वोहरन्ति। पादानं अपच्चा पादापच्चा, ब्रह्मुनो पिट्ठिपादतो जाताति अधिप्पायो। तस्स किर अयं लद्धि – ब्राह्मणा ब्रह्मुनो मुखतो निक्खन्ता, खत्तिया उरतो, वेस्सा नाभितो, सुद्दा जाणुतो, समणा पिट्ठिपादतोति। एवं कथेन्तो च पनेस किञ्चापि अनियमेत्वा कथेति। अथ खो भगवन्तमेव वदामीति कथेति।
अथ खो भगवा – ‘‘अयं अम्बट्ठो आगतकालतो पट्ठाय मया सद्धिं कथयमानो मानमेव निस्साय कथेसि, आसीविसं गीवायं गण्हन्तो विय, अग्गिक्खन्धं आलिङ्गन्तो विय, मत्तवारणं सोण्डाय परामसन्तो विय, अत्तनो पमाणं न जानाति। हन्द नं जानापेस्सामी’’ति चिन्तेत्वा ‘‘अत्थिकवतो खो पन ते, अम्बट्ठा’’तिआदिमाह। तत्थ आगन्त्वा कत्तब्बकिच्चसङ्खातो अत्थो, एतस्स अत्थीति अत्थिकं, तस्स माणवस्स चित्तम्। अत्थिकमस्स अत्थीति अत्थिकवा, तस्स अत्थिकवतो तव इधागमनं अहोसीति अत्थो।
खो पनाति निपातमत्तम्। यायेव खो पनत्थायाति येनेव खो पनत्थेन। आगच्छेय्याथाति मम वा अञ्ञेसं वा सन्तिकं यदा कदाचि आगच्छेय्याथ। तमेव अत्थन्ति इदं पुरिसलिङ्गवसेनेव वुत्तम्। मनसि करेय्याथाति चित्ते करेय्याथ। इदं वुत्तं होति – त्वं आचरियेन अत्तनो करणीयेन पेसितो, न अम्हाकं परिभवनत्थाय, तस्मा तमेव किच्चं मनसि करोहीति। एवमस्स अञ्ञेसं सन्तिकं आगतानं वत्तं दस्सेत्वा माननिग्गण्हनत्थं ‘‘अवुसितवायेव खो पना’’तिआदिमाह। तस्सत्थो पस्सथ भो अयं अम्बट्ठो माणवो आचरियकुले अवुसितवा असिक्खितो अप्पस्सुतोव समानो। वुसितमानीति ‘‘अहं वुसितवा सिक्खितो बहुस्सुतो’’ति अत्तानं मञ्ञति। एतस्स हि एवं फरुसवचनसमुदाचारे कारणं किमञ्ञत्र अवुसितत्ताति आचरियकुले असंवुद्धा असिक्खिता अप्पस्सुतायेव हि एवं वदन्तीति।
२६४. कुपितोति कुद्धो। अनत्तमनोति असकमनो, किं पन भगवा तस्स कुज्झनभावं ञत्वा एवमाह उदाहु अञत्वाति? ञत्वा आहाति। कस्मा ञत्वा आहाति? तस्स माननिम्मदनत्थम्। भगवा हि अञ्ञासि – ‘‘अयं मया एवं वुत्ते कुज्झित्वा मम ञातके अक्कोसिस्सति। अथस्साहं यथा नाम कुसलो भिसक्को दोसं उग्गिलेत्वा नीहरति, एवमेव गोत्तेन गोत्तं, कुलापदेसेन कुलापदेसं , उट्ठापेत्वा भवग्गप्पमाणेन विय उट्ठितं मानद्धजं मूले छेत्वा निपातेस्सामी’’ति। खुंसेन्तोति घट्टेन्तो। वम्भेन्तोति हीळेन्तो। पापितो भविस्सतीति चण्डभावादिदोसं पापितो भविस्सति।
चण्डाति माननिस्सितकोधयुत्ता। फरुसाति खरा। लहुसाति लहुका। अप्पकेनेव तुस्सन्ति वा दुस्सन्ति वा उदकपिट्ठे अलाबुकटाहं विय अप्पकेनेव उप्लवन्ति। भस्साति बहुभाणिनो। सक्यानं मुखे विवटे अञ्ञस्स वचनोकासो नत्थीति अधिप्पायेनेव वदति। समानाति इदं सन्ताति पुरिमपदस्स वेवचनम्। न सक्करोन्तीति न ब्राह्मणानं सुन्दरेनाकारेन करोन्ति। न गरुं करोन्तीति ब्राह्मणेसु गारवं न करोन्ति। न मानेन्तीति न मनेन पियायन्ति। न पूजेन्तीति मालादीहि नेसं पूजं न करोन्ति। न अपचायन्तीति अभिवादनादीहि नेसं अपचितिकम्मं नीचवुत्तिं न दस्सेन्ति तयिदन्ति तं इदम्। यदिमे सक्याति यं इमे सक्या न ब्राह्मणे सक्करोन्ति…पे॰… न अपचायन्ति, तं तेसं असक्कारकरणादि सब्बं न युत्तं, नानुलोमन्ति अत्थो।
दुतियइब्भवादवण्णना
२६५. अपरद्धुन्ति अपरज्झिंसु। एकमिदाहन्ति एत्थ इदन्ति निपातमत्तम्। एकं अहन्ति अत्थो। सन्धागारन्ति रज्जअनुसासनसाला। सक्याति अभिसित्तराजानो । सक्यकुमाराति अनभिसित्ता। उच्चेसूति यथानुरूपेसु पल्लङ्कपीठकवेत्तासनफलकचित्तत्थरणादिभेदेसु। सञ्जग्घन्ताति उप्पण्डनवसेन महाहसितं हसन्ता। संकीळन्ताति हसितमत्त करणअङ्गुलिसङ्घट्टनपाणिप्पहारदानादीनि करोन्ता। ममञ्ञेव मञ्ञेति एवमहं मञ्ञामि, ममञ्ञेव अनुहसन्ति, न अञ्ञन्ति।
कस्मा पन ते एवमकंसूति? ते किर अम्बट्ठस्स कुलवंसं जानन्ति। अयञ्च तस्मिं समये याव पादन्ता ओलम्बेत्वा निवत्थसाटकस्स एकेन हत्थेन दुस्सकण्णं गहेत्वा खन्धट्ठिकं नामेत्वा मानमदेन मत्तो विय आगच्छति। ततो – ‘‘पस्सथ भो अम्हाकं दासस्स कण्हायनगोत्तस्स अम्बट्ठस्स आगमनकारण’’न्ति वदन्ता एवमकंसु। सोपि अत्तनो कुलवंसं जानाति। तस्मा ‘‘ममञ्ञेव मञ्ञे’’ति तक्कयित्थ।
आसनेनाति ‘‘इदमासनं, एत्थ निसीदाही’’ति एवं आसनेन निमन्तनं नाम होति, तथा न कोचि अकासि।
ततियइब्भवादवण्णना
२६६. लटुकिकाति खेत्तलेड्डूनं अन्तरेनिवासिनी खुद्दकसकुणिका। कुलावकेति निवासनट्ठाने। कामलापिनीति यदिच्छकभाणिनी, यं यं इच्छति तं तं लपति, न तं कोचि हंसो वा कोञ्चो वा मोरो वा आगन्त्वा ‘‘किं त्वं लपसी’ति निसेधेति। अभिसज्जितुन्ति कोधवसेन लग्गितुम्।
एवं वुत्ते माणवो – ‘‘अयं समणो गोतमो अत्तनो ञातके लटुकिकसदिसे कत्वा अम्हे हंसकोञ्चमोरसदिसे करोति, निम्मानो दानि जातो’’ति मञ्ञमानो उत्तरि चत्तारो वण्णे दस्सेति।
दासिपुत्तवादवण्णना
२६७. निम्मादेतीति निम्मदेति निम्माने करोति। यंनूनाहन्ति यदि पनाहम्। ‘‘कण्हायनोहमस्मि, भो गोतमा’’ति इदं किर वचनं अम्बट्ठो तिक्खत्तुं महासद्देन अवोच। कस्मा अवोच? किं असुद्धभावं न जानातीति? आम जानाति। जानन्तोपि भवपटिच्छन्नमेतं कारणं, तं अनेन न दिट्ठम्। अपस्सन्तो महासमणो किं वक्खतीति मञ्ञमानो मानथद्धताय अवोच। मातापेत्तिकन्ति मातापितूनं सन्तकम्। नामगोत्तन्ति पण्णत्तिवसेन नामं, पवेणीवसेन गोत्तम्। अनुस्सरतोति अनुस्सरन्तस्स कुलकोटिं सोधेन्तस्स। अय्यपुत्ताति सामिनो पुत्ता। दासिपुत्तोति घरदासियाव पुत्तो। तस्मा यथा दासेन सामिनो उपसङ्कमितब्बा, एवं अनुपसङ्कमन्तं तं दिस्वा सक्या अनुजग्घिंसूति दस्सेति।
