आपत्तिसमुट्ठानवण्णना
४७०. अचित्तको आपज्जतीतिआदीसु सहसेय्यादिपण्णत्तिवज्जं असञ्चिच्च आपज्जन्तो अचित्तको आपज्जति, देसेन्तो सचित्तको वुट्ठाति। यंकिञ्चि सञ्चिच्च आपज्जन्तो सचित्तको आपज्जति, तिणवत्थारकेन वुट्ठहन्तो अचित्तको वुट्ठाति। पुब्बे वुत्तमेव तिणवत्थारकेन वुट्ठहन्तो अचित्तको आपज्जति, अचित्तको वुट्ठाति। इतरं देसेन्तो सचित्तको आपज्जति, सचित्तको वुट्ठाति। ‘‘धम्मदानं करोमी’’ति पदसोधम्मादीनि करोन्तो कुसलचित्तो आपज्जति, ‘‘बुद्धानं अनुसासनिं करोमी’’ति उदग्गचित्तो देसेन्तो कुसलचित्तो वुट्ठाति। दोमनस्सिको हुत्वा देसेन्तो अकुसलचित्तो वुट्ठाति, तिणवत्थारकेन निद्दागतोव वुट्ठहन्तो अब्याकतचित्तो वुट्ठाति। भिंसापनादीनि कत्वा ‘‘बुद्धानं सासनं करोमी’’ति सोमनस्सिको देसेन्तो अकुसलचित्तो आपज्जति, कुसलचित्तो वुट्ठाति। दोमनस्सिकोव देसेन्तो अकुसलचित्तो वुट्ठाति, वुत्तनयेनेव तिणवत्थारकेन वुट्ठहन्तो अब्याकतचित्तो वुट्ठाति। निद्दोक्कन्तसमये सहगारसेय्यं आपज्जन्तो अब्याकतचित्तो आपज्जति, वुत्तनयेनेव पनेत्थ ‘‘कुसलचित्तो वुट्ठाती’’तिआदि वेदितब्बम्।
पठमं पाराजिकं कतिहि समुट्ठानेहीतिआदि पुब्बे वुत्तनयत्ता उत्तानमेव।
४७३. चत्तारो पाराजिका कतिहि समुट्ठानेहीतिआदीसु उक्कट्ठपरिच्छेदतो यं यं समुट्ठानं यस्स यस्स लब्भति, तं सब्बं वुत्तमेव होति।
आपत्तिसमुट्ठानवण्णना निट्ठिता।