समुट्ठानसीसवण्णना
२५७. तदनन्तराय पन समुट्ठानकथाय अनत्ता इति निच्छयाति अनत्ता इति निच्छिता। सभागधम्मानन्ति अनिच्चाकारादीहि सभागानं सङ्खतधम्मानम्। नाममत्तं न नायतीति नाममत्तम्पि न पञ्ञायति। दुक्खहानिन्ति दुक्खघातनम्। खन्धका या च मातिकाति खन्धका या च मातिकाति अत्थो। अयमेव वा पाठो। समुट्ठानं नियतो कतन्ति समुट्ठानं नियतोकतं नियतकतं; नियतसमुट्ठानन्ति अत्थो। एतेन भूतारोचनचोरिवुट्ठापनअननुञ्ञातसिक्खापदत्तयस्स सङ्गहो पच्चेतब्बो। एतानेव हि तीणि सिक्खापदानि नियतसमुट्ठानानि, अञ्ञेहि सद्धिं असम्भिन्नसमुट्ठानानि।
सम्भेदं निदानञ्चञ्ञन्ति अञ्ञम्पि सम्भेदञ्च निदानञ्च। तत्थ सम्भेदवचनेन समुट्ठानसम्भेदस्स गहणं पच्चेतब्बं, तानि हि तीणि सिक्खापदानि ठपेत्वा सेसानि सम्भिन्नसमुट्ठानानि। निदानवचनेन सिक्खापदानं पञ्ञत्तिदेससङ्खातं निदानं पच्चेतब्बम्। सुत्ते दिस्सन्ति उपरीति सिक्खापदानं समुट्ठाननियमो सम्भेदो निदानन्ति इमानि तीणि सुत्तम्हि एव दिस्सन्ति; पञ्ञायन्तीति अत्थो। तत्थ ‘‘एकेन समुट्ठानेन समुट्ठाति, कायतो च चित्ततो चा’’तिआदिम्हि ताव पुरिमनये समुट्ठाननियमो च सम्भेदो च दिस्सन्ति। इतरं पन निदानं नाम –
‘‘वेसालिया राजगहे, सावत्थिया च आळवी।
कोसम्बिया च सक्केसु, भग्गेसु चेव पञ्ञत्ता’’ति॥
एवं उपरि दिस्सति, परतो आगते सुत्ते दिस्सतीति वेदितब्बम्।
‘‘विभङ्गे द्वीसू’’ति गाथाय अयमत्थो – यं सिक्खापदं द्वीसु विभङ्गेसु पञ्ञत्तं उपोसथदिवसे भिक्खू च भिक्खुनियो च उद्दिसन्ति, तस्स यथाञायं समुट्ठानं पवक्खामि, तं मे सुणाथाति।
सञ्चरित्तानुभासनञ्चाति सञ्चरित्तञ्च समनुभासनञ्च। अतिरेकञ्च चीवरन्ति अतिरेकचीवरं ; कथिनन्ति अत्थो। लोमानि पदसोधम्मोति एळकलोमानि च पदसोधम्मो च। भूतं संविधानेन चाति भूतारोचनञ्च संविदहित्वा अद्धानप्पटिपज्जनञ्च। थेय्यदेसना चोरिं चाति थेय्यसत्थो च छत्तपाणिस्स अगिलानस्स धम्मदेसना च चोरिवुट्ठापनञ्च। अननुञ्ञाताय तेरसाति मातापितुसामिकेहि अननुञ्ञाताय सद्धिं इमानि तेरस समुट्ठानानि होन्ति। सदिसा इध दिस्सरेति इध उभतोविभङ्गे एतेसु तेरससु समुट्ठानसीसेसु एकेकस्मिं अञ्ञानिपि सदिसानि समुट्ठानानि दिस्सन्ति।
पठमपाराजिकसमुट्ठानवण्णना
