१०. भिक्खुनिक्खन्धकम्

१०. भिक्खुनिक्खन्धकम्

महापजापतिगोतमीवत्थुकथा

४०२. भिक्खुनिक्खन्धके – अलं गोतमि मा ते रुच्चीति कस्मा पटिक्खिपति, ननु सब्बेसम्पि बुद्धानं चतस्सो परिसा होन्तीति? कामं होन्ति, किलमेत्वा पन अनेकक्खत्तुं याचितेन अनुञ्ञातं पब्बज्जं ‘‘दुक्खेन लद्धा अयं अम्हेही’’ति सम्मा परिपालेस्सन्तीति भद्दकं कत्वा अनुजानितुकामो पटिक्खिपति। अट्ठगरुधम्मकथा महाविभङ्गेयेव कथिता।
४०३. कुम्भथेनकेहीति कुम्भे दीपं जालेत्वा तेन आलोकेन परघरे भण्डं विचिनित्वा थेनकचोरेहि।
सेतट्ठिका नाम रोगजातीति एको पाणको नाळिमज्झगतं कण्डं विज्झति, येन विद्धत्ता निक्खन्तम्पि सालिसीसं खीरं गहेतुं न सक्कोति।
मञ्जिट्ठिका नाम रोगजातीति उच्छूनं अन्तोरत्तभावो। महतो तळाकस्स पटिकच्चेव आळिन्ति इमिना पन एतमत्थं दस्सेति – यथा महतो तळाकस्स आळिया अबद्धायपि किञ्चि उदकं तिट्ठेय्य, पठममेव बद्धाय पन यं अबद्धपच्चया न तिट्ठेय्य, तम्पि तिट्ठेय्य; एवमेव ये इमे अनुप्पन्ने वत्थुस्मिं पटिकच्चेव अवीतिक्कमनत्थाय गरुधम्मा पञ्ञत्ता। तेसु अपञ्ञत्तेसुपि मातुगामस्स पब्बजितत्ता पञ्चेव वस्ससतानि सद्धम्मो तिट्ठेय्य। पटिकच्चेव पञ्ञत्तत्ता पन अपरानिपि पञ्चवस्ससतानि ठस्सतीति एवं पठमं वुत्तं वस्ससहस्समेव ठस्सतीति। वस्ससहस्सन्ति चेतं पटिसम्भिदापभेदप्पत्तखीणासववसेनेव वुत्तम्। ततो पन उत्तरिम्पि सुक्खविपस्सकखीणासववसेन वस्ससहस्सं, अनागामिवसेन वस्ससहस्सं, सकदागामिवसेन वस्ससहस्सं, सोतापन्नवसेन वस्ससहस्सन्ति एवं पञ्चवस्ससहस्सानि पटिवेधसद्धम्मो ठस्सति। परियत्तिधम्मोपि तानियेव। न हि परियत्तिया असति पटिवेधो अत्थि, नापि परियत्तिया सति पटिवेधो न होति; लिङ्गं पन परियत्तिया अन्तरहितायपि चिरं पवत्तिस्सतीति।
महापजापतिगोतमीवत्थुकथा निट्ठिता।

भिक्खुनीउपसम्पदानुजाननकथा

४०४. अनुजानामि भिक्खवे भिक्खूहि भिक्खुनियो उपसम्पादेतुन्ति इमाय अनुपञ्ञत्तिया भिक्खू पञ्चसता साकियानियो महापजापतिया सद्धिविहारिनियो कत्वा उपसम्पादेसुम्। इति ता सब्बापि एकतोउपसम्पन्ना नाम अहेसुम्। ये खो त्वं गोतमीति इमिना ओवादेन गोतमी अरहत्तं पत्ता।
४०९. कम्मं न करीयतीति तज्जनीयादि सत्तविधम्पि कम्मं न करीयति। खमापेन्तीति न पुन एवं करिस्सामीति खमापेन्ति।
४१०. अनुजानामि, भिक्खवे, भिक्खूहि भिक्खुनीनं कम्मं रोपेत्वा निय्यादेतुन्ति एत्थ तज्जनीयादीसु ‘‘इदं नाम कम्मं एतिस्सा कातब्ब’’न्ति एवं रोपेत्वा ‘‘तं दानि तुम्हेव करोथा’’ति निय्यादेतब्बम्। सचे पन अञ्ञस्मिं रोपिते अञ्ञं करोन्ति, ‘‘तज्जनीयकम्मारहस्स नियस्सकम्मं करोती’’ति एत्थ वुत्तनयेन कारेतब्बतं आपज्जन्ति।
