३. समुच्चयक्खन्धकम्
सुक्कविस्सट्ठिकथा
९७. समुच्चयक्खन्धके – छारत्तं मानत्तन्ति एत्थ चतुब्बिधं मानत्तं – अप्पटिच्छन्नमानत्तं, पटिच्छन्नमानत्तं, पक्खमानत्तं, समोधानमानत्तन्ति। तत्थ अप्पटिच्छन्नमानत्तं नाम – यं अप्पटिच्छन्नाय आपत्तिया परिवासं अदत्वा केवलं आपत्तिं आपन्नभावेनेव मानत्तारहस्स मानत्तं दिय्यति। पटिच्छन्नमानत्तं नाम – यं पटिच्छन्नाय आपत्तिया परिवुत्थपरिवासस्स दिय्यति। पक्खमानत्तं नाम – यं पटिच्छन्नाय वा अप्पटिच्छन्नाय वा आपत्तिया अद्धमासं भिक्खुनीनं दिय्यति। समोधानमानत्तं नाम – यं ओधाय एकतो कत्वा दिय्यति। तेसु इदं ‘‘अप्पटिच्छन्नाय छारत्तं मानत्त’’न्ति वचनतो ‘‘अप्पटिच्छन्नमानत्त’’न्ति वेदितब्बम्। तं देन्तेन सचे एकं आपत्तिं आपन्नो होति, इध वुत्तनयेन दातब्बम्। सचे द्वे वा तिस्सो वा ततुत्तरिं वा आपन्नो, यथेव ‘‘एकं आपत्ति’’न्ति वुत्तं; एवं ‘‘द्वे आपत्तियो, तिस्सो आपत्तियो’’ति वत्तब्बम्। ततुत्तरि पन सचेपि सतं वा सहस्सं वा होति, ‘‘सम्बहुला’’ति वत्तब्बम्। नानावत्थुकायोपि एकतो कत्वा दातब्बा, तासं दानविधिं परिवासदाने कथयिस्साम।
एवं आपत्तिवसेन कम्मवाचं कत्वा दिन्ने मानत्ते ‘‘एवमेतं धारयामी’’ति कम्मवाचापरियोसाने माळकसीमायमेव ‘‘मानत्तं समादियामि, वत्तं समादियामी’’ति वुत्तनयेन वत्तं समादातब्बम्। वत्तं समादियित्वा तत्थेव सङ्घस्स आरोचेतब्बं, आरोचेन्तेन च एवं आरोचेतब्बं –
‘‘अहं , भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं, सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचिं, तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं अदासि। सोहं मानत्तं चरामि, वेदयामहं, भन्ते ‘वेदयती’ति मं सङ्घो धारेतू’’ति।
इमञ्च पन अत्थं गहेत्वा याय कायचि भासाय आरोचेतुं वट्टतियेव। आरोचेत्वा सचे निक्खिपितुकामो, वुत्तनयेनेव सङ्घमज्झे निक्खिपितब्बम्। माळकतो भिक्खूसु निक्खन्तेसु एकस्सपि सन्तिके निक्खिपितुं वट्टति। माळकतो निक्खमित्वा सतिं पटिलभन्तेन सहगच्छन्तस्स सन्तिके निक्खिपितब्बम्। सचे सोपि पक्कन्तो, अञ्ञस्स यस्स माळके नारोचितं, तस्स आरोचेत्वा निक्खिपितब्बम्। आरोचेन्तेन पन अवसाने ‘‘वेदयतीति मं आयस्मा धारेतू’’ति वत्तब्बम्। द्विन्नं आरोचेन्तेन ‘‘आयस्मन्ता धारेन्तू’’ति, तिण्णं आरोचेन्तेन ‘‘आयस्मन्तो धारेन्तू’’ति वत्तब्बम्। निक्खित्तकालतो पट्ठाय पकतत्तट्ठाने तिट्ठति।
सचे अप्पभिक्खुको विहारो होति, सभागा भिक्खू वसन्ति, वत्तं अनिक्खिपित्वा अन्तोविहारेयेव रत्तियो गणेतब्बा। अथ न सक्का सोधेतुं, वुत्तनयेनेव वत्तं निक्खिपित्वा पच्चूससमये चतूहि पञ्चहि वा भिक्खूहि सद्धिं परिक्खित्तस्स विहारस्स परिक्खेपतो, अपरिक्खित्तस्स परिक्खेपारहट्ठानतो द्वे लेड्डुपाते अतिक्कमित्वा महामग्गतो ओक्कम्म गुम्बेन वा वतिया वा पटिच्छन्नट्ठाने निसीदितब्बम्। अन्तोअरुणेयेव वुत्तनयेन वत्तं समादियित्वा आरोचेतब्बम्। सचे अञ्ञो कोचि भिक्खु केनचिदेव करणीयेन तं ठानं आगच्छति, सचे एस तं पस्सति, सद्दं वास्स सुणाति, आरोचेतब्बम्। अनारोचेन्तस्स रत्तिच्छेदो चेव वत्तभेदो च।
अथ द्वादसहत्थं उपचारं ओक्कमित्वा अजानन्तस्सेव गच्छति, रत्तिच्छेदो होति एव, वत्तभेदो पन नत्थि। आरोचितकालतो पट्ठाय च एकं भिक्खुं ठपेत्वा सेसेहि सति करणीये गन्तुम्पि वट्टति। अरुणे उट्ठिते तस्स भिक्खुस्स सन्तिके वत्तं निक्खिपितब्बम्। सचे सोपि केनचि कम्मेन पुरेअरुणेयेव गच्छति, अञ्ञं विहारतो निक्खन्तं वा आगन्तुकं वा यं पठमं पस्सति, तस्स सन्तिके आरोचेत्वा वत्तं निक्खिपितब्बम्। अयञ्च यस्मा गणस्स आरोचेत्वा भिक्खूनञ्च अत्थिभावं सल्लक्खेत्वाव वसि, तेनस्स ऊने गणे चरणदोसो वा विप्पवासो वा न होति। सचे न कञ्चि पस्सति, विहारं गन्त्वा अत्तना सद्धिं गतभिक्खूसु एकस्स सन्तिके निक्खिपितब्बन्ति महासुमत्थेरो आह। महापदुमत्थेरो पन ‘‘यं पठमं पस्सति, तस्स आरोचेत्वा निक्खिपितब्बं; अयं निक्खित्तवत्तस्स परिहारो’’ति आह।
एवं छारत्तं मानत्तं अखण्डं चरित्वा यत्थ सिया वीसतिगणो भिक्खुसङ्घो, तत्थ सो भिक्खु अब्भेतब्बो। अब्भेन्तेहि च पठमं अब्भानारहो कातब्बो। अयञ्हि निक्खित्तवत्तत्ता पकतत्तट्ठाने ठितो, पकतत्तस्स च अब्भानं कातुं न वट्टति, तस्मा वत्तं समादापेतब्बो। वत्ते समादिन्ने अब्भानारहो होति। तेनापि वत्तं समादियित्वा आरोचेत्वा अब्भानं याचितब्बम्। अनिक्खित्तवत्तस्स पुन वत्तसमादानकिच्चं नत्थि। सो हि छारत्तातिक्कमेनेव अब्भानारहो होति, तस्मा सो अब्भेतब्बो। तत्र य्वायं ‘‘एवञ्च पन, भिक्खवे, अब्भेतब्बो’’ति पाळियंयेव अब्भानविधि वुत्तो, अयञ्च एकापत्तिवसेन वुत्तो। सचे पन द्वे तिस्सो सम्बहुला वा एकवत्थुका वा नानावत्थुका वा आपत्तियो होन्ति, तासं वसेन कम्मवाचा कातब्बा। एवं अप्पटिच्छन्नमानत्तं दातब्बम्। पटिच्छन्नमानत्तं पन यस्मा पटिच्छन्नाय आपत्तिया परिवुत्थपरिवासस्स दातब्बं होति, तस्मा नं परिवासकथायंयेव कथयिस्साम।