२५८. इदानि तानि दस्सेतुं ‘‘मेथुनं सुक्कसंसग्गो’’तिआदि वुत्तम्। तत्थ मेथुनन्ति इदं ताव पठमपाराजिकं नाम एकं समुट्ठानसीसं, सेसानि तेन सदिसानि। तत्थ सुक्कसंसग्गोति सुक्कविस्सट्ठि चेव कायसंसग्गो च। अनियता पठमिकाति पठमं अनियतसिक्खापदम्। पुब्बूपपरिपाचिताति ‘‘जानं पुब्बूपगतं भिक्खु’’न्ति सिक्खापदञ्च भिक्खुनिपरिपाचितपिण्डपातसिक्खापदञ्च। रहो भिक्खुनिया सहाति भिक्खुनिया सद्धिं रहो निसज्जसिक्खापदञ्च।
सभोजने रहो द्वे चाति सभोजने कुले अनुपखज्जनिसज्जसिक्खापदञ्च द्वे रहोनिसज्जसिक्खापदानि च। अङ्गुलि उदके हसन्ति अङ्गुलिपतोदकञ्च उदके हसधम्मसिक्खापदञ्च। पहारे उग्गिरे चेवाति पहारदानसिक्खापदञ्च तलसत्तिकउग्गिरणसिक्खापदञ्च। तेपञ्ञासा च सेखियाति परिमण्डलनिवासनादीनि खुद्दकवण्णनावसाने वुत्तानि तेपञ्ञास सेखियसिक्खापदानि च।
अधक्खगामावस्सुताति भिक्खुनीनं अधक्खकसिक्खापदञ्च गामन्तरगमनं अवस्सुता अवस्सुतस्स हत्थतो खादनीयभोजनीयग्गहणसिक्खापदञ्च। तलमट्ठञ्च सुद्धिकाति तलघातकं जतुमट्ठं उदकसुद्धिकादियनञ्च। वस्संवुट्ठा च ओवादन्ति वस्संवुट्ठा छप्पञ्चयोजनानि सिक्खापदञ्च ओवादाय अगमनसिक्खापदञ्च। नानुबन्धे पवत्तिनिन्ति या पन भिक्खुनी वुट्ठापितं पवत्तिनिं द्वे वस्सानि नानुबन्धेय्याति वुत्तसिक्खापदम्।
इमे सिक्खाति इमा सिक्खायो; लिङ्गविपरियायो कतो। कायमानसिका कताति कायचित्तसमुट्ठाना कता।
दुतियपाराजिकसमुट्ठानवण्णना
२५९. अदिन्नन्ति इदं ताव अदिन्नादानन्ति वा दुतियपाराजिकन्ति वा एकं समुट्ठानसीसं, सेसानि तेन सदिसानि। तत्थ विग्गहुत्तरीति मनुस्सविग्गहउत्तरिमनुस्सधम्मसिक्खापदानि। दुट्ठुल्ला अत्तकामिनन्ति दुट्ठुल्लवाचाअत्तकामपारिचरियसिक्खापदानि। अमूला अञ्ञभागियाति द्वे दुट्ठदोससिक्खापदानि। अनियता दुतियिकाति दुतियं अनियतसिक्खापदम्।
अच्छिन्दे परिणामनेति सामं चीवरं दत्वा अच्छिन्दनञ्च सङ्घिकलाभस्स अत्तनो परिणामनञ्च। मुसा ओमसपेसुणाति मुसावादो च ओमसवादो च भिक्खुपेसुञ्ञञ्च। दुट्ठुल्ला पथवीखणेति दुट्ठुल्लापत्तिआरोचनञ्च पथवीखणञ्च। भूतं अञ्ञाय उज्झापेति भूतगामअञ्ञवादकउज्झापनकसिक्खापदानि।
निक्कड्ढनं सिञ्चनञ्चाति विहारतो निक्कड्ढनञ्च उदकेन तिणादिसिञ्चनञ्च। आमिसहेतु भुत्तावीति ‘‘आमिसहेतु भिक्खुनियो ओवदन्ती’’ति सिक्खापदञ्च, भुत्ताविं अनतिरित्तेन खादनीयादिना पवारणासिक्खापदञ्च। एहि अनादरि भिंसाति ‘‘एहावुसो गामं वा’’ति सिक्खापदञ्च, अनादरियञ्च भिक्खुभिंसापनकञ्च। अपनिधे च जीवितन्ति पत्तादीनं अपनिधानसिक्खापदञ्च, सञ्चिच्च पाणं जीवितावोरोपनञ्च।
