पञ्चवग्गो
कम्मवग्गवण्णना
४८२. कम्मवग्गे चतुन्नं कम्मानं नानाकरणं समथक्खन्धके वुत्तमेव। किञ्चापि वुत्तं, अथ खो अयं कम्मविनिच्छयो नाम आदितो पट्ठाय वुच्चमानो पाकटो होति, तस्मा आदितो पट्ठायेवेत्थ वत्तब्बं वदिस्साम। चत्तारीति कम्मानं गणनपरिच्छेदवचनमेतम्। कम्मानीति परिच्छिन्नकम्मनिदस्सनम्। अपलोकनकम्मं नाम सीमट्ठकसङ्घं सोधेत्वा छन्दारहानं छन्दं आहरित्वा समग्गस्स सङ्घस्स अनुमतिया तिक्खत्तुं सावेत्वा कत्तब्बं कम्मम्। ञत्तिकम्मं नाम वुत्तनयेनेव समग्गस्स सङ्घस्स अनुमतिया एकाय ञत्तिया कत्तब्बं कम्मम्। ञत्तिदुतियकम्मं नाम वुत्तनयेनेव समग्गस्स सङ्घस्स अनुमतिया एकाय ञत्तिया एकाय च अनुस्सावनायाति एवं ञत्तिदुतियाय अनुस्सावनाय कत्तब्बं कम्मम्। ञत्तिचतुत्थकम्मं नाम वुत्तनयेनेव समग्गस्स सङ्घस्स अनुमतिया एकाय ञत्तिया तीहि च अनुस्सावनाहीति एवं ञत्तिचतुत्थाहि तीहि अनुस्सावनाहि कत्तब्बं कम्मम्।
तत्थ अपलोकनकम्मं अपलोकेत्वाव कातब्बं, ञत्तिकम्मादिवसेन न कातब्बम्। ञत्तिकम्मम्पि एकं ञत्तिं ठपेत्वाव कातब्बं, अपलोकनकम्मादिवसेन न कातब्बम्। ञत्तिदुतियकम्मं पन अपलोकेत्वा कातब्बम्पि अत्थि, अकातब्बम्पि अत्थि।
तत्थ सीमासम्मुति, सीमासमूहननं, कथिनदानं, कथिनुद्धारो, कुटिवत्थुदेसना, विहारवत्थुदेसनाति इमानि छ कम्मानि गरुकानि अपलोकेत्वा कातुं न वट्टन्ति, ञत्तिदुतियकम्मवाचं सावेत्वाव कातब्बानि। अवसेसा तेरस सम्मुतियो सेनासनग्गाहकमतकचीवरदानादिसम्मुतियो चाति एतानि लहुककम्मानि अपलोकेत्वापि कातुं वट्टन्ति, ञत्तिकम्म-ञत्तिचतुत्थकम्मवसेन पन न कातब्बमेव। ञत्तिचतुत्थकम्मवसेन कयिरमानं दळ्हतरं होति, तस्मा कातब्बन्ति एकच्चे वदन्ति। एवं पन सति कम्मसङ्करो होति, तस्मा न कातब्बन्ति पटिक्खित्तमेव। सचे पन अक्खरपरिहीनं वा पदपरिहीनं वा दुरुत्तपदं वा होति , तस्स सोधनत्थं पुनप्पुनं वत्तुं वट्टति। इदं अकुप्पकम्मस्स दळ्हीकम्मं होति, कुप्पकम्मे कम्मं हुत्वा तिट्ठति।
ञत्तिचतुत्थकम्मं ञत्तिञ्च तिस्सो च कम्मवाचायो सावेत्वाव कातब्बं, अपलोकनकम्मादिवसेन न कातब्बम्। पञ्चहाकारेहि विपज्जन्तीति पञ्चहि कारणेहि विपज्जन्ति।
४८३. सम्मुखाकरणीयं कम्मं असम्मुखा करोति, वत्थुविपन्नं अधम्मकम्मन्ति एत्थ अत्थि कम्मं सम्मुखाकरणीयं; अत्थि असम्मुखाकरणीयं; तत्थ असम्मुखाकरणीयं नाम दूतेनुपसम्पदा, पत्तनिक्कुज्जनं, पत्तुक्कुज्जनं, उम्मत्तकस्स भिक्खुनो उम्मत्तकसम्मुति, सेक्खानं कुलानं सेक्खसम्मुति, छन्नस्स भिक्खुनो ब्रह्मदण्डो, देवदत्तस्स पकासनीयकम्मं, अप्पसादनीयं दस्सेन्तस्स भिक्खुनो भिक्खुनिसङ्घेन कातब्बं अवन्दनीयकम्मन्ति अट्ठविधं होति, तं सब्बं तत्थ तत्थ वुत्तनयेनेव वेदितब्बम्। इदं अट्ठविधम्पि कम्मं असम्मुखा कतं सुकतं होति अकुप्पम्।
सेसानि सब्बकम्मानि सम्मुखा एव कातब्बानि – सङ्घसम्मुखता, धम्मसम्मुखता, विनयसम्मुखता, पुग्गलसम्मुखताति इमं चतुब्बिधं सम्मुखाविनयं उपनेत्वाव कातब्बानि। एवं कतानि हि सुकतानि होन्ति। एवं अकतानि पनेतानि इमं सम्मुखाविनयसङ्खातं वत्थुं विना कतत्ता वत्थुविपन्नानि नाम होन्ति। तेन वुत्तं – ‘‘सम्मुखाकरणीयं कम्मं असम्मुखा करोति, वत्थुविपन्नं अधम्मकम्म’’न्ति।
पटिपुच्छाकरणीयादीसुपि पटिपुच्छादिकरणमेव वत्थु, तं वत्थुं विना कतत्ता तेसम्पि वत्थुविपन्नता वेदितब्बा। इदं पनेत्थ वचनत्थमत्तम्। पटिपुच्छा करणीयं अप्पटिपुच्छा करोतीति पुच्छित्वा चोदेत्वा सारेत्वा कातब्बं अपुच्छित्वा अचोदेत्वा असारेत्वा करोति। पटिञ्ञाय करणीयं अप्पटिञ्ञाय करोतीति पटिञ्ञं आरोपेत्वा यथादिन्नाय पटिञ्ञाय कातब्बं अप्पटिञ्ञाय करोन्तस्स विप्पलपन्तस्स बलक्कारेन करोति। सतिविनयारहस्साति दब्बमल्लपुत्तत्थेरसदिसस्स खीणासवस्स। अमूळ्हविनयारहस्साति गग्गभिक्खुसदिसस्स उम्मत्तकस्स। तस्सपापियसिककम्मारहस्साति उपवाळभिक्खुसदिसस्स उस्सन्नपापस्स। एस नयो सब्बत्थ।
अनुपोसथे उपोसथं करोतीति अनुपोसथदिवसे उपोसथं करोति। उपोसथदिवसो नाम ठपेत्वा कत्तिकमासं अवसेसेसु एकादससु मासेसु भिन्नस्स सङ्घस्स सामग्गिदिवसो च यथावुत्तचातुद्दसपन्नरसा च। एतं तिप्पकारम्पि उपोसथदिवसं ठपेत्वा अञ्ञस्मिं दिवसे उपोसथं करोन्तो अनुपोसथे उपोसथं करोति नाम। यत्र हि पत्तचीवरादीनं अत्थाय अप्पमत्तकेन कारणेन विवदन्ता उपोसथं वा पवारणं वा ठपेन्ति, तत्थ तस्मिं अधिकरणे विनिच्छिते ‘‘समग्गा जाताम्हा’’ति अन्तरा सामग्गिउपोसथं कातुं न लभन्ति, करोन्तेहि अनुपोसथे उपोसथो कतो नाम होति।
अपवारणाय पवारेतीति अपवारणादिवसे पवारेति; पवारणादिवसो नाम एकस्मिं कत्तिकमासे भिन्नस्स सङ्घस्स सामग्गिदिवसो च पच्चुक्कड्ढित्वा ठपितदिवसो च द्वे च पुण्णमासियो। एवं चतुब्बिधम्पि पवारणादिवसं ठपेत्वा अञ्ञस्मिं दिवसे पवारेन्तो अपवारणाय पवारेति नाम। इधापि अप्पमत्तकस्स विवादस्स वूपसमे सामग्गिपवारणं कातुं न लभन्ति, करोन्तेहि अपवारणाय पवारणा कता होति। अपिच ऊनवीसतिवस्सं वा अन्तिमवत्थुं अज्झापन्नपुब्बं वा एकादससु वा अभब्बपुग्गलेसु अञ्ञतरं उपसम्पादेन्तस्सपि वत्थुविपन्नं अधम्मकम्मं होति। एवं वत्थुतो कम्मानि विपज्जन्ति।
४८४. ञत्तितो विपत्तियं पन वत्थुं न परामसतीति यस्स उपसम्पदादिकम्मं करोति, तं न परामसति, तस्स नामं न गण्हाति। ‘‘सुणातु मे भन्ते सङ्घो, अयं धम्मरक्खितो आयस्मतो बुद्धरक्खितस्स उपसम्पदापेक्खो’’ति वत्तब्बे ‘‘सुणातु मे भन्ते सङ्घो, आयस्मतो बुद्धरक्खितस्स उपसम्पदापेक्खो’’ति वदति; एवं वत्थुं न परामसति।