परिवासकथा
१०२. ‘‘तेन हि, भिक्खवे, सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहपटिच्छन्नाय एकाहपरिवासं देतू’’तिआदिना नयेन पाळियं अनेकेहि आकारेहि परिवासो च मानत्तञ्च वुत्तम्। तस्स यस्मा आगतागतट्ठाने विनिच्छयो वुच्चमानो पाळि विय अतिवित्थारं आपज्जति, न च सक्का होति सुखेन परिग्गहेतुं, तस्मा नं समोधानेत्वा इधेव दस्सयिस्साम।
अयञ्हि इध अधिप्पेतो परिवासो नाम – पटिच्छन्नपरिवासो, सुद्धन्तपरिवासो, समोधानपरिवासोति तिविधो होति। तत्थ पटिच्छन्नपरिवासो ताव यथापटिच्छन्नाय आपत्तिया दातब्बो । कस्सचि हि एकाहपटिच्छन्ना आपत्ति होति यथा अयं उदायित्थेरस्स, कस्सचि द्वीहादिपटिच्छन्ना यथा परतो आगता उदायित्थेरस्सेव, कस्सचि एका आपत्ति होति यथा अयं, कस्सचि द्वे तिस्सो ततुत्तरि वा यथा परतो आगता, तस्मा पटिच्छन्नपरिवासं देन्तेन पठमं ताव पटिच्छन्नभावो जानितब्बो।
अयञ्हि आपत्ति नाम दसहाकारेहि पटिच्छन्ना होति। तत्थायं मातिका – आपत्ति च होति आपत्तिसञ्ञी च, पकतत्तो च होति पकतत्तसञ्ञी च, अनन्तरायिको च होति अनन्तरायिकसञ्ञी च, पहु च होति पहुसञ्ञी च, छादेतुकामो च होति छादेति चाति।
तत्थ आपत्ति च होति आपत्तिसञ्ञी चाति यं आपन्नो, सा आपत्तियेव होति। सोपि च तत्थ आपत्तिसञ्ञीयेव। इति जानन्तो छादेति, छन्नाव होति। अथ पनायं तत्थ अनापत्तिसञ्ञी, अच्छन्ना होति, अनापत्ति पन आपत्तिसञ्ञायपि अनापत्तिसञ्ञायपि छादेन्तेनापि अच्छादिताव होति। लहुकं वा गरुकाति गरुकं वा लहुकाति छादेति, अलज्जिपक्खे तिट्ठति, आपत्ति पन अच्छन्ना होति। गरुकं लहुकाति मञ्ञमानो देसेति, नेव देसिता होति, न छन्ना। गरुकं गरुकाति ञत्वा छादेति, छन्ना होति। गरुकलहुकभावं न जानाति, आपत्तिं छादेमीति छादेति, छन्नाव होति।
पकतत्तोति तिविधं उक्खेपनीयकम्मं अकतो – सो चे पकतत्तसञ्ञी हुत्वा छादेति, छन्ना होति। अथ ‘‘मय्हं सङ्घेन कम्मं कत’’न्ति अपकतत्तसञ्ञी हुत्वा छादेति, अच्छन्ना होति। अपकतत्तेन पकतत्तसञ्ञिना वा अपकतत्तसञ्ञिना वा छादितापि अच्छन्नाव होति। वुत्तम्पि चेतं –
‘‘आपज्जति गरुकं सावसेसं,
छादेति अनादरियं पटिच्च।
न भिक्खुनी नो च फुसेय्य वज्जं,
पञ्हा मेसा कुसलेहि चिन्तिता’’ति॥ (परि॰ ४८१)।
अयञ्हि पञ्हो उक्खित्तकेन कथितो।
अनन्तरायिकोति यस्स दससु अन्तरायेसु एकोपि नत्थि, सो चे अनन्तरायिकसञ्ञी हुत्वा छादेति, छन्ना होति। सचेपि सो भीरुकजातिकताय अन्धकारे अमनुस्सचण्डमिगभयेन अन्तरायिकसञ्ञी हुत्वा छादेति, अच्छन्नाव होति। यस्स हि पब्बतविहारे वसन्तस्स कन्दरं वा नदिं वा अतिक्कमित्वा आरोचेतब्बं होति, अन्तरामग्गे च चण्डवाळअमनुस्सादिभयं अत्थि, मग्गे अजगरा निपज्जन्ति, नदी पूरा होति, एकस्मिं पन सतियेव अन्तराये अन्तरायिकसञ्ञी हुत्वा छादेति, अच्छन्नाव होति। अन्तरायिकस्स पन अन्तरायिकसञ्ञाय वा अनन्तरायिकसञ्ञाय वा छादयतो अच्छन्नाव होति।
पहूति यो सक्कोति भिक्खुनो सन्तिकं गन्तुञ्चेव आरोचेतुञ्च; सो चे पहुसञ्ञी हुत्वा छादेति, छन्ना होति। सचस्स मुखे अप्पमत्तको गण्डो वा होति, हनुकवातो वा विज्झति, दन्तो वा रुज्जति, भिक्खा वा मन्दा लद्धा होति, तावतकेन पन नेव वत्तुं न सक्कोति न गन्तुं; अपिच खो न सक्कोमीति सञ्ञी होति, अयं पहु हुत्वा अप्पहुसञ्ञी नाम। इमिना छादितापि अच्छादिता। अप्पहुना पन वत्तुं वा गन्तुं वा असमत्थेन पहुसञ्ञिना वा अप्पहुसञ्ञिना वा छादिता होतु, अच्छादिताव।
छादेतुकामो च होति छादेति चाति इदं उत्तानत्थमेव। सचे पन छादेस्सामीति धुरनिक्खेपं कत्वा पुरेभत्ते वा पच्छाभत्ते वा पठमयामादीसु वा लज्जिधम्मं ओक्कमित्वा अन्तोअरुणेयेव आरोचेति, अयं छादेतुकामो न छादेति नाम।
यस्स पन अभिक्खुके ठाने वसन्तस्स आपत्तिं आपज्जित्वा सभागस्स भिक्खुनो आगमनं आगमेन्तस्स सभागसन्तिकं वा गच्छन्तस्स अद्धमासोपि मासोपि अतिक्कमति, अयं न छादेतुकामो छादेति नाम, अयम्पि अच्छन्नाव होति।
यो पन आपन्नमत्तोव अग्गिं अक्कन्तपुरिसो विय सहसा अपक्कमित्वा सभागट्ठानं गन्त्वा आवि करोति, अयं न छादेतुकामोव न छादेति नाम। सचे पन सभागं दिस्वापि ‘‘अयं मे उपज्झायो वा आचरियो वा’’ति लज्जाय नारोचेति, छन्नाव होति आपत्ति। उपज्झायादिभावो हि इध अप्पमाणं अवेरिसभागमत्तमेव पमाणं, तस्मा अवेरिसभागस्स सन्तिके आरोचेतब्बा।