जानं सप्पाणकं कम्मन्ति जानं सप्पाणकउदकसिक्खापदञ्च पुनकम्माय उक्कोटनञ्च। ऊनसंवासनासनाति ऊनवीसतिवस्ससिक्खापदञ्च उक्खित्तकेन सद्धिं संवाससिक्खापदञ्च नासितकसामणेरसम्भोगसिक्खापदञ्च। सहधम्मिकं विलेखाति सहधम्मिकं वुच्चमानसिक्खापदञ्च, विलेखाय संवत्तन्तीति आगतसिक्खापदञ्च। मोहो अमूलकेन चाति मोहनके पाचित्तियसिक्खापदञ्च, अमूलकेन सङ्घादिसेसेन अनुद्धंसनसिक्खापदञ्च।
कुक्कुच्चं धम्मिकं चीवरं दत्वाति कुक्कुच्चउपदहनञ्च, धम्मिकानं कम्मानं छन्दं दत्वा खीयनञ्च, चीवरं दत्वा खीयनञ्च। परिणामेय्य पुग्गलेति सङ्घिकं लाभं पुग्गलस्स परिणामनसिक्खापदम्। किं ते अकालं अच्छिन्देति ‘‘किं ते अय्ये एसो पुरिसपुग्गलो करिस्सती’’ति आगतसिक्खापदञ्च, ‘‘अकालचीवरं कालचीवर’’न्ति अधिट्ठहित्वा भाजनसिक्खापदञ्च, भिक्खुनिया सद्धिं चीवरं परिवत्तेत्वा अच्छिन्दनसिक्खापदञ्च। दुग्गही निरयेन चाति दुग्गहितेन दुप्पधारितेन परं उज्झापनसिक्खापदञ्च, निरयेन वा ब्रह्मचरियेन वा अभिसपनसिक्खापदञ्च।
गणं विभङ्ग दुब्बलन्ति ‘‘गणस्स चीवरलाभं अन्तरायं करेय्या’’ति च ‘‘धम्मिकं चीवरविभङ्गं पटिबाहेय्या’’ति च ‘‘दुब्बलचीवरपच्चासाय चीवरकालसमयं अतिक्कामेय्या’’ति च वुत्तसिक्खापदानि। कथिना फासु पस्सयन्ति ‘‘धम्मिकं कथिनुद्धारं पटिबाहेय्य, भिक्खुनिया सञ्चिच्च अफासुं करेय्य, भिक्खुनिया उपस्सयं दत्वा कुपिता अनत्तमना निक्कड्ढेय्य वा’’ति वुत्तसिक्खापदानि। अक्कोसचण्डी मच्छरीति ‘‘भिक्खुं अक्कोसेय्य वा परिभासेय्य वा, चण्डिकता गणं परिभासेय्य, कुले मच्छरिनी अस्सा’’ति वुत्तसिक्खापदानि। गब्भिनिञ्च पायन्तियाति ‘‘गब्भिनिं वुट्ठापेय्य, पायन्तिं वुट्ठापेय्या’’ति वुत्तसिक्खापदानि।
द्वेवस्सं सिक्खा सङ्घेनाति ‘‘द्वे वस्सानि छसु धम्मेसु असिक्खितसिक्खं सिक्खमानं वुट्ठापेय्य, सिक्खितसिक्खं सिक्खमानं सङ्घेन असम्मतं वुट्ठापेय्या’’ति वुत्तसिक्खापदानि। तयो चेव गिहीगताति ऊनद्वादसवस्सं गिहिगतं, परिपुण्णद्वादसवस्सं गिहिगतं ‘‘द्वे वस्सानि छसु धम्मेसु असिक्खितसिक्खं द्वे वस्सानि सिक्खितसिक्खं सङ्घेन असम्मत’’न्ति वुत्तसिक्खापदानि। कुमारिभूता तिस्सोति ‘‘ऊनवीसतिवस्सं कुमारिभूत’’न्तिआदिना नयेन वुत्ता तिस्सो। ऊनद्वादससम्मताति ‘‘ऊनद्वादसवस्सा वुट्ठापेय्य, परिपुण्णद्वादसवस्सा सङ्घेन असम्मता वुट्ठापेय्या’’ति वुत्तसिक्खापदद्वयम्।
