०७ अधिकरणभेदम्

अधिकरणभेदम्

उक्कोटनभेदादिवण्णना

३४०. अधिकरणभेदे इमे दस उक्कोटाति अधिकरणानं उक्कोटेत्वा पुन अधिकरणउक्कोटेन समथानं उक्कोटं दस्सेतुं ‘‘विवादाधिकरणं उक्कोटेन्तो कति समथे उक्कोटेती’’तिआदिमाह। तत्थ विवादाधिकरणं उक्कोटेन्तो द्वे समथे उक्कोटेतीति सम्मुखाविनयञ्च येभुय्यसिकञ्च इमे द्वे उक्कोटेति, पटिसेधेति; पटिक्कोसतीति अत्थो। अनुवादाधिकरणं उक्कोटेन्तो चत्तारोति सम्मुखाविनयं, सतिविनयं, अमूळ्हविनयं, तस्सपापियसिकन्ति इमे चत्तारो समथे उक्कोटेति। आपत्ताधिकरणं उक्कोटेन्तो तयोति सम्मुखाविनयं, पटिञ्ञातकरणं, तिणवत्थारकन्ति इमे तयो समथे उक्कोटेति। किच्चाधिकरणं उक्कोटेन्तो एकन्ति सम्मुखाविनयं इमं एकं समथं उक्कोटेति।
३४१. कति उक्कोटातिआदिपुच्छानं विस्सज्जने पन द्वादससु उक्कोटेसु अकतं कम्मन्तिआदयो ताव तयो उक्कोटा विसेसतो दुतिये अनुवादाधिकरणे लब्भन्ति। अनिहतं कम्मन्तिआदयो तयो पठमे विवादाधिकरणे लब्भन्ति। अविनिच्छितन्तिआदयो तयो ततिये आपत्ताधिकरणे लब्भन्ति। अवूपसन्तन्तिआदयो तयो चतुत्थे किच्चाधिकरणे लब्भन्ति; अपिच द्वादसापि च एकेकस्मिं अधिकरणे लब्भन्तियेव।
तत्थजातकं अधिकरणं उक्कोटेतीति यस्मिं विहारे ‘‘मय्हं इमिना पत्तो गहितो, चीवरं गहित’’न्तिआदिना नयेन पत्तचीवरादीनं अत्थाय अधिकरणं उप्पन्नं होति, तस्मिंयेव च नं विहारे आवासिका सन्निपतित्वा ‘‘अलं आवुसो’’ति अत्तपच्चत्थिके सञ्ञापेत्वा पाळिमुत्तकविनिच्छयेनेव वूपसमेन्ति, इदं तत्थजातकं अधिकरणं नाम। येनापि विनिच्छयेन समितं, सोपि एको समथोयेव। इमं उक्कोटेन्तस्सापि पाचित्तियम्।
तत्थजातकं वूपसन्तन्ति सचे पन तं अधिकरणं नेवासिका वूपसमेतुं न सक्कोन्ति, अथञ्ञो विनयधरो आगन्त्वा ‘‘किं आवुसो इमस्मिं विहारे उपोसथो वा पवारणा वा ठिता’’ति पुच्छति, तेहि च तस्मिं कारणे कथिते तं अधिकरणं खन्धकतो च परिवारतो च सुत्तेन विनिच्छिनित्वा वूपसमेति, इदं तत्थजातकं वूपसन्तं नाम अधिकरणम्। एतं उक्कोटेन्तस्सापि पाचित्तियमेव।
अन्तरामग्गेति ते अत्तपच्चत्थिका ‘‘न मयं एतस्स विनिच्छये तिट्ठाम, नायं विनये कुसलो, असुकस्मिं नाम गामे विनयधरा थेरा वसन्ति, तत्थ गन्त्वा विनिच्छिनिस्सामा’’ति गच्छन्ता अन्तरामग्गेयेव कारणं सल्लक्खेत्वा अञ्ञमञ्ञं वा सञ्ञापेन्ति, अञ्ञे वा ते भिक्खू निज्झापेन्ति, इदम्पि वूपसन्तमेव होति। एवं वूपसन्तं अन्तरामग्गे अधिकरणं उक्कोटेति यो, तस्सापि पाचित्तियमेव।