यो पन विसभागो होति सुत्वा पकासेतुकामो, एवरूपस्स उपज्झायस्सापि सन्तिके न आरोचेतब्बा। तत्थ पुरेभत्तं वा आपत्तिं आपन्नो होतु पच्छाभत्तं वा, दिवा वा रत्तिं वा याव अरुणं न उग्गच्छति ताव आरोचेतब्बम्। उद्धस्ते अरुणे पटिच्छन्ना होति, पटिच्छादनपच्चया च दुक्कटं आपज्जति। सभागसङ्घादिसेसं आपन्नस्स पन सन्तिके आवि कातुं न वट्टति। सचे आवि करोति, आपत्ति आविकता होति, दुक्कटा पन न मुच्चति, तस्मा सुद्धस्स सन्तिके आविकातब्बा। आविकरोन्तो च ‘‘तुय्हं सन्तिके एकं आपत्तिं आविकरोमी’’ति वा ‘‘आचिक्खामी’’ति वा ‘‘आरोचेमी’’ति वा ‘‘मम एकं आपत्तिं आपन्नभावं जानाही’’ति वा वदतु, ‘‘एकं गरुकापत्तिं आविकरोमी’’तिआदिना वा नयेन वदतु, सब्बेहिपि आकारेहि अप्पटिच्छन्नाव होतीति कुरुन्दियं वुत्तम्। सचे पन लहुकापत्तिं आविकरोमीतिआदिना नयेन वदति, पटिच्छन्ना होति, वत्थुं आरोचेति, आपत्तिं आरोचेति, उभयं आरोचेति, तिविधेनापि आरोचिताव होति। इति इमानि दस कारणानि उपलक्खेत्वा पटिच्छन्नपरिवासं देन्तेन पठममेव पटिच्छन्नभावो जानितब्बो।
ततो पटिच्छन्नदिवसे च आपत्तियो च सल्लक्खेत्वा सचे एकाहपटिच्छन्ना होति – ‘‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहपटिच्छन्न’’न्ति एवं याचापेत्वा इध वुत्तनयेनेव कम्मवाचं वत्वा परिवासो दातब्बो। अथ द्वीहतीहादिपटिच्छन्ना होति, द्वीहपटिच्छन्नं तीहपटिच्छन्नं चतूहपटिच्छन्नं पञ्चाहपटिच्छन्नं छाहपटिच्छन्नं सत्ताहपटिच्छन्नं अट्ठाहपटिच्छन्नं नवाहपटिच्छन्नं दसाहपटिच्छन्नं एकादसाहपटिच्छन्नं द्वादसाहपअच्छन्नं तेरसाहपटिच्छन्नं चुद्दसाहपटिच्छन्नन्ति एवं याव चुद्दस दिवसानि दिवसवसेन योजना कातब्बा। पञ्चदस दिवसानि पटिच्छन्नाय पक्खपटिच्छन्नन्ति वत्वा योजना कातब्बा। ततो याव एकूनतिंसतिमो दिवसो, ताव अतिरेकपक्खपटिच्छन्नन्ति।
ततो मासपटिच्छन्नं अतिरेकमासपटिच्छन्नं द्वेमासपटिच्छन्नं अतिरेकद्वेमासपटिच्छन्नं तेमासपटिच्छन्नं अतिरेकतेमासपटिच्छन्नं चतुमासपटिच्छन्नं अतिरेकचतुमासपटिच्छन्नं पञ्चमासपटिच्छन्नं अतिरेकपञ्चमासपटिच्छन्नं छमासपटिच्छन्नं अतिरेकछमासपटिच्छन्नं सत्तमासपटिच्छन्नं अतिरेकसत्तमासपटिच्छन्नं अट्ठमासपटिच्छन्नं अतिरेकअट्ठमासपटिच्छन्नं नवमासपटिच्छन्नं अतिरेकनवमासपटिच्छन्नं दसमासपटिच्छन्नं अतिरेकदसमासपटिच्छन्नं एकादसमासपटिच्छन्नं अतिरेकएकादसमासपटिच्छन्नन्ति एवं योजना कातब्बा। संवच्छरे परिपुण्णे एकसंवच्छरपटिच्छन्नन्ति। ततो परं अतिरेकएकसंवच्छर… द्वेसंवच्छर… अतिरेकद्वेसंवच्छर… तिसंवच्छर… अतिरकेतिसंवच्छर… चतुसंवच्छर… अतिरेकचतुसंवच्छर… पञ्चसंवच्छर… अतिरेकपञ्चसंवच्छरपटिच्छन्नन्ति एवं याव सट्ठिसंवच्छर… अतिरेकसट्ठिसंवच्छरपटिच्छन्नन्ति वा ततो वा भिय्योपि वत्वा योजना कातब्बा।
सचे पन द्वे तिस्सो ततुत्तरि वा आपत्तियो होन्ति, यथा इध एकं आपत्तिन्ति वुत्तं; एवं द्वे आपत्तियो तिस्सो आपत्तियोति वत्तब्बम्। ततो परं पन सतं वा होतु सहस्सं वा, सम्बहुलाति वत्तुं वट्टति। नानावत्थुकासुपि ‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं – एकं सुक्कविस्सट्ठिं, एकं कायसंसग्गं, एकं दुट्ठुल्लवाचं, एकं अत्तकामं, एकं सञ्चरित्तं, एकाहपटिच्छन्नायो’’ति एवं गणनवसेन वा ‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं नानावत्थुकायो एकाहपटिच्छन्नायो’’ति एवं वत्थुकित्तनवसेन वा, ‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं एकाहपटिच्छन्नायो’’ति एवं नाममत्तवसेन वा योजना कातब्बा।
तत्थ नामं दुविधं – सजातिसाधारणञ्च सब्बसाधारणञ्च। तत्थ सङ्घादिसेसोति सजातिसाधारणं, आपत्तीति सब्बसाधारणं; तस्मा ‘‘सम्बहुला आपत्तियो आपज्जिं एकाहपटिच्छन्नायो’’ति एवं सब्बसाधारणनामवसेनपि वत्तुं वट्टति। इदञ्हि सब्बम्पि परिवासादिकं विनयकम्मं वत्थुवसेन गोत्तवसेन नामवसेन आपत्तिवसेन च कातुं वट्टतियेव।
तत्थ ‘‘सुक्कविस्सट्ठी’’ति वत्थु चेव गोत्तञ्च। ‘‘सङ्घादिसेसो’’ति नामञ्चेव आपत्ति च। ‘‘कायसंसग्गो’’ति वत्थु चेव गोत्तञ्च। ‘‘सङ्घादिसेसो’’ति नामञ्चेव आपत्ति च, तत्थ ‘‘सुक्कविस्सट्ठिं कायसंसग्ग’’न्तिआदिना वचनेनापि ‘‘नानावत्थुकायो’’ति वचनेनापि वत्थु चेव गोत्तञ्च गहितं होति। ‘‘सङ्घादिसेसो’’ति वचनेनापि ‘‘आपत्तियो’’ति वचनेनापि नामञ्चेव आपत्ति च गहिता होति। इध पन एकं आपत्तिं आपज्जिं सञ्चेतनिकं ‘‘सुक्कविस्सट्ठि’’न्ति नामम्पि वत्थुगोत्तानिपि गहितानेव। यथा च इध ‘‘अयं उदायि भिक्खू’’ति वुत्तं; एवं यो यो आपन्नो होति, तस्स तस्स नामं गहेत्वा ‘‘अयं इत्थन्नामो भिक्खू’’ति कम्मवाचा कातब्बा।
कम्मवाचापरियोसाने च तेन भिक्खुना माळकसीमायमेव ‘‘परिवासं समादियामि, वत्तं समादियामी’’ति वुत्तनयेनेव वत्तं समादातब्बम्। समादियित्वा तत्थेव सङ्घस्स आरोचेतब्बं, आरोचेन्तेन च एवं आरोचेतब्बं –