अलं ताव सोकावासन्ति ‘‘अलं ताव ते अय्ये वुट्ठापितेना’’ति च, ‘‘चण्डिं सोकावासं सिक्खमानं वुट्ठापेय्या’’ति च वुत्तसिक्खापदद्वयम्। छन्दा अनुवस्सा च द्वेति ‘‘पारिवासिकछन्ददानेन सिक्खमानं वुट्ठापेय्य, अनुवस्सं वुट्ठापेय्य, एकं वस्सं द्वे वुट्ठापेय्या’’ति वुत्तसिक्खापदत्तयम्। समुट्ठाना तिका कताति तिकसमुट्ठाना कता।
सञ्चरित्तसमुट्ठानवण्णना
२६०. सञ्चरी कुटि विहारोति सञ्चरित्तं सञ्ञाचिकाय कुटिकरणं महल्लकविहारकरणञ्च। धोवनञ्च पटिग्गहोति अञ्ञातिकाय भिक्खुनिया पुराणचीवरधोवापनञ्च चीवरपटिग्गहणञ्च। विञ्ञत्तुत्तरि अभिहट्ठुन्ति अञ्ञातकं गहपतिं चीवरविञ्ञापनं ततुत्तरिसादियनसिक्खापदञ्च। उभिन्नं दूतकेन चाति ‘‘चीवरचेतापन्नं उपक्खटं होती’’ति आगतसिक्खापदद्वयञ्च दूतेन चीवरचेतापन्नपहितसिक्खापदञ्च।
कोसिया सुद्धद्वेभागा, छब्बस्सानि निसीदनन्ति ‘‘कोसियमिस्सकं सन्थत’’न्तिआदीनि पञ्च सिक्खापदानि। रिञ्चन्ति रूपिका चेवाति विभङ्गे ‘‘रिञ्चन्ति उद्देस’’न्ति आगतं एळकलोमधोवापनं रूपियप्पटिग्गहणसिक्खापदञ्च। उभो नानप्पकारकाति रूपियसंवोहारकयविक्कयसिक्खापदद्वयम्।
ऊनबन्धनवस्सिकाति ऊनपञ्चबन्धनपत्तसिक्खापदञ्च वस्सिकसाटिकसिक्खापदञ्च। सुत्तं विकप्पनेन चाति सुत्तं विञ्ञापेत्वा चीवरवायापनञ्च तन्तवाये उपसङ्कमित्वा चीवरे विकप्पापज्जनञ्च। द्वारदानसिब्बानि चाति याव द्वारकोसा अग्गळट्ठपनाय, ‘‘अञ्ञातिकाय भिक्खुनिया चीवरं ददेय्य, चीवरं सिब्बेय्या’’ति वुत्तसिक्खापदत्तयम्। पूवपच्चयजोति चाति पूवेहि वा मन्थेहि वा अभिहट्ठुं पवारणासिक्खापदं चातुमासपच्चयप्पवारणाजोतिसमादहनसिक्खापदानि च।
रतनं सूचि मञ्चो च, तूलं निसीदनकण्डु च, वस्सिका च सुगतेनाति रतनसिक्खापदञ्चेव सूचिघरसिक्खापदादीनि च सत्त सिक्खापदानि। विञ्ञत्ति अञ्ञं चेतापना, द्वे सङ्घिका महाजनिका, द्वे पुग्गललहुका गरूति ‘‘या पन भिक्खुनी अञ्ञं विञ्ञापेत्वा अञ्ञं विञ्ञापेय्या’’तिआदीनि नव सिक्खापदानि। द्वे विघासा साटिका चाति ‘‘उच्चारं वा पस्सावं वा सङ्कारं वा विघासं वा तिरोकुट्टे वा तिरोपाकारे वा छड्डेय्य वा छड्डापेय्य वा, हरिते छड्डेय्य वा छड्डापेय्य वा’’ति एवं वुत्तानि द्वे विघाससिक्खापदानि च उदकसाटिकासिक्खापदञ्च। समणचीवरेन चाति ‘‘समणचीवरं ददेय्या’’ति इदमेतं सन्धाय वुत्तम्।