अन्तरामग्गे वूपसन्तन्ति न हेव खो पन अञ्ञमञ्ञं सञ्ञत्तिया वा सभागभिक्खुनिज्झापनेन वा वूपसन्तं होति; अपिच खो पटिपथं आगच्छन्तो एको विनयधरो दिस्वा ‘‘कत्थ आवुसो गच्छथा’’ति पुच्छित्वा ‘‘असुकं नाम गामं, इमिना नाम कारणेना’’ति वुत्ते ‘‘अलं, आवुसो, किं तत्थ गतेना’’ति तत्थेव धम्मेन विनयेन तं अधिकरणं वूपसमेति, इदं अन्तरामग्गे वूपसन्तं नाम। एतं उक्कोटेन्तस्सापि पाचित्तियमेव।
तत्थ गतन्ति सचे पन ‘‘अलं, आवुसो, किं तत्थ गतेना’’ति वुच्चमानापि ‘‘मयं तत्थेव गन्त्वा विनिच्छयं पापेस्सामा’’ति विनयधरस्स वचनं अनादियित्वा गच्छन्तियेव, गन्त्वा सभागानं भिक्खूनं एतमत्थं आरोचेन्ति। सभागा भिक्खू ‘‘अलं, आवुसो, सङ्घसन्निपातं नाम गरुक’’न्ति तत्थेव निसीदापेत्वा विनिच्छिनित्वा सञ्ञापेन्ति, इदम्पि वूपसन्तमेव होति। एवं वूपसन्तं तत्थ गतं अधिकरणं उक्कोटेति यो, तस्सापि पाचित्तियमेव।
तत्थ गतं वूपसन्तन्ति न हेव खो पन सभागभिक्खूनं सञ्ञत्तिया वूपसन्तं होति; अपिच खो सङ्घं सन्निपातेत्वा आरोचितं सङ्घमज्झे विनयधरा वूपसमेन्ति, इदं तत्थ गतं वूपसन्तं नाम। एतं उक्कोटेन्तस्सापि पाचित्तियमेव।
सतिविनयन्ति खीणासवस्स दिन्नं सतिविनयं उक्कोटेति, पाचित्तियमेव। उम्मत्तकस्स दिन्ने अमूळ्हविनये पापुस्सन्नस्स दिन्नाय तस्सपापियसिकायपि एसेव नयो।
तिणवत्थारकं उक्कोटेतीति सङ्घेन तिणवत्थारकसमथेन वूपसमिते अधिकरणे ‘‘आपत्ति नाम एकं भिक्खुं उपसङ्कमित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा देसियमाना वुट्ठाति, यं पनेतं निद्दायन्तस्सापि आपत्तिवुट्ठानं नाम, एतं मय्हं न खमती’’ति एवं वदन्तोपि तिणवत्थारकं उक्कोटेति नाम, तस्सापि पाचित्तियमेव।
छन्दागतिं गच्छन्तो अधिकरणं उक्कोटेतीति विनयधरो हुत्वा अत्तनो उपज्झायादीनं अत्थाय ‘‘अधम्मं धम्मो’’तिआदीनि दीपेत्वा पुब्बे विनिच्छितं अधिकरणं द्वादससु उक्कोटेसु येन केनचि उक्कोटेन्तो छन्दागतिं गच्छन्तो अधिकरणं उक्कोटेति नाम। द्वीसु पन अत्तपच्चत्थिकेसु एकस्मिं ‘‘अनत्थं मे अचरी’’तिआदिना नयेन समुप्पन्नाघातो, तस्स पराजयं आरोपनत्थं ‘‘अधम्मं धम्मो’’तिआदीनि दीपेत्वा पुब्बे विनिच्छितं अधिकरणं द्वादससु उक्कोटेसु येन केनचि उक्कोटेन्तो दोसागतिं