८. वत्तक्खन्धकम्
आगन्तुकवत्तकथा
३५७. वत्तक्खन्धके इदानि आरामं पविसिस्सामीति इमिना उपचारसीमसमीपं दस्सेति; तस्मा उपचारसीमं पत्वा उपाहनाओमुञ्चनादि सब्बं कातब्बम्। गहेत्वाति उपाहनदण्डकेन गहेत्वा। पटिक्कमन्तीति सन्निपतन्ति। विस्सज्जेतब्बन्ति पत्थरितब्बम्। गोचरो पुच्छितब्बोति ‘‘गोचरगामो आसन्ने उदाहु दूरे, कालस्सेव पिण्डाय चरितब्बं उदाहु दिवा’’ति एवं भिक्खाचारो पुच्छितब्बो। अगोचरो नाम मिच्छादिट्ठिकानं वा गामो परिच्छिन्नभिक्खो वा गामो; यत्थ एकस्स वा द्विन्नं वा भिक्खा दिय्यति, सोपि पुच्छितब्बो। पानीयं पुच्छितब्बन्ति ‘‘किं इमिस्सा पोक्खरणिया पानीयंयेव पिवन्ति, नहानादिपरिभोगम्पि करोन्ती’’ति एवं पानीयञ्चेव परिभोजनीयञ्च पुच्छितब्बम्। केसुचि ठानेसु वाळमिगा वा अमनुस्सा वा होन्ति, तस्मा ‘‘कं कालं पविसितब्बं, कं कालं निक्खमितब्ब’’न्ति पुच्छितब्बम्।
बहि ठितेनाति बहि निक्खमन्तस्स अहिनो वा अमनुस्सस्स वा मग्गं दत्वा ठितेन निल्लोकेतब्बो। सचे उस्सहति सोधेतब्बोति यदि सक्कोति, सब्बो विहारो सोधेतब्बो। असक्कोन्तेन अत्तनो वसनोकासो जग्गितब्बो। सब्बं सोधेतुं सक्कोन्तस्स पन दस्सिते विहारसोधनवत्ते विनिच्छयो महाखन्धके वुत्तनयेनेव वेदितब्बो।
आगन्तुकवत्तकथा निट्ठिता।
आवासिकवत्तकथा
३५९. आवासिकवत्ते – आसनं पञ्ञपेतब्बन्ति एवमादि सब्बं वुड्ढतरे आगते चीवरकम्मं वा नवकम्मं वा ठपेत्वापि कातब्बम्। चेतियङ्गणं सम्मज्जन्तेन सम्मज्जनिं निक्खिपित्वा तस्स वत्तं कातुं आरभितब्बम्। पण्डितो हि आगन्तुको ‘‘सम्मज्जाहि ताव चेतियङ्गण’’न्ति वक्खति। गिलानभेसज्जं करोन्तेन पन सचे नातिआतुरो गिलानो होति, भेसज्जं अकत्वा वत्तमेव कातब्बम्। महागिलानस्स पन भेसज्जमेव कातब्बम्। पण्डितो हि आगन्तुको ‘‘करोहि ताव भेसज्ज’’न्ति वक्खति। पानीयेन पुच्छन्तेन सचे सकिं आनीतं पानीयं सब्बं पिवति , ‘‘पुन आनेमी’’ति पुच्छितब्बोयेव। अपिच बीजनेनपि बीजितब्बो, बीजन्तेन सकिं पादपिट्ठियं बीजित्वा सकिं मज्झे सकिं सीसे बीजितब्बं, ‘‘अलं होतू’’ति वुत्तेन ततो मन्दतरं बीजितब्बम्। पुन ‘‘अल’’न्ति वुत्तेन ततो मन्दतरं बीजितब्बम्। ततियवारं वुत्तेन बीजनी ठपेतब्बा। पादापिस्स धोवितब्बा, धोवित्वा सचे अत्तनो तेलं अत्थि, तेन मक्खेतब्बा। नो चे अत्थि, तस्स सन्तकेन मक्खेतब्बा। उपाहनापुञ्छनं पन अत्तनो रुचिवसेन कातब्बम्। तेनेव हेत्थ ‘‘सचे उस्सहती’’ति वुत्तम्। तस्मा उपाहना अपुञ्छन्तस्सापि अनापत्ति। ‘‘कत्थ मय्हं सेनासनं पापुणाती’’ति पुच्छितेन सेनासनं पञ्ञपेतब्बं, ‘‘एतं तुम्हाकं सेनासनं पापुणाती’’ति एवं आचिक्खितब्बन्ति अत्थो। पप्फोटेत्वा हि पत्थरितुं पन वट्टतियेव।