इतो परं तस्स दासभावं सक्यानञ्च सामिभावं पकासेत्वा अत्तनो च अम्बट्ठस्स च कुलवंसं आहरन्तो सक्या खो पनातिआदिमाह। तत्थ दहन्तीति ठपेन्ति, ओक्काको नो पुब्बपुरिसोति, एवं करोन्तीति अत्थो। तस्स किर रञ्ञो कथनकाले उक्का विय मुखतो पभा निच्छरति, तस्मा तं ‘‘ओक्काको’’ति सञ्जानिंसूति। पब्बाजेसीति नीहरि।
इदानि ते नामवसेन दस्सेन्तो – ‘‘ओक्कामुख’’न्तिआदिमाह। तत्रायं अनुपुब्बी कथा – पठमकप्पिकानं किर रञ्ञो महासम्मतस्स रोजो नाम पुत्तो अहोसि। रोजस्स वररोजो, वररोजस्स कल्याणो, कल्याणस्स वरकल्याणो, वरकल्याणस्स मन्धाता, मन्धातुस्स वरमन्धाता , वरमन्धातुस्स उपोसथो, उपोसथस्स वरो, वरस्स उपवरो, उपवरस्स मघदेवो, मघदेवस्स परम्पराय चतुरासीतिखत्तियसहस्सानि अहेसुम्। तेसं पच्छतो तयो ओक्काकवंसा अहेसुम्। तेसु ततियओक्काकस्स पञ्च महेसियो अहेसुं – हत्था, चित्ता, जन्तु, जालिनी, विसाखाति। एकेकिस्सा पञ्चपञ्चइत्थिसतपरिवारा। सब्बजेट्ठाय चत्तारो पुत्ता – ओक्कामुखो, करकण्डु, हत्थिनिको, सिनिसूरोति। पञ्च धीतरो – पिया, सुप्पिया, आनन्दा, विजिता, विजितसेनाति। इति सा नव पुत्ते विजायित्वा कालमकासि।
अथ राजा अञ्ञं दहरिं अभिरूपं राजधीतरं आनेत्वा अग्गमहेसिट्ठाने ठपेसि। सा जन्तुं नाम पुत्तं विजायि। अथ नं पञ्चमदिवसे अलङ्करित्वा रञ्ञो दस्सेसि। राजा तुट्ठो तस्सा वरं अदासि। सा ञातकेहि सद्धिं मन्तेत्वा पुत्तस्स रज्जं याचि। राजा – ‘‘नस्स, वसलि, मम पुत्तानं अन्तरायं इच्छसी’’ति तज्जेसि। सा पुनप्पुनं रहो राजानं परितोसेत्वा – ‘‘महाराज, मुसावादो नाम न वट्टती’’तिआदीनि वत्वा याचतियेव। अथ राजा पुत्ते आमन्तेसि – ‘‘अहं ताता, तुम्हाकं कनिट्ठं जन्तुकुमारं दिस्वा तस्स मातुया सहसा वरं अदासिं , सा पुत्तस्स रज्जं परिणामेतुं इच्छति। तुम्हे ठपेत्वा मङ्गलहत्थिं मङ्गलअस्सं मङ्गलरथञ्च यत्तके इच्छथ, तत्तके हत्थिअस्सरथे गहेत्वा गच्छथ। ममच्चयेन आगन्त्वा रज्जं करेय्याथा’’ति, अट्ठहि अमच्चेहि सद्धिं उय्योजेसि।
ते नानप्पकारं रोदित्वा कन्दित्वा – ‘‘तात, अम्हाकं दोसं खमथा’’ति राजानञ्चेव राजोरोधे च खमापेत्वा, ‘‘मयम्पि भातूहि सद्धिं गच्छामा’’ति राजानं आपुच्छित्वा नगरा निक्खन्ता भगिनियो आदाय चतुरङ्गिनिया सेनाय परिवुता नगरा निक्खमिंसु। ‘‘कुमारा पितुअच्चयेन आगन्त्वा रज्जं कारेस्सन्ति, गच्छाम ने उपट्ठहामा’’ति चिन्तेत्वा बहू मनुस्सा अनुबन्धिंसु। पठमदिवसे योजनमत्ता सेना अहोसि, दुतिये द्वियोजनमत्ता, ततिये तियोजनमत्ता। कुमारा मन्तयिंसु – ‘‘महा बलकायो, सचे मयं कञ्चि सामन्तराजानं मद्दित्वा जनपदं गण्हेय्याम, सोपि नो नप्पसहेय्य। किं परेसं पीळाय कताय, महा अयं जम्बुदीपो, अरञ्ञे नगरं मापेस्सामा’’ति हिमवन्ताभिमुखा गन्त्वा नगरवत्थुं परियेसिंसु।
तस्मिञ्च समये अम्हाकं बोधिसत्तो ब्राह्मणमहासालकुले निब्बत्तित्वा कपिलब्राह्मणो नाम हुत्वा निक्खम्म इसिपब्बज्जं पब्बजित्वा हिमवन्तपस्से पोक्खरणिया तीरे साकवनसण्डे पण्णसालं मापेत्वा वसति। सो किर भुम्मजालं नाम विज्जं जानाति, याय उद्धं असीतिहत्थे आकासे, हेट्ठा च भूमियम्पि गुणदोसं पस्सति। एतस्मिं पदेसे तिणगुम्बलता दक्खिणावट्टा पाचीनाभिमुखा जायन्ति। सीहब्यग्घादयो मिगसूकरे सप्पबिळारा च मण्डूकमूसिके अनुबन्धमाना तं पदेसं पत्वा न सक्कोन्ति ते अनुबन्धितुम्। तेहि ते अञ्ञदत्थु सन्तज्जिता निवत्तन्तियेव। सो – ‘‘अयं पथविया अग्गपदेसो’’ति ञत्वा तत्थ अत्तनो पण्णसालं मापेसि।
अथ ते कुमारे नगरवत्थुं परियेसमाने अत्तनो वसनोकासं आगते दिस्वा पुच्छित्वा तं पवत्तिं ञत्वा तेसु अनुकम्पं जनेत्वा अवोच – ‘‘इमस्मिं पण्णसालट्ठाने मापितं नगरं जम्बुदीपे अग्गनगरं भविस्सति। एत्थ जातपुरिसेसु एकेको पुरिससतम्पि पुरिससहस्सम्पि अभिभवितुं सक्खिस्सति। एत्थ नगरं मापेथ, पण्णसालट्ठाने रञ्ञो घरं करोथ। इमस्मिञ्हि ओकासे ठत्वा चण्डालपुत्तोपि चक्कवत्तिबलेन अतिसेय्यो’’ति। ननु, भन्ते, अय्यस्स वसनोकासोति? ‘‘मम वसनोकासो’’ति मा चिन्तयित्थ। मय्हं एकपस्से पण्णसालं कत्वा नगरं मापेत्वा कपिलवत्थुन्ति नामं करोथा’’ति। ते तथा कत्वा तत्थ निवासं कप्पेसुम्।
अथामच्चा – ‘‘इमे दारका वयप्पत्ता, सचे नेसं पिता सन्तिके भवेय्य, सो आवाहविवाहं करेय्य। इदानि पन अम्हाकं भारो’’ति चिन्तेत्वा कुमारेहि सद्धिं मन्तयिंसु। कुमारा अम्हाकं सदिसा खत्तियधीतरो नाम न पस्साम, नापि भगिनीनं सदिसे खत्तियकुमारके, असदिससंयोगे च नो उप्पन्ना पुत्ता मातितो वा पितितो वा अपरिसुद्धा जातिसम्भेदं पापुणिस्सन्ति। तस्मा मयं भगिनीहियेव सद्धिं संवासं रोचेमाति। ते जातिसम्भेदभयेन जेट्ठकभगिनिं मातुट्ठाने ठपेत्वा अवसेसाहि संवासं कप्पेसुम्।