समनुभासनासमुट्ठानवण्णना
२६१. भेदानुवत्तदुब्बचदूसदुट्ठुल्लदिट्ठि चाति सङ्घभेदानुवत्तकदुब्बचकुलदूसकदुट्ठुल्लप्पटिच्छादनदिट्ठिअप्पटिनिस्सज्जनसिक्खापदानि। छन्दं उज्जग्घिका द्वे चाति छन्दं अदत्वा गमनसिक्खापदं उज्जग्घिकाय अन्तरघरे गमननिसीदनसिक्खापदद्वयञ्च। द्वे च सद्दाति ‘‘अप्पसद्दो अन्तरघरे गमिस्सामि, निसीदिस्सामी’’ति सिक्खापदद्वयञ्च। न ब्याहरेति ‘‘न सकबळेन मुखेन ब्याहरिस्सामी’’ति सिक्खापदम्।
छमा नीचासने ठानं, पच्छतो उप्पथेन चाति छमायं निसीदित्वा, नीचे आसने निसीदित्वा; ठितेन निसिन्नस्स, पच्छतो गच्छन्तेन पुरतो गच्छन्तस्स, उप्पथेन गच्छन्तेन पथेन गच्छन्तस्स धम्मदेसनासिक्खापदानि। वज्जानुवत्तिगहणाति वज्जप्पटिच्छादनउअखत्तानुवत्तकहत्थग्गहणादिसङ्खातानि तीणि पाराजिकानि। ओसारे पच्चाचिक्खनाति ‘‘अनपलोकेत्वा कारकसङ्घं अनञ्ञाय गणस्स छन्दं ओसारेय्या’’ति च ‘‘बुद्धं पच्चक्खामी’’ति च वुत्तसिक्खापदद्वयम्।
किस्मिं संसट्ठा द्वे वधीति ‘‘किस्मिञ्चिदेव अधिकरणे पच्चाकता’’ति च ‘‘भिक्खुनियो पनेव संसट्ठा विहरन्ती’’ति च ‘‘या पन भिक्खुनी एवं वदेय्य संसट्ठाव अय्ये तुम्हे विहरथा’’ति च ‘‘अत्तानं वधित्वा वधित्वा रोदेय्या’’ति च वुत्तसिक्खापदानि। विसिब्बे दुक्खिताय चाति ‘‘भिक्खुनिया चीवरं विसिब्बेत्वा वा विसिब्बापेत्वा वा’’ति च ‘‘दुक्खितं सहजीविनि’’न्ति च वुत्तसिक्खापदद्वयम्। पुन संसट्ठा न वूपसमेति ‘‘संसट्ठा विहरेय्य गहपतिना वा गहपतिपुत्तेन वा’’ति एवं पुन वुत्तसंसट्ठसिक्खापदञ्च ‘‘एहय्ये, इमं अधिकरणं वूपसमेही’’ति वुच्चमाना, ‘‘साधू’’ति पटिस्सुणित्वा ‘‘सा पच्छा अनन्तरायिकिनी नेव वूपसम्मेय्या’’ति वुत्तसिक्खापदञ्च। आरामञ्च पवारणाति ‘‘जानं सभिक्खुकं आरामं अनापुच्छा पविसेय्या’’ति च ‘‘उभतोसङ्घे तीहि ठानेहि न पवारेय्या’’ति च वुत्तसिक्खापदद्वयम्।