‘‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहपटिच्छन्नं, सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहपटिच्छन्नाय एकाहपरिवासं याचिं, तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहपटिच्छन्नाय एकाहपरिवासं अदासि, सोहं परिवसामि – ‘वेदयामहं, भन्ते, वेदयती’ति मं सङ्घो धारेतू’’ति।
इमञ्च पनत्थं गहेत्वा याय कायचि भासाय आरोचेतुं वट्टतियेव। आरोचेत्वा सचे निक्खिपितुकामो, वुत्तनयेनेव सङ्घमज्झे निक्खिपितब्बम्। माळकतो भिक्खूसु निक्खन्तेसु एकस्सापि सन्तिके निक्खिपितुं वट्टति। माळकतो निक्खमित्वा सतिं पटिलभन्तेन सहगच्छन्तस्स सन्तिके निक्खिपितब्बम्। सचे सोपि पक्कन्तो, अञ्ञस्स यस्स माळके नारोचितं, तस्स आरोचेत्वा निक्खिपितब्बम्। आरोचेन्तेन च अवसाने ‘‘वेदयतीति मं आयस्मा धारेतू’’ति वत्तब्बम्। द्विन्नं आरोचेन्तेन ‘‘आयस्मन्ता धारेन्तू’’ति, तिण्णं आरोचेन्तेन ‘‘आयस्मन्तो धारेन्तू’’ति वत्तब्बम्। निक्खित्तकालतो पट्ठाय पकतत्तट्ठाने तिट्ठति।
सचे अप्पभिक्खुको विहारो होति, सभागा भिक्खू वसन्ति, वत्तं अनिक्खिपित्वा विहारेयेव रत्तिपरिग्गहो कातब्बो। अथ न सक्का सोधेतुं, वुत्तनयेनेव वत्तं निक्खिपित्वा पच्चूससमये एकेन भिक्खुना सद्धिं मानत्तवण्णनायं वुत्तनयेनेव उपचारसीमं अतिक्कमित्वा महामग्गा ओक्कम्म पटिच्छन्ने ठाने निसीदित्वा अन्तोअरुणेयेव वुत्तनयेनेव वत्तं समादियित्वा तस्स भिक्खुनो परिवासो आरोचेतब्बो। आरोचेन्तेन सचे नवकतरो होति, ‘‘आवुसो’’ति वत्तब्बम्। सचे वुड्ढतरो, ‘‘भन्ते’’ति वत्तब्बम्। सचे अञ्ञो कोचि भिक्खु केनचिदेव करणीयेन तं ठानं आगच्छति, सचे एस तं पस्सति, सद्दं वास्स सुणाति, आरोचेतब्बं; अनारोचेन्तस्स रत्तिच्छेदो चेव वत्तभेदो च। अथ द्वादसहत्थं उपचारं ओक्कमित्वा अजानन्तस्सेव गच्छति, रत्तिच्छेदोयेव होति, वत्तभेदो पन नत्थि।
उग्गते अरुणे वत्तं निक्खिपितब्बम्। सचे सो भिक्खु केनचिदेव करणीयेन पक्कन्तो होति, यं अञ्ञं सब्बपठमं पस्सति, तस्स आरोचेत्वा निक्खिपितब्बम्। सचे पन कञ्चि न पस्सति, विहारं गन्त्वा अत्तना सद्धिं गतभिक्खुस्स सन्तिके निक्खिपितब्बन्ति महासुमत्थेरो आह। महापदुमत्थेरो पन ‘‘यं पठमं पस्सति, तस्स आरोचेत्वा निक्खिपितब्बं, अयं निक्खित्तवत्तस्स परिहारो’’ति आह।
एवं यत्तकानि दिवसानि आपत्ति पटिच्छन्ना होति, तत्तकानि ततो अधिकतरानि वा कुक्कुच्चविनोदनत्थाय परिवसित्वा सङ्घं उपसङ्कमित्वा वत्तं समादियित्वा मानत्तं याचितब्बम्। अयञ्हि वत्ते समादिन्ने एव मानत्तारहो होति निक्खित्तवत्तेन परिवुत्थत्ता। अनिक्खित्तवत्तस्स पन पुन समादानकिच्चं नत्थि, सो हि पटिच्छन्नदिवसातिक्कमेनेव मानत्तारहो होति, तस्मा तस्स मानत्तं दातब्बमेव। इदं पटिच्छन्नमानत्तं नाम। तं देन्तेन सचे एकापत्ति होति , पाळियं वुत्तनयेनेव दातब्बम्। अथ द्वे वा तिस्सो वा ‘‘सोहं परिवुत्थपरिवासो सङ्घं द्विन्नं आपत्तीनं तिस्सन्नं आपत्तीनं एकाहपटिच्छन्नानं छारत्तं मानत्तं याचामी’’ति परिवासे वुत्तनयेनेव आपत्तियो च दिवसे च सल्लक्खेत्वा योजना कातब्बा।
अप्पटिच्छन्नापत्तिं पटिच्छन्नापत्तिया समोधानेत्वापि दातुं वट्टति। कथं? पटिच्छन्नाय एकाहपरिवासं वसित्वा –
‘‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहपटिच्छन्नं, सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहपटिच्छन्नाय एकाहपरिवासं याचिं, तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहपटिच्छन्नाय एकाहपरिवासं अदासि, सोहं परिवुत्थपरिवासो । अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नम्। सोहं, भन्ते, सङ्घं तासं आपत्तीनं सञ्चेतनिकानं सुक्कविस्सट्ठीनं पटिच्छन्नाय च अप्पटिच्छन्नाय च छारत्तं मानत्तं याचामी’’ति।
अथस्स तदनुरूपं कम्मवाचं कत्वा मानत्तं दातब्बम्। सचे पटिच्छन्ना द्वे, अप्पटिच्छन्ना एका ‘‘पटिच्छन्नानञ्च अप्पटिच्छन्नाय चा’’ति वत्तब्बम्। अथ पटिच्छन्ना एका, अप्पटिच्छन्ना द्वे, ‘‘पटिच्छन्नाय च अप्पटिच्छन्नानञ्चा’’ति वत्तब्बम्। सचे पटिच्छन्नापि द्वे, अप्पटिच्छन्नापि द्वे, ‘‘पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्चा’’ति वत्तब्बम्। सब्बत्थ अनुरूपं कम्मवाचं कत्वा मानत्तं दातब्बम्। चिण्णमानत्तस्स च तदनुरूपमेव कम्मवाचं कत्वा अब्भानं कातब्बम्। इध पन एकापत्तिवसेन वुत्तम्। इति यं पटिच्छन्नाय आपत्तिया परिवासावसाने मानत्तं दिय्यति, इदं पटिच्छन्नमानत्तं नाम। एवमेत्थ एकेनेव योजनामुखेन पटिच्छन्नपरिवासो च पटिच्छन्नमानत्तञ्च वुत्तन्ति वेदितब्बम्। पक्खमानत्तं समोधानमानत्तञ्च अवसेसपरिवासकथावसाने कथयिस्साम।