तेसं पुत्तेहि च धीताहि च वड्ढमानानं अपरेन समयेन जेट्ठकभगिनिया कुट्ठरोगो उदपादि, कोविळारपुप्फसदिसानि गत्तानि अहेसुम्। राजकुमारा इमाय सद्धिं एकतो निसज्जट्ठानभोजनादीनि करोन्तानम्पि उपरि अयं रोगो सङ्कमतीति चिन्तेत्वा एकदिवसं उय्यानकीळं गच्छन्ता विय तं याने आरोपेत्वा अरञ्ञं पविसित्वा भूमियं पोक्खरणिं खणापेत्वा तत्थ खादनीयभोजनीयेन सद्धिं तं पक्खिपित्वा घरसङ्खेपेन उपरि पदरं पटिच्छादेत्वा पंसुं दत्वा पक्कमिंसु।
तेन च समयेन रामो नाम बाराणसिराजा कुट्ठरोगो नाटकित्थीहि च ओरोधेहि च जिगुच्छियमानो तेन संवेगेन जेट्ठपुत्तस्स रज्जं दत्वा अरञ्ञं पविसित्वा तत्थ पण्णसालं मापेत्वा मूलफलानि परिभुञ्जन्तो नचिरस्सेव अरोगो सुवण्णवण्णो हुत्वा इतो चितो च विचरन्तो महन्तं सुसिररुक्खं दिस्वा तस्सब्भन्तरे सोळसहत्थप्पमाणं ओकासं सोधेत्वा द्वारञ्च वातपानञ्च योजेत्वा निस्सेणिं बन्धित्वा तत्थ वासं कप्पेसि। सो अङ्गारकटाहे अग्गिं कत्वा रत्तिं मिगसूकरादीनं सद्दे सुणन्तो सयति। सो – ‘‘असुकस्मिं पदेसे सीहो सद्दमकासि, असुकस्मिं ब्यग्घो’’ति सल्लक्खेत्वा पभाते तत्थ गन्त्वा विघासमंसं आदाय पचित्वा खादति।
अथेकदिवसं तस्मिं पच्चूससमये अग्गिं जालेत्वा निसिन्ने राजधीताय सरीरगन्धेन आगन्त्वा ब्यग्घो तस्मिं पदेसे पंसुं वियूहन्तो पदरे विवरमकासि, तेन च विवरेन सा ब्यग्घं दिस्वा भीता विस्सरमकासि। सो तं सद्दं सुत्वा – ‘‘इत्थिसद्दो एसो’’ति च सल्लक्खेत्वा पातोव तत्थ गन्त्वा – ‘‘को एत्था’’ति आह। मातुगामो सामीति। किं जातिकासीति? ओक्काकमहाराजस्स धीता सामीति। निक्खमाति? न सक्का सामीति। किं कारणाति? छविरोगो मे अत्थीति। सो सब्बं पवत्तिं पुच्छित्वा खत्तियमानेन अनिक्खमन्तिं – ‘‘अहम्पि खत्तियो’’ति अत्तनो खत्तियभावं जानापेत्वा निस्सेणिं दत्वा उद्धरित्वा अत्तनो वसनोकासं नेत्वा सयं परिभुत्तभेसज्जानियेव दत्वा नचिरस्सेव अरोगं सुवण्णवण्णं कत्वा ताय सद्धिं संवासं कप्पेसि। सा पठमसंवासेनेव गब्भं गण्हित्वा द्वे पुत्ते विजायि, पुनपि द्वेति, एवं सोळसक्खत्तुम्पि विजायि। एवं द्वत्तिंस भातरो अहेसुम्। ते अनुपुब्बेन वुड्ढिप्पत्ते पिता सब्बसिप्पानि सिक्खापेसि।
अथेकदिवसं एको रामरञ्ञो नगरवासी वनचरको पब्बते रतनानि गवेसन्तो राजानं दिस्वा सञ्जानित्वा आह – ‘‘जानामहं, देव, तुम्हे’’ति। ततो नं राजा सब्बं पवत्तिं पुच्छि। तस्मिंयेव च खणे ते दारका आगमिंसु। सो ते दिस्वा – ‘‘के इमे’’ति आह। ‘‘पुत्ता मे’’ति च वुत्ते तेसं मातिकवंसं पुच्छित्वा – ‘‘लद्धं दानि मे पाभत’’न्ति नगरं गन्त्वा रञ्ञो आरोचेसि। सो ‘पितरं आनयिस्सामी’ति चतुरङ्गिनिया सेनाय तत्थ गन्त्वा पितरं वन्दित्वा – ‘‘रज्जं, देव, सम्पटिच्छा’’ति याचि। सो – ‘‘अलं, तात, न तत्थ गच्छामि, इधेव मे इमं रुक्खं अपनेत्वा नगरं मापेही’’ति आह। सो तथा कत्वा तस्स नगरस्स कोलरुक्खं अपनेत्वा कतत्ता कोलनगरन्ति च ब्यग्घपथे कतत्ता ब्यग्घपथन्ति चाति द्वे नामानि आरोपेत्वा पितरं वन्दित्वा अत्तनो नगरं अगमासि।
ततो वयप्पत्ते कुमारे माता आह – ‘‘ताता, तुम्हाकं कपिलवत्थुवासिनो सक्या मातुला सन्ति। मातुलधीतानं पन वो एवरूपं नाम केसग्गहणं होति, एवरूपं दुस्सगहणम्। यदा ता न्हानतित्थं आगच्छन्ति, तदा गन्त्वा यस्स या रुच्चति, सो तं गण्हतू’’ति। ते तथेव गन्त्वा तासु न्हत्वा सीसं सुक्खापयमानासु यं यं इच्छिंसु, तं तं गहेत्वा नामं सावेत्वा अगमिंसु। सक्यराजानो सुत्वा ‘‘होतु, भणे, अम्हाकं ञातका एव ते’’ति तुण्ही अहेसुम्। अयं सक्यकोलियानं उप्पत्ति। एवं तेसं सक्यकोलियानं अञ्ञमञ्ञं आवाहविवाहं करोन्तानं याव बुद्धकाला अनुपच्छिन्नोव वंसो आगतो। तत्थ भगवा सक्यवंसं दस्सेतुं – ‘‘ते रट्ठस्मा पब्बाजिता हिमवन्तपस्से पोक्खरणिया तीरे’’तिआदिमाह। तत्थ सम्मन्तीति वसन्ति। सक्या वत भोति रट्ठस्मा पब्बाजिता अरञ्ञे वसन्तापि जातिसम्भेदमकत्वा कुलवंसं अनुरक्खितुं सक्या, समत्था, पटिबलाति अत्थो। तदग्गेति तं अग्गं कत्वा, ततो पट्ठायाति अत्थो। सो च नेसं पुब्बपुरिसोति सो ओक्काको राजा एतेसं पुब्बपुरिसो। नत्थि एतेसं गहपतिवंसेन सम्भेदमत्तम्पीति।
एवं सक्यवंसं पकासेत्वा इदानि अम्बट्ठवंसं पकासेन्तो – ‘‘रञ्ञो खो पना’’तिआदिमाह। कण्हं नाम जनेसीति काळवण्णं अन्तोकुच्छियंयेव सञ्जातदन्तं परूळ्हमस्सुदाठिकं पुत्तं विजायि। पब्याहासीति यक्खो जातोति भयेन पलायित्वा द्वारं पिधाय ठितेसु घरमानुसकेसु इतो चितो च विचरन्तो धोवथ मन्तिआदीनि वदन्तो उच्चासद्दमकासि।
२६८. ते माणवका भगवन्तं एतदवोचुन्ति अत्तनो उपारम्भमोचनत्थाय – ‘‘एतं मा भव’’न्तिआदिवचनं अवोचुम्। तेसं किर एतदहोसि – ‘‘अम्बट्ठो अम्हाकं आचरियस्स जेट्ठन्तेवासी, सचे मयं एवरूपे ठाने एकद्वेवचनमत्तम्पि न वक्खाम, अयं नो आचरियस्स सन्तिके अम्हे परिभिन्दिस्सती’’ति उपारम्भमोचनत्थं एवं अवोचुम्। चित्तेन पनस्स निम्मदभावं आकङ्खन्ति। अयं किर माननिस्सितत्ता तेसम्पि अप्पियोव। कल्याणवाक्करणोति मधुरवचनो। अस्मिं वचनेति अत्तना उग्गहिते वेदत्तयवचने। पटिमन्तेतुन्ति पुच्छितं पञ्हं पटिकथेतुं, विस्सज्जेतुन्ति अत्थो। एतस्मिं वा दासिपुत्तवचने। पटिमन्तेतुन्ति उत्तरं कथेतुम्।
