०५. खुद्दकवत्थुक्खन्धकम्

५. खुद्दकवत्थुक्खन्धकम्

खुद्दकवत्थुकथा

२४३. खुद्दकवत्थुक्खन्धके – मल्लमुट्ठिकाति मुट्ठिकमल्ला। गाममुद्दवाति छविरागमण्डनानुयुत्ता नागरिकमनुस्सा। गाममोद्दवातिपि पाठो; एसेवत्थो। थम्भेति न्हानतित्थे निखणित्वा ठपितत्थम्भे।
कुट्टेति इट्ठकासिलादारुकुट्टानं अञ्ञतरस्मिम्। अट्टाने न्हायन्तीति एत्थ अट्टानं नाम रुक्खं फलकं विय तच्छेत्वा अट्ठपदाकारेन राजियो छिन्दित्वा न्हानतित्थे निखणन्ति, तत्थ चुण्णानि आकिरित्वा मनुस्सा कायं घंसन्ति। गन्धब्बहत्थकेनाति न्हानतित्थे ठपितेन दारुमयहत्थेन, तेन किर चुण्णानि गहेत्वा मनुस्सा सरीरं घंसन्ति । कुरुविन्दकसुत्तियाति कुरुविन्दकपासाणचुण्णानि लाखाय बन्धित्वा कतगुळिककलापको वुच्चति, तं उभोसु अन्तेसु गहेत्वा सरीरं घंसन्ति। विग्गय्ह परिकम्मं कारापेन्तीति अञ्ञमञ्ञं सरीरेन सरीरं घंसन्ति। मल्लकं नाम मकरदन्तके छिन्दित्वा मल्लकमूलसण्ठानेन कतं मल्लकन्ति वुच्चति, इदं गिलानस्सापि न वट्टति।
२४४. अकतमल्लकं नाम दन्ते अच्छिन्दित्वा कतं, इदं अगिलानस्सेव न वट्टति; इट्ठकाखण्डं पन कपालखण्डं वा वट्टति। उक्कासिकन्ति वत्थवट्टिं; तस्मा न्हायन्तस्स यस्स कस्सचि न्हानसाटकवट्टिया पिट्ठिं घंसितुं वट्टति। पुथुपाणिकन्ति हत्थपरिकम्मं वुच्चति, तस्मा सब्बेसं हत्थेन पिट्ठिपरिकम्मं कातुं वट्टति।
२४५. वल्लिकाति कण्णतो निक्खन्तमुत्तोलम्बकादीनं एतं अधिवचनं; न केवलञ्च वल्लिका एव, यंकिञ्चि कण्णपिळन्धनं अन्तमसो तालपण्णम्पि न वट्टति। पामङ्गन्ति यंकिञ्चि पलम्बकसुत्तम्। कण्ठसुत्तकन्ति यंकिञ्चि गीवूपगआभरणम्। कटिसुत्तकन्ति यंकिञ्चि कटिपिळन्धनं अन्तमसो सुत्ततन्तुमत्तम्पि। ओवट्टिकन्ति वलयम्। कायूरादीनि पाकटानेव, अक्खकानं हेट्ठा बाहाभरणं यंकिञ्चि आभरणं न वट्टति।
२४६. दुमासिकं वा दुवङ्गुलं वाति एत्थ सचे केसा अन्तोद्वेमासे द्वङ्गुलं पापुणन्ति, अन्तोद्वेमासेव छिन्दितब्बा। द्वङ्गुलेहि अतिक्कामेतुं न वट्टति। सचेपि न दीघा, द्वेमासतो एकदिवसम्पि अतिक्कामेतुं न वट्टतियेव; एवमयं उभयेनपि उक्कट्ठपरिच्छेदोव वुत्तो, ततो ओरं पन नवट्टनभावो नाम नत्थि।
कोच्छेन ओसण्ठेन्तीति कोच्छेन ओलिखित्वा सन्निसीदापेन्ति। फणकेनाति दन्तमयादीसु येन केनचि। हत्थफणकेनाति हत्थेनेव फणकिच्चं करोन्ता अङ्गुलीहि ओसण्ठेन्ति। सित्थतेलकेनाति मधुसित्थकनिय्यासादीसु येन केनचि चिक्कलेन। उदकतेलकेनाति उदकमिस्सकेन तेलेन। मण्डनत्थाय सब्बत्थ दुक्कटं, उद्धलोमेन पन अनुलोमनिपातनत्थं हत्थं तेमेत्वा सीसं पुञ्छितब्बम्। उण्हाभितत्तरजसिरानम्पि अल्लहत्थेन पुञ्छितुं वट्टति।
२४७. न भिक्खवे आदासे वा उदकपत्ते वाति एत्थ कंसपत्तादीनिपि येसु मुखनिमित्तं पञ्ञायति, सब्बानि आदाससङ्खमेव गच्छन्ति। कञ्जियादीनिपि च उदकपत्तसङ्खमेव। तस्मा यत्थ कत्थचि ओलोकेन्तस्स दुक्कटम्। आबाधपच्चयाति ‘‘सञ्छवि नु खो मे वणो, उदाहु न तावा’’ति जाननत्थं; ‘‘जिण्णो नु खोम्हि नो’’ति एवं आयुसङ्खारं ओलोकनत्थम्पि वट्टतीति वुत्तम्।