अन्वद्धं सहजीविनिं द्वेति ‘‘अन्वद्धमासं भिक्खुनिया भिक्खुसङ्घतो द्वे धम्मा पच्चासीसितब्बा’’ति वुत्तसिक्खापदञ्च, ‘‘सहजीविनिं वुट्ठापेत्वा द्वे वस्सानि नेव अनुग्गण्हेय्य, सहजीविनिं वुट्ठापेत्वा नेव वूपकासेय्या’’ति वुत्तसिक्खापदद्वयञ्च। चीवरं अनुबन्धनाति ‘‘सचे मे त्वं, अय्ये, चीवरं दस्ससि, एवाहं तं वुट्ठापेस्सामी’’ति च ‘‘सचे मं त्वं, अय्ये, द्वे वस्सानि अनुबन्धिस्ससि, एवाहं तं वुट्ठापेस्सामी’’ति च वुत्तसिक्खापदद्वयम्।
कथिनसमुट्ठानवण्णना
२६२. उब्भतं कथिनं तीणीति ‘‘निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिं कथिने’’ति वुत्तानि आदितोव तीणि सिक्खापदानि। पठमं पत्तभेसज्जन्ति ‘‘दसाहपरमं अतिरेकपत्तो’’ति वुत्तं पठमपत्तसिक्खापदञ्च ‘‘पटिसायनीयानि भेसज्जानी’’ति वुत्तसिक्खापदञ्च। अच्चेकञ्चापि सासङ्कन्ति अच्चेकचीवरसिक्खापदञ्च तदनन्तरमेव सासङ्कसिक्खापदञ्च। पक्कमन्तेन वा दुवेति ‘‘तं पक्कमन्तो नेव उद्धरेय्या’’ति भूतगामवग्गे वुत्तसिक्खापदद्वयम्।
उपस्सयं परम्पराति ‘‘भिक्खुनुपस्सयं गन्त्वा भिक्खुनियो ओवदेय्या’’ति च ‘‘परम्परभोजने पाचित्तिय’’न्ति च वुत्तसिक्खापदद्वयम्। अनतिरित्तं निमन्तनाति ‘‘अनतिरित्तं खादनीयं वा भोजनीयं वा’’ति च ‘‘निमन्तितो सभत्तो समानो’’ति च वुत्तसिक्खापदद्वयम्। विकप्पं रञ्ञो विकालेति ‘‘सामं चीवरं विकप्पेत्वा’’ति च ‘‘रञ्ञो खत्तियस्सा’’ति च ‘‘विकाले गामं पविसेय्या’’ति च वुत्तसिक्खापदत्तयम्। वोसासारञ्ञकेन चाति ‘‘वोसासमानरूपा ठिता’’ति च ‘‘तथारूपेसु आरञ्ञकेसु सेनासनेसु पुब्बे अप्पटिसंविदित’’न्ति च वुत्तसिक्खापदद्वयम्।
उस्सया सन्निचयञ्चाति ‘‘उस्सयवादिका’’ति च ‘‘पत्तसन्निचयं करेय्या’’ति च वुत्तसिक्खापदद्वयम्। पुरे पच्छा विकाले चाति ‘‘या पन भिक्खुनी पुरेभत्तं कुलानि उपसङ्कमित्वा’’ति च, ‘‘पच्छाभत्तं कुलानि उपसङ्कमित्वा’’ति च, ‘‘विकाले कुलानि उपसङ्कमित्वा’’ति च वुत्तसिक्खापदत्तयम्। पञ्चाहिका सङ्कमनीति ‘‘पञ्चाहिका सङ्घाटिचारं अतिक्कमेय्या’’ति च ‘‘चीवरसङ्कमनीयं धारेय्या’’ति च वुत्तसिक्खापदद्वयम्। द्वेपि आवसथेन चाति ‘‘आवसथचीवरं अनिस्सज्जित्वा परिभुञ्जेय्य, आवसथं अनिस्सज्जित्वा चारिकं पक्कमेय्या’’ति च एवं आवसथेन सद्धिं वुत्तसिक्खापदानि च द्वे।
पसाखे आसने चेवाति ‘‘पसाखे जातं गण्डं वा’’ति च ‘‘भिक्खुस्स पुरतो अनापुच्छा आसने निसीदेय्या’’ति च वुत्तसिक्खापदद्वयम्।
एळकलोमसमुट्ठानवण्णना