सुद्धन्तपरिवासो समोधानपरिवासोति हि द्वे परिवासा अवसेसा। तत्थ ‘‘सुद्धन्तपरिवासो’’ नाम परतो अधम्मिकमानत्तचारावसाने ‘‘तेन खो पन समयेन अञ्ञतरो भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपन्नो होति, आपत्तिपरियन्तं न जानाति, रत्तिपरियन्तं न जानाती’’ति इमस्मिं वत्थुस्मिं अनुञ्ञातपरिवासो। सो दुविधो – चूळसुद्धन्तो, महासुद्धन्तोति। दुविधोपि चेस रत्तिपरिच्छेदं सकलं वा एकच्चं वा अजानन्तस्स च अस्सरन्तस्स च तत्थ वेमतिकस्स च दातब्बो। आपत्तिपरियन्तं पन एत्तका अहं आपत्तियो आपन्नोति जानातु वा मा वा, अकारणमेतम्।
तत्थ यो उपसम्पदतो पट्ठाय अनुलोमक्कमेन वा आरोचितदिवसतो पट्ठाय पटिलोमक्कमेन वा ‘‘असुकञ्च असुकञ्च दिवसं वा पक्खं वा मासं वा संवच्छरं वा तव सुद्धभावं जानासी’’ति पुच्छियमानो ‘‘आम, भन्ते, जानामि, एत्तकं नाम कालं अहं सुद्धो’’ति वदति, तस्स दिन्नो सुद्धन्तपरिवासो ‘‘चूळसुद्धन्तो’’ति वुच्चति।
तं गहेत्वा परिवसन्तेन यत्तकं कालं अत्तनो सुद्धिं जानाति, तत्तकं अपनेत्वा अवसेसं मासं वा द्वेमासं वा परिवसितब्बम्। सचे मासमत्तं असुद्धोम्हीति सल्लक्खेत्वा अग्गहेसि परिवसन्तो च पुन अञ्ञं मासं सरति, तम्पि मासं परिवसितब्बमेव। पुन परिवासदानकिच्चं नत्थि। अथ द्वेमासं असुद्धोम्हीति सल्लक्खेत्वा अग्गहेसि, परिवसन्तो च मासमत्तमेवाहं असुद्धोम्हीति सन्निट्ठानं करोति, मासमेव परिवसितब्बम्। पुन परिवासदानकिच्चं नत्थि। अयञ्हि सुद्धन्तपरिवासो नाम उद्धम्पि आरोहति, हेट्ठापि ओरोहति, इदमस्स लक्खणम्। अञ्ञस्मिं पन आपत्तिवुट्ठाने इदं लक्खणं – यो अप्पटिच्छन्नं आपत्तिं पटिच्छन्नाति विनयकम्मं करोति, तस्स आपत्ति वुट्ठाति। यो पटिच्छन्नं अप्पटिच्छन्नाति विनयकम्मं करोति, तस्स न वुट्ठाति। अचिरपटिच्छन्नं चिरपटिच्छन्नाति करोन्तस्सापि वुट्ठाति। चिरपटिच्छन्नं अचिरपटिच्छन्नाति करोन्तस्स न वुट्ठाति। एकं आपत्तिं आपज्जित्वा सम्बहुलाति करोन्तस्सापि वुट्ठाति, एकं विना सम्बहुलानं अभावतो। सम्बहुला पन आपज्जित्वा एकं आपज्जिन्ति करोन्तस्स न वुट्ठाति।
यो पन यथावुत्तेन अनुलोमपटिलोमनयेन पुच्छियमानोपि रत्तिपरियन्तं न जानाति नेव सरति वेमतिको वा होति, तस्स दिन्नो सुद्धन्तपरिवासो ‘‘महासुद्धन्तो’’ति वुच्चति। तं गहेत्वा गहितदिवसतो पट्ठाय याव उपसम्पददिवसो, ताव रत्तियो गणेत्वा परिवसितब्बम्। अयं उद्धं नारोहति, हेट्ठा पन ओरोहति। तस्मा सचे परिवसन्तो रत्तिपरिच्छेदे सन्निट्ठानं करोति, मासो वा संवच्छरो वा मय्हं आपन्नस्साति मासं वा संवच्छरं वा परिवसितब्बम्। परिवासयाचनदानलक्खणं पनेत्थ परतो पाळियं आगतनयेनेव वेदितब्बम्। कम्मवाचापरियोसाने वत्तसमादानमानत्तअब्भानानि वुत्तनयानेव। अयं सुद्धन्तपरिवासो नाम।
‘‘समोधानपरिवासो’’ नाम तिविधो होति – ओधानसमोधानो, अग्घसमोधानो, मिस्सकसमोधानोति। तत्थ ‘‘ओधानसमोधानो’’ नाम – अन्तरापत्तिं आपज्जित्वा पटिच्छादेन्तस्स परिवुत्थदिवसे ओधुनित्वा मक्खेत्वा पुरिमाय आपत्तिया मूलदिवसपरिच्छेदे पच्छा आपन्नं आपत्तिं समोदहित्वा दातब्बपरिवासो वुच्चति। सो परतो ‘‘तेन हि भिक्खवे सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहपटिच्छन्नाय मूलाय पटिकस्सित्वा पुरिमाय आपत्तिया समोधानपरिवासं देतू’’ति इतो पट्ठाय वित्थारतो पाळियंयेव आगतो।
अयं पनेत्थ विनिच्छयो – यो पटिच्छन्नाय आपत्तिया परिवासं गहेत्वा परिवसन्तो वा मानत्तारहो वा मानत्तं चरन्तो वा अब्भानारहो वा अञ्ञं आपत्तिं आपज्जित्वा पुरिमाय आपत्तिया समा वा ऊनतरा वा रत्तियो पटिच्छादेति, तस्स मूलायपटिकस्सनेन ते परिवुत्थदिवसे च मानत्तचिण्णदिवसे च सब्बे ओधुनित्वा अदिवसे कत्वा पच्छा आपन्नापत्तिं मूलापत्तियं समोधाय परिवासो दातब्बो। तेन सचे मूलापत्ति पक्खपटिच्छन्ना, अन्तरापत्ति ऊनकपक्खपटिच्छन्ना, पुन पक्खमेव परिवासो परिवसितब्बो। अथापि अन्तरापत्ति पक्खपटिच्छन्नाव पक्खमेव परिवसितब्बम्। एतेनुपायेन याव सट्ठिवस्सपटिच्छन्ना मूलापत्ति, ताव विनिच्छयो वेदितब्बो। सट्ठिवस्सानि परिवसित्वा मानत्तारहो हुत्वापि हि एकदिवसं अन्तरापत्तिं पटिच्छादेत्वा पुनपि सट्ठिवस्सानि परिवासारहो होति।
सचे पन अन्तरापत्ति मूलापत्तितो अतिरेकपटिच्छन्ना होति, तत्थ ‘‘किं कातब्ब’’न्ति वुत्ते महासुमत्थेरो आह – ‘‘अतेकिच्छो अयं पुग्गलो, अतेकिच्छो नाम आविकारापेत्वा विस्सज्जेतब्बो’’ति। महापदुमत्थेरो पनाह – ‘‘कस्मा अतेकिच्छो नाम, ननु अयं समुच्चयक्खन्धको नाम बुद्धानं ठितकालसदिसो, आपत्ति नाम पटिच्छन्ना वा होतु अप्पटिच्छन्ना वा समकऊनतरअतिरेकपटिच्छन्ना वा विनयधरस्स कम्मवाचं योजेतुं समत्थभावोयेवेत्थ पमाणं, तस्मा या अतिरेकपटिच्छन्ना होति, तं मूलापत्तिं कत्वा तत्थ इतरं समोधाय परिवासो दातब्बो’’ति। अयं ‘‘ओधानसमोधानो’’ नाम।