मुखं आलिम्पन्तीति विप्पसन्नछविरागकरेहि मुखालेपनेहि आलिम्पन्ति। उम्मद्देन्तीति नानाउम्मद्दनेहि उम्मद्देन्ति। चुण्णेन्तीति मुखचुण्णकेन मक्खेन्ति। मनोसिलिकाय मुखं लञ्छेन्तीति मनोसिलाय तिलकादीनि लञ्छनानि करोन्ति, तानि हरितालादीहिपि न वट्टन्तियेव। अङ्गरागादयो पाकटायेव। सब्बत्थ दुक्कटम्।
२४८. न भिक्खवे नच्चं वातिआदीसु यंकिञ्चि नच्चं अन्तमसो मोरनच्चम्पि दस्सनाय गच्छन्तस्स दुक्कटम्। सयम्पि नच्चन्तस्स वा नच्चापेन्तस्स वा दुक्कटमेव। गीतम्पि यंकिञ्चि नटगीतं वा साधुगीतं वा अन्तमसो दन्तगीतम्पि ‘‘यं गायिस्सामा’’ति पुब्बभागे ओकूजन्ता करोन्ति, एतम्पि न वट्टति। सयं गायन्तस्सापि गायापेन्तस्सापि दुक्कटमेव। वादितम्पि यंकिञ्चि न वट्टति। यं पन निट्ठुभन्तो वा सासङ्के वा ठितो अच्छरिकं वा फोटेति , पाणिं वा पहरति, तत्थ अनापत्ति। सब्बं अन्तरारामे ठितस्स पस्सतो अनापत्ति। ‘‘पस्सिस्सामी’’ति विहारतो विहारं गच्छन्तस्स आपत्तियेव। आसनसालाय निसिन्नो पस्सति, अनापत्ति। ‘‘पस्सिस्सामी’’ति उट्ठहित्वा गच्छतो आपत्ति। वीथियं ठत्वा गीवं परिवत्तेत्वा पस्सतोपि आपत्तियेव।
२४९. सरकुत्तिन्ति सरकिरियम्। भङ्गो होतीति अलद्धं उप्पादेतुं न सक्कोति; लद्धं समापज्जितुम्। पच्छिमा जनताति अम्हाकं आचरियापि उपज्झायापि एवं गायिंसूति पच्छिमो जनो दिट्ठानुगतिं आपज्जति; तथेव गायति। न भिक्खवे आयतकेनाति एत्थ आयतको नाम तं तं वत्तं भिन्दित्वा अक्खरानि विनासेत्वा पवत्तो। धम्मे पन सुत्तन्तवत्तं नाम अत्थि, जातकवत्तं नाम अत्थि, गाथावत्तं नाम अत्थि, तं विनासेत्वा अतिदीघं कातुं न वट्टति। चतुरस्सेन वत्तेन परिमण्डलानि पदब्यञ्जनानि दस्सेतब्बानि। सरभञ्ञन्ति सरेन भणनम्। सरभञ्ञे किर तरङ्गवत्तधोतकवत्तगलितवत्तादीनि द्वत्तिंस वत्तानि अत्थि। तेसु यं इच्छति, तं कातुं लभति। सब्बेसं पदब्यञ्जनं अविनासेत्वा विकारं अकत्वा समणसारुप्पेन चतुरस्सेन नयेन पवत्तनंयेव लक्खणम्।
बाहिरलोमिं उण्णिन्ति उण्णलोमानि बहि कत्वा उण्णपावारं पारुपन्ति; तथा धारेन्तस्स दुक्कटम्। लोमानि अन्तो कत्वा पारुपितुं वट्टति। समणकप्पकथा भूतगामसिक्खापदवण्णनायं वुत्ता।
२५१. न भिक्खवे अत्तनो अङ्गजातन्ति अङ्गजातं छिन्दन्तस्सेव थुल्लच्चयम्। अञ्ञं पन कण्णनासाअङ्गुलिआदिं यंकिञ्चि छिन्दन्तस्स तादिसं वा दुक्खं उप्पादेन्तस्स दुक्कटम्। अहिकीटदट्ठादीसु पन अञ्ञआबाधपच्चया वा लोहितं वा मोचेन्तस्स छिन्दन्तस्स वा अनापत्ति।
२५२. चन्दनगण्ठि उप्पन्ना होतीति चन्दनघटिका उप्पन्ना होति। सो किर उद्धञ्च अधो च जालानि परिक्खिपापेत्वा गङ्गाय नदिया कीळति, तस्स नदीसोतेन वुय्हमाना चन्दनगण्ठि आगन्त्वा जाले लग्गा, तमस्स पुरिसा आहरित्वा अदंसु; एवं सा उप्पन्ना होति। इद्धिपाटिहारियन्ति एत्थ विकुब्बनिद्धिपाटिहारियं पटिक्खित्तं, अधिट्ठानिद्धि पन अप्पटिक्खित्ताति वेदितब्बा।
न भिक्खवे सोवण्णमयो पत्तोतिआदीसु सचेपि गिही भत्तग्गे सुवण्णतट्टिकादीसु ब्यञ्जनं कत्वा उपनामेन्ति, आमसितुम्पि न वट्टति। फलिकमयकाचमयकंसमयानि पन तट्टिकादीनि भाजनानि पुग्गलिकपरिभोगेनेव न वट्टन्ति, सङ्घिकपरिभोगेन वा गिहिविकटानि वा वट्टन्ति। ‘‘तम्बलोहमयोपि पत्तोव न वट्टति, थालकं पन वट्टती’’ति इदं सब्बं कुरुन्दियं वुत्तम्। मणिमयोति एत्थ पन इन्दनीलादिमणिमयो वुत्तो। कंसमयोति एत्थ वट्टलोहमयोपि सङ्गहितो।