सङ्घं न परामसतीति सङ्घस्स नामं न गण्हाति। ‘‘सुणातु मे भन्ते सङ्घो, अयं धम्मरक्खितो’’ति वत्तब्बे ‘‘सुणातु मे भन्ते, अयं धम्मरक्खितो’’ति वदति; एवं सङ्घं न परामसति।
पुग्गलं न परामसतीति यो उपसम्पदापेक्खस्स उपज्झायो, तं न परामसति, तस्स नामं न गण्हाति। ‘‘सुणातु मे भन्ते सङ्घो, अयं धम्मरक्खितो आयस्मतो बुद्धरक्खितस्स उपसम्पदापेक्खो’’ति वत्तब्बे ‘‘सुणातु मे, भन्ते सङ्घो, अयं धम्मरक्खितो उपसम्पदापेक्खो’’ति वदति; एवं पुग्गलं न परामसति।
ञत्तिं न परामसतीति सब्बेन सब्बं ञत्तिं न परामसति। ञत्तिदुतियकम्मे ञत्तिं अट्ठपेत्वा द्विक्खत्तुं कम्मवाचाय एव अनुस्सावनकम्मं करोति। ञत्तिचतुत्थकम्मेपि ञत्तिं अट्ठपेत्वा चतुक्खत्तुं कम्मवाचाय एव अनुस्सावनकम्मं करोति; एवं ञत्तिं न परामसति।
पच्छा वा ञत्तिं ठपेतीति पठमं कम्मवाचाय अनुस्सावनकम्मं कत्वा ‘‘एसा ञत्ती’’ति वत्वा ‘‘खमति सङ्घस्स तस्मा तुण्ही एवमेतं धारयामी’’ति वदति; एवं पच्छा ञत्तिं ठपेति। इति इमेहि पञ्चहाकारेहि ञत्तितो कम्मानि विपज्जन्ति।
४८५. अनुस्सावनतो विपत्तियं पन वत्थुआदीनि वुत्तनयेनेव वेदितब्बानि। एवं पन नेसं अपरामसनं होति – ‘‘सुणातु मे भन्ते सङ्घो’’ति पठमानुस्सावने ‘‘दुतियम्पि एतमत्थं वदामि, ततियम्पि एतमत्थं वदामि, सुणातु मे भन्ते सङ्घो’’ति दुतियततियानुस्सावनासु वा ‘‘अयं धम्मरक्खितो आयस्मतो बुद्धरक्खितस्स उपसम्पदापेक्खो’’ति वत्तब्बे ‘‘सुणातु मे भन्ते सङ्घो, आयस्मतो बुद्धरक्खितस्सा’’ति वदन्तो वत्थुं न परामसति नाम। ‘‘सुणातु मे भन्ते सङ्घो, अयं धम्मरक्खितो’’ति वत्तब्बे ‘‘सुणातु मे भन्ते, अयं धम्मरक्खितो’’ति वदन्तो सङ्घं न परामसति नाम। ‘‘सुणातु मे भन्ते सङ्घो, अयं धम्मरक्खितो आयस्मतो बुद्धरक्खितस्सा’’ति वत्तब्बे ‘‘सुणातु मे भन्ते सङ्घो, अयं धम्मरक्खितो उपसम्पदापेक्खो’’ति वदन्तो पुग्गलं न परामसति नाम।
सावनं हापेतीति सब्बेन सब्बं कम्मवाचाय अनुस्सावनं न करोति, ञत्तिदुतियकम्मे द्विक्खत्तुं ञत्तिमेव ठपेति, ञत्तिचतुत्थकम्मे चतुक्खत्तुं ञत्तिमेव ठपेति; एवं अनुस्सावनं हापेति । योपि ञत्तिदुतियकम्मे एकं ञत्तिं ठपेत्वा एकं कम्मवाचं अनुस्सावेन्तो अक्खरं वा छड्डेति, पदं वा दुरुत्तं करोति, अयम्पि अनुस्सावनं हापेतियेव। ञत्तिचतुत्थकम्मे पन एकं ञत्तिं ठपेत्वा सकिमेव वा द्विक्खत्तुं वा कम्मवाचाय अनुस्सावनं करोन्तोपि अक्खरं वा पदं वा छड्डेन्तोपि दुरुत्तं करोन्तोपि अनुस्सावनं हापेतियेवाति वेदितब्बो।
दुरुत्तं करोतीति एत्थ पन अयं विनिच्छयो – यो हि अञ्ञस्मिं अक्खरे वत्तब्बे अञ्ञं वदति, अयं दुरुत्तं करोति नाम। तस्मा कम्मवाचं करोन्तेन भिक्खुना य्वायं –
‘‘सिथिलं धनितञ्च दीघरस्सं, गरुकं लहुकञ्च निग्गहितम्।
सम्बन्धं ववत्थितं विमुत्तं, दसधा ब्यञ्जनबुद्धिया पभेदो’’ति॥
वुत्तो, अयं सुट्ठु उपलक्खेतब्बो। एत्थ हि ‘‘सिथिलं’’ नाम पञ्चसु वग्गेसु पठमततियम्। ‘‘धनितं’’ नाम तेस्वेव दुतियचतुत्थम्। ‘‘दीघ’’न्ति दीघेन कालेन वत्तब्बं आकारादि। ‘‘रस्स’’न्ति ततो उपड्ढकालेन वत्तब्बं अकारादि। ‘‘गरुक’’न्ति दीघमेव। यं वा आयस्मतो बुद्धरक्खितत्थेरस्स यस्स नक्खमतीति एवं संयोगपरं कत्वा वुच्चति। ‘‘लहुक’’न्ति रस्समेव। यं वा आयस्मतो बुद्धरक्खितथेरस्स यस्स न खमतीति एवं असंयोगपरं कत्वा वुच्चति। ‘‘निग्गहित’’न्ति यं करणानि निग्गहेत्वा अविस्सज्जेत्वा अविवटेन मुखेन सानुनासिकं कत्वा वत्तब्बम्। ‘‘सम्बन्ध’’न्ति यं परपदेन सम्बन्धित्वा ‘‘तुण्हिस्सा’’ति वा ‘‘तुण्हस्सा’’ति वा वुच्चति। ‘‘ववत्थित’’न्ति यं परपदेन असम्बन्धं कत्वा विच्छिन्दित्वा ‘‘तुण्ही अस्सा’’ति वा ‘‘तुण्ह अस्सा’’ति वा वुच्चति। ‘‘विमुत्त’’न्ति यं करणानि अनिग्गहेत्वा विस्सज्जेत्वा विवटेन मुखेन अनुनासिकं अकत्वा वुच्चति।
तत्थ ‘‘सुणातु मे’’ति वत्तब्बे त-कारस्स थ-कारं कत्वा ‘‘सुणाथु मे’’ति वचनं सिथिलस्स धनितकरणं नाम। तथा ‘‘पत्तकल्लं, एसा ञत्ती’’ति वत्तब्बे ‘‘पत्थकल्लं, एसा ञत्थी’’तिआदिवचनञ्च। ‘‘भन्ते सङ्घो’’ति वत्तब्बे भ-कार घ-कारानं ब-कार ग-कारे कत्वा ‘‘बन्ते सङ्गो’’ति वचनं धनितस्स सिथिलकरणं नाम। ‘‘सुणातु मे’’ति विवटेन मुखेन वत्तब्बे पन ‘‘सुणंतु मे’’ति वा ‘‘एसा ञत्ती’’ति वत्तब्बे ‘‘एसं ञत्ती’’ति वा अविवटेन मुखेन अनुनासिकं कत्वा वचनं विमुत्तस्स निग्गहितवचनं नाम। ‘‘पत्तकल्ल’’न्ति अविवटेन मुखेन अनुनासिकं कत्वा वत्तब्बे ‘‘पत्तकल्ला’’ति विवटेन मुखेन अनुनासिकं अकत्वा वचनं निग्गहितस्स विमुत्तवचनं नाम।
इति सिथिले कत्तब्बे धनितं, धनिते कत्तब्बे सिथिलं, विमुत्ते कत्तब्बे निग्गहितं, निग्गहिते कत्तब्बे विमुत्तन्ति इमानि चत्तारि ब्यञ्जनानि अन्तोकम्मवाचाय कम्मं दूसेन्ति। एवं वदन्तो हि अञ्ञस्मिं अक्खरे वत्तब्बे अञ्ञं वदति, दुरुत्तं करोतीति वुच्चति। इतरेसु पन दीघरस्सादीसु छसु ब्यञ्जनेसु दीघट्ठाने दीघमेव, रस्सट्ठाने च रस्समेवाति एवं यथाठाने तं तदेव अक्खरं भासन्तेन अनुक्कमागतं पवेणिं अविनासेन्तेन कम्मवाचा कातब्बा। सचे पन एवं अकत्वा दीघे वत्तब्बे रस्सं, रस्से वा वत्तब्बे दीघं वदति; तथा गरुके वत्तब्बे लहुकं, लहुके वा वत्तब्बे गरुकं वदति; सम्बन्धे वा पन वत्तब्बे ववत्थितं, ववत्थिते वा वत्तब्बे सम्बन्धं वदति; एवं वुत्तेपि कम्मवाचा न कुप्पति। इमानि हि छ ब्यञ्जनानि कम्मं न कोपेन्ति।