गच्छन्तो अधिकरणं उक्कोटेति नाम। मन्दो पन मोमूहो मोमूहत्ता एव ‘‘अधम्मं धम्मो’’तिआदीनि दीपेत्वा वुत्तनयेनेव उक्कोटेन्तो मोहागतिं गच्छन्तो अधिकरणं उक्कोटेति नाम। सचे पन द्वीसु अत्तपच्चत्थिकेसु एको विसमानि कायकम्मादीनि गहनमिच्छादिट्ठिं बलवन्ते च पक्खन्तरिये अभिञ्ञाते भिक्खू निस्सितत्ता विसमनिस्सितो गहननिस्सितो बलवनिस्सितो च होति, तस्स भयेन ‘‘अयं मे जीवितन्तरायं वा ब्रह्मचरियन्तरायं वा करेय्या’’ति ‘‘अधम्मं धम्मो’’तिआदीनि दीपेत्वा वुत्तनयेनेव उक्कोटेन्तो भयागतिं गच्छन्तो अधिकरणं उक्कोटेति नाम।
तदहुपसम्पन्नोति एको सामणेरो ब्यत्तो होति बहुस्सुतो, सो विनिच्छये पराजयं पत्वा मङ्कुभूते भिक्खू दिस्वा पुच्छति ‘‘कस्मा मङ्कुभूतात्था’’ति? ते तस्स तं अधिकरणं आरोचेन्ति। सो ते एवं वदेति ‘‘होतु, भन्ते, मं उपसम्पादेथ, अहं तं अधिकरणं वूपसमेस्सामी’’ति । ते तं उपसम्पादेन्ति। सो दुतियदिवसे भेरिं पहरित्वा सङ्घं सन्निपातेति। ततो भिक्खूहि ‘‘केन सङ्घो सन्निपातितो’’ति वुत्ते ‘‘मया’’ति वदति। ‘‘कस्मा सन्निपातितो’’ति? ‘‘हिय्यो अधिकरणं दुब्बिनिच्छितं, तमहं विनिच्छिनिस्सामी’’ति। ‘‘त्वं पन हिय्यो कुहिं गतो’’ति? ‘‘अनुपसम्पन्नोम्हि, भन्ते, अज्ज पन उपसम्पन्नोम्ही’’ति। सो वत्तब्बो ‘‘इदं आवुसो तुम्हादिसानं भगवता सिक्खापदं पञ्ञत्तं, ‘तदहुपसम्पन्नो उक्कोटेति, उक्कोटनकं पाचित्तिय’न्ति, गच्छ आपत्तिं देसेही’’ति। आगन्तुकेपि एसेव नयो।
कारकोति एकं सङ्घेन सद्धिं अधिकरणं विनिच्छिनित्वा परिवेणगतं पराजिता भिक्खू वदन्ति ‘‘किस्स, भन्ते, तुम्हेहि एवं विनिच्छितं अधिकरणं, ननु एवं विनिच्छिनितब्ब’’न्ति। सो ‘‘कस्मा पठमंयेव एवं न वदित्था’’ति तं अधिकरणं उक्कोटेति। एवं यो कारको उक्कोटेति, तस्सापि उक्कोटनकं पाचित्तियम्। छन्ददायकोति एको अधिकरणविनिच्छये छन्दं दत्वा सभागे भिक्खू पराजयं पत्वा आगते मङ्कुभूते दिस्वा ‘‘स्वे दानि अहं विनिच्छिनिस्सामी’’ति सङ्घं सन्निपातेत्वा ‘‘कस्मा सन्निपातेसी’’ति वुत्ते ‘‘हिय्यो अधिकरणं दुब्बिनिच्छितं, तमहं अज्ज विनिच्छिनिस्सामी’’ति। ‘‘हिय्यो पन त्वं कत्थ गतो’’ति। ‘‘छन्दं दत्वा निसिन्नोम्ही’’ति। सो वत्तब्बो ‘‘इदं आवुसो तुम्हादिसानं भगवता सिक्खापदं पञ्ञत्तं, ‘छन्ददायको उक्कोटेति, उक्कोटनकं पाचित्तिय’न्ति, गच्छ आपत्तिं देसेही’’ति।