२५३. लिखितुन्ति तनुकरणत्थायेतं वुत्तम्। पकतिमण्डलन्ति मकरदन्तच्छिन्नकमण्डलमेव।
२५४. आवट्टित्वाति अञ्ञमञ्ञं पहरित्वा। पत्ताधारकन्ति एत्थ ‘‘दन्तवल्लिवेत्तादीहि कते भूमिआधारके तयो, दारुआधारके द्वे पत्ते उपरूपरि ठपेतुं वट्टती’’ति कुरुन्दियं वुत्तम्। महाअट्ठकथायं पन वुत्तं – ‘‘भूमिआधारके तिण्णं पत्तानं अनोकासो, द्वे ठपेतुं वट्टति। दारुआधारकदण्डाधारकेसुपि सुसज्जितेसु एसेव नयो। भमकोटिसदिसो पन दारुआधारको तीहि दण्डकेहि बद्धो दण्डकाधारो च एकस्सपि पत्तस्स अनोकासो, तत्थ ठपेत्वापि हत्थेन गहेत्वा एव निसीदितब्बम्। भूमियं पन निक्कुज्जित्वा एकमेव ठपेतब्ब’’न्ति।
मिड्ढन्तेति आलिन्दकमिड्ढिकादीनं अन्ते। सचे पन परिवत्तेत्वा तत्थेव पतिट्ठाति, एवरूपाय वित्थिण्णाय मिड्ढिया ठपेतुं वट्टति। परिभण्डन्तेति बाहिरपस्से कताय तनुकमिड्ढिकाय अन्ते। मिड्ढियं वुत्तनयेनेवेत्थापि विनिच्छयो वेदितब्बो।
चोळकन्ति यं पत्थरित्वा पत्तो ठपीयति; तस्मिं पन असति कटसारके वा तट्टिकाय वा मत्तिकापरिभण्डकताय भूमिया वा यत्थ न दुस्सति, तथारूपाय वालिकाय वा ठपेतुं वट्टति। पंसुरजादीसु पन खरभूमियं वा ठपेन्तस्स दुक्कटम्। पत्तमाळकं इट्ठकाहि वा दारूहि वा कातुं वट्टति । पत्तकुण्डोलिकाति महामुखकुण्डसण्ठाना भण्डकुक्खलिका वुच्चति। यो लग्गेय्याति यत्थ कत्थचि लग्गेन्तस्स दुक्कटमेव। चीवरवंसेपि बन्धित्वा ठपेतुं न वट्टति। भण्डकट्ठपनत्थमेव वा कतं होतु निसीदनसयनत्थं वा यत्थ कत्थचि मञ्चे वा पीठे वा ठपेन्तस्स दुक्कटं, अञ्ञेन पन भण्डकेन सद्धिं बन्धित्वा ठपेतुं वट्टति। अटनियं बन्धित्वा ओलम्बेतुं वा वट्टति, बन्धित्वापि उपरि ठपेतुं न वट्टतियेव। सचे पन मञ्चो वा पीठं वा उक्खिपित्वा चीवरवंसादीसु अट्टकछन्नेन ठपितं होति, तत्थ ठपेतुं वट्टति। अंसवद्धनकेन अंसकूटे लग्गेत्वा अङ्के ठपेतुं वट्टति। छत्ते भत्तपूरोपि अंसकूटे लग्गितपत्तोपि ठपेतुं न वट्टति, भण्डकेन पन सद्धिं बन्धित्वा वा अट्टकं कत्वा वा ठपिते यो कोचि ठपेतुं वट्टति।
२५५. पत्तहत्थेनाति एत्थ न केवलं यस्स पत्तो हत्थे, सो एव पत्तहत्थो, न केवलञ्च कवाटमेव पणामेतुं न लभति; अपिच खो पन हत्थे वा पिट्ठिपादे वा यत्थ कत्थचि सरीरावयवे पत्तस्मिं सति हत्थेन वा पादेन वा सीसेन वा येन केनचि सरीरावयवेन कवाटं वा पणामेतुं घटिकं वा उक्खिपितुं सूचिं वा कुञ्चिकाय अपापुरितुं न लभति। अंसकूटे पन पत्तं लग्गेत्वा यथासुखं अवापुरितुं लभति।
तुम्बकटाहन्ति लाबुकटाहं वुच्चति, तं परिहरितुं न वट्टति। लभित्वा पन तावकालिकं परिभुञ्जितुं वट्टति। घटिकटाहेपि एसेव नयो। घटिकटाहन्ति घटिकपालम्। अभुं मेति उत्रासवचनमेतम्। सब्बपंसुकूलिकेनाति एत्थ चीवरञ्च मञ्चपीठञ्च पंसुकूलं वट्टति, अज्झोहरणीयं पन दिन्नकमेव गहेतब्बम्।