यं पन सुत्तन्तिकत्थेरा ‘‘द-कारो त-कारमापज्जति, त-कारो द-कारमापज्जति, च-कारो ज-कारमापज्जति, ज-कारो च-कारमापज्जति, य-कारो क-कारमापज्जति, क-कारो य-कारमापज्जति; तस्मा द-कारादीसु वत्तब्बेसु त-कारादिवचनं न विरुज्झती’’ति वदन्ति, तं कम्मवाचं पत्वा न वट्टति। तस्मा विनयधरेन नेव द-कारो त-कारो कातब्बो…पे॰… न क-कारो य-कारो। यथापाळिया निरुत्तिं सोधेत्वा दसविधाय ब्यञ्जननिरुत्तिया वुत्तदोसे परिहरन्तेन कम्मवाचा कातब्बा। इतरथा हि सावनं हापेति नाम।
अकाले वा सावेतीति सावनाय अकाले अनोकासे ञत्तिं अट्ठपेत्वा पठमंयेव अनुस्सावनकम्मं कत्वा पच्छा ञत्तिं ठपेति। इति इमेहि पञ्चहाकारेहि अनुस्सावनतो कम्मानि विपज्जन्ति।
४८६. सीमतो विपत्तियं पन अतिखुद्दकसीमा नाम या एकवीसति भिक्खू न गण्हाति। कुरुन्दियं पन ‘‘यत्थ एकवीसति भिक्खू निसीदितुं न सक्कोन्ती’’ति वुत्तम्। तस्मा या एवरूपा सीमा, अयं सम्मतापि असम्मता, गामखेत्तसदिसाव होति, तत्थ कतं कम्मं कुप्पति। एस नयो सेससीमासुपि। एत्थ पन अतिमहती नाम या केसग्गमत्तेनापि तियोजनं अतिक्कामेत्वा सम्मता होति। खण्डनिमित्ता नाम अघटितनिमित्ता वुच्चति। पुरत्थिमाय दिसाय निमित्तं कित्तेत्वा अनुक्कमेनेव दक्खिणाय पच्छिमाय उत्तराय दिसाय कित्तेत्वा पुन पुरत्थिमाय दिसाय पुब्बकित्तितं निमित्तं पटिकित्तेत्वाव ठपेतुं वट्टति; एवं अखण्डनिमित्ता होति। सचे पन अनुक्कमेन आहरित्वा उत्तराय दिसाय निमित्तं कित्तेत्वा तत्थेव ठपेति, खण्डनिमित्ता होति। अपरापि खण्डनिमित्ता नाम या अनिमित्तुपगं तचसाररुक्खं वा खाणुकं वा पंसुपुञ्जवालिकापुञ्जानं वा अञ्ञतरं अन्तरा एकं निमित्तं कत्वा सम्मता होति। छायानिमित्ता नाम या पब्बतच्छायादीनं यंकिञ्चि छायं निमित्तं कत्वा सम्मता होति। अनिमित्ता नाम या सब्बेन सब्बं निमित्तानि अकित्तेत्वा सम्मता होति।
बहिसीमे ठितो सीमं सम्मन्नति नाम निमित्तानि कित्तेत्वा निमित्तानं बहि ठितो सम्मन्नति। नदिया समुद्दे जातस्सरे सीमं सम्मन्नतीति एतेसु नदिआदीसु यं सम्मन्नति, सा एवं सम्मतापि ‘‘सब्बा, भिक्खवे, नदी असीमा, सब्बो समुद्दो असीमो, सब्बो जातस्सरो असीमो’’ति (महाव॰ १४७) वचनतो असम्मताव होति। सीमाय सीमं सम्भिन्दतीति अत्तनो सीमाय परेसं सीमं सम्भिन्दति। अज्झोत्थरतीति अत्तनो सीमाय परेसं सीमं अज्झोत्थरति। तत्थ यथा सम्भेदो च अज्झोत्थरणञ्च होति, तं सब्बं उपोसथक्खन्धके वुत्तमेव। इति इमा एकादसपि सीमा असीमा गामखेत्तसदिसा एव, तासु निसीदित्वा कतं कम्मं कुप्पति। तेन वुत्तं ‘‘इमेहि एकादसहि आकारेहि सीमतो कम्मानि विपज्जन्ती’’ति।
४८७-४८८. परिसतो कम्मविपत्तियं पन किञ्चि अनुत्तानं नाम नत्थि। यम्पि तत्थ कम्मप्पत्तछन्दारहलक्खणं वत्तब्बं सिया, तम्पि परतो ‘‘चत्तारो भिक्खू पकतत्ता कम्मप्पत्ता’’तिआदिना नयेन वुत्तमेव। तत्थ पकतत्ता कम्मप्पत्ताति चतुवग्गकरणे कम्मे चत्तारो पकतत्ता अनुक्खित्ता अनिस्सारिता परिसुद्धसीला चत्तारो भिक्खू कम्मप्पत्ता कम्मस्स अरहा अनुच्छविका सामिनो। न तेहि विना तं कम्मं कयिरति, न तेसं छन्दो वा पारिसुद्धि वा एति। अवसेसा पन सचेपि सहस्समत्ता होन्ति, सचे समानसंवासका, सब्बे छन्दारहाव होन्ति। छन्दपारिसुद्धिं दत्वा आगच्छन्तु वा मा वा, कम्मं पन तिट्ठति। यस्स पन सङ्घो परिवासादिकम्मं करोति, सो नेव कम्मप्पत्तो, नापि छन्दारहो। अपिच यस्मा तं पुग्गलं वत्थुं कत्वा सङ्घो कम्मं करोति, तस्मा ‘‘कम्मारहो’’ति वुच्चति। सेसकम्मेसुपि एसेव नयो।
४८९. पुन चत्तारि कम्मानीतिआदिको नयो पण्डकादीनं अवत्थुभावदस्सनत्थं वुत्तो। सेसमेत्थ उत्तानमेव।
अपलोकनकम्मकथा
४९५-४९६. इदानि तेसं कम्मानं पभेददस्सनत्थं ‘‘अपलोकनकम्मं कति ठानानि गच्छती’’तिआदिमाह। तत्थ ‘‘अपलोकनकम्मं पञ्च ठानानि गच्छति – ओसारणं, निस्सारणं, भण्डुकम्मं, ब्रह्मदण्डं, कम्मलक्खणञ्ञेव पञ्चम’’न्ति एत्थ ‘‘ओसारणं निस्सारण’’न्ति पदसिलिट्ठतायेतं वुत्तम्। पठमं पन निस्सारणा होति, पच्छा ओसारणा। तत्थ या कण्टकसामणेरस्स दण्डकम्मनासना, सा ‘‘निस्सारणा’’ति वेदितब्बा। तस्मा एतरहि सचेपि सामणेरो बुद्धस्स वा धम्मस्स वा सङ्घस्स वा अवण्णं भणति, ‘‘अकप्पियं कप्पिय’’न्ति दीपेति, मिच्छादिट्ठिको होति अन्तग्गाहिकाय दिट्ठिया समन्नागतो, सो यावततियं निवारेत्वा तं लद्धिं निस्सज्जापेतब्बो। नो चे विस्सज्जेति, सङ्घं सन्निपातेत्वा ‘‘विस्सज्जेही’’ति वत्तब्बो। नो चे विस्सज्जेति, ब्यत्तेन भिक्खुना अपलोकनकम्मं कत्वा निस्सारेतब्बो। एवञ्च पन कम्मं कातब्बं –
‘‘सङ्घं, भन्ते, पुच्छामि – ‘अयं इत्थन्नामो सामणेरो बुद्धस्स धम्मस्स सङ्घस्स अवण्णवादी मिच्छादिट्ठिको, यं अञ्ञे सामणेरा लभन्ति, दिरत्ततिरत्तं भिक्खूहि सद्धिं सहसेय्यं, तस्स अलाभाय निस्सारणा रुच्चति सङ्घस्सा’ति। दुतियम्पि… ततियम्पि, भन्ते, सङ्घं पुच्छामि – ‘अयं इत्थन्नामो सामणेरो बुद्धस्स…पे॰… रुच्चति सङ्घस्सा’ति चर पिरे विनस्सा’’ति।
सो अपरेन समयेन ‘‘अहं, भन्ते, बालताय अञ्ञाणताय अलक्खिकताय एवं अकासिं, स्वाहं सङ्घं खमापेमी’’ति खमापेन्तो यावततियं याचापेत्वा अपलोकनकम्मेनेव ओसारेतब्बो । एवं पन ओसारेतब्बो, सङ्घमज्झे ब्यत्तेन भिक्खुना सङ्घस्स अनुमतिया सावेतब्बं –
