१२ कथिनभेदम्

कथिनभेदम्

कथिनअत्थतादिवण्णना

४०३. कथिने – अट्ठ मातिकाति खन्धके वुत्ता पक्कमनन्तिकादिका अट्ठ। पलिबोधानिसंसापि पुब्बे वुत्ता एव।
४०४. पयोगस्साति चीवरधोवनादिनो सत्तविधस्स पुब्बकरणस्सत्थाय यो उदकाहरणादिको पयोगो कयिरति, तस्स पयोगस्स। कतमे धम्मा अनन्तरपच्चयेन पच्चयोति अनागतवसेन अनन्तरा हुत्वा कतमे धम्मा पच्चया होन्तीति अत्थो। समनन्तरपच्चयेनाति सुट्ठु अनन्तरपच्चयेन, अनन्तरपच्चयमेव आसन्नतरं कत्वा पुच्छति। निस्सयपच्चयेनाति उप्पज्जमानस्स पयोगस्स निस्सयं आधारभावं उपगता विय हुत्वा कतमे धम्मा पच्चया होन्तीति अत्थो। उपनिस्सयपच्चयेनाति उपेतेन निस्सयपच्चयेन; निस्सयपच्चयमेव उपगततरं कत्वा पुच्छति। पुरेजातपच्चयेनाति इमिना पठमं उप्पन्नस्स पच्चयभावं पुच्छति। पच्छाजातपच्चयेनाति इमिना पच्छा उप्पज्जनकस्स पच्चयभावं पुच्छति। सहजातपच्चयेनाति इमिना अपुब्बं अचरिमं उप्पज्जमानानं पच्चयभावं पुच्छति। पुब्बकरणस्साति धोवनादिनो पुब्बकरणस्स। पच्चुद्धारस्साति पुराणसङ्घाटिआदीनं पच्चुद्धरणस्स। अधिट्ठानस्साति कथिनचीवराधिट्ठानस्स। अत्थारस्साति कथिनत्थारस्स। मातिकानञ्च पलिबोधानञ्चाति अट्ठन्नं मातिकानं द्विन्नञ्च पलिबोधानम्। वत्थुस्साति सङ्घाटिआदिनो कथिनवत्थुस्स; सेसं वुत्तनयमेव।
एवं यञ्च लब्भति यञ्च न लब्भति, सब्बं पुच्छित्वा इदानि यं यस्स लब्भति, तदेव दस्सेन्तो पुब्बकरणं पयोगस्सातिआदिना नयेन विस्सज्जनमाह। तस्सत्थो – यं वुत्तं ‘‘पयोगस्स कतमे धम्मा’’तिआदि, तत्थ वुच्चते, पुब्बकरणं पयोगस्स अनन्तरपच्चयेन पच्चयो, समनन्तरनिस्सयउपनिस्सयपच्चयेन पच्चयो। पयोगस्स हि सत्तविधम्पि पुब्बकरणं यस्मा तेन पयोगेन निप्फादेतब्बस्स पुब्बकरणस्सत्थाय सो पयोगो कयिरति, तस्मा इमेहि चतूहि पच्चयेहि पच्चयो होति। पुरेजातपच्चये पनेस उद्दिट्ठधम्मेसु एकधम्मम्पि न लभति, अञ्ञदत्थु पुब्बकरणस्स सयं पुरेजातपच्चयो होति, पयोगे सति पुब्बकरणस्स निप्फज्जनतो । तेन वुत्तं – ‘‘पयोगो पुब्बकरणस्स पुरेजातपच्चयेन पच्चयो’’ति। पच्छाजातपच्चयं पन लभति, तेन वुत्तं – ‘‘पुब्बकरणं पयोगस्स पच्छाजातपच्चयेन पच्चयो’’ति। पच्छा उप्पज्जनकस्स हि पुब्बकरणस्स अत्थाय सो पयोगो कयिरति। सहजातपच्चयं पन मातिकापलिबोधानिसंससङ्खाते पन्नरस धम्मे ठपेत्वा अञ्ञो पयोगादीसु एकोपि धम्मो न लभति, ते एव हि पन्नरस धम्मा सह कथिनत्थारेन एकतो निप्फज्जन्तीति अञ्ञमञ्ञं सहजातपच्चया होन्ति। तेन वुत्तं – ‘‘पन्नरस धम्मा सहजातपच्चयेन पच्चयो’’ति। एतेनुपायेन सब्बपदविस्सज्जनानि वेदितब्बानि।