चलकानीति चब्बेत्वा अपविद्धामिसानि। अट्ठिकानीति मच्छमंसअट्ठिकानि। उच्छिट्ठोदकन्ति मुखविक्खालनोदकम्। एतेसु यंकिञ्चि पत्तेन नीहरन्तस्स दुक्कटम्। पत्तं पटिग्गहं कत्वा हत्थं धोवितुम्पि न लभति। हत्थधोतपादधोतउदकम्पि पत्ते आकिरित्वा नीहरितुं न वट्टति। अनुच्छिट्ठं सुद्धपत्तं उच्छिट्ठहत्थेन गण्हितुं न वट्टति, वामहत्थेन पनेत्थ उदकं आसिञ्चित्वा एकं उदकगण्डुसं गहेत्वा उच्छिट्ठहत्थेन गण्हितुं वट्टति। एत्तावतापि हि सो उच्छिट्ठपत्तो होति, हत्थं पन बहि उदकेन विक्खालेत्वा गहेतुं वट्टति। मच्छमंसफलाफलादीनि खादन्तो यं तत्थ अट्ठिं वा चलकं वा छड्डेतुकामो होति, तं पत्ते ठपेतुं न लभति। यं पन पटिखादितुकामो होति, तं पत्ते ठपेतुं लभति। अट्ठिककण्टकादीनि तत्थेव कत्वा हत्थेन लुञ्चित्वा खादितुं वट्टति। मुखतो नीहटं पन यंकिञ्चि पुन खादितुकामो होति, तं पत्ते ठपेतुं न लभति। सिङ्गिवेरनाळिकेरखण्डानि डंसित्वा पुन ठपेतुं लभति।
२५६. नमतकन्ति सत्थकवेठनकं पिलोतिकखण्डम्। दण्डसत्थकन्ति पिप्फलकं वा अञ्ञम्पि वा यंकिञ्चि दण्डं योजेत्वा कतसत्थकम्।
कण्णकिता होन्तीति मलग्गहिता होन्ति। किण्णेन पूरेतुन्ति किण्णचुण्णेन पूरेतुम्। सत्तुयाति हलिद्दिमिस्सकेन पिट्ठचुण्णेन। सरितकन्ति पासाणचुण्णं वुच्चति; तेन पूरेतुं अनुजानामीति अत्थो। मधुसित्थकेन सारेतुन्ति मधुसित्थकेन मक्खेतुम्। सरितकं परिभिज्जतीति तं मक्खितमधुसित्थकं भिज्जति। सरितसिपाटिकन्ति मधुसित्थकपिलोतिकं; सत्थकोसकसिपाटिया पन सरितसिपाटिकाय अनुलोमाति कुरुन्दियं वुत्तम्। कथिनन्ति निस्सेणिम्पि तत्थ अत्थरितब्बकटसारककिलञ्जानं अञ्ञतरम्पि। कथिनरज्जुन्ति याय दुपट्टचीवरं सिब्बन्ता कथिने चीवरम्पि बन्धन्ति। कथिनं नप्पहोतीति दीघस्स भिक्खुनो पमाणेन कतं कथिनं; तत्थ रस्सस्स भिक्खुनो चीवरं पत्थरियमानं नप्पहोति, अन्तोयेव होति; दण्डके न पापुणातीति अत्थो। दण्डकथिनन्ति तस्स मज्झे इतरस्स भिक्खुनो पमाणेन अञ्ञं निस्सेणिं बन्धितुं अनुजानामीति अत्थो।
बिदलकन्ति दण्डकथिनप्पमाणेन कटसारकस्स परियन्ते पटिसंहरित्वा दुगुणकरणम्। सलाकन्ति दुपट्टचीवरस्स अन्तरे पवेसनसलाकम्। विनन्धनरज्जुन्ति महानिस्सेणिया सद्धिं खुद्दकं निस्सेणिं विनन्धितुं रज्जुम्। विनन्धनसुत्तन्ति खुद्दकनिस्सेणिया चीवरं विनन्धितुं सुत्तकम्। विनन्धित्वा चीवरं सिब्बेतुन्ति तेन सुत्तकेन तत्थ चीवरं विनन्धित्वा सिब्बितुम्। विसमा होन्तीति काचि खुद्दका होन्ति, काचि महन्ता। कळिम्भकन्ति पमाणसञ्ञाकरणं यंकिञ्चि तालपण्णादिम्। मोघसुत्तकन्ति वड्ढकीनं दारूसु काळसुत्तेन विय हलिद्दिसुत्तेन सञ्ञाकरणम्। अङ्गुलिया पटिग्गण्हन्तीति सूचिमुखं अङ्गुलिया पटिच्छन्ति। पटिग्गहन्ति अङ्गुलिकोसकम्।
२५७. आवेसनवित्थकं नाम यंकिञ्चि पातिचङ्कोटकादि। उच्चवत्थुकन्ति पंसुं आकिरित्वा उच्चवत्थुकं कातुं अनुजानामीति अत्थो। ओगुम्फेत्वा उल्लित्तावलित्तं कातुन्ति छदनं ओधुनित्वा घनदण्डकं कत्वा अन्तो चेव बहि च मत्तिकाय लिम्पितुन्ति अत्थो। गोघंसिकायाति वेळुं वा रुक्खदण्डं वा अन्तोकत्वा तेन सद्धिं सङ्घरितुन्ति अत्थो। बन्धनरज्जुन्ति तथा सङ्घरितस्स बन्धनरज्जुम्।
२५८. कटच्छुपरिस्सावनं नाम तीसु दण्डकेसु विनन्धित्वा कतम्।