४११. कद्दमोदकेनाति एत्थ न केवलं कद्दमोदकेन, विप्पसन्नउदकरजनकद्दमादीसुपि येन केनचि ओसिञ्चन्तस्स दुक्कटमेव। अवन्दियो सो भिक्खवे भिक्खु भिक्खुनिसङ्घेन कातब्बोति भिक्खुनुपस्सये सन्निपतित्वा ‘‘असुको नाम अय्यो भिक्खुनीनं अपसादनीयं दस्सेति, एतस्स अय्यस्स अवन्दियकरणं रुच्चती’’ति एवं तिक्खत्तुं सावेतब्बम्। एत्तावता अवन्दियो कतो होति। ततो पट्ठाय यथा सामणेरे दिस्वा न वन्दन्ति; एवमेव दिस्वापि न वन्दितब्बो। तेन भिक्खुना सम्मा वत्तन्तेन भिक्खुनुपस्सयं आगन्त्वा विहारेयेव सङ्घं वा गणं वा एकपुग्गलं वा उपसङ्कमित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ‘‘भिक्खुनिसङ्घो मय्हं खमतू’’ति खमापेतब्बम्। तेन भिक्खुना भिक्खुनीनं सन्तिकं आगन्त्वा ‘‘एसो भिक्खु तुम्हे खमापेती’’ति वत्तब्बम्। ततो पट्ठाय सो वन्दितब्बो। अयमेत्थ सङ्खेपो, वित्थारं पन कम्मविभङ्गे वक्खाम।
ओभासेन्तीति असद्धम्मेन ओभासेन्ति। भिक्खुनीहि सद्धिं सम्पयोजेन्तीति भिक्खुनीहि सद्धिं पुरिसे असद्धम्मेन सम्पयोजेन्ति। अवन्दियकरणं वुत्तनयमेव। आवरणन्ति विहारप्पवेसने निवारणम्। ओवादं ठपेतुन्ति एत्थ न भिक्खुनुपस्सयं गन्त्वा ठपेतब्बो। ओवादत्थाय पन आगता भिक्खुनियो वत्तब्बा ‘‘असुका नाम भिक्खुनी सापत्तिका, तस्सा ओवादं ठपेमि, मा ताय सद्धिं उपोसथं करित्था’’ति। कायविवरणादीसुपि दण्डकम्मं वुत्तनयमेव।
४१३. न भिक्खवे भिक्खुनिया ओवादो न गन्तब्बोतिआदि भिक्खुनिविभङ्गवण्णनायं वुत्तमेव।
४१६. फासुका नमेन्तीति गिहिदारिकायो विय घनपट्टकेन कायबन्धनेन फासुका नमनत्थाय बन्धन्ति। एकपरियाकतन्ति एकवारं परिक्खिपनकम्।
विलीवेन पट्टेनाति सण्हेहि वेळुविलीवेहि कतपट्टेन। दुस्सपट्टेनाति सेतवत्थपट्टेन। दुस्सवेणियाति दुस्सेन कतवेणिया। दुस्सवट्टियाति दुस्सेन कतवट्टिया। चोळपट्टादीसु चोळकासावं चोळन्ति वेदितब्बम्।
अट्ठिल्लेनाति गोजङ्घट्ठिकेन। जघनन्ति कटिप्पदेसो वुच्चति। हत्थं कोट्टापेन्तीति अग्गबाहं कोट्टापेत्वा मोरपत्तादीहि चित्तालङ्कारं करोन्ति। हत्थकोच्छन्ति पिट्ठिहत्थम्। पादन्ति जङ्घम्। पादकोच्छन्ति पिट्ठिपादम्।
