०८ दुतियगाथासङ्गणिकम्

दुतियगाथासङ्गणिकम्

चोदनादिपुच्छाविस्सज्जनावण्णना

३५९. दुतियगाथासङ्गणियं चोदनाति वत्थुञ्च आपत्तिञ्च दस्सेत्वा चोदना। सारणाति दोससारणा। सङ्घो किमत्थायाति सङ्घसन्निपातो किमत्थाय। मतिकम्मं पन किस्स कारणाति मतिकम्मं वुच्चति मन्तग्गहणं; तं किस्स कारणाति अत्थो।
चोदना सारणत्थायाति वुत्तप्पकारा चोदना, तेन चुदितकपुग्गलेन चोदकदोससारणत्थाय। निग्गहत्थाय सारणाति दोससारणा पन तस्स पुग्गलस्स निग्गहत्थाय। सङ्घो परिग्गहत्थायाति तत्थ सन्निपतितो सङ्घो विनिच्छयपरिग्गहणत्थाय; धम्माधम्मं तुलनत्थाय सुविनिच्छितदुब्बिनिच्छितं जाननत्थायाति अत्थो। मतिकम्मं पन पाटियेक्कन्ति सुत्तन्तिकत्थेरानञ्च विनयधरत्थेरानञ्च मन्तग्गहणं पाटेक्कं पाटेक्कं विनिच्छयसन्निट्ठापनत्थम्।
मा खो पटिघन्ति चुदितके वा चोदके वा कोपं मा जनयि। सचे अनुविज्जको तुवन्ति सचे त्वं सङ्घमज्झे ओतिण्णं अधिकरणं विनिच्छितुं निसिन्नो विनयधरो।
विग्गाहिकन्ति ‘‘न त्वं इमं धम्मविनयं आजानासी’’तिआदिनयप्पवत्तम्। अनत्थसंहितन्ति या अनत्थं जनयति, परिसं खोभेत्वा उट्ठापेति, एवरूपिं कथं मा अभणि। सुत्ते विनये वातिआदीसु सुत्तं नाम उभतोविभङ्गो। विनयो नाम खन्धको। अनुलोमो नाम परिवारो। पञ्ञत्तं नाम सकलं विनयपिटकम्। अनुलोमिकं नाम चत्तारो महापदेसा।
अनुयोगवत्तं निसामयाति अनुयुञ्जनवत्तं निसामेहि। कुसलेन बुद्धिमता कतन्ति छेकेन पण्डितेन ञाणपारमिप्पत्तेन भगवता नीहरित्वा ठपितम्। सुवुत्तन्ति सुपञ्ञापितम्। सिक्खापदानुलोमिकन्ति सिक्खापदानं अनुलोमम्। अयं ताव पदत्थो, अयं पनेत्थ साधिप्पायसङ्खेपवण्णना – ‘‘सचे त्वं अनुविज्जको, मा सहसा भणि, मा अनत्थसंहितं विग्गाहिककथं भणि। यं पन कुसलेन बुद्धिमता लोकनाथेन एतेसु सुत्तादीसु अनुयोगवत्तं कथं सुपञ्ञत्तं सब्बसिक्खापदानं अनुलोमं, तं निसामय तं उपधारेही’’ति। गतिं न नासेन्तो सम्परायिकन्ति अत्तनो सम्पराये सुगतिनिब्बत्तिं अनासेन्तो अनुयोगवत्तं निसामय। यो हि तं अनिसामेत्वा अनुयुञ्जति, सो सम्परायिकं अत्तनो गतिं नासेति, तस्मा त्वं अनासेन्तो निसामयाति अत्थो। इदानि तं अनुयोगवत्तं दस्सेतुं हितेसीतिआदिमाह। तत्थ हितेसीति हितं एसन्तो गवेसन्तो; मेत्तञ्च मेत्तापुब्बभागञ्च उपट्ठपेत्वाति अत्थो। कालेनाति युत्तपत्तकालेन; अज्झेसितकालेयेव तव भारे कते अनुयुञ्जाति अत्थो।
सहसा वोहारं मा पधारेसीति यो एतेसं सहसा वोहारो होति, सहसा भासितं, तं मा पधारेसि, मा गण्हित्थ।
पटिञ्ञानुसन्धितेन कारयेति एत्थ अनुसन्धितन्ति कथानुसन्धि वुच्चति, तस्मा पटिञ्ञानुसन्धिना कारये; कथानुसन्धिं सल्लक्खेत्वा पटिञ्ञाय कारयेति अत्थो। अथ वा पटिञ्ञाय च अनुसन्धितेन च कारये, लज्जिं पटिञ्ञाय कारये; अलज्जिं वत्तानुसन्धिनाति अत्थो। तस्मा एव पटिञ्ञा लज्जीसूति गाथमाह। तत्थ वत्तानुसन्धितेन कारयेति वत्तानुसन्धिना कारये, या अस्स वत्तेन सद्धिं पटिञ्ञा सन्धियति, ताय पटिञ्ञाय कारयेति अत्थो।
सञ्चिच्चाति जानन्तो आपज्जति। परिगूहतीति निगूहति न देसेति न वुट्ठाति।
सा अहम्पि जानामीति यं तुम्हेहि वुत्तं, तं सच्चं, अहम्पि नं एवमेव जानामि। अञ्ञञ्च ताहन्ति अञ्ञञ्च तं अहं पुच्छामि।
पुब्बापरं न जानातीति पुरेकथितञ्च पच्छाकथितञ्च न जानाति। अकोविदोति तस्मिं पुब्बापरे अकुसलो। अनुसन्धिवचनपथं न जानातीति कथानुसन्धिवचनं विनिच्छयानुसन्धिवचनञ्च न जानाति।
सीलविपत्तिया चोदेतीति द्वीहि आपत्तिक्खन्धेहि चोदेति। आचारदिट्ठियाति आचारविपत्तिया चेव दिट्ठिविपत्तिया च। आचारविपत्तिया चोदेन्तो पञ्चहापत्तिक्खन्धेहि चोदेति, दिट्ठिविपत्तिया चोदेन्तो मिच्छादिट्ठिया चेव अन्तग्गाहिकदिट्ठिया च चोदेति। आजीवेनपि चोदेतीति आजीवहेतुपञ्ञत्तेहि छहि सिक्खापदेहि चोदेति। सेसं सब्बत्थ उत्तानमेवाति।
दुतियगाथासङ्गणिकवण्णना निट्ठिता।