२६३. एळकलोमा द्वे सेय्याति एळकलोमसिक्खापदञ्चेव द्वे च सहसेय्यसिक्खापदानि। आहच्च पिण्डभोजनन्ति आहच्चपादकसिक्खापदञ्च आवसथपिण्डभोजनसिक्खापदञ्च। गणविकालसन्निधीति गणभोजनविकालभोजनसन्निधिकारकसिक्खापदत्तयम्। दन्तपोनेन चेलकाति दन्तपोनसिक्खापदञ्च अचेलकसिक्खापदञ्च। उय्युत्तं सेनं उय्योधीति ‘‘उय्युत्तं सेनं दस्सनाय गच्छेय्य, सेनाय वसेय्य, उय्योधिकं वा…पे॰… अनीकदस्सनं वा गच्छेय्या’’ति वुत्तसिक्खापदत्तयम्। सुरा ओरेन न्हायनाति सुरापानसिक्खापदञ्च ओरेनद्धमासनहानसिक्खापदञ्च। दुब्बण्णे द्वे देसनिकाति ‘‘तिण्णं दुब्बण्णकरणान’’न्ति वुत्तसिक्खापदञ्च वुत्तावसेसपाटिदेसनीयद्वयञ्च। लसुणुपतिट्ठे नच्चनाति लसुणसिक्खापदं, ‘‘भिक्खुस्स भुञ्जन्तस्स पानीयेन वा विधूपनेन वा उपतिट्ठेय्या’’ति वुत्तसिक्खापदं, ‘‘नच्चं वा गीतं वा वादितं वा दस्सनाय गच्छेय्या’’ति वुत्तसिक्खापदञ्च। इतो परं पाळिं विरज्झित्वा लिखन्ति। यथा पन अत्थं वण्णयिस्साम; एवमेत्थ अनुक्कमो वेदितब्बो।
न्हानमत्थरणं सेय्याति ‘‘नग्गा नहायेय्य, एकत्थरणपावुरणा तुवट्टेय्युं, एकमञ्चे तुवट्टेय्यु’’न्ति वुत्तसिक्खापदत्तयम्। अन्तोरट्ठे तथा बहीति ‘‘अन्तोरट्ठे सासङ्कसम्मते, तिरोरट्ठे सासङ्कसम्मते’’ति वुत्तसिक्खापदद्वयम्। अन्तोवस्सं चित्तागारन्ति ‘‘अन्तोवस्सं चारिकं पक्कमेय्य, राजागारं वा चित्तागारं वा…पे॰… पोक्खरणिं वा दस्सनाय गच्छेय्या’’ति च वुत्तसिक्खापदद्वयम्। आसन्दिं सुत्तकन्तनाति ‘‘आसन्दिं वा पल्लङ्कं वा परिभुञ्जेय्य, सुत्तं कन्तेय्या’’ति वुत्तसिक्खापदद्वयम्।
वेय्यावच्चं सहत्था चाति ‘‘गिहिवेय्यावच्चं करेय्य, अगारिकस्स वा परिब्बाजकस्स वा परिब्बाजिकाय वा सहत्था खादनीयं वा भोजनीयं वा ददेय्या’’ति वुत्तसिक्खापदद्वयम्। अभिक्खुकावासेन चाति ‘‘अभिक्खुके आवासे वस्सं वसेय्या’’ति इदमेतं सन्धाय वुत्तम्। छत्तं यानञ्च सङ्घाणिन्ति ‘‘छत्तुपाहनं धारेय्य, यानेन यायेय्य, सङ्घाणिं धारेय्या’’ति वुत्तसिक्खापदत्तयम्। अलङ्कारगन्धवासितन्ति ‘‘इत्थालङ्कारं धारेय्य, गन्धचुण्णकेन नहायेय्य, वासितकेन पिञ्ञाकेन नहायेय्या’’ति वुत्तसिक्खापदत्तयम्। भिक्खुनीतिआदिना ‘‘भिक्खुनिया उम्मद्दापेय्या’’तिआदीनि चत्तारि सिक्खापदानि वुत्तानि। असङ्कच्चिका आपत्तीति ‘‘असङ्कच्चिका गामं पविसेय्य पाचित्तिय’’न्ति एवं वुत्तआपत्ति च। चत्तारीसा चतुत्तरीति एतानि सब्बानिपि चतुचत्तालीस सिक्खापदानि वुत्तानि।