‘‘सङ्घं, भन्ते, पुच्छामि – अयं इत्थन्नामो सामणेरो बुद्धस्स धम्मस्स सङ्घस्स अवण्णवादी मिच्छादिट्ठिको, यं अञ्ञे सामणेरा लभन्ति, भिक्खूहि सद्धिं दिरत्ततिरत्तं सहसेय्यं, तस्स अलाभाय निस्सारितो, स्वायं इदानि सोरतो निवातवुत्ति लज्जिधम्मं ओक्कन्तो हिरोत्तप्पे पतिट्ठितो कतदण्डकम्मो अच्चयं देसेति, इमस्स सामणेरस्स यथा पुरे कायसम्भोगसामग्गिदानं रुच्चति सङ्घस्सा’’ति।
एवं तिक्खत्तुं वत्तब्बम्। एवं अपलोकनकम्मं ओसारणञ्च निस्सारणञ्च गच्छति। भण्डुकम्मं महाखन्धकवण्णनायं वुत्तमेव। ब्रह्मदण्डो पञ्चसतिकक्खन्धके वुत्तोयेव। न केवलं पनेस छन्नस्सेव पञ्ञत्तो, यो अञ्ञोपि भिक्खु मुखरो होति, भिक्खू दुरुत्तवचनेहि घट्टेन्तो खुंसेन्तो वम्भेन्तो विहरति, तस्सपि दातब्बो। एवञ्च पन दातब्बो, सङ्घमज्झे ब्यत्तेन भिक्खुना सङ्घस्स अनुमतिया सावेतब्बं –
‘‘भन्ते, इत्थन्नामो भिक्खु मुखरो, भिक्खू दुरुत्तवचनेहि घट्टेन्तो विहरति। सो भिक्खु यं इच्छेय्य, तं वदेय्य। भिक्खूहि इत्थन्नामो भिक्खु नेव वत्तब्बो, न ओवदितब्बो, न अनुसासितब्बो। सङ्घं, भन्ते, पुच्छामि – ‘इत्थन्नामस्स भिक्खुनो ब्रह्मदण्डस्स दानं, रुच्चति सङ्घस्सा’ति। दुतियम्पि पुच्छामि, ततियम्पि पुच्छामि – ‘इत्थन्नामस्स, भन्ते, भिक्खुनो ब्रह्मदण्डस्स दानं, रुच्चति सङ्घस्सा’’’ति।
तस्स अपरेन समयेन सम्मा वत्तित्वा खमापेन्तस्स ब्रह्मदण्डो पटिप्पस्सम्भेतब्बो। एवञ्च पन पटिप्पस्सम्भेतब्बो, ब्यत्तेन भिक्खुना सङ्घमज्झे सावेतब्बं –
‘‘भन्ते, भिक्खुसङ्घो असुकस्स भिक्खुनो ब्रह्मदण्डं अदासि, सो भिक्खु सोरतो निवातवुत्ति लज्जिधम्मं ओक्कन्तो हिरोत्तप्पे पतिट्ठितो, पटिसङ्खा आयतिं संवरे तिट्ठति, सङ्घं, भन्ते, पुच्छामि, तस्स भिक्खुनो ब्रह्मदण्डस्स पटिप्पस्सद्धि, रुच्चति सङ्घस्सा’’ति।
एवं यावततियं वत्वा अपलोकनकम्मेनेव ब्रह्मदण्डो पटिप्पस्सम्भेतब्बोति।
कम्मलक्खणञ्ञेव पञ्चमन्ति यं तं भगवता भिक्खुनिक्खन्धके ‘‘तेन खो पन समयेन छब्बग्गिया भिक्खू भिक्खुनियो कद्दमोदकेन ओसिञ्चन्ति, ‘अप्पेव नाम अम्हेसु सारज्जेय्यु’न्ति, कायं विवरित्वा भिक्खुनीनं दस्सेन्ति , ऊरुं विवरित्वा भिक्खुनीनं दस्सेन्ति, अङ्गजातं विवरित्वा भिक्खुनीनं दस्सेन्ति, भिक्खुनियो ओभासेन्ति, भिक्खुनीहि सद्धिं सम्पयोजेन्ति, ‘अप्पेव नाम अम्हेसु सारज्जेय्यु’न्ति। इमेसु वत्थूसु तेसं भिक्खूनं दुक्कटं पञ्ञपेत्वा ‘अनुजानामि भिक्खवे तस्स भिक्खुनो दण्डकम्मं कातु’न्ति। अथ खो भिक्खुनीनं एतदहोसि – ‘किं नु खो दण्डकम्मं कातब्ब’न्ति। भगवतो एतमत्थं आरोचेसुं – ‘अवन्दियो सो भिक्खवे भिक्खु भिक्खुनिसङ्घेन कातब्बो’’’ति एवं अवन्दियकम्मं अनुञ्ञातं, तं कम्मलक्खणञ्ञेव पञ्चमं इमस्स अपलोकनकम्मस्स ठानं होति। तस्स हि कम्मञ्ञेव लक्खणं, न ओसारणादीनि; तस्मा ‘‘कम्मलक्खण’’न्ति वुच्चति। तस्स करणं तत्थेव वुत्तम्। अपिच नं पटिप्पस्सद्धिया सद्धिं वित्थारतो दस्सेतुं इधापि वदाम, भिक्खुनुपस्सये सन्निपतितस्स भिक्खुनिसङ्घस्स अनुमतिया ब्यत्ताय भिक्खुनिया सावेतब्बं –
‘‘अय्ये असुको नाम अय्यो भिक्खुनीनं अपासादिकं दस्सेति, एतस्स अय्यस्स अवन्दियकरणं रुच्चतीति भिक्खुनिसङ्घं पुच्छामि, दुतियम्पि… ततियम्पि भिक्खुनिसङ्घं पुच्छामी’’ति।
एवं तिक्खत्तुं सावेत्वा अपलोकनकम्मेन अवन्दियकम्मं कातब्बम्।
ततो पट्ठाय सो भिक्खु भिक्खुनीहि न वन्दितब्बो। सचे अवन्दियमानो हिरोत्तप्पं पच्चुपट्ठपेत्वा सम्मा वत्तति, तेन भिक्खुनियो खमापेतब्बा। खमापेन्तेन भिक्खुनुपस्सयं अगन्त्वा विहारेयेव सङ्घं वा गणं वा एकं भिक्खुं वा उपसङ्कमित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ‘‘अहं भन्ते पटिसङ्खा आयतिं संवरे तिट्ठामि, न पुन अपासादिकं दस्सेस्सामि, भिक्खुनिसङ्घो मय्हं खमतू’’ति खमापेतब्बम्। तेन सङ्घेन वा गणेन वा एकं भिक्खुं पेसेत्वा एकभिक्खुना वा सयमेव गन्त्वा भिक्खुनियो वत्तब्बा – ‘‘अयं भिक्खु पटिसङ्खा आयतिं संवरे ठितो, इमिना अच्चयं देसेत्वा भिक्खुनिसङ्घो खमापितो, भिक्खुनिसङ्घो इमं वन्दियं करोतू’’ति। सो वन्दियो कातब्बो। एवञ्च पन कातब्बो, भिक्खुनुपस्सये सन्निपतितस्स भिक्खुनिसङ्घस्स अनुमतिया ब्यत्ताय भिक्खुनिया सावेतब्बं –
‘‘अयं अय्ये असुको नाम अय्यो भिक्खुनीनं अपासादिकं दस्सेतीति भिक्खुनिसङ्घेन अवन्दियो कतो, सो लज्जिधम्मं ओक्कमित्वा पटिसङ्खा आयतिं संवरे ठितो अच्चयं देसेत्वा भिक्खुनिसङ्घं खमापेसि, तस्स अय्यस्स वन्दियकरणं रुच्चतीति भिक्खुनिसङ्घं पुच्छामी’’ति –
तिक्खत्तुं वत्तब्बं एवं अपलोकनकम्मेनेव वन्दियो कातब्बो।