‘‘अग्घसमोधानो’’ नाम सम्बहुलासु आपत्तीसु या एका वा द्वे वा तिस्सो वा सम्बहुला वा आपत्तियो सब्बचिरपटिच्छन्नायो, तासं अग्घेन समोधाय तासं रत्तिपरिच्छेदवसेन अवसेसानं ऊनतरपटिच्छन्नानं आपत्तीनं परिवासो दिय्यति। अयं वुच्चति अग्घसमोधानो। सोपि परतो ‘‘तेन खो पन समयेन अञ्ञतरो भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपन्नो होति, एका आपत्ति एकाहपटिच्छन्ना एका आपत्ति द्वीहपटिच्छन्ना’’तिआदिना नयेन पाळियं आगतोयेव।
यस्स पन सतं आपत्तियो दसाहपटिच्छन्ना, अपरम्पि सतं आपत्तियो दसाहपटिच्छन्नाति एवं दसक्खत्तुं कत्वा आपत्तिसहस्सं दिवससतपटिच्छन्नं होति, तेन किं कातब्बन्ति? सब्बं समोदहित्वा दस दिवसे परिवसितब्बम्। एवं एकेनेव दसाहेन दिवससतम्पि परिवसितमेव होति। वुत्तम्पि चेतं –
‘‘दससतं रत्तिसतं, आपत्तियो छादयित्वान।
दस रत्तियो वसित्वान, मुच्चेय्य पारिवासिको’’ति॥ (परि॰ ४७७)।
अयं अग्घसमोधानो नाम।
‘‘मिस्सकसमोधानो’’ नाम – यो नानावत्थुका आपत्तियो एकतो कत्वा दिय्यति। तत्रायं नयो –
‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं एकं सुक्कविस्सट्ठिं, एकं कायसंसग्गं, एकं दुट्ठुल्लवाचं, एकं अत्तकामं, एकं सञ्चरित्तं, एकं कुटिकारं, एकं विहारकारं, एकं दुट्ठदोसं, एकं अञ्ञभागियं, एकं सङ्घभेदं, एकं भेदानुवत्तकं, एकं दुब्बचं, एकं कुलदूसकं, सोहं, भन्ते, सङ्घं तासं आपत्तीनं समोधानपरिवासं याचामी’’ति –
तिक्खत्तुं याचापेत्वा तदनुरूपाय कम्मवाचाय परिवासो दातब्बो।
एत्थ च सङ्घादिसेसा आपत्तियो आपज्जिं नानावत्थुकायोतिपि सङ्घादिसेसा आपत्तियो आपज्जिन्तिपि एवं पुब्बे वुत्तनयेन वत्थुवसेनपि गोत्तवसेनपि नामवसेनपि आपत्तिवसेनपि योजेत्वा कम्मवाचं कातुं वट्टतियेवाति अयं मिस्सकसमोधानो। सब्बपरिवासकम्मवाचावसाने पन निक्खित्तानिक्खित्तवत्तादिकथा पुरिमनयेनेव वेदितब्बाति।
परिवासकथा निट्ठिता।
इदानि यं वुत्तं ‘‘पक्खमानत्तञ्च समोधानमानत्तञ्च अवसेसपरिवासकथावसाने कथयिस्सामा’’ति, तस्सोकासो सम्पत्तो, तस्मा वुच्चति – ‘‘पक्खमानत्त’’न्ति भिक्खुनिया दातब्बमानत्तम्। तं पन पटिच्छन्नायपि अप्पटिच्छन्नायपि आपत्तिया अड्ढमासमेव दातब्बम्। वुत्तञ्हेतं – ‘‘गरुधम्मं अज्झापन्नाय भिक्खुनिया उभतोसङ्घे पक्खमानत्तं चरितब्ब’’न्ति (चूळव॰ ४०३)। तं पन भिक्खुनीहि अत्तनो सीमं सोधेत्वा विहारसीमाय वा विहारसीमं सोधेतुं असक्कोन्तीहि खण्डसीमाय वा सब्बन्तिमेन परिच्छेदेन चतुवग्गगणं सन्निपातापेत्वा दातब्बम्। सचे एका आपत्ति होति एकिस्सा वसेन, सचे द्वे वा तिस्सो वा सम्बहुला वा एकवत्थुका वा नानावत्थुका वा तासं तासं वसेन वत्थुगोत्तनामआपत्तीसु यं यं इच्छति तं तं आदाय योजना कातब्बा।
तत्रिदं एकापत्तिवसेन मुखमत्तदस्सनं, ताय आपन्नाय भिक्खुनिया भिक्खुनिसङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खुनीनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘‘अहं, अय्ये, एकं आपत्तिं आपज्जिं गामन्तरं, साहं, अय्ये, एकिस्सा आपत्तिया गामन्तराय पक्खमानत्तं याचामी’’ति।
एवं तिक्खत्तुं याचापेत्वा ब्यत्ताय भिक्खुनिया पटिबलाय सङ्घो ञापेतब्बो –
‘‘सुणातु मे अय्ये सङ्घो, अयं इत्थन्नामा भिक्खुनी एकं आपत्तिं आपज्जि गामन्तरं, सा सङ्घं एकिस्सा आपत्तिया गामन्तराय पक्खमानत्तं याचति, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामाय भिक्खुनिया एकिस्सा आपत्तिया गामन्तराय पक्खमानत्तं ददेय्य, एसा ञत्ति।
‘‘सुणातु मे अय्ये सङ्घो, अयं…पे॰… दुतियम्पि… ततियम्पि एतमत्थं वदामि। सुणातु मे अय्ये सङ्घो…पे॰… देति… दिन्नं सङ्घेन इत्थन्नामाय भिक्खुनिया एकिस्सा आपत्तिया गामन्तराय पक्खमानत्तं, खमति सङ्घस्स, तस्मा तुण्ही; एवमेतं धारयामी’’ति।
कम्मवाचापरियोसाने वत्तं समादियित्वा भिक्खुमानत्तकथाय वुत्तनयेनेव सङ्घस्स आरोचेत्वा निक्खित्तवत्तं वसितुकामाय तत्थेव सङ्घमज्झे वा पक्कन्तासु भिक्खुनीसु एकभिक्खुनिया वा दुतियिकाय वा सन्तिके वुत्तनयेनेव निक्खिपितब्बम्। अञ्ञिस्सा पन आगन्तुकाय सन्तिके आरोचेत्वा निक्खिपितब्बम्। निक्खित्तकालतो पट्ठाय पकतत्तट्ठाने तिट्ठति। पुन समादियित्वा अरुणं उट्ठापेन्तिया पन भिक्खुनीनंयेव सन्तिके वसितुं न लभति। ‘‘उभतोसङ्घे पक्खमानत्तं चरितब्ब’’न्ति हि वुत्तम्। तस्मा अस्सा आचरियुपज्झायाहि विहारं गन्त्वा सङ्गाहकपक्खे ठितो एको महाथेरो वा धम्मकथिको वा भिक्खु वत्तब्बो – ‘‘एकिस्सा भिक्खुनिया विनयकम्मं कत्तब्बमत्थि, तत्र नो अय्या, चत्तारो भिक्खू पेसेथा’’ति। सङ्गहं अकातुं न लब्भति, पेसेस्सामीति वत्तब्बम्। चतूहि पकतत्तभिक्खुनीहि मानत्तचारिनिं भिक्खुनिं गहेत्वा अन्तोअरुणेयेव निक्खमित्वा गामूपचारतो द्वे लेड्डुपाते अतिक्कमित्वा मग्गा ओक्कम्म गुम्बवतिआदीहि पटिच्छन्नट्ठाने निसीदितब्बम्। विहारूपचारतोपि द्वे लेड्डुपाता अतिक्कमितब्बा चतूहि पकतत्तभिक्खूहिपि तत्थ गन्तब्बम्। गन्त्वा पन भिक्खुनीहि सद्धिं न एकट्ठाने निसीदितब्बं, पटिक्कमित्वा अविदूरट्ठाने निसीदितब्बम्। कुरुन्दिमहापच्चरीसु पन ‘‘भिक्खुनीहिपि ब्यत्तं एकं वा द्वे वा उपासिकायो भिक्खूहिपि एकं वा द्वे वा उपासके अत्तरक्खणत्थाय गहेत्वा गन्तब्ब’’न्ति वुत्तम्। कुरुन्दियंयेव च भिक्खुनुपस्सयस्स च विहारस्स च उपचारं मुञ्चितुं वट्टती’’ति वुत्तं, गामस्साति न वुत्तम्।
