७. सङ्घभेदकक्खन्धकम्
छसक्यपब्बज्जाकथा
३३०. सङ्घभेदकक्खन्धके अभिञ्ञाता अभिञ्ञाताति पाकटा पाकटा। सक्यकुमारा नाम काळुदायिप्पभुतयो दस दूता सद्धिं परिवारेहि अञ्ञे च बहू जना। अम्हाकन्ति अम्हेसु; अम्हाकं कुलतोति वा वुत्तं होति। घरावासत्थं अनुसासिस्सामीति घरावासे यं कत्तब्बं, तं जानापेस्सामि। उदकं निन्नेतब्बन्ति यथा उदकं सब्बट्ठाने समं होति, एवं कातब्बम्। निद्धापेतब्बन्ति तिणानि उद्धरितब्बानि। भुसिका उद्धरापेतब्बाति सुखुमपलालमिस्सधञ्ञा पलालिका पलापेतब्बा। ओपुनापेतब्बन्ति सुखुमपलालं अपनेतब्बम्। त्वञ्ञेव घरावासत्थेन उपजानाहीति त्वञ्ञेव घरावासत्थं जानाहि। अहं तया यथासुखं पब्बजाहीति एत्थ अहं तया सद्धिं पब्बजिस्सामीति सहायसिनेहेन सहसा वत्तुकामो हुत्वा पुन रज्जसिरिलोभेन परिकड्ढियमानहदयो ‘‘अहं तया’’ति एत्तकमेव वत्वा सेसं वत्तुं नासक्खीति एवमत्थो वेदितब्बो ।
३३१. निप्पातिताति निक्खमिता। मानस्सिनोति मानस्सयिनो; माननिस्सिताति वुत्तं होति।
३३२. यस्सन्तरतो न सन्ति कोपाति ततियमग्गेन समूहतत्ता यस्स चित्ते कोपा न सन्ति। यस्मा पन भवोति सम्पत्ति, विभवोति विपत्ति; तथा भवोति वुड्ढि, विभवोति हानि; भवोति सस्सतं, विभवोति उच्छेदो; भवोति पुञ्ञं, विभवोति पापं; विभवोति च अभवोति च अत्थतो एकमेव, तस्मा इतिभवाभवतञ्च वीतिवत्तोति एत्थ या एसा सम्पत्तिविपत्तिवुड्ढिहानिसस्सतुच्छेदपुञ्ञपापवसेन इति अनेकप्पकारा भवाभवता वुच्चति; चतूहिपि मग्गेहि यथासम्भवं तेन तेन नयेन तं इतिभवाभवतञ्च वीतिवत्तोति एवमत्थो दट्ठब्बो। नानुभवन्तीति न सम्पापुणन्ति; तस्स दस्सनं देवानम्पि दुल्लभन्ति अधिप्पायो।
३३३. अहिमेखलिकाति अहिं कटियं बन्धित्वा। उच्छङ्गेति अङ्के।
३३४. सम्मन्नतीति सम्मानेति। यं तुमो करिस्सतीति यं सो करिस्सति।
छसक्यपब्बज्जाकथा निट्ठिता।
पकासनीयकम्मादिकथा
३३६. खेळासकस्साति एत्थ मिच्छाजीवेन उप्पन्नपच्चया अरियेहि वन्तब्बा खेळसदिसा, तथारूपे पच्चये अयं अज्झोहरतीति कत्वा खेळासकोति भगवता वुत्तो।
३४०. पत्थद्धेन कायेनाति पोत्थकरूपसदिसेन निच्चलेन कायेन।
३४२. मयं खो भणे राजञातका नामाति राजा अम्हे जानातीति राजञातकस्स भावेन अत्तानं उक्कंसन्तो आह। पहट्ठकण्णवालोति बन्धने निच्चले कत्वा।
दुक्खञ्हि कुञ्जर नागमासदोति भो कुञ्जर बुद्धनागं आसादनं वधकचित्तेन उपगमनं नाम दुक्खम्। नागहतस्साति बुद्धनागं घातकस्स।
पटिकुटियोव ओसक्कीति तथागताभिमुखोयेव पिट्ठिमेहि पादेहि अवसक्कि। अलक्खिकोति एत्थ न लक्खेतीति अलक्खिको; न जानातीति अत्थो , अहं पापकम्मं करोमीति न जानाति। न लक्खितब्बोति वा अलक्खिको; न पस्सितब्बोति अत्थो।