अयं पनेत्थ पाळिमुत्तकोपि कम्मलक्खणविनिच्छयो। इदञ्हि कम्मलक्खणं नाम भिक्खुनिसङ्घमूलकं पञ्ञत्तं, भिक्खुसङ्घस्सापि पनेतं लब्भतियेव। यञ्हि भिक्खुसङ्घो सलाकग्गयागग्गभत्तग्गउपोसथग्गेसु अपलोकनकम्मं करोति, एतम्पि कम्मलक्खणमेव। अच्छिन्नचीवरजिण्णचीवरनट्ठचीवरानञ्हि सङ्घं सन्निपातेत्वा ब्यत्तेन भिक्खुना यावततियं सावेत्वा अपलोकनकम्मं कत्वा चीवरं दातुं वट्टति। अप्पमत्तकविस्सज्जकेन पन चीवरं करोन्तस्स सेनासनक्खन्धकवण्णनायं वुत्तप्पभेदानि सूचिआदीनि अनपलोकेत्वापि दातब्बानि। तेसं दाने सोयेव इस्सरो, ततो अतिरेकं देन्तेन अपलोकेत्वा दातब्बम्। ततो हि अतिरेकदाने सङ्घो सामी। गिलानभेसज्जम्पि तत्थ वुत्तप्पकारं सयमेव दातब्बम्। अतिरेकं इच्छन्तस्स अपलोकेत्वा दातब्बम्। योपि च दुब्बलो वा छिन्निरियापथो वा पच्छिन्नभिक्खाचारपथो वा महागिलानो, तस्स महावासेसु तत्रुप्पादतो देवसिकं नाळि वा उपड्ढनाळि वा एकदिवसंयेव वा पञ्च वा दस वा तण्डुलनाळियो देन्तेन अपलोकनकम्मं कत्वाव दातब्बा। पेसलस्स भिक्खुनो तत्रुप्पादतो इणपलिबोधम्पि बहुस्सुतस्स सङ्घभारनित्थारकस्स भिक्खुनो अनुट्ठापनीयसेनासनम्पि सङ्घकिच्चं करोन्तानं कप्पियकारकादीनं भत्तवेतनम्पि अपलोकनकम्मेन दातुं वट्टति।
चतुपच्चयवसेन दिन्नतत्रुप्पादतो सङ्घिकं आवासं जग्गापेतुं वट्टति। ‘‘अयं भिक्खु इस्सरवताय विचारेती’’ति कथापच्छिन्दनत्थं पन सलाकग्गादीसु वा अन्तरसन्निपाते वा सङ्घं पुच्छित्वाव जग्गापेतब्बो। चीवरपिण्डपातत्थाय ओदिस्सदिन्नतत्रुप्पादतोपि अपलोकेत्वा आवासो जग्गापेतब्बो। अनपलोकेत्वापि वट्टति। ‘‘सूरो वतायं भिक्खु चीवरपिण्डपातत्थाय दिन्नतो आवासं जग्गापेती’’ति एवं उप्पन्नकथापच्छेदनत्थं पन अपलोकनकम्ममेव कत्वा जग्गापेतब्बो।
चेतिये छत्तं वा वेदिकं वा बोधिघरं वा आसनघरं वा अकतं वा करोन्तेन जिण्णं वा पटिसङ्खरोन्तेन सुधाकम्मं वा करोन्तेन मनुस्से समादपेत्वा कातुं वट्टति। सचे कारको नत्थि, चेतियस्स उपनिक्खेपतो कारेतब्बम्। उपनिक्खेपेपि असति अपलोकनकम्मं कत्वा तत्रुप्पादतो कारेतब्बं, सङ्घिकेनपि। सङ्घिकेन हि अपलोकेत्वा चेतियकिच्चं कातुं वट्टति। चेतियस्स सन्तकेन अपलोकेत्वापि सङ्घिककिच्चं कातुं न वट्टति। तावकालिकं पन गहेत्वा पाकतिकं कातुं वट्टति।
चेतिये सुधाकम्मादीनि करोन्तेहि पन भिक्खाचारतो वा सङ्घतो वा यापनमत्तं अलभन्तेहि चेतियसन्तकतो यापनमत्तं गहेत्वा परिभुञ्जन्तेहि वत्तं कातुं वट्टति, ‘‘वत्तं करोमा’’ति मच्छमंसादीहि सङ्घभत्तं कातुं न वट्टति। ये विहारे रोपिता फलरुक्खा सङ्घेन परिग्गहिता होन्ति, जग्गनकम्मं लभन्ति, येसं फलानि घण्टिं पहरित्वा भाजेत्वा परिभुञ्जन्ति, तेसु अपलोकनकम्मं न कातब्बम्। ये पन अपरिग्गहिता, तेसु अपलोकनकम्मं कातब्बम्। तं पन सलाकग्गयागग्गभत्तग्गअन्तरसन्निपातेसुपि कातुं वट्टति, उपोसथग्गे पन वट्टतियेव। तत्थ हि अनागतानम्पि छन्दपारिसुद्धि आहरियति, तस्मा तं सुविसोधितं होति।
एवञ्च पन कातब्बं, ब्यत्तेन भिक्खुना भिक्खुसङ्घस्स अनुमतिया सावेतब्बं –
‘‘भन्ते, यं इमस्मिं विहारे अन्तोसीमाय सङ्घसन्तकं मूलतचपत्तअङ्कुरपुप्फफलखादनीयादि अत्थि, तं सब्बं आगतागतानं भिक्खूनं यथासुखं परिभुञ्जितुं रुच्चतीति सङ्घं पुच्छामी’’ति तिक्खत्तुं पुच्छितब्बम्।
चतूहि पञ्चहि भिक्खूहि कतं सुकतमेव। यस्मिं विहारे द्वे तयो जना वसन्ति, तेहि निसीदित्वा कतम्पि सङ्घेन कतसदिसमेव। यस्मिं पन विहारे एको भिक्खु होति, तेन भिक्खुना उपोसथदिवसे पुब्बकरणपुब्बकिच्चं कत्वा निसिन्नेन कतम्पि कतिकवत्तं सङ्घेन कतसदिसमेव होति।
करोन्तेन पन फलवारेन कातुम्पि चत्तारो मासे छ मासे एकसंवच्छरन्ति एवं परिच्छिन्दित्वापि अपरिच्छिन्दित्वापि कातुं वट्टति। परिच्छिन्ने यथापरिच्छेदं परिभुञ्जित्वा पुन कातब्बम्। अपरिच्छिन्ने याव रुक्खा धरन्ति ताव वट्टतियेव। येपि तेसं रुक्खानं बीजेहि अञ्ञे रुक्खा रोपिता होन्ति, तेसम्पि सा एव कतिका।
सचे पन अञ्ञस्मिं विहारे रोपिता होन्ति, तेसं यत्थ रोपिता, तस्मिंयेव विहारे सङ्घो सामी। येपि अञ्ञतो बीजानि आहरित्वा पुरिमविहारे पच्छा रोपिता, तेसु अञ्ञा कतिका कातब्बा। कतिकाय कताय पुग्गलिकट्ठाने तिट्ठन्ति, यथासुखं फलादीनि परिभुञ्जितुं वट्टति। सचे पनेत्थ तं तं ओकासं परिक्खिपित्वा परिवेणानि कत्वा जग्गन्ति, तेसं भिक्खूनं पुग्गलिकट्ठाने तिट्ठन्ति। अञ्ञे परिभुञ्जितुं न लभन्ति, तेहि पन सङ्घस्स दसभागं दत्वा परिभुञ्जितब्बानि। योपि मज्झेविहारे रुक्खं साखाहि परिवारेत्वा रक्खति, तस्सापि एसेव नयो।
पोराणविहारं गतस्स सम्भावनीयभिक्खुनो ‘‘थेरो आगतो’’ति फलाफलं आहरन्ति, सचे तत्थ मूले सब्बपरियत्तिधरो बहुस्सुतभिक्खु विहासि, ‘‘अद्धा एत्थ दीघा कतिका कता भविस्सती’’ति निक्कुक्कुच्चेन परिभुञ्जितब्बम्। विहारे फलाफलं पिण्डपातिकानम्पि वट्टति, धुतङ्गं न कोपेति। सामणेरा अत्तनो आचरियुपज्झायानं बहूनि फलानि देन्ति, अञ्ञे भिक्खू अलभन्ता खिय्यन्ति, खिय्यनमत्तमेव चेतं होति।
सचे पन दुब्भिक्खं होति, एकं पनसरुक्खं निस्साय सट्ठिपि जना जीवन्ति, तादिसे काले सब्बेसं सङ्गहकरणत्थाय भाजेत्वा खादितब्बं, अयं सामीचि। याव पन कतिकवत्तं न पटिप्पस्सम्भति, ताव तेहि खायितं सुखायितमेव। कदा पन कतिकवत्तं पटिप्पस्सम्भति? यदा समग्गो सङ्घो सन्निपतित्वा ‘‘इतो पट्ठाय भाजेत्वा खादन्तू’’ति सावेति। एकभिक्खुके पन विहारे एकेन सावितेपि पुरिमकतिका पटिप्पस्सम्भतियेव। सचे पटिप्पस्सद्धाय कतिकाय सामणेरा नेव रुक्खतो पातेन्ति, न भूमितो गहेत्वा भिक्खूनं देन्ति, पतितफलानि पादेहि पहरन्ता विचरन्ति, तेसं दसभागतो पट्ठाय याव उपड्ढफलभागेन फातिकम्मं कातब्बम्। अद्धा फातिकम्मलोभेन आहरित्वा दस्सन्ति। पुन सुभिक्खे जाते कप्पियकारकेसु आगन्त्वा साखापरिवारादीनि कत्वा रुक्खे रक्खन्तेसु सामणेरानं फातिकम्मं न दातब्बं, भाजेत्वा परिभुञ्जितब्बम्।
