०२. पारिवासिकक्खन्धकम्

२. पारिवासिकक्खन्धकम्

पारिवासिकवत्तकथा

७५. पारिवासिकक्खन्धके – पारिवासिकाति परिवासं परिवसन्ता। तत्थ चतुब्बिधो परिवासो – अप्पटिच्छन्नपरिवासो, पटिच्छन्नपरिवासो, सुद्धन्तपरिवासो, समोधानपरिवासोति। तेसु ‘‘यो, भिक्खवे, अञ्ञोपि अञ्ञतित्थियपुब्बो इमस्मिं धम्मविनये आकङ्खति पब्बज्जं, आकङ्खति उपसम्पदं, तस्स चत्तारो मासे परिवासो दातब्बो’’ति (महाव॰ ८६) एवं महाखन्धके वुत्तो तित्थियपरिवासो अप्पटिच्छन्नपरिवासो नाम। तत्थ यं वत्तब्बं तं वुत्तमेव। अयं पन इध अनधिप्पेतो। सेसा तयो येन सङ्घादिसेसापत्ति आपन्ना चेव होति पटिच्छादिता च, तस्स दातब्बा। तेसु यं वत्तब्बं तं समुच्चयक्खन्धके वक्खाम। एते पन इध अधिप्पेता। तस्मा एतेसु यंकिञ्चि परिवासं परिवसन्ता ‘‘पारिवासिका’’ति वेदितब्बा।
पकतत्तानं भिक्खूनन्ति ठपेत्वा नवकतरं पारिवासिकं अवसेसानं अन्तमसो मूलायपटिकस्सनारहादीनम्पि। अभिवादनपच्चुट्ठानन्ति यं ते अभिवादनादिं करोन्ति, तं सादियन्ति, सम्पटिच्छन्ति; न पटिक्खिपन्तीति अत्थो। तत्थ सामीचिकम्मन्ति ठपेत्वा अभिवादनादीनि अञ्ञस्स अनुच्छविकस्स बीजनवातदानादिनो आभिसमाचारिकस्सेतं अधिवचनम्। आसनाभिहारन्ति आसनस्स अभिहरणं, आसनं गहेत्वा अभिगमनं पञ्ञापनमेव वा। सेय्याभिहारेपि एसेव नयो। पादोदकन्ति पादधोवनउदकम्। पादपीठन्ति धोतपादट्ठपनकम्। पादकथलिकन्ति अधोतपादट्ठपनकं पादघंसनं वा। आपत्ति दुक्कटस्साति सद्धिविहारिकानम्पि सादियन्तस्स दुक्कटमेव, तस्मा ते वत्तब्बा – ‘‘अहं विनयकम्मं करोमि, मय्हं वत्तं मा करोथ, मा मं गामप्पवेसनं आपुच्छथा’’ति। सचे सद्धापब्बजिता कुलपुत्ता ‘‘तुम्हे, भन्ते, तुम्हाकं विनयकम्मं करोथा’’ति वत्वा वत्तं करोन्ति, गामप्पवेसनम्पि आपुच्छन्तियेव, वारितकालतो पट्ठाय अनापत्ति। मिथु यथावुड्ढन्ति पारिवासिकभिक्खूनं अञ्ञमञ्ञं यो यो वुड्ढो तेन तेन नवकतरस्स सादितुम्।
पञ्च यथावुड्ढन्ति पकतत्तेहिपि सद्धिं वुड्ढपटिपाटिया एव। तस्मा पातिमोक्खे उद्दिस्समाने हत्थपासे निसीदितुं वट्टति। महापच्चरियं पन ‘‘पाळिया अनिसीदित्वा पाळिं विहाय हत्थपासं अमुञ्चन्तेन निसीदितब्ब’’न्ति वुत्तम्। पारिसुद्धिउपोसथे करीयमाने सङ्घनवकट्ठाने निसीदित्वा तत्थेव निसिन्नेन अत्तनो पाळिया पारिसुद्धिउपोसथो कातब्बो। पवारणायपि सङ्घनवकट्ठाने निसीदित्वा तत्थेव निसिन्नेन अत्तनो पाळिया पवारेतब्बम्। सङ्घेन घण्टिं पहरित्वा भाजीयमानं वस्सिकसाटिकम्पि अत्तनो पत्तट्ठाने गहेतुं वट्टति।