कायेन न वाचाचित्तेन, कायचित्तेन न वाचतोति कायेन चेव कायचित्तेन च समुट्ठहन्ति; न वाचाचित्तेन न वाचतोति अत्थो। द्विसमुट्ठानिका सब्बे, समा एळकलोमिकाति इदं उत्तानत्थमेव।
पदसोधम्मसमुट्ठानवण्णना
२६४. पदञ्ञत्र असम्मताति ‘‘पदसो धम्मं, मातुगामस्स उत्तरिछप्पञ्चवाचाहि धम्मं देसेय्य, अञ्ञत्र विञ्ञुना पुरिसविग्गहेन, असम्मतो भिक्खुनियो ओवदेय्या’’ति वुत्तसिक्खापदत्तयम्। तथा अत्थङ्गतेन चाति ‘‘अत्थङ्गते सूरिये ओवदेय्या’’ति इदमेतं सन्धाय वुत्तम्। तिरच्छानविज्जा द्वेति ‘‘तिरच्छानविज्जं परियापुणेय्य, वाचेय्या’’ति एवं वुत्तसिक्खापदद्वयम्। अनोकासो च पुच्छनाति ‘‘अनोकासकतं भिक्खुं पञ्हं पुच्छेय्या’’ति इदमेतं सन्धाय वुत्तम्।
अद्धानसमुट्ठानवण्णना
२६५. अद्धाननावं पणीतन्ति ‘‘भिक्खुनिया सद्धिं संविधाय एकद्धानमग्गं पटिपज्जेय्य, एकं नावं अभिरुहेय्य, पणीतभोजनानि अगिलानो अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जेय्या’’ति वुत्तसिक्खापदत्तयम्। मातुगामेन संहरेति मातुगामेन सद्धिं संविधाय गमनञ्च ‘‘सम्बाधे लोमं संहरापेय्या’’ति वुत्तसिक्खापदञ्च। धञ्ञं निमन्तिता चेवाति ‘‘धञ्ञं विञ्ञापेत्वा वा’’ति च ‘‘निमन्तिता वा पवारिता वा खादनीयं वा भोजनीयं वा खादेय्य वा भुञ्जेय्य वा’’ति वुत्तसिक्खापदञ्च। अट्ठ चाति भिक्खुनीनं वुत्ता अट्ठ पाटिदेसनीया वा।
थेय्यसत्थसमुट्ठानवण्णना
२६६. थेय्यसत्थं उपस्सुतीति थेय्यसत्थेन सद्धिं संविधाय एकद्धानमग्गगमनञ्च उपस्सुतितिट्ठनञ्च। सूपविञ्ञापनेन चाति इदं सूपोदनविञ्ञत्तिं सन्धाय वुत्तम्। रत्तिछन्नञ्च ओकासन्ति ‘‘रत्तन्धकारे अप्पदीपे, पटिच्छन्ने ओकासे, अज्झोकासे पुरिसेन सद्धि’’न्ति एवं वुत्तसिक्खापदत्तयम्। ब्यूहेन सत्तमाति इदं तदनन्तरमेव ‘‘रथिकाय वा ब्यूहे वा सिङ्घाटके वा पुरिसेन सद्धि’’न्ति आगतसिक्खापदं सन्धाय वुत्तम्।
धम्मदेसनासमुट्ठानवण्णना
२६७. धम्मदेसनासमुट्ठानानि एकादस उत्तानानेव। एवं ताव सम्भिन्नसमुट्ठानं वेदितब्बम्। नियतसमुट्ठानं पन तिविधं, तं एकेकस्सेव सिक्खापदस्स होति, तं विसुंयेव दस्सेतुं ‘‘भूतं कायेन जायती’’तिआदि वुत्तं, तं उत्तानमेव। नेत्तिधम्मानुलोमिकन्ति विनयपाळिधम्मस्स अनुलोमन्ति।
समुट्ठानसीसवण्णना निट्ठिता।