‘‘विहारे फलाफलं अत्थी’’ति सामन्तगामेहि मनुस्सा गिलानानं वा गब्भिनीनं वा अत्थाय आगन्त्वा ‘‘एकं नाळिकेरं देथ, अम्बं देथ, लबुजं देथा’’ति याचन्ति, दातब्बं न दातब्बन्ति? दातब्बम्। अदीयमाने हि ते दोमनस्सिका होन्ति, देन्तेन पन सङ्घं सन्निपातेत्वा यावततियं सावेत्वा अपलोकनकम्मं कत्वाव दातब्बं, कतिकवत्तं वा कत्वा ठपेतब्बं, एवञ्च पन कातब्बं, ब्यत्तेन भिक्खुना सङ्घस्स अनुमतिया सावेतब्बं –
‘‘सामन्तगामेहि मनुस्सा आगन्त्वा गिलानादीनं अत्थाय फलाफलं याचन्ति, द्वे नाळिकेरानि, द्वे तालफलानि, द्वे पनसानि, पञ्च अम्बानि, पञ्च कदलिफलानि गण्हन्तानं अनिवारणं, असुकरुक्खतो च असुकरुक्खतो च फलं गण्हन्तानं अनिवारणं रुच्चति भिक्खुसङ्घस्सा’’ति तिक्खत्तुं वत्तब्बम्।
ततो पट्ठाय गिलानादीनं नामं गहेत्वा याचन्ता ‘‘गण्हथा’’ति न वत्तब्बा, वत्तं पन आचिक्खितब्बं – ‘‘नाळिकेरादीनि इमिना नाम परिच्छेदेन गण्हन्तानं असुकरुक्खतो च असुकरुक्खतो च फलं गण्हन्तानं अनिवारणं कत’’न्ति। अनुविचरित्वा पन ‘‘अयं मधुरफलो अम्बो, इतो गण्हथा’’तिपि न वत्तब्बा। फलभाजनकाले पन आगतानं सम्मतेन उपड्ढभागो दातब्बो, असम्मतेन अपलोकेत्वा दातब्बम्।
खीणपरिब्बयो वा मग्गगमियसत्थवाहो वा अञ्ञो वा इस्सरो आगन्त्वा याचति, अपलोकेत्वाव दातब्बम्। बलक्कारेन गहेत्वा खादन्तो न वारेतब्बो। कुद्धो हि सो रुक्खेपि छिन्देय्य, अञ्ञम्पि अनत्थं करेय्य। पुग्गलिकपरिवेणं आगन्त्वा गिलानस्स गामेन याचन्तो ‘‘अम्हेहि छायादीनं अत्थाय रोपितं, सचे अत्थि, तुम्हे जानाथा’’ति वत्तब्बो। यदि पन फलभरिताव रुक्खा होन्ति, कण्टके बन्धित्वा फलवारेन खादन्ति, अपच्चासीसन्तेन हुत्वा दातब्बम्। बलक्कारेन गण्हन्तो न वारेतब्बो, पुब्बे वुत्तमेवेत्थ कारणम्।
सङ्घस्स फलारामो होति, पटिजग्गनं न लभति, सचे तं कोचि वत्तसीसेन जग्गति, सङ्घस्सेव होति। अथापि कस्सचि पटिबलस्स भिक्खुनो ‘‘इमं सप्पुरिस जग्गित्वा देही’’ति सङ्घो भारं करोति, सो चे वत्तसीसेन जग्गति, एवम्पि सङ्घस्सेव होति। फातिकम्मं पच्चासीसन्तस्स पन ततियभागेन वा उपड्ढभागेन वा फातिकम्मं कातब्बम्। ‘‘भारियं कम्म’’न्ति वत्वा एत्तकेन अनिच्छन्तो पन सब्बं तवेव सन्तकं कत्वा ‘‘मूलभागं दसभागमत्तं दत्वा जग्गाही’’तिपि वत्तब्बो। गरुभण्डत्ता पन मूलच्छेज्जवसेन न दातब्बम्। सो मूलभागं दत्वा खादन्तो अकतावासं वा कत्वा कतावासं वा जग्गित्वा निस्सितकानं आरामं निय्यादेति, तेहिपि मूलभागो दातब्बोव। यदा पन भिक्खू सयं जग्गितुं पहोन्ति, अथ तेसं जग्गितुञ्च न दातब्बं, जग्गितकाले च न वारेतब्बा, जग्गनकालेयेव वारेतब्बा। ‘‘बहुं तुम्हेहि खायितं, इदानि मा जग्गित्थ, भिक्खुसङ्घोयेव जग्गिस्सती’’ति वत्तब्बम्।
सचे पन नेव वत्तसीसेन जग्गन्तो अत्थि, न फातिकम्मेन, न सङ्घो जग्गितुं पहोति, एको अनापुच्छित्वाव जग्गित्वा फातिकम्मं वड्ढेत्वा पच्चासीसति, अपलोकनकम्मेन फातिकम्मं वड्ढेत्वा दातब्बम्। इति इमं सब्बम्पि कम्मलक्खणमेव होति। अपलोकनकम्मं इमानि पञ्च ठानानि गच्छति।
ञत्तिकम्मट्ठानभेदे पन ‘‘सुणातु मे भन्ते सङ्घो, इत्थन्नामो इत्थन्नामस्स आयस्मतो उपसम्पदापेक्खो, अनुसिट्ठो सो मया। यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो आगच्छेय्याति, आगच्छाहीति वत्तब्बो’’ति एवं उपसम्पदापेक्खस्स ओसारणा ओसारणा नाम।
‘‘सुणन्तु मे आयस्मन्ता, अयं इत्थन्नामो भिक्खु धम्मकथिको इमस्स नेव सुत्तं आगच्छति, नो सुत्तविभङ्गो, सो अत्थं असल्लक्खेत्वा ब्यञ्जनच्छायाय अत्थं पटिबाहति। यदायस्मन्तानं पत्तकल्लं, इत्थन्नामं भिक्खुं वुट्ठापेत्वा अवसेसा इमं अधिकरणं वूपसमेय्यामा’’ति एवं उब्बाहिकाविनिच्छये धम्मकथिकस्स भिक्खुनो निस्सारणा निस्सारणा नाम।
‘‘सुणातु मे भन्ते सङ्घो, अज्जुपोसथो पन्नरसो। यदि सङ्घस्स पत्तकल्लं, सङ्घो उपोसथं करेय्या’’ति एवं उपोसथकम्मवसेन ठपिता ञत्ति उपोसथो नाम।
‘‘सुणातु मे भन्ते सङ्घो, अज्ज पवारणा पन्नरसी। यदि सङ्घस्स पत्तकल्लं, सङ्घो पवारेय्या’’ति एवं पवारणाकम्मवसेन ठपिता ञत्ति पवारणा नाम।
‘‘सुणातु मे भन्ते सङ्घो, इत्थन्नामो इत्थन्नामस्स आयस्मतो उपसम्पदापेक्खो। यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामं अनुसासेय्य’’न्ति। ‘‘यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो इत्थन्नामं अनुसासेय्या’’ति। ‘‘यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामं अन्तरायिके धम्मे पुच्छेय्य’’न्ति। ‘‘यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो इत्थन्नामं अन्तरायिके धम्मे पुच्छेय्या’’ति। ‘‘यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामं विनयं पुच्छेय्य’’न्ति। ‘‘यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो इत्थन्नामं विनयं पुच्छेय्या’’ति। ‘‘यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामेन विनयं पुट्ठो विस्सज्जेय्य’’न्ति। ‘‘यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो इत्थन्नामेन विनयं पुट्ठो विस्सज्जेय्या’’ति एवं अत्तानं वा परं वा सम्मन्नितुं ठपिता ञत्ति सम्मुति नाम।
‘‘सुणातु मे भन्ते सङ्घो, इदं चीवरं इत्थन्नामस्स भिक्खुनो निस्सग्गियं सङ्घस्स निस्सट्ठम्। यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं चीवरं इत्थन्नामस्स भिक्खुनो ददेय्या’’ति। ‘‘यदायस्मन्तानं पत्तकल्लं, आयस्मन्ता इमं चीवरं इत्थन्नामस्स भिक्खुनो ददेय्यु’’न्ति एवं निस्सट्ठचीवरपत्तादीनं दानं दानं नाम।