४१७. मुखलिम्पनादीनि वुत्तनयानेव। अवङ्गं करोन्तीति अक्खी अञ्जन्तियो अवङ्गदेसे अधोमुखं लेखं करोन्ति। विसेसकन्ति गण्डप्पदेसे विचित्रसण्ठानं विसेसकं करोन्ति। ओलोकेन्तीति वातपानं विवरित्वा वीथिं ओलोकेन्ति। सालोके तिट्ठन्तीति द्वारं विवरित्वा उपड्ढकायं दस्सेन्तियो तिट्ठन्ति। नच्चन्ति नटसमज्जं कारेन्ति। वेसिं वुट्ठापेन्तीति गणिकं वुट्ठापेन्ति। पानागारं ठपेन्तीति सुरं विक्किणन्ति। सूनं ठपेन्तीति मंसं विक्किणन्ति। आपणन्ति नानाभण्डानं अनेकविधं आपणं पसारेन्ति। दासं उपट्ठापेन्तीति दासं गहेत्वा तेन अत्तनो वेय्यावच्चं कारेन्ति। दासीआदीसुपि एसेव नयो। हरितकपक्किकं पकिणन्तीति हरितकञ्चेव पक्कञ्च पकिणन्ति; पकिण्णकापणं पसारेन्तीति वुत्तं होति।
४१८. सब्बनीलकादिकथा कथितायेव।
४१९. भिक्खुनी चे, भिक्खवे, कालं करोन्तीतिआदीसु अयं पाळिमुत्तकविनिच्छयो – सचे हि पञ्चसु सहधम्मिकेसु यो कोचि कालं करोन्तो ‘‘ममच्चयेन मय्हं परिक्खारो उपज्झायस्स होतु, आचरियस्स होतु, सद्धिविहारिकस्स होतु, अन्तेवासिकस्स होतु, मातु होतु, पितु होतु, अञ्ञस्स वा यस्स कस्सचि होतू’’ति वदति तेसं न होति, सङ्घस्सेव होति। न हि पञ्चन्नं सहधम्मिकानं अच्चयदानं रुहति, गिहीनं पन रुहति। भिक्खु हि भिक्खुनिविहारे कालं करोति, तस्स परिक्खारो भिक्खूनंयेव होति। भिक्खुनी भिक्खुविहारे कालं करोति, तस्सा परिक्खारो भिक्खुनीनंयेव होति।
४२०. पुराणमल्लीति पुराणे गिहिकाले मल्लकस्स भरिया। पुरिसब्यञ्जनन्ति पुरिसनिमित्तं, छिन्नं वा होतु अच्छिन्नं वा, पटिच्छन्नं वा अप्पटिच्छन्नं वा। सचे एतस्मिं ठाने पुरिसब्यञ्जनन्ति चित्तं उप्पादेत्वा उपनिज्झायति, दुक्कटम्।
४२१. अत्तनो परिभोगत्थाय दिन्नं नाम यं ‘‘तुम्हेयेव परिभुञ्जथा’’ति वत्वा दिन्नं, तं अञ्ञस्स ददतो दुक्कटम्। अग्गं गहेत्वा पन दातुं वट्टति। सचे असप्पायं, सब्बं अपनेतुं वट्टति। चीवरं एकाहं वा द्वीहं वा परिभुञ्जित्वा दातुं वट्टति। पत्तादीसुपि एसेव नयो।
भिक्खूनं सन्निधिं भिक्खुनीहि पटिग्गाहापेत्वाति हिय्यो पटिग्गहेत्वा ठपितमंसं अज्ज अञ्ञस्मिं अनुपसम्पन्ने असति भिक्खूहि पटिग्गाहापेत्वा भिक्खुनीहि परिभुञ्जितब्बम्। भिक्खूहि पटिग्गहितञ्हि भिक्खुनीनं अप्पटिग्गहितकट्ठाने तिट्ठति, भिक्खुनीनं पटिग्गहितम्पि भिक्खूसु एसेव नयो।
४२६. आसनं संकसायन्तियो कालं वीतिनामेसुन्ति अञ्ञं वुट्ठापेत्वा अञ्ञं निसीदापेन्तियो भोजनकालं अतिक्कामेसुम्।