नवकस्स वत्ते – पानीयं आचिक्खितब्बन्ति ‘‘एतं पानीयं गहेत्वा पिवाही’’ति आचिक्खितब्बम्। परिभोजनीयेपि एसेव नयो। सेसं पुरिमसदिसमेव। महाआवासेपि अत्तनो सन्तिकं सम्पत्तस्स आगन्तुकस्स वत्तं अकातुं न लभति।
आवासिकवत्तकथा निट्ठिता।
गमिकवत्तकथा
३६०. गमिकवत्तेसु दारुभण्डन्ति सेनासनक्खन्धके वुत्तं मञ्चपीठादि। मत्तिकाभण्डम्पि रजनभाजनादि सब्बं तत्थ वुत्तप्पभेदमेव। तं सब्बं अग्गिसालाय वा अञ्ञतरस्मिं वा गुत्तट्ठाने पटिसामेत्वा गन्तब्बम्। अनोवस्सके पब्भारेपि ठपेतुं वट्टति। सेनासनं आपुच्छितब्बन्ति एत्थ यं पासाणपिट्ठियं वा पासाणत्थम्भेसु वा कतसेनासनं, यत्थ उपचिका नारोहन्ति, तं अनापुच्छन्तस्सापि अनापत्ति। चतूसु पासाणकेसूतिआदि उपचिकानं उप्पत्तिट्ठाने पण्णसालादिसेनासने कत्तब्बाकारदस्सनत्थं वुत्तम्। अप्पेव नाम अङ्गानिपि सेसेय्युन्ति अयं अज्झोकासे ठपितम्हि आनिसंसो। ओवस्सकगेहे पन तिणेसु च मत्तिकापिण्डेसु च उपरि पतन्तेसु मञ्चपीठानं अङ्गानिपि विनस्सन्ति।
गमिकवत्तकथा निट्ठिता।
अनुमोदनवत्तकथा
३६२. अनुमोदनवत्थुस्मिं इद्धं अहोसीति सम्पन्नं अहोसि। चतूहि पञ्चहीति सङ्घत्थेरेन अनुमोदनत्थाय निसिन्ने हेट्ठा पटिपाटिया चतूहि निसीदितब्बम्। अनुथेरे निसिन्ने महाथेरेन च हेट्ठा च तीहि निसीदितब्बम्। पञ्चमे निसिन्ने उपरि चतूहि निसीदितब्बम्। सङ्घत्थेरेन हेट्ठा दहरभिक्खुस्मिं अज्झिट्ठेपि सङ्घत्थेरतो पट्ठाय चतूहि निसीदितब्बमेव। सचे पन अनुमोदको भिक्खु ‘‘गच्छथ भन्ते, आगमेतब्बकिच्चं नत्थी’’ति वदति, गन्तुं वट्टति। महाथेरेन ‘‘गच्छाम आवुसो’’ति वुत्ते ‘‘गच्छथा’’ति वदति, एवम्पि वट्टति। ‘‘बहिगामे आगमेस्सामा’’ति आभोगं कत्वापि बहिगामं गन्त्वा अत्तनो निस्सितके ‘‘तुम्हे तस्स आगमनं आगमेथा’’ति वत्वापि गन्तुं वट्टतियेव। सचे पन मनुस्सा अत्तनो रुचिकेन एकेन अनुमोदनं कारेन्ति, नेव तस्स अनुमोदतो आपत्ति, न महाथेरस्स भारो होति। उपनिसिन्नकथायमेव हि मनुस्सेसु कथापेन्तेसु महाथेरो आपुच्छितब्बो, महाथेरेन च अनुमोदनाय अज्झिट्ठोव आगमेतब्बोति इदमेत्थ लक्खणम्। वच्चितोति सञ्जातवच्चो; वच्चपीळितोति अधिप्पायो।
अनुमोदनवत्तकथा निट्ठिता।
भत्तग्गवत्तकथा
३६४. भत्तग्गवत्ते ‘‘अन्तोगामो वा होतु विहारो वा, मनुस्सानं परिवेसनट्ठानं गच्छन्तेन चीवरं पारुपित्वा कायबन्धनं बन्धनमेव वट्टती’’ति अट्ठकथासु वुत्तम्। न थेरे भिक्खू अनुपखज्जाति थेरे भिक्खू अतिअल्लीयित्वा न निसीदितब्बम्। सचे महाथेरस्स निसिन्नासनेन समकं आसनं होति, बहूसु आसनेसु सति एकं द्वे आसनानि ठपेत्वा निसीदितब्बम्। भिक्खू गणेत्वा पञ्ञत्तासनेसु अनिसीदित्वा महाथेरेन निसीदाति वुत्तेन निसीदितब्बम्। नो चे महाथेरो वदति, ‘‘इदं, भन्ते, आसनं उच्च’’न्ति वत्तब्बम्। ‘‘निसीदा’’ति वुत्ते निसीदितब्बम्। सचे पन एवं आपुच्छितेपि न वदति, निसीदन्तस्स अनापत्ति; महाथेरस्सेव आपत्ति। नवको हि एवरूपे आसने अनापुच्छा निसीदन्तो आपज्जति, थेरो आपुच्छिते अननुजानन्तो। न सङ्घाटिं ओत्थरित्वाति न सङ्घाटिं अवत्थरित्वा निसीदितब्बम्।