३४३. तिकभोजनन्ति एत्थ तीहि जनेहि भुञ्जितब्बभोजनम्। तं पञ्ञापेस्सामीति तं अनुजानिस्सामि । गणभोजने पन यथाधम्मो कारेतब्बोति। पञ्चवत्थुयाचनकथा सङ्घादिसेसवण्णनायं वुत्ता। कप्पन्ति आयुकप्पम्। ब्रह्मं पुञ्ञन्ति सेट्ठं पुञ्ञम्। कप्पं सग्गम्हीति आयुकप्पमेव।
पकासनीयकम्मादिकथा निट्ठिता।
सङ्घभेदककथा
३४४. अथ खो देवदत्तो सङ्घं भिन्दित्वाति सो किर एवं सलाकं गाहेत्वा तत्थेव आवेणिकं उपोसथं कत्वा गतो, तेनेतं वुत्तम्।
३४५. पिट्ठि मे आगिलायतीति चिरनिसज्जाय वेदनाभिभूता बाधति। तमहं आयमिस्सामीति तं अहं पसारेस्सामि। आदेसनापाटिहारियानुसासनी नाम ‘‘एवम्पि ते मनो, तथापि ते मनो’’ति एवं परस्स चित्तं जानित्वा तदनुरूपा धम्मदेसना।
३४६. ममानुकुब्बन्ति ममानुकिरियं कुरुमानो। कपणोति दुक्खितो। महावराहस्साति महानागस्स। महिं विकुब्बतोति पथविं पदालेन्तस्स। भिसं घसमानस्साति भिसं खादन्तस्स। नदीसु जग्गतोति एत्थ सो किर हत्थिनागो सायन्हसमयं तं नदिनामकं पोक्खरणिं ओगाहेत्वा किलन्तो सब्बरत्तिं वीतिनामेसि, जालिकं करोति, तेन वुत्तं ‘‘नदीसु जग्गतो’’ति।
३४७. सुताति सोता। असन्दिद्धो च अक्खातीति निस्सन्देहो हुत्वा अक्खाति अनुसन्धिवसेन योजेत्वा योजेत्वा।
३५०. अपाये निब्बत्तिस्सतीति आपायिको। एवं नेरयिको। कप्पं ठस्सतीति कप्पट्ठो। इदानि बुद्धसहस्सेनापि तिकिच्छितुं न सक्काति अतेकिच्छो।
मा जातु कोचि लोकस्मिन्ति मा कदाचिपि कोचि सत्तो लोकस्मिम्। उदपज्जथाति उपपज्जथ । जलंव यससा अट्ठाति यससा जलन्तो विय ठितो। देवदत्तोति मे सुतन्ति ‘‘ईदिसो देवदत्तो’’ति भगवता सुतम्पि अत्थि, तदेव गहेत्वा इदं वुत्तम्। सो पमादमनुचिण्णोति एत्थ पमादं अनुचिनातीति अनुचिण्णो, पमादो अप्पहीनोति अत्थो। आसज्ज नन्ति पापकेन चित्तेन पत्वा, विसोसेत्वाति वा अत्थो। अवीचिनिरयं पत्तोति इदं पन आसीसायं अतीतवचनम्। भेस्माति भयानको।
सङ्घभेदककथा निट्ठिता।
उपालिपञ्हाकथा
३५१. एकतो उपालि एकोति धम्मवादिपक्खे एको। एकतो द्वेति अधम्मवादिपक्खे द्वे। चतुत्थो अनुस्सावेतीति सङ्घं भिन्दिस्सामीति अधम्मवादिचतुत्थो हुत्वा अनुस्सावेति; अनुनयन्तो सावेति ‘‘न तुम्हाकंयेव नरकभयं अत्थि, अम्हाकम्पि अत्थि, न अम्हाकं अवीचिमग्गो पिहितो, न मयं अकुसला न भायाम। यदि हि अयं अधम्मो अविनयो असत्थुसासनं वा भवेय्य, न मयं गण्हेय्यामा’’तिआदिना नयेन ‘‘अधम्मं धम्मो’’ति एवं अट्ठारस भेदकरवत्थूनि बोधेतीति अत्थो। सलाकं गाहेतीति एवं अनुस्सावेत्वा पन ‘‘इदं गण्हथ, इदं रोचेथा’’ति वदन्तो सलाकं गाहेति।
एकतो उपालि द्वे होन्तीतिआदीसुपि एसेव नयो। एवं खो उपालि सङ्घराजि चेव होति सङ्घभेदो चाति एवं होति; न पन एत्तावता सङ्घो भिन्नो होति।