ओणोजनन्ति विस्सज्जनं वुच्चति। सचे हि पारिवासिकस्स द्वे तीणि उद्देसभत्तादीनि पापुणन्ति, अञ्ञा चस्स पुग्गलिकभत्तपच्चासा होति, तानि पटिपाटिया गहेत्वा ‘‘भन्ते, हेट्ठा गाहेथ, अज्ज मय्हं भत्तपच्चासा अत्थि, स्वे गण्हिस्सामी’’ति वत्वा विस्सज्जेतब्बानि। एवं तानि पुनदिवसेसु गण्हितुं लभति। पुनदिवसे सब्बपठमं एतस्स दातब्बन्ति कुरुन्दियं वुत्तम्। यदि पन न गण्हाति न विस्सज्जेति, पुनदिवसे न लभति, इदं ओणोजनं नाम पारिवासिकस्सेव ओदिस्स अनुञ्ञातम्। कस्मा? तस्स हि सङ्घनवकट्ठाने निसिन्नस्स भत्तग्गे यागुखज्जकादीनि पापुणन्ति वा न वा, तस्मा सो ‘‘भिक्खाहारेन मा किलमित्था’’ति इदमस्स सङ्गहकरणत्थाय ओदिस्स अनुञ्ञातम्।
भत्तन्ति आगतागतेहि वुड्ढपटिपाटिया गहेत्वा गन्तब्बं विहारे सङ्घस्स चतुस्सालभत्तं, एतं यथावुड्ढं लभति। पाळिया पन गन्तुं वा ठातुं वा न लभति, तस्मा पाळितो ओसक्कित्वा हत्थपासे ठितेन हत्थं पसारेत्वा यथा सेनो निपतित्वा गण्हाति, एवं गण्हितब्बम्। आरामिकसमणुद्देसेहि आहरापेतुं न लभति। सचे सयमेव आहरन्ति, वट्टति। रञ्ञो महापेळभत्तेपि एसेव नयो। चतुस्सालभत्ते पन सचे ओणोजनं कत्तुकामो होति, अत्तनो अत्थाय उक्खित्ते पिण्डे ‘‘अज्ज मे भत्तं अत्थि, स्वे गण्हिस्सामी’’ति वत्तब्बम्। पुनदिवसे द्वे पिण्डे लभतीति महापच्चरियं वुत्तम्। उद्देसभत्तादीनिपि पाळितो ओसक्कित्वाव गहेतब्बानि। यत्थ पन निसीदापेत्वा परिविसन्ति, तत्थ सामणेरानं जेट्ठकेन भिक्खूनं सङ्घनवकेन हुत्वा निसीदितब्बम्।
७६. इदानि या अयं सम्मावत्तना वुत्ता, तत्थ न उपसम्पादेतब्बन्ति उपज्झायेन हुत्वा न उपसम्पादेतब्बं; वत्तं निक्खिपित्वा पन उपसम्पादेतुं वट्टति। आचरियेन हुत्वापि कम्मवाचा न सावेतब्बा, अञ्ञस्मिं असति वत्तं निक्खिपित्वा सावेतुं वट्टति। न निस्सयोति आगन्तुकानं निस्सयो न दातब्बो। येहिपि पकतियाव निस्सयो गहितो, ते वत्तब्बा – ‘‘अहं विनयकम्मं करोमि, असुकत्थेरस्स नाम सन्तिके निस्सयं गण्हथ, मय्हं वत्तं मा करोथ, मा मं गामप्पवेसनं आपुच्छथा’’ति। सचे एवं वुत्तेपि करोन्तियेव, वारितकालतो पट्ठाय करोन्तेसुपि अनापत्ति।