२६९. अथ खो भगवाति अथ खो भगवा – ‘‘सचे इमे माणवका एत्थ निसिन्ना एवं उच्चासद्दं करिस्सन्ति, अयं कथा परियोसानं न गमिस्सति। हन्द, ने निस्सद्दे कत्वा अम्बट्ठेनेव सद्धिं कथेमी’’ति ते माणवके एतदवोच। तत्थ मन्तव्होति मन्तयथ। मया सद्धिं पटिमन्तेतूति मया सह कथेतु। एवं वुत्ते माणवका चिन्तयिंसु – ‘‘अम्बट्ठो ताव दासिपुत्तोसीति वुत्ते पुन सीसं उक्खिपितुं नासक्खि। अयं खो जाति नाम दुज्जाना, सचे अञ्ञम्पि किञ्चि समणो गोतमो ‘त्वं दासो’ति वक्खति, को तेन सद्धिं अड्डं करिस्सति। अम्बट्ठो अत्तना बद्धं पुटकं अत्तनाव मोचेतू’’ति अत्तानं परिमोचेत्वा तस्सेव उपरि खिपन्ता – ‘‘सुजातो च भो गोतमा’’तिआदिमाहंसु।
२७०. सहधम्मिकोति सहेतुको सकारणो। अकामा ब्याकातब्बोति अत्तना अनिच्छन्तेनपि ब्याकरितब्बो, अवस्सं विस्सज्जेतब्बोति अत्थो। अञ्ञेन वा अञ्ञं पटिचरिस्ससीति अञ्ञेन वचनेन अञ्ञं वचनं पटिचरिस्ससि अज्झोत्थरिस्ससि, पटिच्छादेस्ससीति अत्थो। यो हि ‘‘किं गोत्तो त्व’’न्ति एवं पुट्ठो – ‘‘अहं तयो वेदे जानामी’’तिआदीनि वदति, अयं अञ्ञेन अञ्ञं पटिचरति नाम। पक्कमिस्ससि वाति पुच्छितं पञ्हं जानन्तोव अकथेतुकामताय उट्ठायासना पक्कमिस्ससि वा।
तुण्ही अहोसीति समणो गोतमो मं सामंयेव दासिपुत्तभावं कथापेतुकामो, सामं कथिते च दासो नाम जातोयेव होति। अयं पन द्वतिक्खत्तुं चोदेत्वा तुण्ही भविस्सति, ततो अहं परिवत्तित्वा पक्कमिस्सामीति चिन्तेत्वा तुण्ही अहोसि।
२७१. वजिरं पाणिम्हि अस्साति वजिरपाणि। यक्खोति न यो वा सो वा यक्खो, सक्को देवराजाति वेदितब्बो। आदित्तन्ति अग्गिवण्णम्। सम्पज्जलितन्ति सुट्ठु पज्जलितम्। सजोतिभूतन्ति समन्ततो जोतिभूतं, एकग्गिजालभूतन्ति अत्थो। ठितो होतीति महन्तं सीसं, कन्दलमकुळसदिसा दाठा भयानकानि अक्खिनासादीनि एवं विरूपरूपं मापेत्वा ठितो।
कस्मा पनेस आगतोति? दिट्ठिविस्सज्जापनत्थम्। अपि च – ‘‘अहञ्चेव खो पन धम्मं देसेय्यं, परे च मे न आजानेय्यु’’न्ति एवं धम्मदेसनाय अप्पोस्सुक्कभावं आपन्ने भगवति सक्को महाब्रह्मुना सद्धिं आगन्त्वा – ‘‘भगवा धम्मं देसेथ, तुम्हाकं आणाय अवत्तमाने मयं वत्तापेस्साम, तुम्हाकं धम्मचक्कं होतु, अम्हाकं आणाचक्क’’न्ति पटिञ्ञं अकासि। तस्मा – ‘‘अज्ज अम्बट्ठं तासेत्वा पञ्हं विस्सज्जापेस्सामी’’ति आगतो।
भगवा चेव पस्सति अम्बट्ठो चाति यदि हि तं अञ्ञेपि पस्सेय्युं, तं कारणं अगरु अस्स, ‘‘अयं समणो गोतमो अम्बट्ठं अत्तनो वादे अनोतरन्तं ञत्वा यक्खं आवाहेत्वा दस्सेसि, ततो अम्बट्ठो भयेन कथेसी’’ति वदेय्युम्। तस्मा भगवा चेव पस्सति अम्बट्ठो च। तस्स तं दिस्वाव सकलसरीरतो सेदा मुच्चिंसु। अन्तोकुच्छि विपरिवत्तमाना महारवं विरवि । सो ‘‘अञ्ञेपि नु खो पस्सन्ती’’ति ओलोकेन्तो कस्सचि लोमहंसमत्तम्पि नाद्दस। ततो – ‘‘इदं भयं ममेव उप्पन्नं, सचाहं यक्खोति वक्खामि, ‘किं तवमेव अक्खीनि अत्थि, त्वमेव यक्खं पस्ससि, पठमं यक्खं अदिस्वा समणेन गोतमेन वादसङ्घट्टे पक्खित्तोव यक्खं पस्ससी’ति वदेय्यु’’न्ति चिन्तेत्वा ‘‘न दानि मे इध अञ्ञं पटिसरणं अत्थि, अञ्ञत्र समणा गोतमा’’ति मञ्ञमानो अथ खो अम्बट्ठो माणवो…पे॰… भगवन्तं एतदवोच।
२७२. ताणं गवेसीति ताणं गवेसमानो। लेणं गवेसीति लेणं गवेसमानो। सरणं गवेसीति सरणं गवेसमानो। एत्थ च तायति रक्खतीति ताणम्। निलीयन्ति एत्थाति लेणम्। सरतीति सरणं, भयं हिंसति, विद्धंसेतीति अत्थो। उपनिसीदित्वाति उपगम्म हेट्ठासने निसीदित्वा। ब्रवितूति वदतु।
अम्बट्ठवंसकथा
२७३-२७४. दक्खिणजनपदन्ति दक्खिणापथोति पाकटम्। गङ्गाय दक्खिणतो पाकटजनपदम्। तदा किर दक्खिणापथे बहू ब्राह्मणतापसा होन्ति, सो तत्थ गन्त्वा एकं तापसं वत्तपटिपत्तिया आराधेसि। सो तस्स उपकारं दिस्वा आह – ‘‘अम्भो, पुरिस, मन्तं ते देमि, यं इच्छसि, तं मन्तं गण्हाही’’ति। सो आह – ‘‘न मे आचरिय, अञ्ञेन मन्तेन, किच्चं अत्थि, यस्सानुभावेन आवुधं न परिवत्तति, तं मे मन्तं देही’’ति। सो – ‘‘भद्रं, भो’’ति तस्स धनुअगमनीयं अम्बट्ठं नाम विज्जं अदासि, सो तं विज्जं गहेत्वा तत्थेव वीमंसित्वा – ‘‘इदानि मे मनोरथं पूरेस्सामी’’ति इसिवेसं गहेत्वा ओक्काकस्स सन्तिकं गतो। तेन वुत्तं – ‘‘दक्खिणजनपदं गन्त्वा ब्रह्ममन्ते अधीयित्वा राजानं ओक्काकं उपसङ्कमित्वा’’ति।
एत्थ ब्रह्ममन्तेति आनुभावसम्पन्नताय सेट्ठमन्ते। को नेवं’रे अयं मय्हं दासिपुत्तोति को नु एवं अरे अयं मम दासिपुत्तो। सो तं खुरप्पन्ति सो राजा तं मारेतुकामताय सन्नहितं सरं तस्स मन्तानुभावेन नेव खिपितुं न अपनेतुं सक्खि, तावदेव सकलसरीरे सञ्जातसेदो भयेन वेधमानो अट्ठासि।
अमच्चाति महामच्चा। पारिसज्जाति इतरे परिसावचरा। एतदवोचुन्ति – ‘‘दण्डकीरञ्ञो किसवच्छतापसे अपरद्धस्स आवुधवुट्ठिया सकलरट्ठं विनट्ठम्। नाळिकेरो पञ्चसु तापससतेसु अज्जुनो च अङ्गीरसे अपरद्धो पथविं भिन्दित्वा निरयं पविट्ठो’’ति चिन्तयन्ता भयेन एतं सोत्थि, भद्दन्तेतिआदिवचनं अवोचुम्।