अधिकरणनिदानादिवण्णना

३४२. विवादाधिकरणं किंनिदानन्तिआदीसु किं निदानमस्साति किंनिदानम्। को समुदयो अस्साति किंसमुदयम्। का जाति अस्साति किंजातिकम्। को पभवो अस्साति किंपभवम्। को सम्भारो अस्साति किंसम्भारम्। किं समुट्ठानं अस्साति किंसमुट्ठानम्। सब्बानेतानि कारणवेवचनानियेव।
विवादनिदानन्तिआदीसुपि अट्ठारसभेदकरवत्थुसङ्खातो विवादो निदानमेतस्साति विवादनिदानम्। विवादं निस्साय उप्पज्जनकविवादवसेनेतं वुत्तम्। अनुवादो निदानं अस्साति अनुवादनिदानम्। इदम्पि अनुवादं निस्साय उप्पज्जनकअनुवादवसेन वुत्तम्। आपत्ति निदानं अस्साति आपत्तिनिदानम्। आपत्ताधिकरणपच्चया चतस्सो आपत्तियो आपज्जतीति एवं आपत्तिं निस्साय उप्पज्जनकआपत्तिवसेनेतं वुत्तम्। किच्चयं निदानमस्साति किच्चयनिदानं; चतुब्बिधं सङ्घकम्मं कारणमस्साति अत्थो। उक्खित्तानुवत्तिकाय भिक्खुनिया यावततियं समनुभासनादीनं किच्चं निस्साय उप्पज्जनककिच्चानं वसेनेतं वुत्तम्। अयं चतुन्नम्पि अधिकरणानं विस्सज्जनपक्खे एकपदयोजना। एतेनानुसारेन सब्बपदानि योजेतब्बानि।
दुतियपुच्छाय हेतुनिदानन्तिआदिम्हि विस्सज्जने नवन्नं कुसलाकुसलाब्याकतहेतूनं वसेन हेतुनिदानादिता वेदितब्बा। ततियपुच्छाय विस्सज्जने ब्यञ्जनमत्तं नानम्। हेतुयेव हि एत्थ पच्चयोति वुत्तो।
३४३. मूलपुच्छाय विस्सज्जने द्वादस मूलानीति कोधउपनाहयुगळकादीनि छ विवादामूलानि, लोभदोसमोहा तयो, अलोभादोसामोहा तयोति इमानि अज्झत्तसन्तानप्पवत्तानि द्वादस मूलानि। चुद्दस मूलानीति तानेव द्वादस कायवाचाहि सद्धिं चुद्दस होन्ति। छ मूलानीति कायादीनि छ समुट्ठानानि।
समुट्ठानपुच्छाय विस्सज्जने अट्ठारस भेदकरवत्थूनि समुट्ठानानि, तञ्हि एतेसु अट्ठारससु भेदकरवत्थूसु समुट्ठाति, एतेहि वा कारणभूतेहि समुट्ठाति। तेनस्सेतानि समुट्ठानानि वुच्चन्ति। एस नयो सब्बत्थ।
३४४. विवादाधिकरणं आपत्तीतिआदिभेदे एकेन अधिकरणेन किच्चाधिकरणेनाति इदं येन अधिकरणेन सम्मन्ति, तं दस्सेतुं वुत्तं, न पनेतानि एकंसतो किच्चाधिकरणेनेव सम्मन्ति। न हि पुग्गलस्स सन्तिके देसेन्तस्स किच्चाधिकरणं नाम अत्थि।
न कतमेन समथेनाति सावसेसापत्ति विय न सम्मति। न हि सक्का सा देसेतुं, न ततो वुट्ठाय सुद्धन्ते पतिट्ठातुम्।
३४८. विवादाधिकरणं होति अनुवादाधिकरणन्तिआदि नयो उत्तानोयेव।
३४९. ततो परं यत्थ सतिविनयोतिआदिका सम्मुखाविनयं अमुञ्चित्वा छ यमकपुच्छा वुत्ता, तासं विस्सज्जनेनेव अत्थो पकासितो।
३५१. संसट्ठादिपुच्छानं विस्सज्जने संसट्ठाति सतिविनयकम्मवाचाक्खणस्मिंयेव द्विन्नम्पि समथानं सिद्धत्ता सम्मुखाविनयोति वा सतिविनयोति वा इमे धम्मा संसट्ठा, नो विसंसट्ठा। यस्मा पन कदलिक्खन्धे पत्तवट्टीनं विय न सक्का तेसं विनिब्भुजित्वा नानाकरणं दस्सेतुं, तेन वुत्तं ‘‘न च लब्भा इमेसं धम्मानं विनिब्भुजित्वा विनिब्भुजित्वा नानाकरणं पञ्ञापेतु’’न्ति। एस नयो सब्बत्थ।