न सामणेरोति अञ्ञो सामणेरो न गहेतब्बो। उपज्झं दत्वा गहितसामणेरापि वत्तब्बा – ‘‘अहं विनयकम्मं करोमि, मय्हं वत्तं मा करोथ, मा मं गामप्पवेसनं आपुच्छथा’’ति। सचे एवं वुत्तेपि करोन्तियेव, वारितकालतो पट्ठाय करोन्तेसुपि अनापत्ति। भिक्खुनोवादकसम्मुति नाम आधिपच्चट्ठानभूताति पटिक्खित्ता, तस्मा भिक्खुसङ्घस्स वत्तब्बं – ‘‘भन्ते, अहं विनयकम्मं करोमि, भिक्खुनोवादकं जानाथा’’ति, पटिबलस्स वा भिक्खुस्स भारो कातब्बो। आगता भिक्खुनियो ‘‘सङ्घसन्तिकं गच्छथ, सङ्घो वो ओवाददायकं जानिस्सती’’ति वा ‘‘अहं विनयकम्मं करोमि, असुकभिक्खुस्स नाम सन्तिकं गच्छथ, सो वो ओवादं दस्सती’’ति वा वत्तब्बा।
सा आपत्तीति सुक्कविस्सट्ठिया परिवासे दिन्ने सुक्कविस्सट्ठि नापज्जितब्बा। अञ्ञा वा तादिसिकाति कायसंसग्गादिगरुकापत्ति। ततो वा पापिट्ठतराति पाराजिकापत्ति; सत्तसु हि आपत्तीसु दुब्भासितापत्ति पापिट्ठा; दुक्कटापत्ति पापिट्ठतरा; दुक्कटापत्ति पापिट्ठा, पाटिदेसनीयापत्ति पापिट्ठतराति एवं पाचित्तियथुल्लच्चयसङ्घादिसेसपाराजिकापत्तीसु नयो नेतब्बो। तासं वत्थूसुपि दुब्भासितवत्थु पापिट्ठं, दुक्कटवत्थु पापिट्ठतरन्ति पुरिमनयेनेव भेदो वेदितब्बो। पण्णत्तिवज्जसिक्खापदे पन वत्थुपि आपत्तिपि पापिट्ठा। लोकवज्जे उभयम्पि पापिट्ठतरम्।
कम्मन्ति परिवासकम्मवाचा वुच्चति। तं कम्मं ‘‘अकतं दुक्कट’’न्तिआदीहि वा ‘‘किं इदं कम्मं नाम कसिकम्मं गोरक्खकम्म’’न्तिआदीहि वा वचनेहि न गरहितब्बम्। कम्मिकाति येहि भिक्खूहि कम्मं कतं, ते वुच्चन्ति, ते ‘‘बाला अब्यत्ता’’तिआदीहि वचनेहि न गरहितब्बा। न सवचनीयं कातब्बन्ति पलिबोधत्थाय वा पक्कोसनत्थाय वा सवचनीयं न कातब्बं, पलिबोधत्थाय हि करोन्तो ‘‘अहं आयस्मन्तं इमस्मिं वत्थुस्मिं सवचनीयं करोमि, इमम्हा आवासा एकपदम्पि मा पक्कामि, याव न तं अधिकरणं वूपसन्तं होती’’ति एवं करोति। पक्कोसनत्थाय करोन्तो ‘‘अहं ते सवचनीयं करोमि, एहि मया सद्धिं विनयधरानं सम्मुखीभावं गच्छामा’’ति एवं करोति; तदुभयम्पि न कातब्बम्।
न अनुवादोति विहारे जेट्ठकट्ठानं न कातब्बम्। पातिमोक्खुद्देसकेन वा धम्मज्झेसकेन वा न भवितब्बम्। नापि तेरससु सम्मुतीसु एकसम्मुतिवसेनापि इस्सरियकम्मं कातब्बम्। न ओकासोति ‘‘करोतु मे आयस्मा ओकासं, अहं तं वत्तुकामो’’ति एवं पकतत्तस्स ओकासो न कारेतब्बो, वत्थुना वा आपत्तिया वा न चोदेतब्बो, ‘‘अयं पुब्बे ते दोसो’’ति न सारेतब्बो। न भिक्खूहि सम्पयोजेतब्बन्ति अञ्ञमञ्ञं योजेत्वा कलहो न कारेतब्बो।