सोत्थि भविस्सति रञ्ञोति इदं वचनं कण्हो चिरं तुण्ही हुत्वा ततो अनेकप्पकारं याचीयमानो – ‘‘तुम्हाकं रञ्ञा मादिसस्स इसिनो खुरप्पं सन्नय्हन्तेन भारियं कम्मं कत’’न्तिआदीनि च वत्वा पच्छा अभासि। उन्द्रियिस्सतीति भिज्जिस्सति, थुसमुट्ठि विय विप्पकिरियिस्सतीति। इदं सो ‘‘जनं तासेस्सामी’’ति मुसा भणति। सरसन्थम्भनमत्तेयेव हिस्स विज्जाय आनुभावो, न अञ्ञत्र। इतो परेसुपि वचनेसु एसेव नयो।
पल्लोमोति पन्नलोमो। लोमहंसनमत्तम्पिस्स न भविस्सति। इदं किर सो ‘‘सचे मे राजा तं दारिकं दस्सती’’ति पटिञ्ञं कारेत्वा अवच। कुमारे खुरप्पं पतिट्ठपेसीति तेन ‘‘सरो ओतरतू’’ति मन्ते परिवत्ति, ते कुमारस्स नाभियं पतिट्ठपेसि। धीतरं अदासीति सीसं धोवित्वा अदासं भुजिस्सं कत्वा धीतरं अदासि, उळारे च तं ठाने ठपेसि। मा खो तुम्हे माणवकाति इदं पन भगवा – ‘‘एकेन पक्खेन अम्बट्ठो सक्यानं ञाति होती’’ति पकासेन्तो तस्स समस्सासनत्थं आह। ततो अम्बट्ठो घटसतेन अभिसित्तो विय पस्सद्धदरथो हुत्वा समस्सासेत्वा समणो गोतमो मं ‘‘तोसेस्सामी’’ति एकेन पक्खेन ञातिं करोति, खत्तियो किराहमस्मी’’ति चिन्तेसि।
खत्तियसेट्ठभाववण्णना
२७५. अथ खो भगवा – ‘‘अयं अम्बट्ठो खत्तियोस्मी’’ति सञ्ञं करोति, अत्तनो अखत्तियभावं न जानाति, हन्द नं जानापेस्सामीति खत्तियवंसं दस्सेतुं उत्तरिदेसनं वड्ढेन्तो – ‘‘तं किं मञ्ञसि अम्बट्ठा’’तिआदिमाह। तत्थ इधाति इमस्मिं लोके। ब्राह्मणेसूति ब्राह्मणानं अन्तरे। आसनं वा उदकं वाति अग्गासनं वा अग्गोदकं वा। सद्धेति मतके उद्दिस्स कतभत्ते। थालिपाकेति मङ्गलादिभत्ते। यञ्ञेति यञ्ञभत्ते। पाहुनेति पाहुनकानं कतभत्ते पण्णाकारभत्ते वा। अपि नुस्साति अपि नु अस्स खत्तियपुत्तस्स। आवटं वा अस्स अनावटं वाति , ब्राह्मणकञ्ञासु निवारणं भवेय्य वा नो वा, ब्राह्मणदारिकं लभेय्य वा न वा लभेय्याति अत्थो। अनुपपन्नोति खत्तियभावं अपत्तो, अपरिसुद्धोति अत्थो।
२७६. इत्थिया वा इत्थिं करित्वाति इत्थिया वा इत्थिं परियेसित्वा। किस्मिञ्चिदेव पकरणेति किस्मिञ्चिदेव दोसे ब्राह्मणानं अयुत्ते अकत्तब्बकरणे। भस्सपुटेनाति भस्मपुटेन, सीसे छारिकं ओकिरित्वाति अत्थो।
२७७. जनेतस्मिन्ति जनितस्मिं, पजायाति अत्थो। ये गोत्तपटिसारिनोति ये जनेतस्मिं गोत्तं पटिसरन्ति – ‘‘अहं गोतमो, अहं कस्सपो’’ति, तेसु लोके गोत्तपटिसारीसु खत्तियो सेट्ठो। अनुमता मयाति मम सब्बञ्ञुतञ्ञाणेन सद्धिं संसन्दित्वा देसिता मया अनुञ्ञाता।
पठमभाणवारवण्णना निट्ठिता।
विज्जाचरणकथावण्णना
२७८. इमाय पन गाथाय विज्जाचरणसम्पन्नोति इदं पदं सुत्वा अम्बट्ठो चिन्तेसि – ‘‘विज्जा नाम तयो वेदा, चरणं पञ्च सीलानि, तयिदं अम्हाकंयेव अत्थि, विज्जाचरणसम्पन्नो चे सेट्ठो, मयमेव सेट्ठा’’ति निट्ठं गन्त्वा विज्जाचरणं पुच्छन्तो – ‘‘कतमं पन तं, भो गोतम, चरणं, कतमा च पन सा विज्जा’’ति आह। अथस्स भगवा तं ब्राह्मणसमये सिद्धं जातिवादादिपटिसंयुत्तं विज्जाचरणं पटिक्खिपित्वा अनुत्तरं विज्जाचरणं दस्सेतुकामो – ‘‘न खो अम्बट्ठा’’तिआदिमाह। तत्थ जातिवादोति जातिं आरब्भ वादो, ब्राह्मणस्सेविदं वट्टति, न सुद्दस्सातिआदि वचनन्ति अत्थो। एस नयो सब्बत्थ। जातिवादविनिबद्धाति जातिवादे विनिबद्धा। एस नयो सब्बत्थ।
ततो अम्बट्ठो – ‘‘यत्थ दानि मयं लग्गिस्सामाति चिन्तयिम्ह, ततो नो समणो गोतमो महावाते थुसं धुनन्तो विय दूरमेव अवक्खिपि। यत्थ पन मयं न लग्गाम, तत्थ नो नियोजेसि। अयं नो विज्जाचरणसम्पदा ञातुं वट्टती’’ति चिन्तेत्वा पुन विज्जाचरणसम्पदं पुच्छि। अथस्स भगवा समुदागमतो पभुति विज्जाचरणं दस्सेतुं – ‘‘इध अम्बट्ठ तथागतो’’तिआदिमाह।
२७९. एत्थ च भगवा चरणपरियापन्नम्पि तिविधं सीलं विभजन्तो ‘‘इदमस्स होति चरणस्मि’’न्ति अनिय्यातेत्वा ‘‘इदम्पिस्स होति सीलस्मि’’न्ति सीलवसेनेव निय्यातेसि। कस्मा? तस्सपि हि किञ्चि किञ्चि सीलं अत्थि, तस्मा चरणवसेन निय्यातियमाने ‘‘मयम्पि चरणसम्पन्ना’’ति तत्थ तत्थेव लग्गेय्य। यं पन तेन सुपिनेपि न दिट्ठपुब्बं, तस्सेव वसेन निय्यातेन्तो पठमं झानं उपसम्पज्ज विहरति। इदम्पिस्स होति चरणस्मिं…पे॰… चतुत्थं झानं उपसम्पज्ज विहरति, इदम्पिस्स होति चरणस्मिन्तिआदिमाह। एत्तावता अट्ठपि समापत्तियो चरणन्ति निय्यातिता होन्ति, विपस्सना ञाणतो पन पट्ठाय अट्ठविधापि पञ्ञा विज्जाति निय्यातिता।
चतुअपायमुखकथावण्णना
२८०. अपायमुखानीति विनासमुखानि। अनभिसम्भुणमानोति असम्पापुणन्तो, अविसहमानो वा। खारिविधमादायाति एत्थ खारीति अरणी कमण्डलु सुजादयो तापसपरिक्खारा। विधोति काजो। तस्मा खारिभरितं काजमादायाति अत्थो। ये पन खारिविविधन्ति पठन्ति, ते ‘‘खारीति काजस्स नामं, विविधन्ति बहुकमण्डलुआदिपरिक्खार’’न्ति वण्णयन्ति। पवत्तफलभोजनोति पतितफलभोजनो। परिचारकोति कप्पियकरणपत्तपटिग्गहणपादधोवनादिवत्तकरणवसेन परिचारको। कामञ्च गुणाधिकोपि खीणासवसामणेरो पुथुज्जनभिक्खुनो वुत्तनयेन परिचारको होति, अयं पन न तादिसो गुणवसेनपि वेय्यावच्चकरणवसेनपि लामकोयेव।