एवं निसिन्नेसु पन भिक्खूसु च भिक्खुनीसु च ताय भिक्खुनिया ‘‘मानत्तं समादियामि, वत्तं समादियामी’’ति वत्तं समादियित्वा भिक्खुनीसङ्घस्स ताव एवं आरोचेतब्बं –
‘‘अहं, अय्ये, एकं आपत्तिं आपज्जिं गामन्तरं, साहं सङ्घं एकिस्सा आपत्तिया गामन्तराय पक्खमानत्तं याचिं, तस्स मे सङ्घो एकिस्सा आपत्तिया गामन्तराय पक्खमानत्तं अदासि, साहं पक्खमानत्तं चरामि, ‘वेदयामहं, अय्ये, वेदयती’ति मं सङ्घो धारेतू’’ति।
ततो भिक्खुसङ्घस्स सन्तिकं गन्त्वा एवं आरोचेतब्बं – ‘‘अहं, अय्या, एकं आपत्तिं आपज्जिं …पे॰… वेदयामहं, अय्या, वेदयतीति मं सङ्घो धारेतू’’ति। इधापि याय कायचि भासाय आरोचेतुं वट्टति।
आरोचेत्वा च भिक्खुनिसङ्घस्सेव सन्तिके निसीदितब्बं, आरोचितकालतो पट्ठाय भिक्खूनं गन्तुं वट्टति। सचे सासङ्कं होति, भिक्खुनियो तत्थेव ठानं पच्चासीसन्ति, ठातब्बम्। सचे अञ्ञो भिक्खु वा भिक्खुनी वा तं ठानं एति, पस्सन्तिया आरोचेतब्बम्। नो चे आरोचेति, रत्तिच्छेदो चेव वत्तभेददुक्कटञ्च। सचे अजानन्तिया एव उपचारं ओक्कमित्वा गच्छति, रत्तिच्छेदोव होति, न वत्तभेददुक्कटम्। सचे भिक्खुनियो उपज्झायादीनं वत्तकरणत्थं पगेव गन्तुकामा होन्ति, रत्तिविप्पवासगणओहीयनगामन्तरापत्तिरक्खणत्थं एकं भिक्खुनिं ठपेत्वा गन्तब्बम्। ताय अरुणे उट्ठिते तस्सा सन्तिके वत्तं निक्खिपितब्बम्। एतेनुपायेन अखण्डा पञ्चदस रत्तियो मानत्तं चरितब्बम्।
अनिक्खित्तवत्ताय पन पारिवासिकक्खन्धके वुत्तनयेनेव सम्मा वत्तितब्बम्। अयं पन विसेसो – ‘‘आगन्तुकस्स आरोचेतब्ब’’न्ति एत्थ यत्तका पुरेभत्तं वा पच्छाभत्तं वा तं गामं भिक्खू वा भिक्खुनियो वा आगच्छन्ति, सब्बेसं आरोचेतब्बम्। अनारोचेन्तिया रत्तिच्छेदो च वत्तभेददुक्कटञ्च। सचेपि रत्तिं कोचि भिक्खु तं गामूपचारं ओक्कमित्वा गच्छति, रत्तिच्छेदो होतियेव, अजाननपच्चया पन वत्तभेदतो मुच्चति। कुरुन्दिआदीसु पन अनिक्खित्तवत्तभिक्खूनं वुत्तनयेनेव कथेतब्बन्ति वुत्तम्। तं पारिवासिकवत्तादीनं उपचारसीमाय परिच्छिन्नत्ता युत्ततरं दिस्सति। उपोसथे आरोचेतब्बं, पवारणाय आरोचेतब्बं, चतुन्नं भिक्खूनञ्च भिक्खुनीनञ्च देवसिकं आरोचेतब्बम्। सचे भिक्खूनं तस्मिं गामे भिक्खाचारो सम्पज्जति, तत्थेव गन्तब्बम्। नो चे सम्पज्जति, अञ्ञत्र चरित्वापि तत्र आगन्त्वा अत्तानं दस्सेत्वा गन्तब्बम्। बहिगामे वा सङ्केतट्ठानं कातब्बं – ‘‘असुकस्मिं नाम ठाने अम्हे पस्सिस्ससी’’ति। ताय सङ्केतट्ठानं गन्त्वा आरोचेतब्बम्। सङ्केतट्ठाने अदिस्वा विहारं गन्त्वा आरोचेतब्बम्। विहारे सब्बभिक्खूनं आरोचेतब्बम्। सचे सब्बेसं सक्का न होति आरोचेतुं, बहिउपचारसीमाय ठत्वा भिक्खुनियो पेसेतब्बा। ताहि आनीतानं चतुन्नं भिक्खूनं आरोचेतब्बम्। सचे विहारो दूरो होति सासङ्को, उपासके च उपासिकायो च गहेत्वा गन्तब्बम्। सचे पन अयं एका वसति, रत्तिविप्पवासं आपज्जति, तस्मास्सा एका पकतत्ता भिक्खुनी सम्मन्नित्वा दातब्बा एकच्छन्ने वसनत्थाय।
एवं अखण्डं मानत्तं चरित्वा वीसतिगणे भिक्खुनिसङ्घे वुत्तनयेनेव अब्भानं कातब्बम्। सचे मानत्तं चरमाना अन्तरापत्तिं आपज्जति, मूलाय पटिकस्सित्वा तस्सा आपत्तिया मानत्तं दातब्बन्ति कुरुन्दियं वुत्तम्। इदं ‘‘पक्खमानत्तं’’ नाम।
‘‘समोधानमानत्तं’’ पन तिविधं होति – ओधानसमोधानं, अग्घसमोधानं, मिस्सकसमोधानन्ति। तत्थ यदेतं परतो उदायित्थेरस्स पञ्चाहपटिच्छन्नाय आपत्तिया परिवासं परिवसन्तस्स परिवासे च मानत्तारहट्ठाने च अन्तरापत्तिं आपज्जित्वा मूलायपटिकस्सितस्स ‘‘तेन हि, भिक्खवे, सङ्घो उदायिस्स भिक्खुनो तिस्सन्नं आपत्तीनं छारत्तं मानत्तं देतू’’ति मानत्तं अनुञ्ञातं, इदं ‘‘ओधानसमोधानं’’ नाम। इदञ्हि पुनप्पुनं मूलायपटिकस्सनेन परिवुत्थदिवसे ओधुनित्वा पुरिमापत्तीहि सद्धिं समोधाय दिन्नं, तस्मा ओधानसमोधानन्ति वुच्चति। कुरुन्दियं पन ‘‘समोधानपरिवासं वुत्थस्स दातब्बं मानत्तं समोधानमानत्त’’न्ति वुत्तम्। तम्पि तेन परियायेन युज्जति।
अग्घसमोधानं पन मिस्सकसमोधानञ्च अग्घसमोधानमिस्सकसमोधानपरिवासावसाने दातब्बमानत्तमेव वुच्चति, तं परिवासकम्मवाचानुसारेन योजेत्वा दातब्बम्। एत्तावता यं वुत्तं ‘‘तेन हि, भिक्खवे, सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहपटिच्छन्नाय एकाहपरिवासं देतूतिआदिना नयेन पाळियं अनेकेहि आकारेहि परिवासो च मानत्तञ्च वुत्तं, तस्स यस्मा आगतागतठाने विनिच्छयो वुच्चमानो पाळि विय अतिवित्थारं आपज्जति, न च सक्का होति सुखेन परिग्गहेतुं, तस्मा नं समोधानेत्वा इधेव दस्सेस्सामा’’ति, तदिदं अत्थतो सम्पादितं होति।