पुरतोति सङ्घत्थेरेन हुत्वा पुरतो न गन्तब्बं, द्वादसहत्थं उपचारं मुञ्चित्वा एककेन गन्तब्बम्। निसीदनेपि एसेव नयो। आसनपरियन्तोति भत्तग्गादीसु सङ्घनवकासनं वुच्चति; स्वास्स दातब्बो, तत्थ निसीदितब्बम्। सेय्यापरियन्तोति सेय्यानं परियन्तो, सब्बलामकं मञ्चपीठम्। अयञ्हि वस्सग्गेन अत्तनो पत्तट्ठाने सेय्यं गहेतुं न लभति। सब्बभिक्खूहि विचिनित्वा गहितावसेसा मङ्कुलगूथभरिता वेत्तलतादिविनद्धा लामकसेय्या अस्स दातब्बा। विहारपरियन्तोति यथा च सेय्या, एवं वसनआवासोपि वस्सग्गेन अत्तनो पत्तट्ठाने तस्स न वट्टति। सब्बभिक्खूहि विचिनित्वा गहितावसेसा पन रजोहतभूमि जतुकमूसिकभरिता पण्णसाला अस्स दातब्बा। सचे पकतत्ता सब्बे रुक्खमूलिका अब्भोकासिका च होन्ति, छन्नं न उपेन्ति, सब्बेपि एतेहि विस्सट्ठावासा नाम होन्ति। तेसु यं इच्छति, तं लभति। वस्सूपनायिकदिवसे पच्चयं एकपस्से ठत्वा वस्सग्गेन गण्हितुं लभति। सेनासनं न लभति, निबद्धवस्सावासिकं सेनासनं गण्हितुकामेन वत्तं निक्खिपित्वा गहेतब्बम्।
तेन च सो सादितब्बोति यं अस्स आसनादिपरियन्तं भिक्खू देन्ति, सो एव सादितब्बो। पुरेसमणेन वा पच्छासमणेन वाति ञातिपवारितट्ठाने ‘‘एत्तके भिक्खू गहेत्वा आगच्छथा’’ति निमन्तितेन ‘‘भन्ते, असुकं नाम कुलं भिक्खू निमन्तेसि, एथ तत्थ गच्छामा’’ति एवं संविधाय भिक्खू पुरेसमणे वा पच्छासमणे वा कत्वा न गन्तब्बम्। ‘‘भन्ते, असुकस्मिं नाम गामे मनुस्सा भिक्खूनं आगमनं इच्छन्ति, साधु वतस्स सचे तेसं सङ्गहं करेय्याथा’’ति एवं पन परियायेन कथेतुं वट्टति।
न आरञ्ञिकङ्गन्ति आगतागतानं आरोचेतुं हरायमानेन आरञ्ञिकधुतङ्गं न समादातब्बम्। येनापि पकतिया समादिन्नं, तेन दुतियं भिक्खुं गहेत्वा अरञ्ञे अरुणं उट्ठापेतब्बं, न च एककेन वत्थब्बम्। तथा भत्तग्गादीसु आसनपरियन्ते निसज्जाय हरायमानेन पिण्डपातिकधुतङ्गम्पि न समादातब्बम्। यो पन पकतियाव पिण्डपातिको तस्स पटिसेधो नत्थि।
न च तप्पच्चयाति ‘‘नीहटभत्तो हुत्वा विहारेयेव निसीदित्वा भुञ्जन्तो रत्तियो गणयिस्सामि, गच्छतो मे भिक्खुं दिस्वा अनारोचेन्तस्स रत्तिच्छेदो सिया’’ति इमिना कारणेन पिण्डपातो न नीहरापेतब्बो। मा मं जानिंसूति ‘‘मा मं एकभिक्खुपि जानातू’’ति च इमिना अज्झासयेन विहारे सामणेरेहि पचापेत्वा भुञ्जितुम्पि न लभति। गामं पिण्डाय पविसितब्बमेव। गिलानस्स पन नवकम्मआचरियुपज्झायकिच्चादिपसुतस्स वा विहारेयेव अच्छितुं वट्टति। सचेपि गामे अनेकसता भिक्खू विचरन्ति, न सक्का होति आरोचेतुं, गामकावासं गन्त्वा सभागट्ठाने वसितुं वट्टति।