भिक्खु खो उपालि पकतत्तो समानसंवासको समानसीमायं ठितो सङ्घं भिन्दतीति एत्थ सिया एवं ‘‘देवदत्तो कथं पकतत्तो’’ति। कथं ताव न पकतत्तो, रञ्ञो घातापितत्ता रुहिरुप्पादस्स च कतत्ताति? तत्थ वदाम – आणत्तिया ताव विरद्धत्ता रञ्ञो घातापनं नत्थि। ‘‘तेन हि त्वं, कुमार, पितरं हन्त्वा राजा होहि, अहं भगवन्तं हन्त्वा बुद्धो भविस्सामी’’ति एवञ्हि तस्स आणत्ति। कुमारो पन राजा हुत्वा पच्छा पितरं मारेसि; एवं ताव आणत्तिया विरद्धत्ता रञ्ञो घातापनं नत्थि। रुहिरुप्पादे पन कतमत्तेयेव रुहिरुप्पादपच्चया भगवता अभब्बता न वुत्ता, न च सक्का भगवतो वचनं विनायेव तस्स अभब्बता आरोपेतुम्।
‘‘रुहिरुप्पादको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो’’ति –
इदं पन भगवता सङ्घभेदतो पच्छा वुत्तं, तस्मा पकतत्तेनेव तेन सङ्घो भिन्नोति।
अधम्मं धम्मोति दीपेन्तीतिआदीसु अट्ठारससु भेदकरवत्थूसु सुत्तन्तपरियायेन ताव दस कुसलकम्मपथा धम्मो, दस अकुसलकम्मपथा अधम्मो। तथा चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गोति सत्ततिंस बोधिपक्खियधम्मा धम्मो नाम; तयो सतिपट्ठाना , तयो सम्मप्पधाना, तयो इद्धिपादा, छ इन्द्रियानि, छ बलानि, अट्ठ बोज्झङ्गा, नवङ्गिको मग्गोति च चत्तारो उपादाना, पञ्च नीवरणा, सत्त अनुसया, अट्ठ मिच्छत्ताति च अयं अधम्मो।
तत्थ यंकिञ्चि एकं अधम्मकोट्ठासं गहेत्वा ‘‘इमं अधम्मं धम्मोति करिस्साम; एवं अम्हाकं आचरियकुलं निस्साय निय्यानिकं भविस्सति, मयञ्च लोके पाकटा भविस्सामा’’ति तं अधम्मं ‘‘धम्मो अय’’न्ति कथयन्ता अधम्मं धम्मोति दीपेन्ति नाम। तथेव धम्मकोट्ठासेसु च एकं गहेत्वा अयं अधम्मोति कथेन्ता धम्मं अधम्मोति दीपेन्ति नाम। विनयपरियायेन पन भूतेन वत्थुना चोदेत्वा सारेत्वा यथापटिञ्ञाय कातब्बं कम्मं धम्मो नाम, अभूतेन वत्थुना अचोदेत्वा असारेत्वा अपटिञ्ञाय कातब्बं कम्मं अधम्मो नाम।
सुत्तन्तपरियायेन रागविनयो दोसविनयो मोहविनयो संवरो पहानं पटिसङ्खाति अयं विनयो नाम, रागादीनं अविनयो असंवरो अप्पहानं अप्पटिसङ्खाति अयं अविनयो नाम। विनयपरियायेन वत्थुसम्पत्ति ञत्तिसम्पत्ति अनुस्सावनसम्पत्ति सीमासम्पत्ति परिसासम्पत्तीति अयं विनयो नाम, वत्थुविपत्ति…पे॰… परिसाविपत्तीति अयं अविनयो नाम।
सुत्तन्तपरियायेन चत्तारो सतिपट्ठाना… अट्ठङ्गिको मग्गोति इदं भासितं लपितं तथागतेन ; तयो सतिपट्ठाना, तयो सम्मप्पधाना, तयो इद्धिपादा, छ इन्द्रियानि, छ बलानि, अट्ठ बोज्झङ्गा, नवङ्गिको मग्गोति इदं अभासितं अलपितं तथागतेन। विनयपरियायेन चत्तारो पाराजिका, तेरस सङ्घादिसेसा, द्वे अनियता, तिंस निस्सग्गिया पाचित्तियाति इदं भासितं लपितं तथागतेन; तयो पाराजिका, चुद्दस सङ्घादिसेसा, तयो अनियता, एकत्तिंस निस्सग्गिया पाचित्तियाति इदं अभासितं अलपितं तथागतेन।
