०० सोळसमहावारो

॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
विनयपिटके
परिवार-अट्ठकथा
सोळसमहावारो

पञ्ञत्तिवारवण्णना

विसुद्धपरिवारस्स , परिवारोति सासने।
धम्मक्खन्धसरीरस्स, खन्धकानं अनन्तरा॥
सङ्गहं यो समारुळ्हो, तस्स पुब्बागतं नयम्।
हित्वा दानि करिस्सामि, अनुत्तानत्थवण्णनं॥
१. तत्थ यं तेन भगवता…पे॰… पञ्ञत्तन्ति आदिनयप्पवत्ताय ताव पुच्छाय अयं सङ्खेपत्थो – यो सो भगवा सासनस्स चिरट्ठितिकत्थं धम्मसेनापतिना सद्धम्मगारवबहुमानवेगसमुस्सितं अञ्जलिं सिरस्मिं पतिट्ठापेत्वा याचितो दस अत्थवसे पटिच्च विनयपञ्ञत्तिं पञ्ञपेसि, तेन भगवता तस्स तस्स सिक्खापदस्स पञ्ञत्तिकालं जानता, तस्सा तस्सा सिक्खापदपञ्ञत्तिया दस अत्थवसे पस्सता; अपिच पुब्बेनिवासादीहि जानता, दिब्बेन चक्खुना पस्सता, तीहि विज्जाहि छहि वा पन अभिञ्ञाहि जानता, सब्बत्थ अप्पटिहतेन समन्तचक्खुना पस्सता, सब्बधम्मजाननसमत्थाय पञ्ञाय जानता, सब्बसत्तानं चक्खुविसयातीतानि तिरोकुट्टादिगतानि चापि रूपानि अतिविसुद्धेन मंसचक्खुना च पस्सता, अत्तहितसाधिकाय समाधिपदट्ठानाय पटिवेधपञ्ञाय जानता, परहितसाधिकाय करुणापदट्ठानाय देसनापञ्ञाय पस्सता, अरहता सम्मासम्बुद्धेन ‘‘यं पठमं पाराजिकं पञ्ञत्तं, तं कत्थ पञ्ञत्तं, कं आरब्भ पञ्ञत्तं, किस्मिं वत्थुस्मिं पञ्ञत्तं, अत्थि तत्थ पञ्ञत्ति…पे॰… केनाभत’’न्ति।
२. पुच्छाविस्सज्जने पन ‘‘यं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन पठमं पाराजिक’’न्ति इदं केवलं पुच्छाय आगतस्स आदिपदस्स पच्चुद्धरणमत्तमेव, ‘‘कत्थ पञ्ञत्तन्ति वेसालिया पञ्ञत्तं; कं आरब्भाति सुदिन्नं कलन्दपुत्तं आरब्भा’’ति एवमादिना पन नयेन पुनपि एत्थ एकेकं पदं पुच्छित्वाव विस्सज्जितम्। एका पञ्ञत्तीति ‘‘यो पन भिक्खु मेथुनं धम्मं पटिसेवेय्य पाराजिको होति असंवासो’’ति अयं एका पञ्ञत्ति। द्वे अनुपञ्ञत्तियोति ‘‘अन्तमसो तिरच्छानगतायपी’’ति च, ‘‘सिक्खं अपच्चक्खाया’’ति च मक्कटिवज्जिपुत्तकवत्थूनं वसेन वुत्ता – इमा द्वे अनुपञ्ञत्तियो। एत्तावता ‘‘अत्थि तत्थ पञ्ञत्ति अनुपञ्ञत्ति अनुप्पन्नपञ्ञत्ती’’ति इमिस्सा पुच्छाय द्वे कोट्ठासा विस्सज्जिता होन्ति। ततियं विस्सज्जेतुं पन ‘‘अनुप्पन्नपञ्ञत्ति तस्मिं नत्थी’’ति वुत्तम्। अयञ्हि अनुप्पन्नपञ्ञत्ति नाम अनुप्पन्ने दोसे पञ्ञत्ता; सा अट्ठगरुधम्मवसेन भिक्खुनीनंयेव आगता, अञ्ञत्र नत्थि। तस्मा वुत्तं ‘‘अनुप्पन्नपञ्ञत्ति तस्मिं नत्थी’’ति। सब्बत्थपञ्ञत्तीति मज्झिमदेसे चेव पच्चन्तिमजनपदेसु च सब्बत्थपञ्ञत्ति। विनयधरपञ्चमेन गणेन ‘‘उपसम्पदा, गुणङ्गुणूपाहना, धुवनहानं, चम्मत्थरण’’न्ति इमानि हि चत्तारि सिक्खापदानि मज्झिमदेसेयेव पञ्ञत्ति। एत्थेव एतेहि आपत्ति होति, न पच्चन्तिमजनपदेसु। सेसानि सब्बानेव सब्बत्थपञ्ञत्ति नाम।