२५९. यो न ददेय्याति अपरिस्सावनकस्सेव यो न ददाति, तस्स आपत्ति। यो पन अत्तनो हत्थे परिस्सावने विज्जमानेपि याचति, तस्स न अकामा दातब्बम्। दण्डपरिस्सावनन्ति रजकानं खारपरिस्सावनं विय चतूसु पादेसु बद्धनिस्सेणिकाय साटकं बन्धित्वा मज्झेदण्डके उदकं आसिञ्चितब्बं, तं उभोपि कोट्ठासे पूरेत्वा परिस्सवति। ओत्थरकं नाम यं उदके ओत्थरित्वा घटकेन उदकं गण्हन्ति, तञ्हि चतूसु दण्डकेसु वत्थं बन्धित्वा उदके चत्तारो खाणुके निखणित्वा तेसु बन्धित्वा सब्बपरियन्ते उदकतो मोचेत्वा मज्झे ओत्थरित्वा घटेन उदकं गण्हन्ति। मकसकुटिकाति चीवरकुटिका वुच्चति।
२६०. अभिसन्नकायाति सेम्हादिदोसुस्सन्नकाया। अग्गळवट्टि नाम द्वारबाहाय समप्पमाणोयेव अग्गळत्थम्भो वुच्चति, यत्थ तीणि चत्तारि छिद्दानि कत्वा सूचियो देन्ति। कपिसीसकं नाम द्वारबाहं विज्झित्वा तत्थ पवेसितो अग्गळपासको वुच्चति। सूचिकाति तत्थ मज्झे छिद्दं कत्वा पवेसिता। घटिकाति उपरि योजिता। मण्डलिकं कातुन्ति नीचवत्थुकं चिनितुम्। धूमनेत्तन्ति धूमनिक्खमनछिद्दम्। वासेतुन्ति गन्धेन वासेतुम्। उदकट्ठानन्ति उदकत्थपनट्ठानम्। तत्थ घटेन उदकं ठपेत्वा सरावकेन वळञ्जेतब्बम्। कोट्ठकोति द्वारकोट्ठको।
२६१. तिस्सो पटिच्छादियोति एत्थ जन्ताघरपटिच्छादि च उदकपटिच्छादि च परिकम्मं करोन्तस्सेव वट्टति, सेसेसु अभिवादनादीसु न वट्टति। वत्थपटिच्छादि सब्बकम्मेसु वट्टति। उदकं न होतीति न्हानोदकं न होति।
२६२. तुलन्ति पण्णिकानं विय उदकउब्बाहनकतुलम्। करकटको वुच्चति गोणे वा योजेत्वा हत्थेहि वा गहेत्वा दीघवरत्तादीहि आकड्ढनयन्तम्। चक्कवट्टकन्ति अरहटघटियन्तम्। चम्मखण्डं नाम तुलाय वा करकटके वा योजेतब्बकं चम्मभाजनम्। पाकटा होतीति अपरिक्खित्ता होति। उदकपुञ्छनीति दण्डमयापि विसाणमयापि दारुमयापि वट्टति, तस्सा असति चोळकेनापि उदकं पच्चुद्धरितुं वट्टति।
२६३. उदकमातिकन्ति उदकस्स आगमनमातिकम्। निल्लेखजन्ताघरं नाम आविद्धपक्खपासकं वुच्चति, गोपानसीनं उपरि मण्डले पक्खपासके ठपेत्वा कतकूटच्छदनस्सेतं नामम्। चातुमासं निसीदनेनाति निसीदनेन चत्तारो मासे न विप्पवसितब्बन्ति अत्थो।
२६४. पुप्फाभिकिण्णेसूति पुप्फेहि सन्थतेसु। नमतकं नाम एळकलोमेहि कतं अवायिमं चम्मखण्डपरिहारेन परिभुञ्जितब्बम्। आसित्तकूपधानं नाम तम्बलोहेन वा रजतेन वा कताय पेळाय एतं अधिवचनं, पटिक्खित्तत्ता पन दारुमयापि न वट्टति। मळोरिकाति दण्डधारको वुच्चति। यट्ठिआधारकपण्णाधारकपच्छिकपिट्ठानिपि एत्थेव पविट्ठानि। आधारकसङ्खेपगमनतो हि पट्ठाय छिद्दं विद्धम्पि अविद्धम्पि वट्टतियेव। एकभाजनेति एत्थ सचे एको भिक्खु भाजनतो फलं वा पूवं वा गहेत्वा गच्छति, तस्मिं अपगते इतरस्स सेसकं भुञ्जितुं वट्टति। इतरस्सापि तस्मिं खीणे पुन गहेतुं वट्टति।
२६५. अट्ठहङ्गेहीति एत्थ एकेकेनपि अङ्गेन समन्नागतस्स अन्तोसीमाय वा निस्सीमं गन्त्वा नदीआदीसु वा निक्कुज्जितुं वट्टतियेव। एवं निक्कुज्जिते पन पत्ते तस्स गेहे कोचि देय्यधम्मो न गहेतब्बो – ‘‘असुकस्स गेहे भिक्खं मा गण्हित्था’’ति अञ्ञेसु विहारेसुपि पेसेतब्बम्। उक्कुज्जनकाले पन यावततियं याचापेत्वा हत्थपासं विजहापेत्वा ञत्तिदुतियकम्मेन उक्कुज्जितब्बो।