सत्तसमथनिदानवण्णना

३५२. किंनिदानोति पुच्छाविस्सज्जने निदानं निदानमस्साति निदाननिदानो। तत्थ सङ्घसम्मुखता, धम्मसम्मुखता, विनयसम्मुखता, पुग्गलसम्मुखताति इदं सम्मुखाविनयस्स निदानम्। सतिवेपुल्लपत्तो खीणासवो लद्धुपवादो सतिविनयस्स निदानम्। उम्मत्तको भिक्खु अमूळ्हविनयस्स निदानम्। यो च देसेति, यस्स च देसेति, उभिन्नं सम्मुखीभावो पटिञ्ञातकरणस्स निदानम्। भण्डनजातानं अधिकरणं वूपसमेतुं असक्कुणेय्यता येभुय्यसिकाय निदानम्। पापुस्सन्नो पुग्गलो तस्सपापियसिकाय निदानम्। भण्डनजातानं बहु अस्सामणकअज्झाचारो तिणवत्थारकस्स निदानम्। हेतुपच्चयवारा वुत्तनया एव।
३५३. मूलपुच्छाय विस्सज्जनं उत्तानमेव। समुट्ठानपुच्छाय किञ्चापि ‘‘सत्तन्नं समथानं कतमे छत्तिंस समुट्ठाना’’ति वुत्तं, सम्मुखाविनयस्स पन कम्मसङ्गहाभावेन समुट्ठानाभावतो छन्नंयेव समथानं छ समुट्ठानानि विभत्तानि। तत्थ कम्मस्स किरियाति ञत्ति वेदितब्बा। करणन्ति तस्सायेव ञत्तिया ठपेतब्बकाले ठपनम्। उपगमनन्ति सयं उपगमनं; अत्तनायेव तस्स कम्मस्स करणन्ति अत्थो। अज्झुपगमनन्ति अज्झेसनुपगमनं; अञ्ञं सद्धिविहारिकादिकं ‘‘इदं कम्मं करोही’’ति अज्झेसनन्ति अत्थो। अधिवासनाति ‘‘रुच्चति मे एतं, करोतु सङ्घो’’ति एवं अधिवासना; छन्ददानन्ति अत्थो। अप्पटिक्कोसनाति ‘‘न मेतं खमति, मा एवं करोथा’’ति अप्पटिसेधना। इति छन्नं छक्कानं वसेन छत्तिंस समुट्ठाना वेदितब्बा।

सत्तसमथनानात्थादिवण्णना

३५४. नानात्थपुच्छाविस्सज्जनं उत्तानमेव। अधिकरणपुच्छाविस्सज्जने अयं विवादो नो अधिकरणन्ति अयं मातापुत्तादीनं विवादो विरुद्धवादत्ता विवादो नाम होति, समथेहि पन अधिकरणीयताय अभावतो अधिकरणं न होति। अनुवादादीसुपि एसेव नयो। सेसं सब्बत्थ उत्तानमेवाति।
अधिकरणभेदवण्णना निट्ठिता।