आगन्तुकेनाति कञ्चि विहारं गतेन तत्थ भिक्खूनं आरोचेतब्बम्। सचे सब्बे एकट्ठाने ठिते पस्सति, एकट्ठाने ठितेनेव आरोचेतब्बम्। अथ रुक्खमूलादीसु विसुं विसुं ठिता होन्ति, तत्थ तत्थ गन्त्वा आरोचेतब्बम्। सञ्चिच्च अनारोचेन्तस्स रत्तिच्छेदो च होति, वत्तभेदे च दुक्कटम्। अथ विचिनन्तो एकच्चे न पस्सति, रत्तिच्छेदोव होति, न वत्तभेददुक्कटम्।
आगन्तुकस्साति अत्तनो वसनविहारं आगतस्सापि एकस्स वा बहूनं वा वुत्तनयेनेव आरोचेतब्बम्। रत्तिच्छेदवत्तभेदापि चेत्थ वुत्तनयेनेव वेदितब्बा। सचे आगन्तुका मुहुत्तं विस्समित्वा वा अविस्समित्वा एव वा विहारमज्झेन गच्छन्ति, तेसम्पि आरोचेतब्बम्। सचे तस्स अजानन्तस्सेव गच्छन्ति, अयञ्च पन गतकाले जानाति, गन्त्वा आरोचेतब्बम्। सम्पापुणितुं असक्कोन्तस्स रत्तिच्छेदोव होति, न वत्तभेददुक्कटम्। येपि अन्तोविहारं अप्पविसित्वा उपचारसीमं ओक्कमित्वा गच्छन्ति, अयञ्च नेसं छत्तसद्दं वा उक्कासितसद्दं वा खिपितसद्दं वा सुत्वाव आगन्तुकभावं जानाति, गन्त्वा आरोचेतब्बम्। गतकाले जानन्तेनपि अनुबन्धित्वा आरोचेतब्बमेव। सम्पापुणितुं असक्कोन्तस्स रत्तिच्छेदोव होति, न वत्तभेददुक्कटम्। योपि रत्तिंयेव आगन्त्वा रत्तिंयेव गच्छति, सोपिस्स रत्तिच्छेदं करोति, अञ्ञातत्ता पन वत्तभेददुक्कटं नत्थि। सचे अजानित्वाव अब्भानं करोति, अकतमेव होतीति कुरुन्दियं वुत्तम्। तस्मा अधिका रत्तियो गहेत्वा कातब्बं, अयं अपण्णकपटिपदा।
नदीआदीसु नावाय गच्छन्तम्पि परतीरे ठितम्पि आकासेन गच्छन्तम्पि पब्बततलअरञ्ञादीसु दूरे ठितम्पि भिक्खुं दिस्वा सचे ‘‘भिक्खू’’ति ववत्थानं अत्थि, नावादीहि वा गन्त्वा महासद्दं कत्वा वा वेगेन अनुबन्धित्वा वा आरोचेतब्बं, अनारोचेन्तस्स रत्तिच्छेदो चेव वत्तभेददुक्कटञ्च। सचे वायमन्तोपि सम्पापुणितुं वा सावेतुं वा न सक्कोति, रत्तिच्छेदोव होति, न वत्तभेददुक्कटम्। सङ्घसेनाभयत्थेरो पन विसयाविसयेन कथेति – ‘‘विसये किर अनारोचेन्तस्स रत्तिच्छेदो चेव वत्तभेददुक्कटञ्च होति, अविसये पन उभयम्पि नत्थी’’ति। करवीकतिस्सत्थेरो ‘‘समणो अयन्ति ववत्थानमेव पमाणं, सचेपि अविसयो होति, वत्तभेददुक्कटमेव नत्थि, रत्तिच्छेदो पन होतियेवा’’ति आह।