२६८. पुरक्खत्वाति अग्गतो कत्वा। संहरन्तूति संहरियन्तु। चेलपटिकन्ति चेलसन्थरम्। सो किर ‘‘सचे अहं पुत्तं लच्छामि, अक्कमिस्सति मे भगवा चेलपटिक’’न्ति इमिना अज्झासयेन सन्थरि, अभब्बो चेस पुत्तलाभाय; तस्मा भगवा न अक्कमि। यदि अक्कमेय्य, पच्छा पुत्तं अलभन्तो ‘‘नायं सब्बञ्ञू’’ति दिट्ठिं गण्हेय्य। इदं ताव भगवतो अनक्कमने कारणम्। यस्मा पन भिक्खूपि ये अजानन्ता अक्कमेय्युं, ते गिहीनं परिभूता भवेय्युं; तस्मा भिक्खू परिभवतो मोचेतुं सिक्खापदं पञ्ञपेसि। इदं सिक्खापदपञ्ञापने कारणम्।
मङ्गलत्थाय याचियमानेनाति अपगतगब्भा वा होतु गरुगब्भा वा, एवरूपेसु ठानेसु मङ्गलत्थाय याचियमानेन अक्कमितुं वट्टति। धोतपादकं नाम पादधोवनट्ठाने धोतेहि पादेहि अक्कमनत्थाय पच्चत्थरणं अत्थतं होति, तं अक्कमितुं वट्टति।
२६९. कतकं नाम पदुमकण्णिकाकारं पादघंसनत्थं कण्टके उट्ठापेत्वा कतम्। तं वट्टं वा होतु चतुरस्सादिभेदं वा, बाहुलिकानुयोगत्ता पटिक्खित्तमेव, नेव पटिग्गहेतुं न परिभुञ्जितुं वट्टति। सक्खराति पासाणो वुच्चति; पासाणफेणकोपि वट्टति। विधूपनन्ति वीजनी वुच्चति । तालवण्टं पन तालपण्णेहि वा कतं होतु वेळुदन्तविलीवेहि वा मोरपिञ्छेहि वा चम्मविकतीहि वा सब्बं वट्टति। मकसबीजनी दन्तमयविसाणमयदण्डकापि वट्टति, वाकमयबीजनिया केतकपारोहकुन्तालपण्णादिमयापि सङ्गहिता।
२७०. गिलानस्स छत्तन्ति एत्थ यस्स कायडाहो वा पित्तकोपो वा होति, चक्खु वा दुब्बलं, अञ्ञो वा कोचि आबाधो विना छत्तेन उप्पज्जति, तस्स गामे वा अरञ्ञे वा छत्तं वट्टति। वस्से पन चीवरगुत्तत्थं वाळमिगचोरभयेसु च अत्तगुत्तत्थम्पि वट्टति। एकपण्णच्छत्तं पन सब्बत्थेव वट्टति।
असिस्साति असि अस्स। विज्जोतलतीति विज्जोतति। दण्डसम्मुतिन्ति एत्थ पमाणयुत्तो चतुहत्थोयेव दण्डो सम्मन्नित्वा दातब्बो। ततो ऊनातिरित्तो विनापि सम्मुतिया सब्बेसं वट्टति। सिक्का पन अगिलानस्स न वट्टति, गिलानस्सापि सम्मन्नित्वाव दातब्बा।
२७३. रोमन्थकस्साति एत्थ ठपेत्वा रोमन्थकं सेसानं आगतं उग्गारं मुखे सन्धारेत्वा गिलन्तानं आपत्ति। सचे पन असन्धारितमेव परगलं गच्छति, वट्टति।
यं दिय्यमानन्ति यं दायकेहि दिय्यमानं पटिग्गहितभाजनतो बहि पतितं, तं भिक्खुना सामं गहेत्वा परिभुञ्जितुं अनुजानामीति अत्थो। इदं भोजनवग्गे वण्णितमेव।
२७४. कुप्पं करिस्सामीति सद्दं करिस्सामि। नखादीहि नखच्छेदने आपत्ति नत्थि, अनुरक्खणत्थं पन नखच्छेदनं अनुञ्ञातम्। वीसतिमट्ठन्ति वीसतिपि नखे लिखितमट्ठे कारापेन्ति। मलमत्तन्ति नखतो मलमत्तं अपकड्ढितुं अनुजानामीति अत्थो।
२७५. खुरसिपाटिकन्ति खुरकोसकम्। मस्सुं कप्पापेन्तीति कत्तरिया मस्सुं छेदापेन्ति। मस्सुं वड्ढापेन्तीति मस्सुं दीघं कारेन्ति। गोलोमिकन्ति हनुकम्हि दीघं कत्वा ठपितं एळकमस्सु वुच्चति। चतुरस्सकन्ति चतुकोणम्। परिमुखन्ति उरे लोमसंहरणम्। अड्ढदुकन्ति उदरे लोमराजिट्ठपनम्। आपत्ति दुक्कटस्साति मस्सुकप्पापनादीसु सब्बत्थ आपत्ति दुक्कटस्स। आबाधप्पच्चया सम्बाधे लोमन्ति गण्डवणरुधिआदिआबाधप्पच्चया। कत्तरिकायाति गण्डवणरुधिसीसरोगाबाधप्पच्चया। सक्खरादीहि नासिकालोमग्गाहापने आपत्ति नत्थि। अनुरक्खणत्थं पन सण्डासो अनुञ्ञातो। न भिक्खवे पलितं गाहापेतब्बन्ति एत्थ यं भमुकाय वा नलाटे वा दाठिकाय वा उग्गन्त्वा बीभच्छं ठितं, तादिसं लोमं पलितं वा अपलितं वा गाहापेतुं वट्टति।