साधारणपञ्ञत्तीति भिक्खूनञ्चेव भिक्खुनीनञ्च साधारणपञ्ञत्ति; सुद्धभिक्खूनमेव हि सुद्धभिक्खुनीनं वा पञ्ञत्तं सिक्खापदं असाधारणपञ्ञत्ति नाम होति। इदं पन भिक्खुं आरब्भ उप्पन्ने वत्थुस्मिं ‘‘या पन भिक्खुनी छन्दसो मेथुनं धम्मं पटिसेवेय्य, अन्तमसो तिरच्छानगतेनपि पाराजिका होति असंवासा’’ति भिक्खुनीनम्पि पञ्ञत्तं, विनीतकथामत्तमेव हि तासं नत्थि, सिक्खापदं पन अत्थि, तेन वुत्तं ‘‘साधारणपञ्ञत्ती’’ति। उभतोपञ्ञत्तियम्पि एसेव नयो। ब्यञ्जनमत्तमेव हि एत्थ नानं, भिक्खूनं भिक्खुनीनम्पि साधारणत्ता साधारणपञ्ञत्ति, उभिन्नम्पि पञ्ञत्तत्ता उभतोपञ्ञत्तीति। अत्थे पन भेदो नत्थि।
निदानोगधन्ति ‘‘यस्स सिया आपत्ति सो आविकरेय्या’’ति एत्थ सब्बापत्तीनं अनुपविट्ठत्ता निदानोगधं; निदाने अनुपविट्ठन्ति अत्थो। दुतियेन उद्देसेनाति निदानोगधं निदानपरियापन्नम्पि समानं ‘‘तत्रिमे चत्तारो पाराजिका धम्मा’’तिआदिना दुतियेनेव उद्देसेन उद्देसं आगच्छति। चतुन्नं विपत्तीनन्ति सीलविपत्तिआदीनम्। पठमा हि द्वे आपत्तिक्खन्धा सीलविपत्ति नाम, अवसेसा पञ्च आचारविपत्ति नाम। मिच्छादिट्ठि च अन्तग्गाहिकदिट्ठि च दिट्ठिविपत्ति नाम, आजीवहेतु पञ्ञत्तानि छ सिक्खापदानि आजीवविपत्ति नाम। इति इमासं चतुन्नं विपत्तीनं इदं पाराजिकं सीलविपत्ति नाम होति।
एकेन समुट्ठानेनाति द्वङ्गिकेन एकेन समुट्ठानेन। एत्थ हि चित्तं अङ्गं होति, कायेन पन आपत्तिं आपज्जति। तेन वुत्तं ‘‘कायतो च चित्ततो च समुट्ठाती’’ति। द्वीहि समथेहि सम्मतीति ‘‘आपन्नोसी’’ति सम्मुखा पुच्छियमानो ‘‘आम आपन्नोम्ही’’ति पटिजानाति, तावदेव भण्डनकलहविग्गहा वूपसन्ता होन्ति, सक्का च होति तं पुग्गलं अपनेत्वा उपोसथो वा पवारणा वा कातुम्। इति सम्मुखाविनयेन च पटिञ्ञातकरणेन चाति द्वीहि समथेहि सम्मति, न च तप्पच्चया कोचि उपद्दवो होति। यं पन उपरि पञ्ञत्तिवग्गे ‘‘न कतमेन समथेन सम्मती’’ति वुत्तं, तं समथं ओतारेत्वा अनापत्ति कातुं न सक्काति इममत्थं सन्धाय वुत्तम्।
पञ्ञत्ति विनयोति ‘‘यो पन भिक्खू’’तिआदिना नयेन वुत्तमातिका पञ्ञत्ति विनयोति अत्थो। विभत्तीति पदभाजनं वुच्चति; विभत्तीति हि विभङ्गस्सेवेतं नामम्। असंवरोति वीतिक्कमो। संवरोति अवीतिक्कमो। येसं वत्ततीति येसं विनयपिटकञ्च अट्ठकथा च सब्बा पगुणाति अत्थो। ते धारेन्तीति ते एतं पठमपाराजिकं पाळितो च अत्थतो च धारेन्ति; न हि सक्का सब्बं विनयपिटकं अजानन्तेन एतस्स अत्थो जानितुन्ति। केनाभतन्ति इदं पठमपाराजिकं पाळिवसेन च अत्थवसेन च याव अज्जतनकालं केन आनीतन्ति। परम्पराभतन्ति परम्पराय आनीतम्।
३. इदानि याय परम्पराय आनीतं, तं दस्सेतुं ‘‘उपालि दासको चेवा’’तिआदिना नयेन पोराणकेहि महाथेरेहि गाथायो ठपिता । तत्थ यं वत्तब्बं, तं निदानवण्णनायमेव वुत्तम्। इमिना नयेन दुतियपाराजिकादिपुच्छाविस्सज्जनेसुपि विनिच्छयो वेदितब्बोति।
महाविभङ्गे पञ्ञत्तिवारवण्णना निट्ठिता।