उभोहि हत्थेहीति पत्तधोवनउदकं सन्धाय वुत्तम्। दक्खिणोदकं पन पुरतो आधारके पत्तं ठपेत्वा गहेतब्बम्। साधुकन्ति उदकसद्दं अकरोन्तेन।
सूपस्स ओकासोति यथा सूपस्स ओकासो होति; एवं मत्ताय ओदनो गण्हितब्बोति अत्थो। समकं सम्पादेहीति इदं न केवलं सप्पिआदीसुयेव ओदनेपि वत्तब्बम्। सप्पिआदीसु पन यं अप्पं होति एकस्स वा द्विन्नं वा अनुरूपकं, तं सब्बेसं समकं सम्पादेहीति वुत्ते मनुस्सानं विहसा होति, तस्मा तादिसं सकिं वा द्विक्खत्तुं वा गहेत्वा सेसं न गहेतब्बम्।
न ताव थेरेन भुञ्जितब्बन्ति इदं यं परिच्छिन्नभिक्खुकं भत्तग्गं, यत्थ मनुस्सा सब्बेसं पापेत्वा दातुकामा होन्ति, तं सन्धाय वुत्तम्। यं पन महाभत्तग्गं होति, यत्थ एकस्मिं पदेसे भुञ्जन्ति, एकस्मिं पदेसे उदकं दिय्यति, तत्थ यथासुखं भुञ्जितब्बम्।
न ताव उदकन्ति इदं हत्थधोवनउदकं सन्धाय वुत्तम्। अन्तरा पिपासितेन पन गले विलग्गामिसेन वा पानीयं पिवित्वा हत्था न धोवितब्बा। सचे मनुस्सा ‘‘धोवथ भन्ते पत्तञ्च हत्थे चा’’ति वदन्ति, भिक्खू वा ‘‘तुम्हे उदकं गण्हथा’’ति वदन्ति, वट्टति।
निवत्तन्तेनाति भत्तग्गतो उट्ठाय निवत्तन्तेन सङ्घेन एवं निवत्तितब्बन्ति दस्सेति। कथं? ‘‘नवकेही’’ति सब्बं दट्ठब्बम्। सम्बाधेसु हि घरेसु महाथेरानं निक्खमनोकासो न होति, तस्मा एवं वुत्तम्। एवं निवत्तन्तेहि पन नवकेहि गेहद्वारे ठत्वा थेरेसु निक्खन्तेसु पटिपाटिया गन्तब्बम्। सचे पन महाथेरा धुरे निसिन्ना होन्ति, नवका अन्तोगेहे , थेरासनतो पट्ठाय पटिपाटिया एव निक्खमितब्बम्। कायेन कायं अघट्टेन्तेन यथा अन्तरेन मनुस्सा गन्तुं सक्कोन्ति, एवं विरळाय पटिपाटिया गन्तब्बम्।
भत्तग्गवत्तकथा निट्ठिता।
पिण्डचारिकवत्तकथा
३६६. पिण्डचारिकवत्ते – कम्मं वा निक्खिपतीति कप्पासं वा सुप्पं वा मुसलं वा यं गहेत्वा कम्मं करोन्ति, ठिता वा निसिन्ना वा होन्ति, तं निक्खिपति । न च भिक्खादायिकायाति इत्थी वा होतु पुरिसो वा, भिक्खादानसमये मुखं न उल्लोकेतब्बम्।
पिण्डचारिकवत्तकथा निट्ठिता।
आरञ्ञिकवत्तकथा
३६८. आरञ्ञिकवत्ते – सेनासना ओतरितब्बन्ति वसनट्ठानतो निक्खमितब्बम्।
पत्तं थविकाय पक्खिपित्वाति एत्थ सचे बहिगामे उदकं नत्थि, अन्तोगामेयेव भत्तकिच्चं कत्वा अथ बहिगामे अत्थि, बहिगामे भत्तकिच्चं कत्वा पत्तो धोवित्वा वोदको कत्वा थविकाय पक्खिपितब्बो।