‘‘सुणातु मे भन्ते सङ्घो, अयं इत्थन्नामो भिक्खु आपत्तिं सरति, विवरति, उत्तानिं करोति, देसेति। यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामस्स भिक्खुनो आपत्तिं पटिग्गण्हेय्यन्ति। यदायस्मन्तानं पत्तकल्लं, अहं इत्थन्नामस्स भिक्खुनो आपत्तिं पटिग्गण्हेय्य’’न्ति। तेन वत्तब्बो ‘‘पस्ससी’’ति। ‘‘आम पस्सामी’’ति। आयतिं संवरेय्यासीति एवं आपत्तिपटिग्गहो पटिग्गहो नाम।
‘‘सुणन्तु मे, आयस्मन्ता आवासिका। यदायस्मन्तानं पत्तकल्लं, इदानि उपोसथं करेय्याम, पातिमोक्खं उद्दिसेय्याम, आगमे काळे पवारेय्यामा’’ति। ते चे, भिक्खवे, भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका तं काळं अनुवसेय्युं, आवासिकेन भिक्खुना ब्यत्तेन पटिबलेन आवासिका भिक्खू ञापेतब्बा – ‘‘सुणन्तु मे, आयस्मन्ता आवासिका। यदायस्मन्तानं पत्तकल्लं, इदानि उपोसथं करेय्याम, पातिमोक्खं उद्दिसेय्याम, आगमे जुण्हे पवारेय्यामा’’ति एवं कता पवारणापच्चुक्कड्ढना पच्चुक्कड्ढना नाम।
सब्बेहेव एकज्झं सन्निपतितब्बं, सन्निपतित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो – ‘‘सुणातु मे, भन्ते, सङ्घो अम्हाकं भण्डनजातानं कलहजातानं विवादापन्नानं विहरतं बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तम्। सचे मयं इमाहि आपत्तीहि अञ्ञमञ्ञं कारेस्साम, सियापि तं अधिकरणं कक्खळत्ताय वाळत्ताय भेदाय संवत्तेय्य। यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं अधिकरणं तिणवत्थारकेन वूपसमेय्य ठपेत्वा थुल्लवज्जं, ठपेत्वा गिहिपटिसयुत्त’’न्ति एवं तिणवत्थारकसमथेन कत्वा सब्बपठमा सब्बसङ्गाहिकञत्ति कम्मलक्खणं नाम।
तथा ततो परा एकेकस्मिं पक्खे एकेकं कत्वा द्वे ञत्तियो इति यथावुत्तप्पभेदं ओसारणं निस्सारणं…पे॰… कम्मलक्खणञ्ञेव नवमन्ति ञत्तिकम्मं इमानि नव ठानानि गच्छति।
ञत्तिदुतियकम्मट्ठानभेदे पन वड्ढस्स लिच्छविनो पत्तनिक्कुज्जनवसेन खन्धके वुत्ता निस्सारणा। तस्सेव पत्तुक्कुज्जनवसेन वुत्ता ओसारणा च वेदितब्बा।
सीमासम्मुति तिचीवरेन अविप्पवाससम्मुति, सन्थतसम्मुति, भत्तुद्देसक-सेनासनग्गाहापक-भण्डागारिक-चीवरपटिग्गाहक-चीवरभाजक-यागुभाजकफलभाजक-खज्जभाजक-अप्पमत्तकविस्सज्जक-साटियग्गाहापक-पत्तग्गाहापक-आरामिकपेसकसामणेरपेसकसम्मुतीति एतासं सम्मुतीनं वसेन सम्मुति वेदितब्बा। कथिनचीवरदानमतकचीवरदानवसेन दानं वेदितब्बम्।
कथिनुद्धारवसेन उद्धारो वेदितब्बो। कुटिवत्थुविहारवत्थुदेसनावसेन देसना वेदितब्बा। या पन तिणवत्थारकसमथे सब्बसङ्गाहिकञत्तिञ्च एकेकस्मिं पक्खे एकेकं ञत्तिञ्चाति तिस्सो ञत्तियो ठपेत्वा पुन एकस्मिं पक्खे एका, एकस्मिं पक्खे एकाति द्वे ञत्तिदुतियकम्मवाचा वुत्ता, तासं वसेन कम्मलक्खणं वेदितब्बम्। इति ञत्तिदुतियकम्मं इमानि सत्त ठानानि गच्छति।
ञत्तिचतुत्थकम्मट्ठानभेदे पन तज्जनीयकम्मादीनं सत्तन्नं कम्मानं वसेन निस्सारणा, तेसंयेव च कम्मानं पटिप्पस्सम्भनवसेन ओसारणा वेदितब्बा। भिक्खुनोवादकसम्मुतिवसेन सम्मुति वेदितब्बा। परिवासदानमानत्तदानवसेन दानं वेदितब्बम्। मूलायपटिकस्सनकम्मवसेन निग्गहो वेदितब्बो। ‘‘उक्खित्तानुवत्तिका अट्ठ, यावततियका अरिट्ठो चण्डकाळी च इमे ते यावततियका’’ति इमासं एकादसन्नं समनुभासनानं वसेन समनुभासना वेदितब्बा। उपसम्पदाकम्मअब्भानकम्मवसेन पन कम्मलक्खणं वेदितब्बम्। इति ञत्तिचतुत्थकम्मं इमानि सत्त ठानानि गच्छति।
४९७. इति कम्मानि च कम्मविपत्तिञ्च विपत्तिविरहितानं कम्मानं ठानपभेदगमनञ्च दस्सेत्वा इदानि तेसं कम्मानं कारकस्स सङ्घस्स परिच्छेदं दस्सेन्तो पुन ‘‘चतुवग्गकरणे कम्मे’’तिआदिमाह। तस्सत्थो परिसतो कम्मविपत्तिवण्णनायं वुत्तनयेनेव वेदितब्बोति।
कम्मवग्गवण्णना निट्ठिता।
अत्थवसवग्गादिवण्णना
४९८. इदानि यानि तानि तेसं कम्मानं वत्थुभूतानि सिक्खापदानि, तेसं पञ्ञत्तियं आनिसंसं दस्सेतुं ‘‘द्वे अत्थवसे पटिच्चा’’तिआदि आरद्धम्। तत्थ दिट्ठधम्मिकानं वेरानं संवरायाति पाणातिपातादीनं पञ्चन्नं दिट्ठधम्मिकवेरानं संवरत्थाय पिदहनत्थाय। सम्परायिकानं वेरानं पटिघातायाति विपाकदुक्खसङ्खातानं सम्परायिकवेरानं पटिघातत्थाय, समुच्छेदनत्थाय अनुप्पज्जनत्थाय। दिट्ठधम्मिकानं वज्जानं संवरायाति तेसंयेव पञ्चन्नं वेरानं संवरत्थाय। सम्परायिकानं वज्जानन्ति तेसंयेव विपाकदुक्खानम्। विपाकदुक्खानेव हि इध वज्जनीयभावतो वज्जानीति वुत्तानि। दिट्ठधम्मिकानं भयानन्ति गरहा उपवादो तज्जनीयादीनि कम्मानि उपोसथपवारणानं ठपनं अकित्तिपकासनीयकम्मन्ति एतानि दिट्ठधम्मिकभयानि नाम, एतेसं संवरत्थाय। सम्परायिकभयानि पन विपाकदुक्खानियेव , तेसं पटिघातत्थाय। दिट्ठधम्मिकानं अकुसलानन्ति पञ्चवेरदसअकुसलकम्मपथप्पभेदानं अकुसलानं संवरत्थाय। विपाकदुक्खानेव पन अक्खमट्ठेन सम्परायिकअकुसलानीति वुच्चन्ति, तेसं पटिघातत्थाय। गिहीनं अनुकम्पायाति अगारिकानं सद्धारक्खणवसेन अनुकम्पनत्थाय। पापिच्छानं पक्खुपच्छेदायाति पापिच्छपुग्गलानं गणबन्धभेदनत्थाय गणभोजनसिक्खापदं पञ्ञत्तम्। सेसं सब्बत्थ उत्तानमेव। यञ्हेत्थ वत्तब्बं सिया, तं सब्बं पठमपाराजिकवण्णनायमेव वुत्तन्ति।