२७७. कंसपत्थरिकाति कंसभण्डवाणिजा। बन्धनमत्तन्ति वासिकत्तरयट्ठिआदीनं बन्धनमत्तम्।
२७८. न भिक्खवे अकायबन्धनेनाति एत्थ अबन्धित्वा निक्खमन्तेन यत्थ सरति, तत्थ बन्धितब्बम्। आसनसालाय बन्धिस्सामीति गन्तुं वट्टति। सरित्वा याव न बन्धति, न ताव पिण्डाय चरितब्बम्। कलाबुकं नाम बहुरज्जुकम्। देड्डुभकं नाम उदकसप्पसीससदिसम्। मुरजं नाम मुरजवट्टिसण्ठानं वेठेत्वा कतम्। मद्दवीणं नाम पामङ्गसण्ठानम्। ईदिसञ्हि एकम्पि न वट्टति, पगेव बहूनि। पट्टिकं सूकरन्तकन्ति एत्थ पकतिवीता वा मच्छकण्टकवायिमा वा पट्टिका वट्टति, सेसा कुञ्जरच्छिकादिभेदा न वट्टन्ति। सूकरन्तकं नाम कुञ्जिकाकोसकसण्ठानं होति। एकरज्जुकं पन मुद्दिककायबन्धनञ्च सूकरन्तकं अनुलोमेति। अनुजानामि भिक्खवे मुरजं मद्दवीणन्ति इदं दसासुयेव अनुञ्ञातम्। पामङ्गदसा चेत्थ चतुन्नं उपरि न वट्टति। सोभणं नाम वेठेत्वा मुखवट्टिसिब्बनम्। गुणकं नाम मुदिङ्गसण्ठानेन सिब्बनं; एवं सिब्बिता हि अन्ता थिरा होन्ति। पवनन्तोति पासन्तो वुच्चति।
२८०. हत्थिसोण्डकं नाम नाभिमूलतो हत्थिसोण्डसण्ठानं ओलम्बकं कत्वा निवत्थं चोळिकइत्थीनं निवासनं विय। मच्छवाळकं नाम एकतो दसन्तं एकतो पासन्तं ओलम्बेत्वा निवत्थम्। चतुकण्णकं नाम उपरि द्वे, हेट्ठतो द्वेति एवं चत्तारो कण्णे दस्सेत्वा निवत्थम्। तालवण्टकं नाम तालवण्टाकारेन साटकं ओलम्बेत्वा निवासनम्। सतवलिकं नाम दीघसाटकं अनेकक्खत्तुं ओभञ्जित्वा ओवट्टिकं करोन्तेन निवत्थं, वामदक्खिणपस्सेसु वा निरन्तरं वलियो दस्सेत्वा निवत्थम्। सचे पन जाणुतो पट्ठाय एका वा द्वे वा वलियो पञ्ञायन्ति, वट्टति।
संवेल्लियं निवासेन्तीति मल्लकम्मकारादयो विय कच्छं बन्धित्वा निवासेन्ति; एवं निवासेतुं गिलानस्सपि मग्गप्पटिपन्नस्सपि न वट्टति। यम्पि मग्गं गच्छन्ता एकं वा द्वे वा कोणे उक्खिपित्वा अन्तरवासकस्स उपरि लग्गेन्ति, अन्तो वा एकं कासावं तथा निवासेत्वा बहि अपरं निवासेन्ति, सब्बं न वट्टति। गिलानो पन अन्तो कासावस्स ओवट्टिकं दस्सेत्वा अपरं उपरि निवासेतुं लभति। अगिलानेन द्वे निवासेन्तेन सगुणं कत्वा निवासेतब्बानि। इति यञ्च इध पटिक्खित्तं, यञ्च सेखियवण्णनायं; तं सब्बं वज्जेत्वा निब्बिकारं तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेतब्बम्। यंकिञ्चि विकारं करोन्तो दुक्कटा न मुच्चति। न भिक्खवे गिहिपारुतं पारुपितब्बन्ति एवं पटिक्खित्तं गिहिपारुतं अपारुपित्वा, उभो कण्णे समं कत्वा पारुपनं परिमण्डलपारुपनं नाम, तं पारुपितब्बम्।
तत्थ यंकिञ्चि सेतपटपारुतं परिब्बाजकपारुतं एकसाटकपारुतं सोण्डपारुतं अन्तेपुरिकपारुतं महाजेट्ठकपारुतं कुटिपवेसकपारुतं ब्राह्मणपारुतं पाळिकारकपारुतन्ति एवमादि परिमण्डललक्खणतो अञ्ञथा पारुतं, सब्बमेतं गिहिपारुतं नाम। तस्मा यथा सेतपटा अड्ढपालकनिगण्ठा पारुपन्ति, यथा च एकच्चे परिब्बाजका उरं विवरित्वा द्वीसु अंसकूटेसु पावुरणं ठपेन्ति, यथा च एकसाटका मनुस्सा निवत्थसाटकस्स एकेनन्तेन पिट्ठिं पारुपित्वा उभो कण्णे उभोसु अंसकूटेसु