उपोसथेति ‘‘उपोसथं सम्पापुणिस्सामा’’ति आगन्तुका भिक्खू आगच्छन्ति, इद्धिया गच्छन्तापि उपोसथभावं ञत्वा ओतरित्वा उपोसथं करोन्ति, तस्मा आगन्तुकसोधनत्थं उपोसथदिवसे आरोचेतब्बम्। पवारणायपि एसेव नयो। गिलानोति गन्तुं असमत्थो। दूतेनाति एत्थ अनुपसम्पन्नं पेसेतुं न वट्टति, भिक्खुं पेसेत्वा आरोचापेतब्बम्।
अभिक्खुको आवासोति सुञ्ञविहारो; यत्थ एकोपि भिक्खु नत्थि, तत्थ वासत्थाय न गन्तब्बम्। न हि तत्थ वुत्थरत्तियो गणनूपिका होन्ति, पकतत्तेन पन सद्धिं वट्टति। दसविधन्तराये पन सचेपि रत्तियो गणनूपिका न होन्ति, अन्तरायतो परिमुच्चनत्थाय गन्तब्बमेव। तेन वुत्तं – ‘‘अञ्ञत्र अन्तराया’’ति। नानासंवासकेहि सद्धिं विनयकम्मं कातुं न वट्टति। तेसं अनारोचनेपि रत्तिच्छेदो नत्थि, अभिक्खुकावाससदिसमेव होति। तेन वुत्तं – ‘‘यत्थस्सु भिक्खू नानासंवासका’’ति। सेसं उपोसथक्खन्धके वुत्तनयमेव।
८१. एकच्छन्ने आवासेतिआदीसु आवासो नाम वसनत्थाय कतसेनासनम्। अनावासो नाम चेतियघरं बोधिघरं सम्मुञ्जनिअट्टको दारुअट्टको पानीयमाळो वच्चकुटि द्वारकोट्ठकोति एवमादि। ततियपदेन तदुभयम्पि गहितम्। एतेसु यत्थ कत्थचि एकच्छन्ने छदनतो उदकपतनट्ठानपरिच्छिन्ने ओकासे उक्खित्तको वसितुं न लभति। ‘‘पारिवासिको पन अन्तोआवासेयेव न लभती’’ति महापच्चरियं वुत्तम्। महाअट्ठकथायं पन ‘‘अविसेसेन उदकपातेन वारित’’न्ति वुत्तम्। कुरुन्दियं ‘‘एतेसु एत्तकेसु पञ्चवण्णच्छदनबद्धट्ठानेसु पारिवासिकस्स च उक्खित्तकस्स च पकतत्तेन सद्धिं उदकपातेन वारित’’न्ति वुत्तम्। तस्मा नानूपचारेपि एकच्छन्ने न वट्टति। सचे पनेत्थ तदहुपसम्पन्नेपि पकतत्ते पठमं पविसित्वा निपन्ने सट्ठिवस्सोपि पारिवासिको पच्छा पविसित्वा जानन्तो निपज्जति, रत्तिच्छेदो चेव वत्तभेददुक्कटञ्च। अजानन्तस्स रत्तिच्छेदोव न वत्तभेददुक्कटम्। सचे पन तस्मिं पठमं निपन्ने पच्छा पकतत्तो पविसित्वा निपज्जति, पारिवासिको च जानाति, रत्तिच्छेदो चेव वत्तभेददुक्कटञ्च। नो चे जानाति, रत्तिच्छेदोव न वत्तभेददुक्कटम्।
वुट्ठातब्बं निमन्तेतब्बोति तदहुपसम्पन्नम्पि दिस्वा वुट्ठातब्बमेव; वुट्ठाय च ‘‘अहं इमिना सुखनिसिन्नो वुट्ठापितो’’ति परम्मुखेन न गन्तब्बं, ‘‘इदं आचरिय-आसनं, एत्थ निसीदथा’’ति एवं निमन्तेतब्बोयेव। नवकेन पन ‘‘महाथेरं ओबद्धं करोमी’’ति पारिवासिकत्थेरस्स सन्तिकं न गन्तब्बम्। एकासनेति समानवस्सिकासने मञ्चे वा पीठे वा । न छमायं निसिन्नेति पकतत्ते भूमियं निसिन्ने इतरेन अन्तमसो तिणसन्थारेपि उच्चतरे वालिकातलेपि वा न निसीदितब्बं, द्वादसहत्थं पन उपचारं मुञ्चित्वा निसीदितुं वट्टति। एकचङ्कमेति सहायेन विय सद्धिं चङ्कमन्तो एकस्मिं चङ्कमे।