परिभोजनीयं उपट्ठापेतब्बन्ति सचे भाजनानि नप्पहोन्ति, पानीयमेव परिभोजनीयम्पि कत्वा उपट्ठापेतब्बम्। भाजनं अलभन्तेन वेळुनाळिकायपि उपट्ठापेतब्बम्। तम्पि अलभन्तस्स यथा समीपे उदकआवाटो होति, एवं कातब्बम्। अरणिसहिते सति अग्गिं अकातुम्पि वट्टति । यथा च आरञ्ञिकस्स, एवं कन्तारप्पटिपन्नस्सापि अरणिसहितं इच्छितब्बम्। गणवासिनो पन तेन विनापि वट्टति। नक्खत्तानेव नक्खत्तपदानि।
आरञ्ञिकवत्तकथा निट्ठिता।
सेनासनवत्तकथा
३६९. सेनासनवत्ते – द्वारं नाम यस्मा महावळञ्जं, तस्मा तत्थ आपुच्छनकिच्चं नत्थि, सेसानि पन उद्देसदानादीनि आपुच्छित्वाव कातब्बानि। देवसिकम्पि आपुच्छितुं वट्टति। अथापि ‘‘भन्ते आपुच्छितमेव होतू’’ति वुत्ते वुड्ढतरो ‘‘साधू’’ति सम्पटिच्छति, सयमेव वा ‘‘त्वं यथासुखं विहराही’’ति वदति; एवम्पि वट्टति। सभागस्स विस्सासेनापि वट्टतियेव। येन वुड्ढो तेन परिवत्तितब्बन्ति वुड्ढाभिमुखेन परिवत्तितब्बम्। भोजनसालादीसुपि एवमेव पटिपज्जितब्बम्।
सेनासनवत्तकथा निट्ठिता।
जन्ताघरवत्तादिकथा
३७१. जन्ताघरवत्ते – परिभण्डन्ति बहिजगति।
३७३. आचमनवत्थुस्मिं – सति उदकेति एत्थ सचे उदकं अत्थि, पटिच्छन्नट्ठानं पन नत्थि, भाजनेन नीहरित्वा आचमितब्बम्। भाजने असति पत्तेन नीहरितब्बम्। पत्तेपि असति असन्तं नाम होति। ‘‘इदं अतिविवटं पुरतो अञ्ञं उदकं भविस्सती’’ति गतस्स उदकं अलभन्तस्सेव भिक्खाचारवेला होति, कट्ठेन वा केनचि वा पुञ्छित्वा गन्तब्बं, भुञ्जितुम्पि अनुमोदनम्पि कातुं वट्टति। आगतपटिपाटियाति वच्चकुटियं पस्सावट्ठाने न्हानतित्थेति तीसुपि आगतपटिपाटियेव पमाणम्।
३७४. वच्चकुटिवत्ते – न दन्तकट्ठं खादन्तेनाति अयं वच्चकुटियापि अवच्चकुटियापि सब्बत्थेव पटिक्खेपो। न फरुसेन कट्ठेनाति फालितकट्ठेन वा खरेन वा गण्ठिकेन वा कण्टकेन वा सुसिरेन वा पूतिना वा न अवलेखितब्बम्। अवलेखनकट्ठं पन अग्गहेत्वा पविट्ठस्स आपत्ति नत्थि।
न आचमनसरावकेति सब्बसाधारणट्ठानं सन्धायेतं वुत्तम्। तत्र हि अञ्ञे अञ्ञे आगच्छन्ति, तस्मा उदकं न सेसेतब्बम्। यं पन सङ्घिकेपि विहारे एकदेसे निबद्धगमनत्थाय कतं ठानं होति पुग्गलिकट्ठानं वा, तस्मिं वट्टति। विरेचनं पिवित्वा पुनप्पुनं पविसन्तस्सापि वट्टतियेव।
ऊहताति ऊहदिता; बहि वच्चमक्खिताति अत्थो। धोवितब्बाति उदकं आहरित्वा धोवितब्बा। उदकं अत्थि, भाजनं नत्थि, असन्तं नाम होति। भाजनं अत्थि, उदकं नत्थि, एतम्पि असन्तम्। उभये पन असति असन्तमेव, कट्ठेन वा केनचि वा पुञ्छित्वा गन्तब्बम्। सेसं सब्बत्थ उत्तानमेवाति।
जन्ताघरवत्तादिकथा निट्ठिता।
वत्तक्खन्धकवण्णना निट्ठिता।