ठपेन्ति, यथा च सुरासोण्डादयो साटकेन गीवं परिक्खिपन्ता उभो अन्ते उदरे वा ओलम्बेन्ति; पिट्ठियं वा खिपन्ति, यथा च अन्तेपुरिकायो अक्खितारकमत्तं दस्सेत्वा ओगुण्ठिकं पारुपन्ति, यथा च महाजेट्ठा दीघसाटकं निवासेत्वा तस्सेव एकेनन्तेन सकलसरीरं पारुपन्ति, यथा च कस्सका खेत्तकुटिं पविसन्ता साटकं पलिवेठेत्वा उपकच्छके पक्खिपित्वा तस्सेव एकेनन्तेन सरीरं पारुपन्ति, यथा च ब्राह्मणा उभिन्नं उपकच्छकानं अन्तरेन साटकं पवेसेत्वा अंसकूटेसु पक्खिपन्ति, यथा च पाळिकारको भिक्खु एकंसपारुपनेन पारुतं वामबाहुं विवरित्वा चीवरं अंसकूटं आरोपेति; एवं अपारुपित्वा सब्बेपि एते अञ्ञे च एवरूपे पारुपनदोसे वज्जेत्वा निब्बिकारं परिमण्डलं पारुपितब्बम्। तथा अपारुपित्वा आरामे वा अन्तरघरे वा अनादरेन यंकिञ्चि विकारं करोन्तस्स दुक्कटम्।
२८१. मुण्डवट्टीति यथा रञ्ञो कुहिञ्चि गच्छतो परिक्खारभण्डवहनमनुस्साति अधिप्पायो। अन्तराकाजन्ति मज्झे लग्गेत्वा द्वीहि वहितब्बभारम्।
२८२. अचक्खुस्सन्ति चक्खूनं हितं न होति; परिहानिं जनेति। नच्छादेतीति न रुच्चति। अट्ठङ्गुलपरमन्ति मनुस्सानं पमाणङ्गुलेन अट्ठङ्गुलपरमम्। अतिमटाहकन्ति अतिखुद्दकम्।
२८३. दायं आलिम्पेन्तीति तिणवनादीसु अग्गिं देन्ति। पटग्गिन्ति पटिअग्गिम्। परित्तन्ति अप्पहरितकरणेन वा परिखाखणनेन वा परित्ताणम्। एत्थ पन अनुपसम्पन्ने सति सयं अग्गिं दातुं न लभति, असति अग्गिम्पि दातुं लभति, भूमिं तच्छेत्वा तिणानिपि हरितुं, परिखम्पि खणितुं, अल्लसाखं भञ्जित्वापि अग्गिं निब्बापेतुं लभति, सेनासनं पत्तं वा अप्पत्तं वा तथा निब्बापेतुं लभतियेव। उदकेन पन कप्पियेनेव लभति, न इतरेन।
२८४. सति करणीयेति सुक्खकट्ठादिग्गहणकिच्चे सति। पोरिसियन्ति पुरिसप्पमाणम्। आपदासूति वाळमिगादयो वा दिस्वा मग्गमूळ्हो वा दिसा ओलोकेतुकामो हुत्वा दवडाहं वा उदकोघं वा आगच्छन्तं दिस्वा एवरूपासु आपदासु अतिउच्चम्पि रुक्खं आरोहितुं वट्टति।
२८५. कल्याणवाक्करणाति मधुरसद्दा। छन्दसो आरोपेमाति वेदं विय सक्कतभासाय वाचनामग्गं आरोपेम। सकाय निरुत्तियाति एत्थ सका निरुत्ति नाम सम्मासम्बुद्धेन वुत्तप्पकारो मागधिको वोहारो।
२८६. लोकायतं नाम सब्बं उच्छिट्ठं, सब्बं अनुच्छिट्ठं, सेतो काको, काळो बको; इमिना च इमिना च कारणेनाति एवमादिनिरत्थककारणपटिसंयुत्तं तित्थियसत्थम्।
२८८. अन्तरा अहोसीति अन्तरिता अहोसि पटिच्छन्ना।
२८९. आबाधप्पच्चयाति यस्स आबाधस्स लसुणं भेसज्जं; तप्पच्चयाति अत्थो।
२९०. पस्सावपादुकन्ति एत्थ पादुका इट्ठकाहिपि सिलाहिपि दारूहिपि कातुं वट्टति। वच्चपादुकायपि एसेव नयो। परिवेणन्ति वच्चकुटिपरिक्खेपब्भन्तरम्।
२९३. यथाधम्मो कारेतब्बोति दुक्कटवत्थुम्हि दुक्कटेन पाचित्तियवत्थुम्हि पाचित्तियेन कारेतब्बो। पहरणत्थं कतं पहरणीति वुच्चति, यस्स कस्सचि आवुधसङ्खातस्सेतं अधिवचनं, तं ठपेत्वा अञ्ञं सब्बं लोहभण्डं अनुजानामीति अत्थो। कतकञ्च कुम्भकारिकञ्चाति एत्थ कतकं वुत्तमेव। कुम्भकारिकञ्चाति धनियस्सेव सब्बमत्तिकामयकुटि वुच्चति। सेसं सब्बत्थ उत्तानमेवाति।
खुद्दकवत्थुकथा निट्ठिता।
खुद्दकवत्थुक्खन्धकवण्णना निट्ठिता।