कस्मा पन तापसपब्बज्जा सासनस्स विनासमुखन्ति वुत्ताति? यस्मा गच्छन्तं गच्छन्तं सासनं तापसपब्बज्जावसेन ओसक्किस्सति। इमस्मिञ्हि सासने पब्बजित्वा तिस्सो सिक्खा पूरेतुं असक्कोन्तं लज्जिनो सिक्खाकामा – ‘‘नत्थि तया सद्धिं उपोसथो वा पवारणा वा सङ्घकम्मं वा’’ति जिगुच्छित्वा परिवज्जेन्ति। सो ‘‘दुक्करं खुरधारूपमं सासने पटिपत्तिपूरणं दुक्खं, तापसपब्बज्जा पन सुकरा चेव बहुजनसम्मता चा’’ति विब्भमित्वा तापसो होति। अञ्ञे तं दिस्वा – ‘‘किं तया कत’’न्ति पुच्छन्ति। सो – ‘‘भारियं तुम्हाकं सासने कम्मं, इध पन सछन्दचारिनो मय’’न्ति वदति। सोपि, यदि एवं अहम्पि एत्थेव पब्बजामीति तस्स अनुसिक्खन्तो तापसो होति। एवमञ्ञेपि अञ्ञेपीति कमेन तापसाव बहुका होन्ति। तेसं उप्पन्नकाले सासनं ओसक्कितं नाम भविस्सति। लोके एवरूपो बुद्धो नाम उप्पज्जि, तस्स ईदिसं नाम सासनं अहोसीति सुतमत्तमेव भविस्सति। इदं सन्धाय भगवा तापसपब्बज्जं सासनस्स विनासमुखन्ति आह।
कुदालपिटकन्ति कन्दमूलफलग्गहणत्थं कुदालञ्चेव पिटकञ्च। गामसामन्तं वाति विज्जाचरणसम्पदादीनि अनभिसम्भुणन्तो, कसिकम्मादीहि च जीवितं निप्फादेतुं दुक्खन्ति मञ्ञमानो बहुजनकुहापनत्थं गामसामन्ते वा निगमसामन्ते वा अग्गिसालं कत्वा सप्पितेलदधिमधुफाणिततिलतण्डुलादीहि चेव नानादारूहि च होमकरणवसेन अग्गिं परिचरन्तो अच्छति।
चतुद्वारं अगारं करित्वाति चतुमुखं पानागारं कत्वा तस्स द्वारे मण्डपं कत्वा तत्थ पानीयं उपट्ठपेत्वा आगतागते पानीयेन आपुच्छति। यम्पिस्स अद्धिका किलन्ता पानीयं पिवित्वा परितुट्ठा भत्तपुटं वा तण्डुलादीनि वा देन्ति, तं सब्बं गहेत्वा अम्बिलयागुआदीनि कत्वा बहुतरं आमिसगहणत्थं केसञ्चि अन्नं देति, केसञ्चि भत्तपचनभाजनादीनि। तेहिपि दिन्नं आमिसं वा पुब्बण्णादीनि वा गण्हति, तानि वड्ढिया पयोजेति। एवं वड्ढमानविभवो गोमहिंसदासीदासपरिग्गहं करोति, महन्तं कुटुम्बं सण्ठपेति। इमं सन्धायेतं वुत्तं – ‘‘चतुद्वारं अगारं करित्वा अच्छती’’ति। ‘‘तमहं यथासत्ति यथाबलं पटिपूजेस्सामी’’ति इदं पनस्स पटिपत्तिमुखम्। इमिना हि मुखेन सो एवं पटिपज्जतीति। एत्तावता च भगवता सब्बापि तापसपब्बज्जा निद्दिट्ठा होन्ति।
कथं? अट्ठविधा हि तापसा – सपुत्तभरिया, उञ्छाचरिया, अनग्गिपक्किका, असामपाका, अस्ममुट्ठिका, दन्तवक्कलिका, पवत्तफलभोजना, पण्डुपलासिकाति। तत्थ ये केणियजटिलो विय कुटुम्बं सण्ठपेत्वा वसन्ति, ते सपुत्तभरिया नाम।
ये पन ‘‘सपुत्तदारभावो नाम पब्बजितस्स अयुत्तो’’ति लायनमद्दनट्ठानेसु वीहिमुग्गमासतिलादीनि सङ्कड्ढित्वा पचित्वा परिभुञ्जन्ति, ते उञ्छाचरिया नाम।
ये ‘‘खलेन खलं विचरित्वा वीहिं आहरित्वा कोट्टेत्वा परिभुञ्जनं नाम अयुत्त’’न्ति गामनिगमेसु तण्डुलभिक्खं गहेत्वा पचित्वा परिभुञ्जन्ति, ते अनग्गिपक्किका नाम।
ये पन ‘‘किं पब्बजितस्स सामपाकेना’’ति गामं पविसित्वा पक्कभिक्खमेव गण्हन्ति , ते असामपाका नाम।
ये ‘‘दिवसे दिवसे भिक्खापरियेट्ठि नाम दुक्खा पब्बजितस्सा’’ति मुट्ठिपासाणेन अम्बाटकादीनं रुक्खानं तचं कोट्टेत्वा खादन्ति, ते अस्ममुट्ठिका नाम।
ये पन ‘‘पासाणेन तचं कोट्टेत्वा विचरणं नाम दुक्ख’’न्ति दन्तेहेव उब्बाटेत्वा खादन्ति, ते दन्तवक्कलिका नाम।
ये ‘‘दन्तेहि उब्बाटेत्वा खादनं नाम दुक्खं पब्बजितस्सा’’ति लेड्डुदण्डादीहि पहरित्वा पतितानि फलानि परिभुञ्जन्ति, ते पवत्तफलभोजना नाम।
ये पन ‘‘लेड्डुदण्डादीहि पातेत्वा परिभोगो नाम असारुप्पो पब्बजितस्सा’’ति सयं पतितानेव पुप्फफलपण्डुपलासादीनि खादन्ता यापेन्ति, ते पण्डुपलासिका नाम।
ते तिविधा – उक्कट्ठमज्झिममुदुकवसेन। तत्थ ये निसिन्नट्ठानतो अनुट्ठाय हत्थेन पापुणनट्ठानेव पतितं गहेत्वा खादन्ति, ते उक्कट्ठा। ये एकरुक्खतो अञ्ञं रुक्खं न गच्छन्ति, ते मज्झिमा। ये तं तं रुक्खमूलं गन्त्वा परियेसित्वा खादन्ति, ते मुदुका।
इमा पन अट्ठपि तापसपब्बज्जा इमाहि चतूहियेव सङ्गहं गच्छन्ति। कथं? एतासु हि सपुत्तभरिया च उञ्छाचरिया च अगारं भजन्ति। अनग्गिपक्किका च असामपाका च अग्यागारं भजन्ति। अस्ममुट्ठिका च दन्तवक्कलिका च कन्दमूलफलभोजनं भजन्ति। पवत्तफलभोजना च पण्डुपलासिका च पवत्तफलभोजनं भजन्ति। तेन वुत्तं – ‘‘एत्तावता च भगवता सब्बापि तापसपब्बज्जा निद्दिट्ठा होन्ती’’ति।
२८१-२८२. इदानि भगवा साचरियकस्स अम्बट्ठस्स विज्जाचरणसम्पदाय अपायमुखम्पि अप्पत्तभावं दस्सेतुं तं किं मञ्ञसि अम्बट्ठातिआदिमाह। तं उत्तानत्थमेव। अत्तना आपायिकोपि अपरिपूरमानोति अत्तना विज्जाचरणसम्पदाय आपायिकेनापि अपरिपूरमानेन।
पुब्बकइसिभावानुयोगवण्णना
२८३. दत्तिकन्ति दिन्नकम्। सम्मुखीभावम्पि न ददातीति कस्मा न ददाति? सो किर सम्मुखा आवट्टनिं नाम विज्जं जानाति। यदा राजा महारहेन अलङ्कारेन अलङ्कतो होति, तदा रञ्ञो समीपे ठत्वा तस्स अलङ्कारस्स नामं गण्हति। तस्स राजा नामे गहिते न देमीति वत्तुं न सक्कोति। दत्वा पुन छणदिवसे अलङ्कारं आहरथाति वत्वा, नत्थि, देव, तुम्हेहि ब्राह्मणस्स दिन्नोति वुत्तो, ‘‘कस्मा मे दिन्नो’’ति पुच्छि। ते अमच्चा ‘सो ब्राह्मणो सम्मुखा आवट्टनिमायं जानाति। ताय तुम्हे आवट्टेत्वा गहेत्वा गच्छती’ति आहंसु। अपरे रञ्ञा सह तस्स अतिसहायभावं असहन्ता आहंसु – ‘‘देव, एतस्स ब्राह्मणस्स सरीरे सङ्खफलितकुट्ठं नाम अत्थि। तुम्हे एतं दिस्वाव आलिङ्गथ परामसथ, इदञ्च कुट्ठं नाम कायसंसग्गवसेन अनुगच्छति, मा एवं करोथा’’ति। ततो पट्ठाय तस्स राजा सम्मुखीभावं न देति।
