०९ चोदनाकण्डम्

चोदनाकण्डम्

अनुविज्जककिच्चवण्णना

३६०-३६१. इदानि एवं उप्पन्नाय चोदनाय विनयधरेन कत्तब्बकिच्चं दस्सेतुं अनुविज्जकेनातिआदि आरद्धम्। तत्थ दिट्ठं दिट्ठेनाति गाथाय अयमत्थो – एकेनेको मातुगामेन सद्धिं एकट्ठानतो निक्खमन्तो वा पविसन्तो वा दिट्ठो, सो तं पाराजिकेन चोदेति, इतरो तस्स दस्सनं अनुजानाति। तं पन दस्सनं पटिच्च पाराजिकं न उपेति, न पटिजानाति। एवमेत्थ यं तेन दिट्ठं, तं तस्स ‘‘दिट्ठो मया’’ति इमिना दिट्ठवचनेन समेति। यस्मा पन इतरो तं दस्सनं पटिच्च दोसं न पटिजानाति, तस्मा असुद्धपरिसङ्कितो होति; अमूलकपरिसङ्कितोति अत्थो। तस्स पुग्गलस्स ‘‘सुद्धो अह’’न्ति पटिञ्ञाय तेन सद्धिं उपोसथो कातब्बो। सेसगाथाद्वयेपि एसेव नयो। सेसं सब्बत्थ उत्तानमेवाति।
अनुविज्जककिच्चवण्णना निट्ठिता।

चोदकपुच्छाविस्सज्जनावण्णना

३६२-३६३. चोदनाय को आदीतिआदिपुच्छानं विस्सज्जने सच्चे च अकुप्पे चाति सच्चे पतिट्ठातब्बं अकुप्पे च। यं कतं वा न कतं वा, तदेव वत्तब्बं, न च चोदके वा अनुविज्जके वा सङ्घे वा कोपो उप्पादेतब्बो। ओतिण्णानोतिण्णं जानितब्बन्ति ओतिण्णञ्च अनोतिण्णञ्च वचनं जानितब्बम्। तत्रायं जाननविधि – एत्तका चोदकस्स पुब्बकथा, एत्तका पच्छिमकथा, एत्तका चुदितकस्स पुब्बकथा, एत्तका पच्छिमकथाति जानितब्बा । चोदकस्स पमाणं गण्हितब्बं, चुदितकस्स पमाणं गण्हितब्बं, अनुविज्जकस्स पमाणं गण्हितब्बं, अनुविज्जको अप्पमत्तकम्पि अहापेन्तो ‘‘आवुसो समन्नाहरित्वा उजुं कत्वा आहरा’’ति वत्तब्बो, सङ्घेन एवं पटिपज्जितब्बम्। येन धम्मेन येन विनयेन येन सत्थुसासनेन तं अधिकरणं वूपसम्मतीति एत्थ धम्मोति भूतं वत्थु। विनयोति चोदना चेव सारणा च। सत्थुसासनन्ति ञत्तिसम्पदा चेव अनुस्सावनसम्पदा च। एतेन हि धम्मेन च विनयेन च सत्थुसासनेन च अधिकरणं वूपसमति, तस्मा अनुविज्जकेन भूतेन वत्थुना चोदेत्वा आपत्तिं सारेत्वा ञत्तिसम्पदाय चेव अनुस्सावनसम्पदाय च तं अधिकरणं वूपसमेतब्बं, अनुविज्जकेन एवं पटिपज्जितब्बम्। सेसमेत्थ उत्तानमेव।
३६४. उपोसथो किमत्थायातिआदिपुच्छाविस्सज्जनम्पि उत्तानमेव। अवसानगाथासु थेरे च परिभासतीति अवमञ्ञं करोन्तो ‘‘किं इमे जानन्ती’’ति परिभासति। खतो उपहतिन्द्रियोति ताय छन्दादिगामिताय तेन च परिभासनेन अत्तना अत्तनो खतत्ता खतो। सद्धादीनञ्च इन्द्रियानं उपहतत्ता उपहतिन्द्रियो। निरयं गच्छति दुम्मेधो, न च सिक्खाय गारवोति सो खतो उपहतिन्द्रियो पञ्ञाय अभावतो दुम्मेधो तीसु सिक्खासु असिक्खनतो न च सिक्खाय गारवो कायस्स भेदा निरयमेव उपगच्छति, तस्मा न च आमिसं निस्साय…पे॰… यथा धम्मो तथा करेति। तस्सत्थो न च आमिसं निस्साय करे, चुदितकचोदकेसु हि अञ्ञतरेन दिन्नं चीवरादिआमिसं गण्हन्तो आमिसं निस्साय करोति, एवं न करेय्य। न च निस्साय पुग्गलन्ति ‘‘अयं मे उपज्झायो वा आचरियो वा’’तिआदिना नयेन छन्दादीहि गच्छन्तो पुग्गलं निस्साय करोति, एवं न करेय्य। अथ खो उभोपेते विवज्जेत्वा यथा धम्मो ठितो, तथेव करेय्याति।
उपकण्णकं जप्पतीति ‘‘एवं कथेहि, मा एवं कथयित्था’’ति कण्णमूले मन्तेति। जिम्हं पेक्खतीति दोसमेव गवेसति। वीतिहरतीति विनिच्छयं हापेति। कुम्मग्गं पटिसेवतीति आपत्तिं दीपेति।
अकालेन च चोदेतीति अनोकासे अनज्झिट्ठोव चोदेति। पुब्बापरं न जानातीति पुरिमकथञ्च पच्छिमकथञ्च न जानाति।
अनुसन्धिवचनपथं न जानातीति कथानुसन्धिविनिच्छयानुसन्धिवसेन वचनं न जानाति। सेसं सब्बत्थ उत्तानमेवाति।
चोदनाकण्डवण्णना निट्ठिता।