सिक्खापदेसु अत्थवसेन वण्णना निट्ठिता।
४९९. पातिमोक्खादीसु पातिमोक्खुद्देसोति भिक्खूनं पञ्चविधो भिक्खुनीनं चतुब्बिधो। परिवासदानादीसु ओसारणीयं पञ्ञत्तन्ति अट्ठारससु वा तेचत्तालीसाय वा वत्तेसु वत्तमानस्स ओसारणीयं पञ्ञत्तम्। येन कम्मेन ओसारीयति, तं कम्मं पञ्ञत्तन्ति अत्थो। निस्सारणीयं पञ्ञत्तन्ति भण्डनकारकादयो येन कम्मेन निस्सारीयन्ति, तं कम्मं पञ्ञत्तन्ति अत्थो।
५००. अपञ्ञत्तेतिआदीसु अपञ्ञत्ते पञ्ञत्तन्ति सत्तापत्तिक्खन्धा ककुसन्धञ्च सम्मासम्बुद्धं कोणागमनञ्च कस्सपञ्च सम्मासम्बुद्धं ठपेत्वा अन्तरा केनचि अपञ्ञत्ते सिक्खापदे पञ्ञत्तं नाम। मक्कटिवत्थुआदिविनीतकथा सिक्खापदे पञ्ञत्ते अनुपञ्ञत्तं नाम। सेसं सब्बत्थ उत्तानमेवाति।
आनिसंसवग्गवण्णना निट्ठिता।
५०१. इदानि सब्बसिक्खापदानं एकेकेन आकारेन नवधा सङ्गहं दस्सेतुं ‘‘नव सङ्गहा’’तिआदिमाह। तत्थ वत्थुसङ्गहोति वत्थुना सङ्गहो। एवं सेसेसुपि पदत्थो वेदितब्बो। अयं पनेत्थ अत्थयोजना – यस्मा हि एकसिक्खापदम्पि अवत्थुस्मिं पञ्ञत्तं नत्थि, तस्मा सब्बानि वत्थुना सङ्गहितानीति एवं ताव वत्थुसङ्गहो वेदितब्बो।
यस्मा पन द्वे आपत्तिक्खन्धा सीलविपत्तिया सङ्गहिता, पञ्चापत्तिक्खन्धा आचारविपत्तिया, छ सिक्खापदानि आजीवविपत्तिया सङ्गहितानि, तस्मा सब्बानिपि विपत्तिया सङ्गहितानीति एवं विपत्तिसङ्गहो वेदितब्बो।
यस्मा पन सत्तहापत्तीहि मुत्तं एकसिक्खापदम्पि नत्थि, तस्मा सब्बानि आपत्तिया सङ्गहितानीति एवं आपत्तिसङ्गहो वेदितब्बो।
सब्बानि च सत्तसु नगरेसु पञ्ञत्तानीति निदानेन सङ्गहितानीति एवं निदानसङ्गहो वेदितब्बो।
यस्मा पन एकसिक्खापदम्पि अज्झाचारिकपुग्गले असति पञ्ञत्तं नत्थि, तस्मा सब्बानि पुग्गलेन सङ्गहितानीति एवं पुग्गलसङ्गहो वेदितब्बो।
सब्बानि पन पञ्चहि चेव सत्तहि च आपत्तिक्खन्धेहि सङ्गहितानि, सब्बानि न विना छहि समुट्ठानेहि समुट्ठन्तीति समुट्ठानेन सङ्गहितानि। सब्बानि च चतूसु अधिकरणेसु आपत्ताधिकरणेन सङ्गहितानि। सब्बानि सत्तहि समथेहि समथं गच्छन्तीति समथेहि सङ्गहितानि। एवमेत्थ खन्धसमुट्ठानअधिकरणसमथसङ्गहापि वेदितब्बा। सेसं पुब्बे वुत्तनयमेवाति।
समन्तपासादिकाय विनयसंवण्णनाय
नवसङ्गहितवग्गवण्णना निट्ठिता।
निट्ठिता च परिवारस्स अनुत्तानत्थपदवण्णनाति।
निगमनकथा
एत्तावता च –
उभतो विभङ्गखन्धक-परिवारविभत्तिदेसनं नाथो।
विनयपिटकं विनेन्तो, वेनेय्यं यं जिनो आह॥
समधिकसत्तवीसति-सहस्समत्तेन तस्स गन्थेन।
संवण्णना समत्ता, समन्तपासादिका नाम॥
तत्रिदं समन्तपासादिकाय समन्तपासादिकत्तस्मिं –
आचरियपरम्परतो, निदानवत्थुप्पभेददीपनतो।
परसमयविवज्जनतो, सकसमयविसुद्धितो चेव॥
ब्यञ्जनपरिसोधनतो, पदत्थतो पाळियोजनक्कमतो।
सिक्खापदनिच्छयतो, विभङ्गनयभेददस्सनतो॥
सम्पस्सतं न दिस्सति, किञ्चि अपासादिकं यतो एत्थ।
विञ्ञूनमयं तस्मा, समन्तपासादिकात्वेव॥
संवण्णना पवत्ता, विनयस्स विनेय्यदमनकुसलेन।
वुत्तस्स लोकनाथेन, लोकमनुकम्पमानेनाति॥
महाअट्ठकथञ्चेव , महापच्चरिमेवच।
कुरुन्दिञ्चाति तिस्सोपि, सीहळट्ठकथा इमा॥
बुद्धमित्तोति नामेन, विस्सुतस्स यसस्सिनो।
विनयञ्ञुस्स धीरस्स, सुत्वा थेरस्स सन्तिके॥
महामेघवनुय्याने, भूमिभागे पतिट्ठितो।
महाविहारो यो सत्थु, महाबोधिविभूसितो॥
यं तस्स दक्खिणे भागे, पधानघरमुत्तमम्।
सुचिचारित्तसीलेन, भिक्खुसङ्घेन सेवितं॥
उळारकुलसम्भूतो , सङ्घुपट्ठायको सदा।
अनाकुलाय सद्धाय, पसन्नो रतनत्तये॥
महानिगमसामीति , विस्सुतो तत्थ कारयि।
चारुपाकारसञ्चितं, यं पासादं मनोरमं॥
सीतच्छायतरूपेतं, सम्पन्नसलिलासयम्।
वसता तत्र पासादे, महानिगमसामिनो॥
सुचिसीलसमाचारं, थेरं बुद्धसिरिव्हयम्।
या उद्दिसित्वा आरद्धा, इद्धा विनयवण्णना॥
पालयन्तस्स सकलं, लङ्कादीपं निरब्बुदम्।
रञ्ञो सिरिनिवासस्स, सिरिपालयसस्सिनो॥
समवीसतिमे खेमे, जयसंवच्छरे अयम्।
आरद्धा एकवीसम्हि, सम्पत्ते परिनिट्ठिता॥
उपद्दवा कुले लोके, निरुपद्दवतो अयम्।
एकसंवच्छरेनेव, यथा निट्ठं उपागता॥
एवं सब्बस्स लोकस्स, निट्ठं धम्मूपसंहिता।
सीघं गच्छन्तु आरम्भा, सब्बेपि निरुपद्दवा॥
चिरट्ठितत्थं धम्मस्स, करोन्तेन मया इमम्।
सद्धम्मबहुमानेन, यञ्च पुञ्ञं समाचितं॥
सब्बस्स आनुभावेन, तस्स सब्बेपि पाणिनो।
भवन्तु धम्मराजस्स, सद्धम्मरससेविनो॥
चिरं तिट्ठतु सद्धम्मो, काले वस्सं चिरं पजम्।
तप्पेतु देवो धम्मेन, राजा रक्खतु मेदिनिन्ति॥
परमविसुद्धसद्धाबुद्धिवीरियपटिमण्डितेन सीलाचारज्जवमद्दवादिगुणसमुदयसमुदितेन सकसमयसमयन्तरगहनज्झोगाहणसमत्थेन पञ्ञावेय्यत्तियसमन्नागतेन तिपिटकपरियत्तिप्पभेदे साट्ठकथे सत्थुसासने अप्पटिहतञ्ञाणप्पभावेन महावेय्याकरणेन करणसम्पत्तिजनितसुखविनिग्गतमधुरोदारवचनलावण्णयुत्तेन युत्तमुत्तवादिना वादिवरेन महाकविना पभिन्नपअसम्भिदापरिवारे छळभिञ्ञादिपभेदगुणपटिमण्डिते उत्तरिमनुस्सधम्मे सुप्पतिट्ठितबुद्धीनं थेरवंसप्पदीपानं थेरानं महाविहारवासीनं वंसालङ्कारभूतेन विपुलविसुद्धबुद्धिना बुद्धघोसोति गरूहि गहितनामधेय्येन थेरेन कता अयं समन्तपासादिका नाम विनयसंवण्णना –
ताव तिट्ठतु लोकस्मिं, लोकनित्थरणेसिनम्।
दस्सेन्ती कुलपुत्तानं, नयं सीलविसुद्धिया॥
याव बुद्धोति नामम्पि, सुद्धचित्तस्स तादिनो।
लोकम्हि लोकजेट्ठस्स, पवत्तति महेसिनोति॥
समन्तपासादिका नाम
विनय-अट्ठकथा निट्ठिता।