सुत्तन्तपरियायेन देवसिकं फलसमापत्तिसमापज्जनं, महाकरुणासमापत्तिसमापज्जनं, बुद्धचक्खुना लोकवोलोकनं, अट्ठुप्पत्तिवसेन सुत्तन्तदेसना, जातककथाति इदं आचिण्णं; न देवसिकं फलसमापत्तिसमापज्जनं…पे॰… न जातककथाति इदं अनाचिण्णम्। विनयपरियायेन निमन्तितस्स वस्सावासं वसित्वा अपलोकेत्वा चारियपक्कमनं, पवारेत्वा चारियपक्कमनं, आगन्तुकेहि सद्धिं पठमं पटिसन्थारकरणन्ति इदं आचिण्णं; तस्सेव आचिण्णस्स अकरणं अनाचिण्णं नाम।
सुत्तन्तपरियायेन चत्तारो सतिपट्ठाना…पे॰… अट्ठङ्गिको मग्गोति इदं पञ्ञत्तं नाम; तयो सतिपट्ठाना…पे॰… नवङ्गिको मग्गोति इदं अपञ्ञत्तं नाम। विनयपरियायेन चत्तारो पाराजिका…पे॰… तिंस निस्सग्गिया पाचित्तियाति इदं पञ्ञत्तं नाम; तयो पाराजिका…पे॰… एकत्तिंस निस्सग्गिया पाचित्तियाति इदं अपञ्ञत्तं नाम।
‘‘अनापत्ति अजानन्तस्स, अथेय्यचित्तस्स, न मरणाधिप्पायस्स, अनुल्लपनाधिप्पायस्स, न मोचनाधिप्पायस्सा’’ति तत्थ तत्थ वुत्ता अनापत्ति अनापत्ति नाम। ‘‘जानन्तस्स, थेय्यचित्तस्सा’’तिआदिना नयेन वुत्ता आपत्ति आपत्ति नाम। पञ्चापत्तिक्खन्धा लहुकापत्ति नाम, द्वे आपत्तिक्खन्धा गरुकापत्ति नाम। छ आपत्तिक्खन्धा सावसेसापत्ति नाम, एको पाराजिकापत्तिक्खन्धो अनवसेसापत्ति नाम। द्वे आपत्तिक्खन्धा दुट्ठुल्लापत्ति नाम, पञ्चापत्तिक्खन्धा अदुट्ठुल्लापत्ति नाम।
पुरिमनयेनेव पनेत्थ वुत्तप्पकारं धम्मं ‘‘अधम्मो अय’’न्ति कथयन्ता ‘‘धम्मं अधम्मो’’ति दीपेन्ति नाम। अविनयं ‘‘विनयो अय’’न्ति…पे॰… अदुट्ठुल्लापत्तिं ‘‘दुट्ठुल्लापत्ति अय’’न्ति कथयन्ता ‘‘अदुट्ठुल्लापत्तिं दुट्ठुल्लापत्ती’’ति दीपेन्ति नाम। एवं ‘‘अधम्मं धम्मो’’ति वा…पे॰… ‘‘अदुट्ठुल्लापत्तिं दुट्ठुल्लापत्ती’’ति वा दीपेत्वा पक्खं लभित्वा चतुन्नं सङ्घकम्मानं अञ्ञतरं सङ्घकम्मं एकसीमायं विसुं करोन्तेहि सङ्घो भिन्नो नाम होति। तेन वुत्तं – ‘‘ते इमेहि अट्ठारसहि वत्थूहि अपकस्सन्ती’’तिआदि।
तत्थ अपकस्सन्तीति परिसं आकड्ढन्ति, विजटेन्ति, एकमन्तं उस्सारेन्ति च। अवपकासन्तीति अति विय पकासेन्ति यथा विसंसट्ठाव होन्ति, एवं करोन्ति। आवेनिन्ति विसुम्। एत्तावता खो उपालि सङ्घो भिन्नो होतीति एवं अट्ठारससु भेदकरवत्थूसु यंकिञ्चि एकम्पि वत्थुं दीपेत्वा तेन तेन कारणेन ‘‘इमं गण्हथ, इमं रोचेथा’’ति सञ्ञापेत्वा सलाकं गाहापेत्वा विसुं सङ्घकम्मे कते सङ्घो भिन्नो होति। परिवारे पन ‘‘पञ्चहि उपालि आकारेहि सङ्घो भिज्जती’’तिआदि वुत्तं, तस्स इमिना इध वुत्तेन सङ्घभेदलक्खणेन अत्थतो नानाकरणं नत्थि। तं पनस्स नानाकरणाभावं तत्थेव पकासयिस्साम। सेसं सब्बत्थ उत्तानमेवाति।
उपालिपञ्हाकथा निट्ठिता।
सङ्घभेदकक्खन्धकवण्णना निट्ठिता।