छमायं चङ्कमन्तन्ति छमायं चङ्कमन्ते, अयमेव वा पाठो। अयं पनेत्थ अत्थो – अकतपरिच्छेदाय भूमिया चङ्कमन्ते परिच्छेदं कत्वा वालिकं आकिरित्वा आलम्बनं योजेत्वा कतचङ्कमे नीचेपि न चङ्कमितब्बं, को पन वादो इट्ठकाचयसम्पन्ने वेदिकापरिक्खित्तेति! सचे पन पाकारपरिक्खित्तो होति द्वारकोट्ठकयुत्तो पब्बतन्तरवनन्तरगुम्बन्तरेसु वा सुप्पटिच्छन्नो, तादिसे चङ्कमे चङ्कमितुं वट्टति। अप्पटिच्छन्नेपि उपचारं मुञ्चित्वा वट्टति।
वुड्ढतरेनाति एत्थ सचे वुड्ढतरे पारिवासिके पठमं निपन्ने इतरो जानन्तो पच्छा निपज्जति, रत्तिच्छेदो चस्स होति वत्तभेदे च दुक्कटम्। वुड्ढतरस्स पन रत्तिच्छेदोव न वत्तभेददुक्कटम्। अजानित्वा निपज्जति, द्विन्नम्पि वत्तभेदो नत्थि, रत्तिच्छेदो पन होति। अथ नवकपारिवासिके पठमं निपन्ने वुड्ढतरो पच्छा निपज्जति, नवको च जानाति, रत्ति चस्स छिज्जति, वत्तभेदे च दुक्कटं होति। वुड्ढतरस्स रत्तिच्छेदोव न वत्तभेदो। नो चे जानाति, द्विन्नम्पि वत्तभेदो नत्थि, रत्तिच्छेदो पन होति। सचे द्वेपि अपच्छापुरिमं निपज्जन्ति, वुड्ढतरस्स रत्तिच्छेदोव इतरस्स वत्तभेदोपीति कुरुन्दियं वुत्तम्। द्वे पारिवासिका समवस्सा, एको पठमं निपन्नो, एको जानन्तोव पच्छा निपज्जति, रत्ति च छिज्जति, वत्तभेदे च दुक्कटम्। पठमं निपन्नस्स रत्तिच्छेदोव न वत्तभेदो। सचे पच्छा निपज्जन्तोपि न जानाति, द्विन्नम्पि वत्तभेदो नत्थि, रत्तिच्छेदो पन होति। सचे द्वेपि अपच्छापुरिमं निपज्जन्ति, द्विन्नम्पि रत्तिच्छेदोयेव, न वत्तभेदो। सचे हि द्वे पारिवासिका एकतो वसेय्युं, ते अञ्ञमञ्ञस्स अज्झाचारं ञत्वा अगारवा वा विप्पटिसारिनो वा हुत्वा पापिट्ठतरं वा आपत्तिं आपज्जेय्युं विब्भमेय्युं वा, तस्मा नेसं सहसेय्या सब्बप्पकारेन पटिक्खित्ता। सेसं वुत्तनयेनेव वेदितब्बम्। मूलायपटिकस्सनारहादयो चेत्थ पारिवासिकानं पकतत्तट्ठाने ठिताति वेदितब्बा।
पारिवासिकचतुत्थो चे, भिक्खवे, परिवासन्ति एत्थ पारिवासिकं चतुत्थं कत्वा अञ्ञस्स परिवासदानादीनि कातुं न वट्टति। एतेस्वेवायं गणपूरको न होति, सेससङ्घकम्मेसु होति। गणे पन अप्पहोन्ते वत्तं निक्खिपापेत्वा गणपूरको कातब्बोति।