कतापत्तिवारादिवण्णना

१५७. इतो परं ‘‘मेथुनं धम्मं पटिसेवन्तो कति आपत्तियो आपज्जती’’ति आदिप्पभेदो कतापत्तिवारो, ‘‘मेथुनं धम्मं पटिसेवन्तस्स आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ती’’ति आदिप्पभेदो विपत्तिवारो, ‘‘मेथुनं धम्मं पटिसेवन्तस्स आपत्तियो सत्तन्नं आपत्तिक्खन्धानं कतिहि आपत्तिक्खन्धेहि सङ्गहिता’’ति आदिप्पभेदो सङ्गहवारो, ‘‘मेथुनं धम्मं पटिसेवन्तस्स आपत्तियो छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठहन्ती’’ति आदिप्पभेदो समुट्ठानवारो, ‘‘मेथुनं धम्मं पटिसेवन्तस्स आपत्तियो चतुन्नं अधिकरणानं कतमं अधिकरण’’न्ति आदिप्पभेदो अधिकरणवारो, ‘‘मेथुनं धम्मं पटिसेवन्तस्स आपत्तियो सत्तन्नं समथानं कतिहि समथेहि सम्मन्ती’’ति आदिप्पभेदो समथवारो, तदनन्तरो समुच्चयवारो चाति इमे सत्त वारा उत्तानत्था एव।
१८८. ततो परं ‘‘मेथुनं धम्मं पटिसेवनपच्चया पाराजिकं कत्थ पञ्ञत्त’’न्तिआदिना नयेन पुन पच्चयवसेन एको पञ्ञत्तिवारो, तस्स वसेन पुरिमसदिसा एव कतापत्तिवारादयो सत्त वाराति एवं अपरेपि अट्ठ वारा वुत्ता, तेपि उत्तानत्था एव। इति इमे अट्ठ, पुरिमा अट्ठाति महाविभङ्गे सोळस वारा दस्सिता। ततो परं तेनेव नयेन भिक्खुनिविभङ्गेपि सोळस वारा आगताति एवमिमे उभतोविभङ्गे द्वत्तिंस वारा पाळिनयेनेव वेदितब्बा। न हेत्थ किञ्चि पुब्बे अविनिच्छितं नाम अत्थि।
महाविभङ्गे च भिक्खुनिविभङ्गे च
सोळसमहावारवण्णना निट्ठिता।