यस्मा पन सो ब्राह्मणो पण्डितो खत्तविज्जाय कुसलो, तेन सह मन्तेत्वा कतकम्मं नाम न विरुज्झति, तस्मा साणिपाकारस्स अन्तो ठत्वा बहि ठितेन तेन सद्धिं मन्तेति। तं सन्धाय वुत्तं ‘‘तिरो दुस्सन्तेन मन्तेती’’ति। तत्थ तिरोदुस्सन्तेनाति तिरोदुस्सेन। अयमेव वा पाठो। धम्मिकन्ति अनवज्जम्। पयातन्ति अभिहरित्वा दिन्नम्। कथं तस्स राजाति यस्स रञ्ञो ब्राह्मणो ईदिसं भिक्खं पटिग्गण्हेय्य, कथं तस्स ब्राह्मणस्स सो राजा सम्मुखीभावम्पि न ददेय्य। अयं पन अदिन्नकं मायाय गण्हति, तेनस्स सम्मुखीभावं राजा न देतीति निट्ठमेत्थ गन्तब्बन्ति अयमेत्थ अधिप्पायो। ‘‘इदं पन कारणं ठपेत्वा राजानञ्चेव ब्राह्मणञ्च न अञ्ञो कोचि जानाति। तदेतं एवं रहस्सम्पि पटिच्छन्नम्पि अद्धा सब्बञ्ञू समणो गोतमोति निट्ठं गमिस्सती’’ति भगवा पकासेसि।
२८४. इदानि अयञ्च अम्बट्ठो, आचरियो चस्स मन्ते निस्साय अतिमानिनो। तेन तेसं मन्तनिस्सितमाननिम्मदनत्थं उत्तरि देसनं वड्ढेन्तो तं किं मञ्ञसि, अम्बट्ठ, इध राजातिआदिमाह। तत्थ रथूपत्थरेति रथम्हि रञ्ञो ठानत्थं अत्थरित्वा सज्जितपदेसे। उग्गेहि वाति उग्गतुग्गतेहि वा अमच्चेहि। राजञ्ञेहीति अनभिसित्तकुमारेहि। किञ्चिदेव मन्तनन्ति असुकस्मिं देसे तळाकं वा मातिकं वा कातुं वट्टति, असुकस्मिं गामं वा निगमं वा नगरं वा निवेसेतुन्ति एवरूपं पाकटमन्तनम्। तदेव मन्तनन्ति यं रञ्ञा मन्तितं तदेव। तादिसेहियेव सीसुक्खेपभमुक्खेपादीहि आकारेहि मन्तेय्य। राजभणितन्ति यथा रञ्ञा भणितं, तस्सत्थस्स साधनसमत्थम्। सोपि तस्सत्थस्स साधनसमत्थमेव भणितं भणतीति अत्थो।
२८५. पवत्तारोति पवत्तयितारो। येसन्ति येसं सन्तकम्। मन्तपदन्ति वेदसङ्खातं मन्तमेव । गीतन्ति अट्ठकादीहि दसहि पोराणकब्राह्मणेहि सरसम्पत्तिवसेन सज्झायितम्। पवुत्तन्ति अञ्ञेसं वुत्तं, वाचितन्ति अत्थो। समिहितन्ति समुपब्यूळ्हं रासिकतं, पिण्डं कत्वा ठपितन्ति अत्थो। तदनुगायन्तीति एतरहि ब्राह्मणा तं तेहि पुब्बे गीतं अनुगायन्ति अनुसज्झायन्ति। तदनुभासन्तीति तं अनुभासन्ति, इदं पुरिमस्सेव वेवचनम्। भासितमनुभासन्तीति तेहि भासितं सज्झायितं अनुसज्झायन्ति। वाचितमनुवाचेन्तीति तेहि अञ्ञेसं वाचितं अनुवाचेन्ति।
सेय्यथिदन्ति ते कतमेहि अत्थो। अट्ठकोतिआदीनि तेसं नामानि। ते किर दिब्बेन चक्खुना ओलोकेत्वा परूपघातं अकत्वा कस्सपसम्मासम्बुद्धस्स भगवतो पावचनेन सह संसन्दित्वा मन्ते गन्थिंसु। अपरापरे पन ब्राह्मणा पाणातिपातादीनि पक्खिपित्वा तयो वेदे भिन्दित्वा बुद्धवचनेन सद्धिं विरुद्धे अकंसु। नेतं ठानं विज्जतीति येन त्वं इसि भवेय्यासि, एतं कारणं न विज्जति। इध भगवा यस्मा – ‘‘एस पुच्छियमानोपि, अत्तनो अवत्थरणभावं ञत्वा पटिवचनं न दस्सती’’ति जानाति, तस्मा पटिञ्ञं अगहेत्वाव तं इसिभावं पटिक्खिपि।
२८६. इदानि यस्मा ते पोराणा दस ब्राह्मणा निरामगन्धा अनित्थिगन्धा रजोजल्लधरा ब्रह्मचारिनो अरञ्ञायतने पब्बतपादेसु वनमूलफलाहारा वसिंसु। यदा कत्थचि गन्तुकामा होन्ति, इद्धिया आकासेनेव गच्छन्ति, नत्थि तेसं यानेन किच्चम्। सब्बदिसासु च नेसं मेत्तादिब्रह्मविहारभावनाव आरक्खा होति, नत्थि तेसं पाकारपुरिसगुत्तीहि अत्थो। इमिना च अम्बट्ठेन सुतपुब्बा तेसं पटिपत्ति; तस्मा इमस्स साचरियकस्स तेसं पटिपत्तितो आरकभावं दस्सेतुं – ‘‘तं किं मञ्ञसि, अम्बट्ठा’’तिआदिमाह।
तत्थ विचितकाळकन्ति विचिनित्वा अपनीतकाळकम्। वेठकनतपस्साहीति दुस्सपट्टदुस्सवेणि आदीहि वेठकेहि नमितफासुकाहि। कुत्तवालेहीति सोभाकरणत्थं कप्पेतुं, युत्तट्ठानेसु कप्पितवालेहि। एत्थ च वळवानंयेव वाला कप्पिता, न रथानं, वळवपयुत्तत्ता पन रथापि ‘‘कुत्तवाला’’ति वुत्ता। उक्किण्णपरिखासूति खतपरिखासु। ओक्खित्तपलिघासूति ठपितपलिघासु। नगरूपकारिकासूति एत्थ उपकारिकाति परेसं आरोहनिवारणत्थं समन्ता नगरं पाकारस्स अधोभागे कतसुधाकम्मं वुच्चति। इध पन ताहि उपकारिकाहि युत्तानि नगरानेव ‘‘नगरूपकारिकायो’’ति अधिप्पेतानि। रक्खापेन्तीति तादिसेसु नगरेसु वसन्तापि अत्तानं रक्खापेन्ति। कङ्खाति ‘‘सब्बञ्ञू, न सब्बञ्ञू’’ति एवं संसयो। विमतीति तस्सेव वेवचनं, विरूपा मति, विनिच्छिनितुं असमत्थाति अत्थो। इदं भगवा ‘‘अम्बट्ठस्स इमिना अत्तभावेन मग्गपातुभावो नत्थि, केवलं दिवसो वीतिवत्तति, अयं खो पन लक्खणपरियेसनत्थं आगतो, तम्पि किच्चं नस्सरति। हन्दस्स सतिजननत्थं नयं देमी’’ति आह।
द्वेलक्खणदस्सनवण्णना
२८७. एवं वत्वा पन यस्मा बुद्धानं निसिन्नानं वा निपन्नानं वा कोचि लक्खणं परियेसितुं न सक्कोति, ठितानं पन चङ्कमन्तानं वा सक्कोति। आचिण्णञ्चेतं बुद्धानं लक्खणपरियेसनत्थं आगतभावं ञत्वा उट्ठायासना चङ्कमाधिट्ठानं नाम, तेन भगवा उट्ठायासना बहि निक्खन्तो। तस्मा अथ खो भगवातिआदि वुत्तम्।