८३. इमं पन वत्तकथं सुत्वा विनयधरउपालित्थेरस्स रहोगतस्स एवं परिवितक्को उदपादि – ‘‘भगवता बहु पारिवासिकवत्तं पञ्ञत्तं, कतिहि नु खो एत्थ कारणेहि रत्तिच्छेदो होती’’ति! सो भगवन्तं उपसङ्कमित्वा तमत्थं पुच्छि। भगवा चस्स ब्याकासि। तेन वुत्तं – ‘‘अथ खो आयस्मा उपालि…पे॰… रत्तिच्छेदा’’ति। तत्थ सहवासोति य्वायं पकतत्तेन भिक्खुना सद्धिं एकच्छन्नेतिआदिना नयेन वुत्तो एकतो वासो। विप्पवासोति एककस्सेव वासो। अनारोचनाति आगन्तुकादीनं अनारोचना। एतेसु तीसु एकेकेन कारणेन रत्तिच्छेदो होति।
८४. न सक्कोन्तीति सङ्घस्स महन्तताय तत्थ तत्थ गन्त्वा सब्बेसं आरोचेतुं असक्कोन्ता सोधेतुं न सक्कोन्ति। परिवासं निक्खिपामि, वत्तं निक्खिपामीति इमेसु द्वीसु पदेसु एकेनापि निक्खित्तोव होति परिवासो; द्वीहि सुनिक्खित्तोयेव। समादानेपि एसेव नयो। एवं वत्तं समादियित्वा परिवुत्थपरिवासस्स मानत्तं गण्हतो पुन वत्तसमादानकिच्चं नत्थि, समादिन्नवत्तोयेव हेस तस्मास्स छारत्तं मानत्तं दातब्बं, चिण्णमानत्तो अब्भेतब्बो। एवं अनापत्तिको हुत्वा सुद्धन्ते पतिट्ठितो तिस्सो सिक्खा पूरेत्वा दुक्खस्सन्तं करिस्सतीति।
पारिवासिकवत्तकथा निट्ठिता।

मूलायपटिकस्सनारहवत्तकथा

८६. मूलायपटिकस्सनारहा भिक्खू सादियन्ति पकतत्तानन्ति ठपेत्वा नवकतरं मूलायपटिकस्सनारहं अवसेसानं अन्तमसो पारिवासिकादीनम्पि। इमेसञ्हि पारिवासिकमूलायपटिकस्सनारहमानत्तारहमानत्ताचारिकब्भानारहानं पञ्चन्नं ठपेत्वा अत्तनो अत्तनो नवकतरं, सेसा सब्बे पकतत्ता एव। कस्मा? मिथु यथावुड्ढं अभिवादनादीनं अनुञ्ञातत्ता। तेन वुत्तं – ‘‘अवसेसानं अन्तमसो पारिवासिकादीनम्पी’’ति। मूलायपटिकस्सनारहादिलक्खणं पन नेसं परतो आविभविस्सति। सेसमेत्थ इतो परेसु च मानत्तारहादिवत्तेसु पारिवासिकवत्ते वुत्तनयेनेव वेदितब्बम्।
८७. मूलायपटिकस्सनारहचतुत्थो चेतिआदीसुपि यथेव पारिवासिको; एवं एतेपि एतेसु विनयकम्मेसु गणपूरका न होन्ति, सेससङ्घकम्मेसु होन्ति।
मूलायपटिकस्सनारहवत्तकथा निट्ठिता।

मानत्तचारिकवत्तकथा

९०. मानत्तचारिकस्स वत्तेसु ‘‘देवसिकं आरोचेतब्ब’’न्ति विसेसो।
९२. रत्तिच्छेदेसु ऊने गणेति एत्थ गणोति चत्तारो वा अतिरेका वा; तस्मा सचेपि तीहि भिक्खूहि सद्धिं वसति, रत्तिच्छेदो होतियेव। मानत्तनिक्खेपसमादानेसु वुत्तसदिसोव विनिच्छयो। सेसं सब्बत्थ उत्तानमेवाति।
मानत्तचारिकवत्तकथा निट्ठिता।
पारिवासिकक्खन्धकवण्णना निट्ठिता।