पटिच्छन्नपरिवासकथा
१०२. इदानि या ताव अयं पटिच्छन्नाय एकिस्सा आपत्तिया वसेन पाळि वुत्ता, सा उत्तानत्थाव।
१०८. ततो परं द्वीहतीहचतूहपञ्चाहपटिच्छन्नानं वसेन पाळिं वत्वा पञ्चाहपटिच्छन्नाय परिवासतो पट्ठाय अन्तरापत्ति दस्सिता। यस्मा पन तं आपत्तिं आपन्नो मूलायपटिकस्सनारहो नाम होति, तस्मास्स तत्थ मूलायपटिकस्सनं अनुञ्ञातम्। सचे पन निक्खित्तवत्तो आपज्जति, मूलायपटिकस्सनारहो न होति। कस्मा? यस्मा न सो परिवसन्तो आपन्नो, पकतत्तट्ठाने ठितो आपन्नो, तस्मा तस्सा आपत्तिया विसुं मानत्तं चरितब्बम्। सचे पटिच्छन्ना होति परिवासोपि वसितब्बो। यञ्चेतं मूलायपटिकस्सनं वुत्तं, तस्मिम्पि कते परिवुत्थदिवसा मक्खिता होन्ति। इति परिवासे अन्तरापत्तिं दस्सेत्वा पुन मानत्तारहस्स अन्तरापत्तिं दस्सेत्वा मूलायपटिकस्सनं वुत्तं, तस्मिम्पि कते परिवुत्थदिवसा मक्खिताव होन्ति। ततो परिवुत्थपरिवासस्स तासं तिस्सन्नम्पि आपत्तीनं समोधानमानत्तं दस्सितम्। ततो मानत्तचारिकस्स अन्तरापत्तिं दस्सेत्वा मूलायपटिकस्सनं वुत्तम्। तस्मिं पन पटिकस्सने कते मानत्तचिण्णदिवसापि परिवुत्थदिवसापि मक्खिताव होन्ति। ततो अब्भानारहस्स अन्तरापत्तिं दस्सेत्वा मूलायपटिकस्सनं वुत्तम्। तस्मिम्पि कते सब्बे ते मक्खिताव होन्ति। ततो परं सब्बा अन्तरापत्तियो योजेत्वा अब्भानकम्मं दस्सितम्। एवं पटिच्छन्नवारे एकाहपटिच्छन्नादिवसेन पञ्च, अन्तरापत्तिवसेन चतस्सोति नव कम्मवाचा दस्सिता होन्ति।
पटिच्छन्नपरिवासकथा निट्ठिता।
समोधानपरिवासकथा
१२५. ततो परं पक्खपटिच्छन्नाय आपत्तिया अन्तोपरिवासतो पट्ठाय पञ्चाहपटिच्छन्नाय अन्तरापत्तिया वसेन समोधानपरिवासो च, समोधानमानत्तञ्च दस्सितम्। एत्थ च मानत्तचारिकमानत्तारहकालेपि आपन्नाय आपत्तिया मूलायपटिकस्सने कते मानत्तचिण्णदिवसापि परिवासपरिवुत्थदिवसापि सब्बे मक्खिताव होन्ति। कस्मा? यस्मा पटिच्छन्ना अन्तरापत्ति। तेनेव वुत्तं – ‘‘मूलाय पटिकस्सित्वा पुरिमाय आपत्तिया समोधानपरिवासं दत्वा छारत्तं मानत्तं देतू’’ति। ततो परं सब्बा अन्तरापत्तियो योजेत्वा अब्भानकम्मं दस्सेत्वा सुक्कविस्सट्ठिवत्थु निट्ठापितम्।
समोधानपरिवासकथा निट्ठिता।
सुक्कविस्सट्ठिकथा च निट्ठिता।
अग्घसमोधानपरिवासकथा
१३४. ततो एकापत्तिमूलकञ्च आपत्तिवड्ढनकञ्चाति द्वे नये दस्सेत्वा अग्घसमोधानपरिवासो दस्सितो।
ततो सञ्चिच्च अनारोचितापत्तिवत्थुं दस्सेत्वा सञ्चिच्च अजाननअस्सरणवेमतिकभावेहि अनारोचिताय आपत्तिया पच्छा लज्जिधम्मे वा ञाणसरणनिब्बेमतिकभावेसु वा उप्पन्नेसु यं कातब्बं, तं दस्सेतुं ‘‘इध पन भिक्खवे’’तिआदिना नयेन पाळि ठपिता। ततो अजाननअस्सरणवेमतिकपटिच्छन्नानं अप्पटिच्छन्नभावं दस्सेतुं तथेव पाळि ठपिता।
अग्घसमोधानपरिवासकथा निट्ठिता।
द्वेमासपरिवासकथा
१३८. ततो द्विन्नं आपत्तीनं द्वेमासपटिच्छन्नानं एकमासपरिवासयाचनवत्थुं दस्सेत्वा असञ्चिच्च अजाननअस्सरणवेमतिकभावेहि अनारोचिते इतरस्मिं मासे पच्छा लज्जिधम्मादीसु उप्पन्नेसु यं कातब्बं, तं दस्सेतुं अजाननअस्सरणवेमतिकपटिच्छन्नस्स च आपन्नभावं दस्सेतुं पुरिमनयेनेव पाळि ठपिता।
द्वेमासपरिवासकथा निट्ठिता।
सुद्धन्तपरिवासादिकथा
१५६. ततो ‘‘आपत्तिपरियन्तं न जानाति, रत्तिपरियन्तं न जानाती’’तिआदिना नयेन सुद्धन्तपरिवासो दस्सितो।
१६०. ततो परं पारिवासिकं आदिं कत्वा विब्भमित्वा पुनउपसम्पन्नादीसु पटिपत्तिदस्सनत्थं पाळि ठपिता।
१६५. तत्थ ‘‘अन्तरा सम्बहुला आपत्तियो आपज्जति परिमाणा अप्पटिच्छन्नायो’’तिआदीसु आपत्तिपरिच्छेदवसेन परिमाणायो चेव अप्पटिच्छन्नायो चाति अत्थो।
१६६. पच्छिमस्मिं आपत्तिक्खन्धेति एकोव सो आपत्तिक्खन्धो, पच्छा छादितत्ता पन ‘‘पच्छिमस्मिं आपत्तिक्खन्धे’’ति वुत्तम्। पुरिमस्मिन्ति एत्थापि एसेव नयो।
१८०. ववत्थिता सम्भिन्नाति सभागविसभागानमेवेतं परियायवचनम्।
सुद्धन्तपरिवासादिकथा निट्ठिता।
द्वेभिक्खुवारएकादसकादिकथा
१८१. ततो परं यो पटिच्छादेति, तस्मिं पटिपत्तिदस्सनत्थं ‘‘द्वे भिक्खू’’तिआदि वुत्तम्। तत्थ मिस्सकन्ति थुल्लच्चयादीहि मिस्सकम्। सुद्धकन्ति सङ्घादिसेसं विना लहुकापत्तिक्खन्धमेव।
१८४. ततो परं अविसुद्धविसुद्धभावदस्सनत्थं ‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा’’तिआदि वुत्तम्। तत्थ ब्यञ्जनतो वा अधिप्पायतो वा अनुत्तानं नाम किञ्चि नत्थि, तस्मा तञ्च इतो पुब्बे अवुत्तञ्च सब्बं पाळिअनुसारेनेव वेदितब्बन्ति।
द्वेभिक्खुवारएकादसकादिकथा निट्ठिता।
समुच्चयक्खन्धकवण्णना निट्ठिता।