समन्नेसीति गवेसि, एकं द्वेति वा गणयन्तो समानयि। येभुय्येनाति पायेन, बहुकानि अद्दस, अप्पानि न अद्दसाति अत्थो। ततो यानि न अद्दस तेसं दीपनत्थं वुत्तं – ‘‘ठपेत्वा द्वे’’ति। कङ्खतीति ‘‘अहो वत पस्सेय्य’’न्ति पत्थनं उप्पादेति। विचिकिच्छतीति ततो ततो तानि विचिनन्तो किच्छति न सक्कोति दट्ठुम्। नाधिमुच्चतीति ताय विचिकिच्छाय सन्निट्ठानं न गच्छति। न सम्पसीदतीति ततो – ‘‘परिपुण्णलक्खणो अय’’न्ति भगवति पसादं नापज्जति। कङ्खाय वा दुब्बला विमति वुत्ता, विचिकिच्छाय मज्झिमा, अनधिमुच्चनताय बलवती, असम्पसादेन तेहि तीहि धम्मेहि चित्तस्स कालुसियभावो। कोसोहितेति वत्थिकोसेन पटिच्छन्ने। वत्थगुय्हेति अङ्गजाते भगवतो हि वरवारणस्सेव कोसोहितं वत्थगुय्हं सुवण्णवण्णं पदुमगब्भसमानम्। तं सो वत्थपटिच्छन्नत्ता अपस्सन्तो, अन्तोमुखगताय च जिव्हाय पहूतभावं असल्लक्खेन्तो तेसु द्वीसु लक्खणेसु कङ्खी अहोसि विचिकिच्छी।
२८८. तथारूपन्ति तं रूपम्। किमेत्थ अञ्ञेन वत्तब्बं? वुत्तमेतं नागसेनत्थेरेनेव मिलिन्दरञ्ञा पुट्ठेन – ‘‘दुक्करं, भन्ते, नागसेन, भगवता कतन्ति। किं महाराजाति? महाजनेन हिरिकरणोकासं ब्रह्मायु ब्राह्मणस्स च अन्तेवासि उत्तरस्स च, बावरिस्स अन्तेवासीनं सोळसब्राह्मणानञ्च , सेलस्स ब्राह्मणस्स च अन्तेवासीनं तिसतमाणवानञ्च दस्सेसि, भन्तेति। न, महाराज, भगवा गुय्हं दस्सेसि। छायं भगवा दस्सेसि। इद्धिया अभिसङ्खरित्वा निवासननिवत्थं कायबन्धनबद्धं चीवरपारुतं छायारूपकमत्तं दस्सेसि महाराजाति। छायं दिट्ठे सति दिट्ठंयेव ननु, भन्तेति? तिट्ठतेतं, महाराज, हदयरूपं दिस्वा बुज्झनकसत्तो भवेय्य, हदयमंसं नीहरित्वा दस्सेय्य सम्मासम्बुद्धोति। कल्लोसि, भन्ते, नागसेना’’ति।
निन्नामेत्वाति नीहरित्वा। अनुमसीति कथिनसूचिं विय कत्वा अनुमज्जि, तथाकरणेन चेत्थ मुदुभावो, कण्णसोतानुमसनेन दीघभावो, नासिकसोतानुमसनेन तनुभावो, नलाटच्छादनेन पुथुलभावो पकासितोति वेदितब्बो।
२८९. पटिमानेन्तोति आगमेन्तो, आगमनमस्स पत्थेन्तो उदिक्खन्तोति अत्थो।
२९०. कथासल्लापोति कथा च सल्लापो च, कथनं पटिकथनन्ति अत्थो।
२९१. अहो वताति गरहवचनमेतम्। रेति इदं हीळनवसेन आमन्तनम्। पण्डितकाति तमेव जिगुच्छन्तो आह। सेसपदद्वयेपि एसेव नयो। एवरूपेन किर भो पुरिसो अत्थचरकेनाति इदं यादिसो त्वं, एदिसे अत्थचरके हितकारके सति पुरिसो निरयंयेव गच्छेय्य, न अञ्ञत्राति इममत्थं सन्धाय वदति। आसज्ज आसज्जाति घट्टेत्वा घट्टेत्वा। अम्हेपि एवं उपनेय्य उपनेय्याति ब्राह्मणो खो पन अम्बट्ठ पोक्खरसातीतिआदीनि वत्वा एवं उपनेत्वा उपनेत्वा पटिच्छन्नं कारणं आविकरित्वा सुट्ठु दासादिभावं आरोपेत्वा अवच, तया अम्हे अक्कोसापिताति अधिप्पायो। पदसायेव पवत्तेसीति पादेन पहरित्वा भूमियं पातेसि। यञ्च सो पुब्बे आचरियेन सद्धिं रथं आरुहित्वा सारथि हुत्वा अगमासि , तम्पिस्स ठानं अच्छिन्दित्वा रथस्स पुरतो पदसा येवस्स गमनं अकासि।
पोक्खरसातिबुद्धूपसङ्कमनवण्णना
२९२-२९६. अतिविकालोति सुट्ठु विकालो, सम्मोदनीयकथायपि कालो नत्थि। आगमा नु ख्विध भोति आगमा नु खो इध भो। अधिवासेतूति सम्पटिच्छतु। अज्जतनायाति यं मे तुम्हेसु कारं करोतो अज्ज भविस्सति पुञ्ञञ्च पीतिपामोज्जञ्च तदत्थाय। अधिवासेसि भगवा तुण्हीभावेनाति भगवा कायङ्गं वा वाचङ्गं वा अचोपेत्वा अब्भन्तरेयेव खन्तिं धारेन्तो तुण्हीभावेन अधिवासेसि। ब्राह्मणस्स अनुग्गहणत्थं मनसाव सम्पटिच्छीति वुत्तं होति।
२९७. पणीतेनाति उत्तमेन। सहत्थाति सहत्थेन। सन्तप्पेसीति सुट्ठु तप्पेसि परिपुण्णं सुहितं यावदत्थं अकासि। सम्पवारेसीति सुट्ठु पवारेसि, अलं अलन्ति हत्थसञ्ञाय पटिक्खिपापेसि। भुत्ताविन्ति भुत्तवन्तम्। ओनीतपत्तपाणिन्ति पत्ततो ओनीतपाणिं, अपनीतहत्थन्ति वुत्तं होति। ओनित्तपत्तपाणिन्तिपि पाठो। तस्सत्थो – ओनित्तं नानाभूतं विनाभूतं पत्तं पाणितो अस्साति ओनित्तपत्तपाणि, तं ओनित्तपत्तपाणिम्। हत्थे च पत्तञ्च धोवित्वा एकमन्ते पत्तं निक्खिपित्वा निसिन्नन्ति अत्थो। एकमन्तं निसीदीति भगवन्तं एवं भूतं ञत्वा एकस्मिं ओकासे निसीदीति अत्थो।
२९८. अनुपुब्बिं कथन्ति अनुपटिपाटिकथम्। आनुपुब्बिकथा नाम दानानन्तरं सीलं, सीलानन्तरं सग्गो, सग्गानन्तरं मग्गोति एतेसं अत्थानं दीपनकथा। तेनेव – ‘‘सेय्यथिदं दानकथ’’न्तिआदिमाह। ओकारन्ति अवकारं लामकभावम्। सामुक्कंसिकाति सामं उक्कंसिका, अत्तनायेव उद्धरित्वा गहिता, सयम्भूञाणेन दिट्ठा, असाधारणा अञ्ञेसन्ति अत्थो। का पन साति? अरियसच्चदेसना। तेनेवाह – ‘‘दुक्खं, समुदयं, निरोधं, मग्ग’’न्ति। धम्मचक्खुन्ति एत्थ सोतापत्तिमग्गो अधिप्पेतो। तस्स उप्पत्तिआकारदस्सनत्थं – ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति आह। तञ्हि निरोधं आरम्मणं कत्वा किच्चवसेन एवं सब्बसङ्खतं पटिविज्झन्तं उप्पज्जति।
पोक्खरसातिउपासकत्तपटिवेदनावण्णना
२९९. दिट्ठो अरियसच्चधम्मो एतेनाति दिट्ठधम्मो। एस नयो सेसपदेसुपि। तिण्णा विचिकिच्छा अनेनाति तिण्णविचिकिच्छो। विगता कथंकथा अस्साति विगतकथंकथो। वेसारज्जप्पत्तोति विसारदभावं पत्तो। कत्थ? सत्थुसासने। नास्स परो पच्चयो, न परस्स सद्धाय एत्थ वत्ततीति अपरप्पच्चयो। सेसं सब्बत्थ वुत्तनयत्ता उत्तानत्थत्ता च पाकटमेवाति।
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायम्
अम्बट्ठसुत्तवण्णना निट्ठिता।