अट्ठन्नं भिक्खुनीनं यथावुड्ढन्ति एत्थ सचे पुरे अट्ठसु निसिन्नासु तासं अब्भन्तरिमा अञ्ञा आगच्छति, सा अत्तनो नवकं उट्ठापेत्वा निसीदितुं लभति। या पन अट्ठहिपि नवकतरा, सा सचेपि सट्ठिवस्सा होति, आगतपटिपाटियाव निसीदितुं लभति। अञ्ञत्थ सब्बत्थ यथावुड्ढं न पटिबाहितब्बन्ति ठपेत्वा भत्तग्गं अञ्ञस्मिं चतुपच्चयभाजनीयट्ठाने ‘‘अहं पुब्बे आगता’’ति वुड्ढं पटिबाहित्वा किञ्चि न गहेतब्बं; यथावुड्ढमेव वट्टति। पवारणाकथा कथितायेव।
४२९. इत्थियुत्तन्तिआदीहि सब्बयानानि अनुञ्ञातानि। पाटङ्किन्ति पटपोट्टलिकम्।
४३०. दूतेन उपसम्पदा दसन्नं अन्तरायानं येन केनचि वट्टति। कम्मवाचापरियोसाने सा भिक्खुनी भिक्खुनुपस्सये ठिता वा होतु निपन्ना वा जागरा वा निद्दं ओक्कन्ता वा, उपसम्पन्नाव होति। तावदेव छायादीनि आगताय दूतभिक्खुनिया आचिक्खितब्बानि।
४३१. उदोसितोति भण्डसाला। न सम्मतीति नप्पहोति। उपस्सयन्ति घरम्। नवकम्मन्ति सङ्घस्सत्थाय भिक्खुनिया नवकम्मम्पि कातुं अनुजानामीति अत्थो।
४३२. तस्सा पब्बजितायाति तस्सा पब्बजितकाले। याव सो दारको विञ्ञुतं पापुणातीति याव खादितुं भुञ्जितुं नहायितुञ्च मण्डितुञ्च अत्तनो धम्मताय सक्कोतीति अत्थो।
ठपेत्वा सागारन्ति सहगारसेय्यमत्तं ठपेत्वा। यथा अञ्ञस्मिं पुरिसे; एवं दुतियिकाय भिक्खुनिया तस्मिं दारके पटिपज्जितब्बन्ति दस्सेति। माता पन नहापेतुं पायेतुं भोजेतुं मण्डेतुं उरे कत्वा सयितुञ्च लभति।
४३४. यदेव सा विब्भन्ताति यस्मा सा विब्भन्ता अत्तनो रुचिया खन्तिया ओदातानि वत्थानि निवत्था, तस्मायेव सा अभिक्खुनी, न सिक्खापच्चक्खानेनाति दस्सेति। सा पुन उपसम्पदं न लभति।
सा आगता न उपसम्पादेतब्बाति न केवलं न उपसम्पादेतब्बा, पब्बज्जम्पि न लभति। ओदातानि गहेत्वा विब्भन्ता पन पब्बज्जामत्तं लभति।
अभिवादनन्तिआदीसु पुरिसा पादे सम्बाहन्ता वन्दन्ति, केसे छिन्दन्ति, नखे छिन्दन्ति, वणपटिकम्मं करोन्ति, तं सब्बं कुक्कुच्चायन्ता न सादियन्तीति अत्थो। तत्रेके आचरिया ‘‘सचे एकतो वा उभतो वा अवस्सुता होन्ति सारत्ता, यथावत्थुकमेव’’। एके आचरिया ‘‘नत्थि एत्थ आपत्ती’’ति वदन्ति। एवं आचरियवादं दस्सेत्वा इदं ओदिस्स अनुञ्ञातं वट्टतीति अट्ठकथासु वुत्तम्। तं पमाणम्। ‘‘अनुजानामि भिक्खवे सादितु’’न्ति हि वचनेनेव तं कप्पियम्।
४३५. पल्लङ्केन निसीदन्तीति पल्लङ्कं आभुजित्वा निसीदन्ति। अड्ढपल्लङ्कन्ति एकं पादं आभुजित्वा कतपल्लङ्कम्। हेट्ठा विवटे उपरि पटिच्छन्नेति एत्थ सचे कूपो खतो होति, उपरि पन पदरमत्तमेव सब्बदिसासु पञ्ञायति, एवरूपेपि वट्टति।
४३६. कुक्कुसं मत्तिकन्ति कुण्डकञ्चेव मत्तिकञ्च। सेसमेत्थ उत्तानमेवाति।
भिक्खुनीउपसम्पदानुजाननकथा निट्ठिता।
भिक्खुनिक्खन्धकवण्णना निट्ठिता।