पुब्बकरणनिदानादिविभागवण्णना

४०५. पुब्बकरणं किंनिदानन्तिआदिपुच्छाविस्सज्जनं उत्तानमेव।
४०६-७. ‘‘पयोगो किंनिदानो’’तिआदीसु पुच्छाद्वयविस्सज्जनेसु हेतुनिदानो पच्चयनिदानोति एत्थ छ चीवरानि हेतु चेव पच्चयो चाति वेदितब्बानि। पुब्बपयोगादीनञ्हि सब्बेसं तानियेव हेतु, तानि पच्चयो। न हि छब्बिधे चीवरे असति पयोगो अत्थि, न पुब्बकरणादीनि, तस्मा ‘‘पयोगो हेतुनिदानो’’तिआदि वुत्तम्।
४०८. सङ्गहवारे – वचीभेदेनाति ‘‘इमाय सङ्घाटिया, इमिना उत्तरासङ्गेन, इमिना अन्तरवासकेन कथिनं अत्थरामी’’ति एतेन वचीभेदेन। कतिमूलादिपुच्छाविस्सज्जने – किरिया मज्झेति पच्चुद्धारो चेव अधिट्ठानञ्च।
४११. वत्थुविपन्नं होतीति अकप्पियदुस्सं होति। कालविपन्नं नाम अज्ज दायकेहि दिन्नं स्वे सङ्घो कथिनत्थारकस्स देति। करणविपन्नं नाम तदहेव छिन्दित्वा अकतम्।

कथिनादिजानितब्बविभागवण्णना

४१२. कथिनं जानितब्बन्तिआदिपुच्छाय विस्सज्जने – तेसञ्ञेव धम्मानन्ति येसु रूपादिधम्मेसु सति कथिनं नाम होति, तेसं समोधानं मिस्सीभावो। नामं नामकम्मन्तिआदिना पन ‘‘कथिन’’न्ति इदं बहूसु धम्मेसु नाममत्तं, न परमत्थतो एको धम्मो अत्थीति दस्सेति।
चतुवीसतिया आकारेहीति ‘‘न उल्लिखितमत्तेना’’तिआदीहि पुब्बे वुत्तकारणेहि। सत्तरसहि आकारेहीति ‘‘अहतेन अत्थतं होति कथिन’’न्तिआदीहि पुब्बे वुत्तकारणेहि। निमित्तकम्मादीसु यं वत्तब्बं सब्बं कथिनक्खन्धकवण्णनायं वुत्तम्।
४१६. एकुप्पादा एकनिरोधाति उप्पज्जमानापि एकतो उप्पज्जन्ति, निरुज्झमानापि एकतो निरुज्झन्ति। एकुप्पादा नानानिरोधाति उप्पज्जमाना एकतो उप्पज्जन्ति, निरुज्झमाना नाना निरुज्झन्ति। किं वुत्तं होति ? सब्बेपि अत्थारेन सद्धिं एकतो उप्पज्जन्ति, अत्थारे हि सति उद्धारो नाम। निरुज्झमाना पनेत्थ पुरिमा द्वे अत्थारेन सद्धिं एकतो निरुज्झन्ति, उद्धारभावं पापुणन्ति। अत्थारस्स हि निरोधो एतेसञ्च उद्धारभावो एकक्खणे होति, इतरे नाना निरुज्झन्ति। तेसु उद्धारभावं पत्तेसुपि अत्थारो तिट्ठतियेव। सेसं सब्बत्थ उत्तानमेवाति।
समन्तपासादिकाय विनयसंवण्णनाय
कथिनभेदवण्णना निट्ठिता।
पञ्ञत्तिवग्गवण्णना निट्ठिता।